Sei sulla pagina 1di 5

Pubbaṇha Suttaṃ

The Auspicious Morning Discourse

Yaṃ dunnimittaṃ avamaṅgalañca,


yo cāmanāpo sakuṇassa saddo
Pāpaggaho dussupinaṃ akantaṃ,
Buddhānubhāvena vināsamentu.

Yaṃ dunnimittaṃ avamaṅgalañca,


yo cāmanāpo sakuṇassa saddo
Pāpaggaho dussupinaṃ akantaṃ,
Dhammānubhāvena vināsamentu.

Yaṃ dunnimittaṃ avamaṅgalañca,


yo cāmanāpo sakuṇassa saddo
Pāpaggaho dussupinaṃ akantaṃ,
Saṃghānubhāvena vināsamentu.

Dukkhappattā ca niddukkhā,
bhayappattā ca nibbhayā
Sokappattā ca nissokā,
Hontu sabbepi pāṇino.
Ettāvatā ca amhehi
sambhataṃ puññasampadaṃ
Sabbe devānumodantu
sabbasampattisiddhiyā.
Dānaṃ dadantu saddhāya
sīlaṃ rakkhantu sabbadā
Bhāvanābhiratā hontu
gacchantu devatāgatā.

Sabbe Buddhā balappattā


paccekānañca yaṃ balaṃ
Arahantānañca tejena
rakkhaṃ bandhāmi sabbaso.

Yaṃ kiñci vittaṃ idha vā huraṃ vā,


Saggesu vā yaṃ ratanaṃ paṇītaṃ
Na no samaṃ atthi Tathāgatena,

Idampi Buddhe ratanaṃ paṇītaṃ


Etena saccena suvatthi hotu!
Yaṃ kiñci vittaṃ idha vā huraṃ vā,
Saggesu vā yaṃ ratanaṃ paṇītaṃ

Na no samaṃ atthi Tathāgatena,


Idampi Dhamme ratanaṃ paṇītaṃ
Etena saccena suvatthi hotu!

Yaṃ kiñci vittaṃ idha vā huraṃ vā,


Saggesu vā yaṃ ratanaṃ paṇītaṃ
Na no samaṃ atthi Tathāgatena,
Idampi Saṃghe ratanaṃ paṇītaṃ
Etena saccena suvatthi hotu!

Mahājayamaṅgalagāthā
The Verses on the Great Blessings of
Success
Mahākāruṇiko nātho hitāya sabbapāṇinaṃ

Puretvā pāramī sabbā,

patto sambodhimuttamaṃ

Etena saccavajjena,

sotthi te hotu sabbadā.


Jayanto bodhiyā mūle,

Sakyānaṃ nandivaḍḍhano

Evameva jayo hotu,

jayassu jayamaṅgale.

Aparājitapallaṅke,

sīse puthuvipukkhale

Abhiseke sabbabuddhānaṃ,

aggappatto pamodati.

Sunakkhataṃ sumaṅgalaṃ,

suppabhātaṃ suhuṭṭhitaṃ

Sukhaṇo sumuhutto ca,

suyiṭṭhaṃ brahmacārisu.

Padakkhiṇaṃ kāyakammaṃ,

vācākammaṃ padakkhiṇaṃ

padakkhiṇaṃ manokammaṃ,

paṇīdhi te padakkhiṇe

padakkhiṇāni katvāna,

labbhante te padakkhiṇe.

Te attha laddhā sukhitā,


virūḷhā Buddhasāsane

Arogā sukhittā hotha

saha sabbehi ñātibhi


Bhavatu sabba-maṅgalaṁ
Rakkhantu sabba-devatā
Sabba-buddhānubhāvena
Sadā sotthī bhavantu te.
Bhavatu sabba-maṅgalaṁ
Rakkhantu sabba-devatā
Sabba-dhammānubhāvena
Sadā sotthī bhavantu te.
Bhavatu sabba-maṅgalaṁ
Rakkhantu sabba-devatā
Sabba-saṅghānubhāvena

Sadā sotthī, bhavantu te.

Pubbaṇhasuttaṃ ārogaṭṭhaya vo rakkhatu


Pubbaṇhasuttaṃ maṅgalaṭṭhaya vo rakkhatu

Potrebbero piacerti anche