Sei sulla pagina 1di 3

Alcuni subhāṣita (“bei detti”)

abhyāso na hi tyaktavyo abhyāso hi paraṃ balam |


anabhyāse viṣaṃ vidyā ajīrṇe bhojanaṃ viṣam ||
(metro: śloka, 4x8 sillabe)

gurur eva gatir gurum eva bhaje guruṇaiva sahāsmi namo gurave |
na guroḥ paramaṃ śiśur asmi guror matir astu gurau mama pāhi guro ||
(metro: toṭaka, 4x12 sillabe)

tvam eva mātā ca pitā tvam eva


tvam eva bandhuś ca sakhā tvam eva |
tvam eva vidyā draviṇaṃ tvam eva
tvam eva sarvaṃ mama deva deva ||
(metro: upendravajrā, 4x11 sillabe)

yatra vidvajjano nāsti ślāghyas tatrālpadhīr api |


nirastapādape deśa eraṇḍo ‘pi drumāyate ||
(metro: śloka, 4x8 sillabe)

yatra nāryas tu pūjyante ramante tatra devatāḥ |


yatraitās tu na pūjyante sarvās tatrāphalāḥ kriyāḥ ||
(metro: śloka, 4x8 sillabe)

vidvattvaṃ ca nṛpatvaṃ ca naiva tulyaṃ kadācana |


svadeśe pūjyate rājā vidvān sarvatra pūjyate ||
(metro: śloka, 4x8 sillabe)

udyoginaṃ puruṣasiṃham upaiti lakṣmīḥ


daivena deyam iti kāpuruṣā vadanti |
daivaṃ nihatya kuru pauruṣam ātmaśaktyā
yatne kṛte yadi na sidhyati ko ‘tra doṣaḥ ||
(metro: vasantatilakā, 4x14 sillabe)

1
mā gā ity apamaṅgalaṃ vraja sakhe snehena śūnyaṃ vacaḥ
tiṣṭheti prabhutā yathābhilaṣitaṃ kurv ity udāsīnatā |
brūmo hanta sudāma mitra vacanaṃ naivopacārād idaṃ
smartavyā vayam ādareṇa bhavatā yāvad bhavaddarśanam ||
(metro: śārdūlavikrīḍita, 4x19 sillabe)

Integrazione al vocabolario del Della Casa (lemmi e significati)

ajīrṇa-: vedi jīrṇa-


anabhyāsa-: vedi abhyāsa-
apamaṅgala, a., “infausto, non propizio, malaugurato”
ādara-, m., “rispetto”
udāsīnatā-, a., “indifferenza, mancanza d’affetto” (udāsīna-, “che siede in disparte”)
udyogin-, a., “laborioso, operoso”
upacāra-, m., “cortesia, garbo”
eraṇḍa-, m., “la pianta del ricino” (che è un piccolo albero con poche foglie)
kaṅkaṇa-, n., “braccialetto, ornamento”
kāpuruṣa-, m., “uomo vile, miserabile”
gati-, f., “via, strada; rifugio, risorsa”
candana-, m., n., “sandalo, profumo ricavato dal legno del sandalo”
jīrṇa-, n., “digestione”
draviṇa-, n., “ricchezza”
nirasta-, a., “bandito, espulso”
√pā-, 2° cl., “proteggere”
pādapa-, m., “albero” (lett.: “che beve con i piedi”)
pauruṣa-, n., “lavoro, opera, sforzo”
prabhutā-, f., “signoria, supremazia, dominio”
√bhaj-, 1° cl., “onorare, riverire, servire”
yathābhilaṣitam, avv., “secondo desiderio, a proprio piacimento”
śakti-, f., “potere, abilità, energia”
śiśu-, m., “allievo”
śuddhi-, f., “purificazione, purezza, santità”
ślāghya-, a., “da elogiarsi, encomiabile, lodevole”

2
sakhi-, m., “amico” (Nom. sing. sakhā, pl. sakhāyaḥ; Acc. sing. sakhāyam; Gen. Abl.
sakhyus; gli altri casi regolari da sakhi-)
sudāma-, m., “nome di un pastore amico di Kṛṣṇa”
√han-, 2° cl., ni-√han-, “sconfiggere, conquistare, sottomettere”

Potrebbero piacerti anche