Sei sulla pagina 1di 3

Delhi Public School Megacity, Kolkata

HINDI 2ND LANGUAGE


Class – IV
Chapter – iËyaa¸ kala¸ ivaSaoYaNa tqaa ivarama icah\na³ vyaakrNa´
(Chapter taught and explained)

iËyaa :
iËyaa kI pirBaaYaa - jaao Sabd iksaI kama ka krnaa yaa haonaa batato hMO‚ ]nhoM iËyaa khto hOM È jaOsao- Kolanaa‚ kUdnaa‚ baatoM
krnaa‚ pZ,naa‚ ]D,naa‚ tOrnaa Aaid È
iËyaa ko Baod - iËyaa ko dao Baod haoto hOM - 1´ sakma-k iËyaa 2´ Akma-k iËyaa

BaodaoM kI pirBaaYaa -
1´ sakma-k iËyaa - ijasa iËyaa ko saaqa kma- haota hO‚ ]sao sakma-k iËyaa khto hOM È jaOsao - Kanaa‚ pZ,naa‚ gaanaa‚ phnanaa‚
]D,anaa Aaid È
2´ Akma-k iËyaa - ijasa iËyaa maoM kma- nahIM haota‚ ]sao Akma-k iËyaa khto hOM È jaOsao - nahanaa‚ calanaa‚ baOznaa‚ jaaganaa‚
saaonaa Aaid È

AByaasa kaya- -
vyaakrNa saMbaaoQa
pRYz saM#yaa­62 sao 1 tqaa 63 sao 3Ê 4

kala :
kala kI pirBaaYaa - iËyaa ko ijasa $p sao ]sako krnao yaa haonao ko samaya ka pta calata hO‚ ]sao kala khto hOM È jaOsao-
hma banaarsa gae qao È hma banaarsa jaa rho hOM È hma banaarsa jaaeÐgao È

kala ko Baod - kala ko tIna Baod haoto hOM - 1.BaUtkala 2.vat-maana kala 3.BaivaYyatkala
BaodaoM kI pirBaaYaa -
1.BaUtkala - iËyaa ko ijasa $p sao ]sako baIto hue samaya maoM haonao ka pta calata hO‚ ]sao BaUtkala khto hOM È jaOsao - naIrva
laKna} gayaa qaa È
2.vat-maanakala - iËyaa ko ijasa $p sao ]sako vat-maana samaya maoM haonao ka pta calata hO‚ ]sao vat-maanakala khto hOM È jaOsao -
baccaa palanao maoM saao rha hO È
3.BaivaYyatkala - iËyaa ko ijasa $p sao ]sako Aanaovaalao samaya maoM haonao ka pta calata hO‚ ]sao BaivaYyatkala khto hOM È jaOsao
- maOM kla pazSaalaa jaa}Ðgaa È
AByaasa kaya- -
vyaakrNa saMbaaoQa
pRYz saM#yaa­66 sao 2 tqaa 67 sao 5
ivaSaoYaNa :
ivaSaoYaNa kI pirBaaYaa – jaao Sabd saM&a yaa sava-naama Sabd kI ivaSaoYata batato hOM‚ ]nhoM ivaSaoYaNa khto hOM È jaOsao - ivaSaala‚
kalaI‚ phlaa‚ Pyaara‚ kuC Aaid È

ivaSaoYaNa ko Baod - ivaSaoYaNa ko caar Baod haoto hOM -


1.gauNavaacak ivaSaoYaNa 2. saM#yaavaacak ivaSaoYaNa 3.pirmaaNavaacak ivaSaoYaNa 4.saava-naaimak ivaSaoYaNa
BaodaoM kI pirBaaYaa -
1. gauNavaacak ivaSaoYaNa - vao ivaSaoYaNa Sabd jaao saM&a yaa sava-naama SabdaoM ko $p rMga Aakar gauNa daoYa tqaa Avasqaa Aaid batato
hOM ‚ ]nhoM gauNavaacak ivaSaoYaNa khto hOM È jaOsao - sauMdr‚ laala‚ laMbaa‚ pirEamaI‚ AalasaI‚ AmaIr Aaid È

2. saM#yaavaacak ivaSaoYaNa - ijana ivaSaoYaNa SabdaoM sao saM&a yaa sava-naama kI saM#yaa yaa iganatI ka baaoQa haota hO‚ ]nhoM
saM#yaavaacak ivaSaoYaNa khto hOM È jaOsao - dsa‚ tIsara‚ ek‚ kuC Aaid È

3. pirmaaNavaacak ivaSaoYaNa - saM&a yaa sava-naama SabdaoM ka pirmaaNa yaa maap taOla batanaovaalao SabdaoM kao pirmaaNavaacak ivaSaoYaNa
khto hOM È jaOsao - dao maITr‚ paÐca laITr‚ saat iklaao‚ qaaoD,a Aaid È

4. saava-naaimak ivaSaoYaNa - vao sava-naama Sabd jaao saM&a ko phlao lagakr ]sakI ivaSaoYata batato hOM‚ saava-naaimak ivaSaoYaNa
khlaato hOM È jaOsao - yah‚ vah‚ yao‚ vao‚ kao[- Aaid È
AByaasa kaya- -
vyaakrNa saMbaaoQa
pRYz saM#yaa­57 sao 1 tqaa 58 sao 3Ê 5

ivarama icah\na :
ivarama icah\na kI pirBaaYaa - ilaKto samaya Éknao yaa ivarama laonao ko ilae hma ijana icah\naaoM ka p`yaaoga krto hOM‚ ]nhoM ivarama
icah\na khto hOM È ]dahrNa - maaohna ptMga ]D,a rha hO È tajamahla iksanao banavaayaaÆ
kuC ivarama icah\naaoM ko naama tqaa ]dahrNa
1. pUNa- ivarama ( È ) - ]dahrNa - AQyaapk Ca~aoM kao pZ,to hOM È maalaI paOQaaoM kI doK - Baala krta hO È
2. Alp ivarama ( ‚ ) - ]dahrNa - rama‚ maaohna AaOr ]dya yahaÐ AaeÐgao È haЂ maOM yah ica~ banaa laUÐgaa È

3. p`Snavaacak icah\na ( Æ )- ]dahrNa - tumhara naama @yaa hOÆ hma khaÐ jaa rho hOMÆ
4. ivasmayaaidbaaoQak icah\na ( ! ) - ]dahrNa - Aro! barsaat haonao vaalaI hO È vaah! iktnaa sauMdr pxaI hO È

5. yaaojak icah\na ( - ) - ]dahrNa - jaIvana maoM sauK - duK Aato rhto hMO È vah baar - baar paz kao yaad krta hO È

6. ivavarNa icah\na( : - ) - ]dahrNa – saM&a ko tIna Baod haoto hMO : - Baart ko naidyaaoM ko naama inamnailaiKt hMO : -

7. ]d\QarNa icah\na ( ‘ ’ tqaa “ ” )


[khra ( ‘ ’ ) - ]dahrNa - ‘[-dgaah khanaI ko laoKk ‘mauMSaI p`omacaMd’ hOM È
daohra ( “ ” ) - ]dahrNa - svaamaI ivavaokanaMd jaI nao kha qaa‚ “K,ud kao kmajaaor samaJanaa pap hO È”

AByaasa kaya- -
vyaakrNa saMbaaoQa
pRYz saM#yaa­89 sao 1Ê 3

Potrebbero piacerti anche