Sei sulla pagina 1di 3

bala atibala mantra

bala atibala mantropaniṣad

El siguiente es el mantra bala-atibala en el cual Rāma y Lakśmaṇa fueron iniciados


por el sabio Viśvamitra.

balātibalayoḥ virāṭ puruṣa ṛṣiḥ |


gāyatrī devatā |
gāyatrī chandaḥ |
akāra okāra makārā bījādyāḥ |
kṣudhādi nirasane viniyogaḥ |
klāmityādi ṣaḍanga nyāsaḥ |
klāṁ anguṣṭābhyāṁ namaḥ |
klīṁ tarjanībhyāṁ namaḥ |
klūṁ madhyamābhyāṁ namaḥ |
klaiṁ anāmikābhyāṁ namaḥ |
kloṁ kaniṣṭikābhyāṁ namaḥ |
klaḥ karatalakarapṛṣṭābhyām namaḥ ||

klām hṛdayāya namaḥ |


klīṁ śirase svāhā |
klūṁ sikhāyai vaṣaṭ |
klaiṁ kavacāya huṁ |
kloṁ netratrābhyāṁ vauṣaṭ |
klaḥ astrāya phaṭ |
bhūrbhuvassuvaromiti digbandhaḥ |
||d h y ā n a ṁ ||
amṛta karatalārdrau sarva sanjīvanāḍhyā avaghaharaṇa sudkṣau veda sāre
mayūkhe|
praṇavamaya vikārau bhāskarākāra dehau satatamanubhaveoham tau
balātībaleśau ||

oṁ hrīṁ bale mahādevi hrīṁ mahābale klīṁ caturvidha puruṣārtha siddhi prade
tatsaviturvaradātmike hrīṁ vareṇyaṁ bhargo devasya varadātmike |
atibale sarva dayāmūrte bale sarva kṣud bhrama upanāśini |
dhīmahi dhiyo yo no jāte pracuryaḥ yā pracodayāt ātmike praṇava śiraskātmike
huṁ phaṭ svāhā ||

evaṁ vidvān kṛta kṛtyo bhavati |


sāvitryā eva salokatāṁ jayati ||

ityupaniṣat||

|| śānti pāṭha||
Canto del Chandogya Upanishad.

oṁ āpyāyantu mamāngāni vākprāṇaścakṣuḥ śrotramatho balamindriyāṇicasarvaṇi |


sarvaṁ brahmaupaniṣadam |
māhaṁ brahma nirākuryāṁ mā mā brahma nirākarot |
anirākaraṇamastu anirākaraṇaṁ mestuḥ tadātmani nirate ye upaniṣatsu dharmāste
mayi santu te
mayi santu ||
oṁ śāntiḥ śāntiḥ śāntiḥ |

Traducción:
Que mis extremidades, el habla, el aire vital, ojos, oídos, así como la fuerza y
todos los órganos de los sentidos sean bien desarrollados!
Todo es Brahman quien reveló los Upanishads.
¿No puedo negar a Brahman, Brahman no puede negarme.
Que no haya negación de Brahman por mí.
Que haya rechazo del Señor para mí.
En mí que estoy comprometido con la búsqueda del conocimiento de Brahman,
que haya todas esas cualidades que se mencionan como las calificaciones de los
Upanishads.
Que esas cualidades sean en mí.
Om! La paz sea, la paz sea, la paz sea.

Potrebbero piacerti anche