Sei sulla pagina 1di 4

gajendra moksha stotram

shree shuka uvaacha

evam vyasito buddhayaa samaadhaaya mano hrudi |


jajaapa paramam jaapyam praagjanmanyanushikshitam || 1 ||

gajendra uvaacha

om namo bhagavate tasmai yata etat chidaatmakam |


purushaayaadi beejaaya pareshaayaabhi dheemahi || 2 ||

yasminnidam yatashchedam yenedam ya idam svayam |


yo asmaat parasmaat cha parastam prapadye svayam bhuvam || 3 ||

yah svaatmaneedam nijamaaya yaarpitam


kkachidvibhaatam kka cha tattirohitam |
aviddhadruk saakshyubhayam tadeekshate
sa aatma moolo avatu maam paraatparah || 4 ||

kaalena panchatvamiteshu krutsnasho


lokeshu paaleshu cha sarvaheteshu |
tamastadaa a aseed gahanam gabheeram
yastasya paare abhiviraajate vibhuh || 5 ||

na yasya devaa rushayah padam viduh


jantuh punah ko arhati gantumeeritum |
yathaa naTasyaakrutibhih vicheshTato
duratyaya anukramaNah sa maavatu || 6 ||

didrukshavo yasya padam sumangalam


vimuktasangaa munayah susaadhavah |
charantyaloka vratamavraNam vane
bhootaatmabhootaah suhrudah sa me gatih || 7 ||

na vidyate yasya cha janma karma vaa


na naamaroope guNadosha eva vaa |
tathaapi lokaapyaya sambhavaaya yah
svamaayayaa taanyanukaalamrucChati || 8 ||

tasmai namah pareshaaya brahmaNe anantashaktaye |


aroopaayoruroopaaya nama aashcharyakarmaNe || 9 ||

Gajendra moksha stotram v1


www.bharatiweb.com Page 1
nama aatmapradeepaaya saakshiNe paramaatmane |
namo giraam vidooraaya manasashchetasaamapi || 10 ||

sattvena pratilabhyaaya naishkarmyeNa vipashchitaa |


namah kaivalyanaathaaya nirvaaNa sukhasamvide || 11 ||

namah shaantaaya ghoraaya mooDhaaya guNadharmiNe |


nirvisheshaaya saamyaaya namo gyaanaghanaaya cha || 12 ||

kshetragyaaya namastubhyam sarvaadhyakshaaya saakshiNe |


purushaayaatma moolaaya moolaprakrutaye namah || 13 ||

sarvendriya guNadrashTe sarvapratyaya hetave |


asataacChaaya yoktaaya sadaabhaasaaya te namah || 14 ||

namo namaste akhilakaaraNaaya


nishkaaraNaaya adbhutakaaraNaaya |
sarvaagamaanmaaya mahaarNavaaya
namo apavargaaya paraayaNaaya || 15 ||

guNaaraNicChannachit ooshmapaaya
tatkshobha visphoorjita maanasaaya |
naishkarmyabhaavena vivarjitaagama
svayamprakaashaaya namaskaromi || 16 ||

maadruk prapanna pashupaasha vimokshaNaaya


muktaaya bhoorikaruNaaya namo alayaaya |
svaamshena sarvatanu bhrunmanasi prateeta
pratyagdrushe bhagavate bruhate namaste || 17 ||

aatmaatmajaapta gruhavittajaneshu saktaih


dushpraapaNaaya guNasanga vivarjitaaya |
muktaatmabhih svahrudaye paribhaavitaaya
gyaanaatmane bhagavate nama eeshvaraaya || 18 ||

yam dharmakaamaartha vimuktikaamaa


bhajanta ishTaam gatim aapnuvanti |
kim tvaashisho raatyapi deham avyayam
karotu me adabhradayo vimokshaNam || 19 ||

ekaantino yasya na kanchanaartham


vaanChanti ye vai bhagavat prapannaah |
atyadbhutam taccharitam sumangalam
gaayanta aananda samudramagnaah || 20 ||

Gajendra moksha stotram v1


www.bharatiweb.com Page 2
tam aksharam brahma param paresham
avyaktam aadhyaatmika yogagamyam |
ateendriyam sookshmam ivaatidooram
anantamaadyam paripoorNameeDe || 21 ||

yasya brahmaadayo devaa


vedaa lokaashcharaacharaah |
naamaroopa vibhedena
phalvyaa cha kalayaa krutaah || 22 ||

yathaarchisho agneh savituh gabhastayo


niryaantisamyaantya sakrut svarochishah |
tathaa yato ayam guNasampravaaho
buddhirmanah khaani shareerasargaah || 23 ||

sa vai na devaasura martyatiryan


na stree na shaNDho na pumaan na jantuh |
naayam guNah karma na sanna chaasan
nishedhashesho jayataadasheshah || 24 ||

jijeevishe naaham ihaamuyaa kim


antarbahishcha aavrutaye bhayonyaa |
icChaami kaalena na yasya viplavah
tasyaatma lokaavaraNasya moksham || 25 ||

so aham vishvasrujam vishvam


vishvam vishvavedasam |
vishvaatmaanam ajam brahma
praNato asmi param padam || 26 ||

yogarandhita karmaaNo
hrudi yogavibhaavite |
yogino yam prapashyanti
yogesham tam nato asmyaham || 27 ||

namo namastubhyam asahyavega


shaktitrayaaya akhiladheeguNaaya |
prapannapaalaaya durantashaktaya
kadindriyaaNaam anavaapyavartmane || 28 ||

na ayam veda svamaatmaanam


yat shaktayaaham adhiyaa hatam |
tam duratyaya maahaatmyam
bhagavantamito asmyaham || 29 ||

Gajendra moksha stotram v1


www.bharatiweb.com Page 3
evam gajendram upavarNita nirvishesham
brahmaadayo vividha lingabhidaabhimaanaah |
naite yadopasasrupuh nikhilaatmakatvaat
tannakhila amaramayo hariraaviraaseet || 30 ||

tam tadvadaarttam upalabhya jagannivaasah


stotram nishamya divijaih saha samstuvadbhih |
Chandomayena garuDena samuhyamaanah
chakraayudho abhyagamadaashu yato gajendrah || 31 ||

so antah sarasyurubalena gruheeta aartto


drushTvaa garutmati harim kha upaattachakram |
utkshipya saambujakaram giramaaha krucChaah
naaraayaNaakhilaguro bhagavan namaste || 32 ||

tam veekshya peeDitamajah sahasaavateerya


sagraahamaashu sarasah krupayojjahaara |
graahaad vipaaTitamukhaadariNaa gajendram
sampashyataam harih moomuchadestriyaaNaam || 33 ||

|| iti shree gajendra moksha stotram sampoorNam ||

Gajendra moksha stotram v1


www.bharatiweb.com Page 4

Potrebbero piacerti anche