Sei sulla pagina 1di 32

Vaishnava Kirtans / Sthuthis - Jahnu Chakra

1. Achyutam Keshavam Krishna Damodaram


||1||
Achutam Keshavam Krishna Damodaram
Ram Narayanam Janaki Vallabham

||2||
Kaun Kehte Hain Bhagvan Aate Nahin
Tum Meera Ke Jaise Bulate Nahin
Achutam.......

||3||
Kaun Kehte Hain Bhagvan Khate Nahin
Ber Shabri Ke Jaise Khilate Nahin
Achutam.......

||4||
Kaun Kehte Hain Bhagvan Sote Nahin
Maa Yashodha ke Jaise Sulate Nahin
Achutam.......

||5||
Kaun Kehte Hain Bhagvan Nachte Nahin
Gopiyo ki Tarah Tum Nachate Nahin
Achutam.......

2. Bhajahu Re Mana
(1)
bhajahū re mana śrī-nanda-nandana
abhaya-caraṇāravinda re |
durlabha mānava-janama sat-sańge
taroho e bhava-sindhu re |

(2)
śīta ātapa bāta bariṣaṇa
e dina jāminī jāgi re |
biphale sevinu kṛpaṇa durajana
capala sukha-laba lāgi' re |

(3)
e dhana, yaubana, putra, parijana
ithe ki āche paratīti re |
kamala-dala-jala, jīvana ṭalamala
bhajahū hari-pada nīti re |

(4)
śravaṇa, kīrtana, smaraṇa, vandana,
pāda-sevana, dāsya re |
pūjana, sakhī-jana, ātma-nivedana
govinda-dāsa-abhilāṣa re |

3. Bhoga Arati
(1)
bhaja bhakata-vatsala sri-gaurahari
sri-gaurahari sohi goshtha-bihari
nanda-jasomati-citta-hari

(2)
bela ho’lo damodara aisa ekhano
bhoga-mandire bosi’ koraho bhojana

(3)
nandera nidese baise giri-bara-dhari
baladeva-saha sakha baise sari sari

(4)
sukta-sakadi bhaji nalita kushmanda
dali dalna dugdha-tumbi dadhi moca-khanda

(5)
mudga-bora masha-bora rotika ghritanna
sashkuli pishtaka khir puli payasanna

(6)
karpura amrita—keli rambha khira-sara
amrita rasala, amla dwadasa prakara

(7)
luci cini sarpuri laddu rasabali
bhojana korena krishna ho’ye kutuhali

bhaja bhakata-vatsala sri-gaurahari

(8)
radhikara pakka anna vividha byanjana
parama anande krishna korena bhojana

(9)
chale-bale laddu khay sri-madhumangala
bagala bajay ara drya hari-bolo

(10)
radhikadi gane heri’ nayanera kone
tripta ho’ye khay krishna jasoda-bhavane

(11)
bhojanante piye krishna subasita bari
sabe mukha prakhaloy ho’ye sari sari

(12)
hasta-mukha prakhaliya jata sakha-gane
anande bisrama kore baladeva-sane

(13)
jambula rasala ane tambula-masala
taha kheye krishna-candra sukhe nidra gela

(14)
bisalakha sikhi-puccha-camara dhulaya
apurba sayyaya krishna sukhe nidra jaya.

(15)
jasomati-ajna pe’ye dhanishtha-anito
sri-krishna-prasada radha bhunje ho’ye prito

(16)
lalitadi sakhi-gana avasesha paya
mane mane sukhe radha-krishna-guna gaya

(17)
hari-lila ek-matra jahara pramoda
bhogarati gay thakur bhakativinoda

4. Damodara Astakam
(1)
namamisvaram sac-cid-ananda-rupam
lasat-kundalam gokule bhrajamanam
yasoda-bhiyolukhalad dhavamanam
paramrishtam atyantato drutya gopya

(2)
rudantam muhur netra-yugmam mrijantam
karambhoja-yugmena satanka-netram
muhuh svasa-kampa-trirekhanka-kanthasthita-
graivam damodaram bhakti-baddham

(3)
itidrik sva-lilabhir ananda-kunde
sva-ghosham nimajjantam akhyapayantam
tadiyeshita-jneshu bhaktair jitatvam
punah prematas tam satavritti vande

(4)
varam deva moksham na mokshavadhim va
na canyam vrine ’ham vareshad apiha
idam te vapur natha gopala-balam
sada me manasy avirastam kim anyaih

(5)
idam te mukhambhojam atyanta-nilair
vritam kuntalaih snigdha-raktais ca gopya
muhus cumbitam bimba-raktadharam me
manasy avirastam alam laksha-labhaih

(6)
namo deva damodarananta vishno
prasida prabho duhkha-jalabdhi-magnam
kripa-drishti-vrishtyati-dinam batanu
grihanesha mam ajnam edhy akshi-drisyah

(7)
kuveratmajau baddha-murtyaiva yadvat
tvaya mocitau bhakti-bhajau kritau ca
tatha prema-bhaktim svakam me prayaccha
na mokshe graho me ‘sti damodareha

(8)
namas te ’stu damne sphurad-dipti-dhamne
tvadiyodarayatha visvasya dhamne
namo radhikayai tvadiya-priyayai
namo ’nanta-lilaya devaya tubhyam
5. Dasavatara Stotra
(1)
pralaya-payodhi-jale dhritavan asi vedam
vihita-vahitra-caritram akhedam
kesava dhrita-mina-sarira jaya jagadisa hare

(2)
kshitir iha vipulatare tishthati tava prishthe
dharani-dharana-kina-cakra-garishthe
kesava dhrita-kurma-sarira jaya jagadisa hare

(3)
vasati dasana-sikhare dharani tava lagna
sasini kalanka-kaleva nimagna
kesava dhrita-sukara-rupa jaya jagadisa hare

(4)
tava kara-kamala-vare nakham adbhuta-sringam
dalita-hiranyakasipu-tanu-bhringam
kesava dhrita-narahari-rupa jaya jagadisa hare

(5)
chalayasi vikramane balim adbhuta-vamana
pada-nakha-nira-janita-jana-pavana
kesava dhrita-vamana-rupa jaya jagadisa hare

(6)
kshatriya-rudhira-maye jagad-apagata-papam
snapayasi payasi samita-bhava-tapam
kesava dhrita-bhrigupati-rupa jaya jagadisa hare

(7)
vitarasi dikshu rane dik-pati-kamaniyam
dasa-mukha-mauli-balim ramaniyam
kesava dhrita-rama-sarira jaya jagadisa hare

(8)
vahasi vapushi visade vasanam jaladabham
hala-hati-bhiti-milita-yamunabham
kesava dhrita-haladhara-rupa jaya jagadisa hare

(9)
nindasi yajna-vidher ahaha sruti-jatam
sadaya-hridaya darsita-pasu-ghatam
kesava dhrita-buddha-sarira jaya jagadisa hare

(10)
mleccha-nivaha-nidhane kalayasi karavalam
dhumaketum iva kim api karalam
kesava dhrita-kalki-sarira jaya jagadisa hare

(11)
sri-jayedeva-kaver idam uditam udaram
srinu sukha-dam subha-dam bhava-saram
kesava dhrita-dasa-vidha-rupa jaya jagadisa hare

6. Gauranga Bolite Habe


(1)
‘gauranga’ bolite habe, pulaka-sarira
‘hari hari’ bolite, nayane ba’be nerā

(2)
ara kabe nitai-cander, koruna hoibe
samsara-basana mora, kabe tuccha ha’be

(3)
vishaya chariya kabe, suddha ha ’be mana
kabe hama herabo, sri-brindabana

(4)
rupa-raghunatha-pade, hoibe ākuti
kabe hama bujhabo, se jugala-piriti

(5)
rupa-raghunatha-pade, rahu mora āsa
prarthana koroye sada, narottama-dasa

7. Jagannath Astakam
(1)
kadācit kālindī-taṭa-vipina-sańgītaka-ravo
mudābhīrī-nārī-vadana-kamalāsvāda-madhupaḥ
ramā-śambhu-brahmāmara-pati-gaṇeśārcita-pado
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me
(2)
bhuje savye veṇuḿ śirasi śikhi-puccham kaṭi-taṭe
dukūlaḿ netrānte sahacara-kaṭākṣaḿ vidadhate
sadā śrīmad-vṛndāvana-vasati-līlā-paricayo
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me
(3)
mahāmbhodhes tīre kanaka-rucire nīla-śikhare
vasan prāsādāntaḥ sahaja-balabhadreṇa balinā
subhadrā-madhya-sthaḥ sakala-sura-sevāvasara-do
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me
(4)
kṛpā-pārāvāraḥ sajala-jalada-śreṇi-ruciro
ramā-vāṇī-rāmaḥ sphurad-amala-pańkeruha-mukhaḥ
surendrair ārādhyaḥ śruti-gaṇa-śikhā-gīta-carito
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me
(5)
rathārūḍho gacchan pathi milita-bhūdeva-paṭalaiḥ
stuti-prādurbhāvam prati-padam upākarṇya sadayaḥ
dayā-sindhur bandhuḥ sakala jagatāḿ sindhu-sutayā
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me
(6)
para-brahmāpīḍaḥ kuvalaya-dalotphulla-nayano
nivāsī nīlādrau nihita-caraṇo 'nanta-śirasi
rasānando rādhā-sarasa-vapur-ālińgana-sukho
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me
(7)
na vai yāce rājyaḿ na ca kanaka-māṇikya-vibhavaḿ
na yāce 'haḿ ramyāḿ sakala jana-kāmyāḿ vara-vadhūm
sadā kāle kāle pramatha-patinā gīta-carito
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me
(8)
hara tvaḿ saḿsāraḿ druta-taram asāraḿ sura-pate
hara tvaḿ pāpānāḿ vitatiḿ aparāḿ yādava-pate
aho dīne 'nāthe nihita-caraṇo niścitam idaḿ
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me
(9)
jagannāthāṣṭakaḿ punyaḿ yaḥ paṭhet prayataḥ śuciḥ
sarva-pāpa-viśuddhātmā viṣṇu-lokaḿ sa gacchati
8. Jay Jay Jagganath
(1)
jay jay jagannath sachira nandan
tri-bhuvana kore jaar charana vandan

(2)
nilachale sankha-chakra-gada-padma-dhar
nadiya-nagare danda-kamandalu-kar

(3)
keho bole purabe ravan vadhila
golokera vibhava lila prakash korila

(4)
sri-radhar bhave ebe gora avatar
hare krsna nama gaura korila prachaar

(5)
vaasudeva ghosh bole kori joda haat
je-i gaur se-i krsna se-i jagannath

9. Jaya Radha Madhava Kunja Vihari


(1)
jaya rādhā-mādhava, jaya kuñja-vihārī (2)
jaya gopī-jana-vallabha, giri-vara-dhārī (2)

(2)
yaśodā-nandana, vraja-jana-rañjana (2)
yāmuna-tīra-vana-cārī (2)

10. Jaya Radha Madhava Radha Madhava Radhe(Jaya Radha Krsna Giti)
(1)
jaya radha-madhava radha-madhava radhe
(jayadever prana-dhana he)
(2)
jaya radha-madana-gopal radha-madana-gopal radhe
(sita-nather prana-dhana he)
(3)
jaya radha-govinda radha-govinda radhe
(rupa goswamir prana-dhana he)
(4)
jaya radha-madana-mohan radha-modana-mohan radhe
(sanataner prana-dhana he)
(5)
jaya radha-gopinatha radha-gopinatha radhe
(madhu panditer prana-dhana he)
(6)
jaya radha-damodara radha-damodara radhe
(jiv goswamir prana-dhana he)
(7)
jaya radha-ramana radha-ramana radhe
(gopal bhatter prana-dhana he)
(8)
jaya radha-vinoda radha-vinoda radhe
(lokanather prana-dhana he)
(9)
jaya radha-gokulananda radha-gokulananda radhe
(viswanather prana-dhana he)
(10)
jaya radha-giridhari radha-giridhari radhe
(das goswamir prana-dhana he)
(11)
jaya radha-syamasundar radha-syamasundar radhe
(syamanander prana-dhana he)
(12)
jaya radha-banka-bihari radha-banka-bihari radhe
(haridaser prana-dhana he)
(13)
jaya radha-kanta radha-kanta radhe
(vakreswarer prana-dhana he)
(14)
jaya gandharvika-giridhari gandharvika-giridhari radhe
(saraswatir prana-dhana he)

11. Jaya Radhe Jaya Krsna Jaya Vrndavana


(1)
jaya rādhe, jaya kṛṣṇa, jaya vṛndāvan
śrī govinda, gopīnātha, madana-mohan (2)
(2)
śyama-kunḍa, rādhā-kuṇḍa, giri-govardhan
kālindi jamunā jaya, jaya mahāvan (2)
(3)
keśī-ghāṭa, baṁśi-baṭa, dwādaśa-kānan
jāhā saba līlā koilo śrī-nanda-nandan (2)
(4)
śrī-nanda-jaśodā jaya, jaya gopa-gaṇ
śrīdāmādi jaya, jaya dhenu-vatsa-gaṇ (2)
(5)
jaya vṛṣabhānu, jaya kīrtidā sundarī
jaya paurṇamāsī, jaya ābhīra-nāgarī (2)
(6)
jaya jaya gopīśwara vṛndāvana-mājh
jaya jaya kṛṣṇa-sakhā baṭu dwija-rāj (2)
(7)
jaya rāma-ghāta, jaya rohiṇī-nandan
jaya jaya vṛndāvana-bāsī jata jan (2)
(8)
jaya dvija-patnī, jaya nāga-kanyā-gaṇ
bhaktite jāhārā pāilo govinda-caraṇ (2)
(9)
śrī-rasa-maṇḍala jaya, jaya rādhā-śyām
jaya jaya rasa-līlā sarva-manoram (2)
(10)
jaya jayojjwala-rasa sarva-rasa-sār
parakīyā-bhāve jāhā brajete pracār (2)
(11)
śrī-jāhnavā-pāda-padma koriyā smaraṇ
dīna kṛṣṇa-dāsa kohe nāma-saṅkīrtan (2)

12. Je Anilo Prema Dhana


(1)
je ānilo prema-dhana koruṇā pracur
heno prabhu kothā gelā ācārya-ṭhākur

(2)
kāhā mora swarūp rūpa kāhā sanātan
kāhā dāsa raghunātha patita-pāvan

(3)
kāhā mora bhaṭṭa-juga kāhā kavirāj
eka-kāle kothā gelā gorā naṭa-rāj

(4)
pāṣāṇe kuṭibo māthā anale paśibo
gaurāńga guṇera nidhi kothā gele pābo

(5)
se-saba sańgīra sańge je koilo bilās
se-sańga nā pāiyā kānde narottama dās

13. Jiv Jago


(1)
jiv jago, jiv jago, gauracanda bole
kota nidra jao maya-pisacira kole

(2)
bhajibo boliya ese samsara-bhitare
bhuliya rohile tumi avidyara bhare

(3)
tomare loite ami hoinu avatara
ami bina bandhu ara ke ache tomara

(4)
enechi aushadhi maya nasibaro lagi’
hari-nama maha-mantra lao tumi magi’

(5)
bhakativinoda prabhu-carane pariya
sei hari-nama-mantra loilo magiya

14. Krishna Jinka Naam Hai


(1)
Krishna jinka naam hai, gokul jinka dhaam hai
Aise shri bhagwan ko, aise shri bhagwan ko
Barambar pranam hai, barambar pranam hai |

(2)
Yashoda jinki maiya hai, nandji ba bhaiya hai
Aise shri gopal ko, aise shri gopal ko
Barambar pranam hai, barambar pranam hai |

(3)
Loot loot dadhi makhan khayo, Gwal baal sang dhenu charayo
Aise leela dham ko, aise leela dham ko
Barambar pranam hai, barambar pranam hai |

(4)
Dhrupad suta ko laaj bachayo, rahashgaj ko fand chhudayo
Aise kripa dhaam ko, aise kripa dhaam ko
Barambar pranam hai, barambar pranam hai |

Krishna jinka naam hai, gokul jinka dhaam hai………

15. Madhurashtakam (Adharam Madhuram Vadanam)

(1)
adharam madhuram vadanam madhuram
nayanam madhuram hasitam madhuram |
hrdayam madhuram gamanam madhuram
madhuradi-pater akhilam madhuram |
madhuram madhuram madhuram madhuram

(2)
vacanam madhuram caritam madhuram
vasanam madhuram valitam madhuram |
calitam madhuram bhramitam madhuram
madhuradi-pater akhilam madhuram |
madhuram madhuram akhilam madhuram

(3)
venur madhuro renur madhurah
panir-madhurah padau madhurau |
nrtyam madhuram sakhyam madhuram
madhuradi-pater akhilam madhuram |
madhuram madhuram madhuram madhuram

(4)
gitam madhuram pitam madhuram
bhuktam madhuram suptam madhuram |
rupam madhuram tilakam madhuram
madhuradi-pater akhilam madhuram |
madhuram madhuram akhilam madhuram

(5)
karanam madhuram taranam madhuram
haranam madhuram ramanam madhuram |
vamitam madhuram samitam madhuram
madhuradi-pater akhilam madhuram |
madhuram madhuram madhuram madhuram

(6)
gunja madhura mala madhura
yamuna madhura vici madhura |
salilam madhuram kamalam madhuram
madhuradi-pater akhilam madhuram |
madhuram madhuram akhilam madhuram

(7)
gopi madhura lila madhura
yuktam madhuram bhuktam madhuram |
hrstam madhuram sistam madhuram
madhuradi-pater akhilam madhuram |
madhuram madhuram madhuram madhuram

(8)
gopa madhura gavo madhura
sastir madhura srstir madhura |
dalitam madhuram phalitam madhuram
madhuradi-pater akhilam madhuram |
madhuram madhuram akhilam madhuram

16. Nadiya Godrume


(1)
nadiya-godrume nityananda mahajan
patiyache nama-hatta jivera kaaran

(2)
sraddhavan jana he sraddhavan jana he

prabhura ajnaya bhai magi ei bhikha


bolo krishna bhajo krishna koro krishna-sikha

(3)
aparadha-sunya hoye loha krishna-nam
krishna mata krishna pita krishna dhana pran

(4)
krishnera samsara koro chari anaachar
jive doya krishna-nama sarva-dharma-sar

17. Nama Sankirtana


(1)
hari haraye namah krishna yadavaya namah
yadavaya madhavaya kesavaya namah
(2)
gopala govinda rama sri-madhusudana
giridhari gopinatha madana-mohana
(3)
sri-caitanya-nityananda sri-advaita-sita
hari guru vaishnava bhagavata gita
(4)
sri-rupa sanatana bhatta-raghunatha
sri-jiva gopala-bhatta dasa-raghunatha

Govinda Jaya Jaya, Gopala Jaya Jaya


Radha Ramana Hari, Govinda Jaya Jaya

Jaya Sachinandana Jaya Sachinandana


Jaya Sachinandana Gaura Hare

Nitai Gauranga Nitai Gauranga


Nitai Gauranga Bol, Hari Bol Hari Bol

Hari Hari Hari Hari, Hari Bol Hari Bol


Hari Hari Hari Hari, Hari Bol Hari Bol

Hare Krishna Hare Krishna, Krishna Krishna Hare Hare


Hare Rama Hare Rama, Rama Rama Hare Hare
Jay Jagannath Jay Jagannath, Jay Jagannath Swami Jay Jagannath

Jaya Baladeva Jaya Subhadra, Jaya Baladeva Jaya Subhadra

Jagannatha Swami Nayanapatha Kami Nayanapatha Kami Bhavathume


Jagannatha Swami Nayanapatha Kami Nayanapatha Kami Bhavathume

Jaya Krishna Balaram Jaya Krishna Balaram


Jaya Krishna Balaram Jaya Krishna Balaram

Jaya Radha Govinda Radha Govinda Radha Govinda Radhe

Jaya Gauranitai Jaya Gauranitai, Jaya Gauranitai Jaya Gauranitai

Jaya Panchatatva Jaya Panchatatva Jaya Panchatatva Jaya Panchatatva

Jaya Prabhupada Jaya Prabhupada Jaya Prabhupada Srila Prabhupada

Jaya Gurudeva Jaya Gurudeva Jaya Gurudeva Srila Gurudeva

18. Nitai Pada Kamala


(1)
nitai-pada-kamala, koti-chandra-susitala
je chayay jagata juray
heno nitai bine bhai, radha-krishna paite nai
dridha kori’ dharo nitair pai (II)

(2)
se sambandha nahi ja’r, britha janma gelo ta’r
sei pasu boro durachar
nitai na bolilo mukhe, majilo samsara-sukhe
vidya-kule ki koribe tar (II)

(3)
ahankare matta hoiya, nitai-pada pasariya
asatyere satya kori mani
nitaiyer koruna habe, braje radha-krishna pabe
dharo nitai-charana du’khani (II)

(4)
nitaiyer charana satya, tahara sevaka nitya
nitai-pada sada koro asa
narottama boro dukhi, nitai more koro sukhi
rakho ranga-charanera pasa (II)

19. Ohe Vaishnava Thakura


(1)
ohe! vaisnava thakura, doyara sagara,
e dase koruna kori'
diya pada-chaya, sodho he amaya,
tomara carana dhori (II)

(2)
chaya bega domi', chaya dosa sodhi',
chaya guna deho' dase
chaya sat-sańga, deho' he amare,
bosechi sańgera ase (II)

(3)
ekaki amara, nahi paya bala,
hari-nama-sańkirtane
tumi krpa kori', sraddha-bindu diya,
deho' krsna-nama-dhane (II)

(4)
krsna se tomara, krsna dite paro,
tomara sakati ache
ami to' kańgala, 'krsna' 'krsna' boli',
dhai tava pache pache (II)

20. Radhe Jaya Jaya Madhava Dayite


radhe jaya jaya madhava-dayite
gokula-taruni-mandala-mahite (2)

(1)
damodara-rati-vardhana-vese
hari-nishkuta-vrinda-vipinese

(2)
vrishabhanudadhi-nava-sasi-lekhe
lalita-sakhi gunaa-ramita-visakhe
(3)
karunam kuru mayi karuna-bharite
sanaka-sanatana-varnaita-carite

21. Sri Krishna Astakam


|| 1 ||
vasudeva sutaṁ devaṁ kaṁsa cāṇūramardanam
devakī paramānandaṁ kṛṣṇaṁ vande jagadgurum |

|| 2 ||
atasīpuṣpa saṅkāśaṁ hāranūpura śobhitam
ratnakaṅkaṇa keyūraṁ kṛṣṇaṁ vande jagadgurum |

|| 3 ||
kuṭilālaka saṁyuktaṁ pūrṇa candranibhānanam
vilasatkuṇḍala dharaṁ devam kṛṣṇaṁ vande jagadgurum |

|| 4 ||
mandāra gandhasaṁyuktaṁ cāruhāsaṁ caturbhujam
barhi piñchāva cūḍāṅgaṁ kṛṣṇaṁ vande jagadgurum |

|| 5 ||
utpulla padma patrākśaṁ nīlajīmūta sannibham
yādavānāṁ śiroratnaṁ kṛṣṇaṁ vande jagadgurum |

|| 6 ||
rukmiṇī kelisaṁyuktaṁ pītāmbara suśobhitam
avāpta tulasīgandhaṁ kṛṣṇaṁ vande jagadgurum |

|| 7 ||
gopikānāṁ kucadvandva kuṅkumāṅkita vakśasam
śrīniketaṁ maheṣvāsaṁ kṛṣṇaṁ vande jagadgurum |

|| 8 ||
śrīvatsāṅkaṁ mahoraskaṁ vanamālā virājitam
śaṅkha cakradharaṁ devaṁ kṛṣṇaṁ vande jagadgurum | (2)

hare krishna hare krishna, krishna krishna hare hare (3)

22. Vibhavari Sesha


(1)
vibhāvarī śeṣa, āloka-praveśa,
nidrā chāri' uṭho jīva
bolo hari hari, mukunda murāri,
rāma kṛṣṇa hayagrīva

(2)
nṛsiḿha vāmana, śrī-madhusūdana,
brajendra-nandana śyāma
pūtanā-ghātana, kaiṭabha-śātana,
jaya dāśarathi-rāma

(3)
yaśodā dulāla, govinda-gopāla,
vṛndāvana purandara
gopī-priya-jana, rādhikā-ramaṇa,
bhuvana -sundara-bara

(4)
rāvāṇāntakara, mākhana-taskara,
gopī-jana-vastra-hārī
brajera rākhāla, gopa-vṛnda-pāla,
citta-hārī baḿśī-dhārī

(5)
yogīndra-bandana, śrī-nanda-nandana,
braja-jana-bhaya-hārī
navīna nīrada, rūpa manohara,
mohana-baḿśī-bihārī

(6)
yaśodā-nandana, kaḿsa-nisūdana,
nikuñja-rāsa-vilāsī
kadamba-kānana, rāsa-parāyaṇa,
bṛnda-vipina-nivāsī

(7)
ānanda-vardhana, prema-niketana,
phula-śara-jojaka kāma
gopāńganā-gaṇa, citta-vinodana,
samasta-guṇa-gaṇa-dhāma

(8)
jāmuna-jīvana, keli-parāyaṇa,
mānasa-candra-cakora
nāma-sudhā-rasa, gāo kṛṣṇa-jaśa
rākho vacana mana mora

23. Yasomati Nandana


(1)
yaśomatī-nandana, braja-baro-nāgara,
gokula-rañjana kāna (2)
gopī-parāṇa-dhana, madana-manohara (2),
kāliya-damana-vidhāna

(2)
amala harinām amiya-vilāsā (2)
vipina-purandara, navīna nāgara-bora,
baḿśī-badāna suvāsā

(3)
braja-jana-pālana, asura-kula-nāśana (2)
nanda-godhana-rākh wālā
govinda mādhava, navanīta-taskara, (2)
sundara nanda-gopālā

(4)
yāmuna-taṭa-cara, gopī-basana-hara, (2)
rāsa-rasika, kṛpāmoya
śrī-rādhā-vallabha, bṛndāvana-naṭabara, (2)
bhakativinod-āśraya

24. Brahma Samhita


ishvarah paramah krishnah
sac-cid-ananda-vigrahaha
anadir adir govindaha
sarva-karana-karanam

chintamani prakara-sadmasu kalpa-vriksha-


laksavriteshu surabhir abhipalayantam
lakshmi-sahasra-shata- sambhrama-sevyamanam
govindam adi-purusham tam aham bhajami

Venum kvanantam aravinda-dalayataksam


barhavatam samasitambuda-sundarangam
kandarpa-koti-kamaniya vishesha-shobham
govindam adi-purusham tam aham bhajami

Alola-chandraka-lasad- vanamalya-vamshi-
ratnangadam pranaya-keli-kala-vilasam
shyamam tribhanga-lalitam niyata-prakasham
govindam adi-purusham tam aham bhajami

angani yasya sakalendriya-vrittimanti


pashyanti panti kalayanti chiram jaganti
ananda-chinmaya-sad-ujjvala- vigrahasya
govindam adi-purusham tam aham bhajami

advaitam achyutam anadim ananta-rupam


adyam purana-purusham navayauvanam cha
vedesu durlabham adurlabham atma-bhaktau
govindam adi-purusham tam aham bhajami

panthas tu koti-shata-vatsara-sampragamyo
vayor athapi manaso muni-pungavanam
so 'pyasti yat prapada-simny avichintya-tattve
govindam adi-purusham tam aham bhajami

eko 'py asau racayitum jagad-anda-kotim


yac chaktir asti jadad-anda-caya yad-antah
andantara-stha-paramanu- chayantara-stham
govindam adi-purusham tam aham bhajami

yad bhava-bhavita dhiyo manujas tathaiva


samprapya rupa-mahimasanayanabhushaha
suktair yam eva nigama-prathitaih stuvanti
govindam adi-purusham tam aham bhajami

ananda-chinmaya-rasa- pratibhavitabhis-
tabhir ya eva nija-rupataya kalabhihi
goloka eva nivasaty akhilatma-bhuto
govindam adi-purusham tam aham bhajami

premanjana-cchurita-bhakti- vilochanena
santah sadaiva hridayeshu vilokayanti
yam shyama-sundaram achintya-guna-svarupam
govindam adi-purusham tam aham bhajami

ramadi-murtishu kala-niyamena tishthan


nanavataram akarod bhuvaneshu kintu
krishnah svayam samabhavat paramaha puman yo
govindam adi-purusham tam aham bhajami
yasya prabha prabhavato jagad-anda-koti-
kotisu ashesha-vasudhadi-vibhuti- bhinnam
tad brahma nishkalam anantam ashesha-bhutam
govindam adi-purusham tam aham bhajami

maya hi yasya jagad-anda-shatani sute


traigunya-tad-vishaya-veda- vitayamana
sattvavalambi-para-sattva- visuddha-sattvam
govindam adi-purusham tam aham bhajami

ananda-chinmaya-rasatmataya manahsu
yah praninam pratiphalam smaratam upetya
lilayitena bhuvanani jayaty ajasram
govindam adi-purusham tam aham bhajami

goloka-namni nija-dhamni tale cha tasya


devi-mahesha-hari-dhamasu teshu teshu
te te prabhava-nichaya vihitash cha yena
govindam adi-purusham tam aham bhajami

srishti-sthiti-pralaya- sadhana-shaktir eka


chayeva yasya bhuvanani vibharti durga
icchanurupam api yasya che cheshtate sa
govindam adi-purusham tam aham bhajami

kshiram yatha dadhi vikara-vishesha-yogat


sanjayate na hi tatah prithag asti hetoho
yah shambhutam api tatha samupaiti karyad
govindam adi-purusham tam aham bhajami

diparchir eva hi dashantaram abhyupetya


dipayate vivrita-hetu-samana-dharma
yas tadrig eva hi cha vishnu-taya vibhati
govindam adi-purusham tam aham bhajami

yah karanarnava-jale bhajati sma yoga-


nidram ananta-jagad-anda-saroma- kupaha
adhara-shaktim avalambya param sva-murtim
govindam adi-purusham tam aham bhajami

yasyaika-nishvasita-kalam athavalambya
jivanti loma-vilaja jagad-anda-nathaha
vishnur mahan sa iha yasya kala-vishesho
govindam adi-purusham tam aham bhajami
bhasvan yathashma-shakaleshu nijeshu tejaha
sviyam kiyat prakatayaty api tadvad atra
brahma ya esa jagad-anda-vidhana-karta
govindam adi-purusham tam aham bhajami

yat-pada-pallava-yugam vinidhaya kumbha-


dvandve pranama-samayesa ganadhirajaha
vighnan vihantum alam asya jagat-trayasya
govindam adi-purusham tam aham bhajami

agnir mahi gaganam ambu marud-dishash cha


kalas tathatma-manasiti jagat-trayani
yasmad bhavanti vibhavanti vishanti yam cha
govindam adi-purusham tam aham bhajami

yac chakshur esha savita sakala-grahanam


raja samasta-sura-murtir ashesha-tejaha
yasyajnaya bhramati sambhrita-kala-chakro
govindam adi-purusham tam aham bhajami

dharmo 'tha papa-nicayah shrutayas tapamshi


brahmadi-kita-patagavadhayash cha jivaha
yad datta-matra-vibhava-prakata- prabhava
govindam adi-purusham tam aham bhajami

yas tv indra-gopam athavendra-maho sva-karma-


bandhanurupa-phala-bhajanam atanoti
karmani nirdahati kintu cha bhakti-bhajam
govindam adi-purusham tam aham bhajami

yam krodha-kama-sahaja-pranayadi- bhiti-


vatsalya-moha-guru-gaurava- sevya-bhavaihai
sanchintya tasya sadrishim tanum apurete
govindam adi-purusham tam aham bhajami

sriyah kantah kantah parama-purusah kalpa-taravo


druma bhumis cintamani-gana-mayi toyam amrtam
katha ganam natyam gamanam api vamsi priya-sakhi
cid-anandam jyotih param api tad asvadyam api ca
sa yatra ksirabdhih sravati surabhibhyas ca su-mahan
nimesardhakhyo va vrajati na hi yatrapi samayah
bhaje svetadvipam tam aham iha golokam iti yam
vidantas te santah ksiti-virala-carah katipaye

25. Sri Narasimha Kavacham


narasimha-kavacham vakshye
prahladenoditam pura
sarva-raksha-karam punyam
sarvopadrava-nashanam

sarva-sampat-karam chaiva
svarga-moksha-pradayakam
dhyatva narasimham devesham
hema-simhasana-sthitam

vivrtasyam tri-nayanam
sharad-indu-sama-prabham
lakshmyalingita-vamangam
vibhutibhir upashritam

catur-bhujam komalangam
svarna-kundala-shobhitam
saroja-shobitoraskam
ratna-keyura-mudritam

tapta-kancana-sankasham
pita-nirmala-vasasam
indradi-sura-maulishthah
sphuran manikya-diptibhih

virajita-pada-dvandvam
shankha-chakradi-hetibhih
garutmata cha vinayat
stuyamanam mudanvitam

sva-hrt-kamala-samvasam
krtva tu kavacham pathet
nrsimho me shirah patu
loka-rakshartha-sambhavah

sarvago ’pi stambha-vasah


phalam me rakshatu dhvanim
nrsimho me drshau patu
soma-suryagni-lochanah

smrtam me patu naraharih


muni-varya-stuti-priyah
nasam me simha-nashas tu
mukham lakshmi-mukha-priyah
sarva-vidyadhipah patu
nrsimho rasanam mama
vaktram patv indu-vadanam
sada prahlada-vanditah

narasimhah patu me kantham


skandhau bhu-bhrd ananta-krt
divyastra-shobhita-bhujah
narasimhah patu me bhujau

karau me deva-varado
narasimhah patu sarvatah
hrdayam yogi-sadhyash cha
nivasam patu me harih

madhyam patu hiranyaksha-


vakshah-kukshi-vidaranah
nabhim me patu naraharih
sva-nabhi-brahma-samstutah

brahmanda-kotayah katyam
yasyasau patu me katim
guhyam me patu guhyanam
mantranam guhya-rupa-drk

uru manobhavah patu


januni nara-rupa-drk
janghe patu dhara-bhara-
harta yo ’sau nr-keshari

sura-rajya-pradah patu
padau me nrharishvarah
sahasra-shirsha-purushah
patu me sarvashas tanum

manograh purvatah patu


maha-viragrajo ’gnitah
maha-vishnur dakshine tu
maha-jvalas tu nairrtah

pashchime patu sarvesho


dishi me sarvatomukhah
narasimhah patu vayavyam
saumyam bhushana-vigrahah
ishanyam patu bhadro me
sarva-mangala-dayakah
samsara-bhayatah patu
mrtyor mrtyur nr-keshari

idam narasimha-kavacham
prahlada-mukha-manditam
bhaktiman yah pathenaityam
sarva-papaih pramucyate

putravan dhanavan loke


dirghayur upajayate
yam yam kamayate kamam
tam tam prapnoty asamshayam

sarvatra jayam apnoti


sarvatra vijayi bhavet
bhumy antariksha-divyanam
grahanam vinivaranam

vrshchikoraga-sambhuta-
vishapaharanam param
brahma-rakshasa-yakshanam
durotsarana-karanam

bhuje va tala-patre va
kavacam likhitam shubham
kara-mule dhrtam yena
sidhyeyuh karma-siddhayah

devasura-manushyeshu
svam svam eva jayam labhet
eka-sandhyam tri-sandhyam va
yah pathen niyato narah

sarva-mangala-mangalyam
bhuktim muktim cha vindati
dva-trimshati-sahasrani
pathet shuddhatmanam nrnam

kavachasyasya mantrasya
mantra-siddhih prajayate
anena mantra-rajena
krtva bhasmabhir mantranam
tilakam bibhriyad yas tu
tasya graha-bhayam haret
tri-varam japamanas tu
dattam varyabhimantrya ca

prasayed yo naro mantram


narasimha-dhyanam acharet
tasya rogah pranashyanti
ye cha syuh kukshi-sambhavah

kimatra bahunoktena
narasimha sadrsho bhavet
manasa chintitam yattu
sa tacchapnotya samshayam

garjantam garjayantam nija-bhuja-patalam sphotayantam hatantam


dipyantam tapayantam divi bhuvi ditijam kshepayantam kshipantam
krandantam roshayantam dishi dishi satatam samharantam bharantam
vikshantam purnayantam kara-nikara-shatair divya-simham namami

iti shri-brahmanda-purane prahladoktam shri-narasimha-kavacam sampurnam

26. Siksha Ashtakam


(1)
ceto-darpana-marjanam bhava-maha-davagni-nirvapanam
sreyah-kairava-candrika-vitaranam vidya-vadhu-jivanam
anandambudhi-vardhanam prati-padam purnamritasvadanam
sarvatma-snapanam param vijayate sri-krishna-sankirtanam

(2)
namnam akari bahudha nija-sarva-saktis
tatrarpita niyamitah smarane na kalah
etadrisi tava kripa bhagavan mamapi
durdaivam idrisam ihajani nanuragah

(3)
trinad api sunicena
taror api sahishnuna
amanina manadena
kirtaniyah sada harih

(4)
na dhanam na janam na sundarim
kavitam va jagad-isa kamaye
mama janmani janmanisvare
bhavatad bhaktir ahaituki tvayi

(5)
ayi nanda-tanuja kinkaram
patitam mam vishame bhavambudhau
kripaya tava pada-pankajasthita-
dhuli-sadrisam vicintaya

(6)
nayanam galad-asru-dharaya
vadanam gadgada-ruddhaya gira
pulakair nicitam vapuh kada
tava-nama-grahane bhavishyati

(7)
yugayitam nimeshena
cakshusha pravrishayitam
sunyayitam jagat sarvam
govinda-virahena me

(8)
aslishya va pada-ratam pinashtu mam
adarsanan marma-hatam-hatam karotu va
yatha tatha va vidadhatu lampato
mat-prana-nathas tu sa eva naparah

Aarathi Kirtans

27. Samsara Davanala Lidha Loka (Gurvastakam)


(1)
saḿsāra-dāvānala-līḍha-loka-
trāṇāya kāruṇya-ghanāghanatvam
prāptasya kalyāṇa-guṇārṇavasya
vande guroḥ śrī-caraṇāravindam

(2)
mahāprabhoḥ kīrtana-nṛtya-gīta-
vāditra-mādyan-manaso rasena
romāñca -kampāśru-tarańga-bhājo
vande guroḥ śrī-caraṇāravindam
(3)
śrī-vigrahārādhana-nitya-nānā-
śṛńgāra-tan-mandira-mārjanādau
yuktasya bhaktāḿś ca niyuñjato 'pi
vande guroḥ śrī-caraṇāravindam

(4)
catur-vidha-śrī-bhagavat-prasāda-
svādv-anna-tṛptān hari-bhakta-sańghān
kṛtvaiva tṛptiḿ bhajataḥ sadaiva
vande guroḥ śrī-caraṇāravindam

(5)
śrī-rādhikā-mādhavayor apāra-
mādhurya-līlā guṇa-rūpa-nāmnām
prati-kṣaṇāsvādana-lolupasya
vande guroḥ śrī-caraṇāravindam

(6)
nikuñja-yūno rati-keli-siddhyai
yā yālibhir yuktir apekṣaṇīyā
tatrāti-dākṣyād ati-vallabhasya
vande guroḥ śrī-caraṇāravindam

(7)
sākṣād-dharitvena samasta-śāstrair
uktas tathā bhāvyata eva sadbhiḥ
kintu prabhor yaḥ priya eva tasya
vande guroḥ śrī-caraṇāravindam

(8)
yasya prasādād bhagavat-prasādo
yasyāprasādān na gatiḥ kuto 'pi
dhyāyan stuvaḿs tasya yaśas tri-sandhyaḿ
vande guroḥ śrī-caraṇāravindam

28. Gaura-Aarti (from Gitavali)


(kiba) jaya goracander aratiko sobha
jahnavi-tata-vane jaga-mana-lobha

dakhine nitaicand, bame gadadhara


nikate adwaita, srinivasa chatra-dhara
bosiyache goracand ratna-simhasane
arati koren brahma-adi deva-gane

narahari-adi kori’ camara dhulaya


sanjaya-mukunda-basu-ghosh-adi gaya

sankha baje ghanta baje baje karatala


madhura mridanga baje parama rasala

sankha baje ghanta baje madhur madhur madhur baje (SLOW 2 times)
sankha baje ghanta baje madhur madhur madhur baje (FAST 2 times)

bahu-koti candra jini’ vadana ujjvala


gala-dese bana-mala kore jhalamala

siva-suka-narada preme gada-gada


bhakativinoda dekhe gorara sampada

jaya gauranitai jaya gauranitai, jaya gauranitai jaya gauranitai

29. Sri Krishna Caitanya Doya Koro More


(1)
sri-krishna-caitanya prabhu doya koro more
toma bina ke doyalu jagat-samsare

(2)
patita-pavana-hetu tava avatara
mo sama patita prabhu na paibe ara

(3)
ha ha prabhu nityananda, premananda sukhi
kripabalokana koro ami boro duhkhi

(4)
doya koro sita-pati adwaita gosai
tava kripa-bale pai caitanya-nitai

(5)
ha ha swarup, sanatana, rupa, raghunatha
bhatta-juga, sri-jiva ha prabhu lokanatha

(6)
doya koro sri-acarya prabhu srinivasa
ramacandra-sanga mage narottama-dasa
30. Narasimha Arati
namas te narasimhaya
prahladahlada-dayine
hiranyakasipor vakshahsila-
tanka-nakhalaye

ito nrisimhah parato nrisimho


yato yato yami tato nrisimhah
bahir nrisimho hridaye nrisimho
nrisimham adim saranam prapadye

tava kara-kamala-vare nakham adbhuta-sringam


dalita-hiranyakasipu-tanu-bhringam
kesava dhrita-narahari-rupa jaya jagadisa hare

31. Tulasi Arati


vrindayai tulasi-devyai, priyayai keshavasya cha
krishna-bhakti-prade devi, satyavatyai namo namaha

(1)
namo namah tulasi krishna-preyasi namo namah
radha-krishna-seva pabo ei abilashi

(2)
ye tomara sarana loy, tara vancha purna hoy
kripa kori’ koro tare vrindavana-vasi

(3)
mora ei abhilasha, vilasa kunje dio vasa
nayana heribo sada yugala-rupa-rasi

(4)
ei nivedana dhara, sakhira anugata koro
seva-adhikara diye koro nija dasi

(5)
dina krishna-dase koy, ei yena mora hoy
sri-radha-govinda-preme sada yena bhasi

yani kani cha papani, brahma-hatyadikani cha


tani tani pranashyanti, pradakshinaha pade pade
jaya vrinde devi, jaya tulasi maha rani (2)
jaya vrinde jaya vrinde, jaya vrinde jaya sri vrinde

32. Sri Guru Charana Padma


(1)
sri-guru-carana-padma, kevala-bhakati-sadma,
bando mui savadhana mate
jahara prasade bhai, e bhava toriya jai,
krishna-prapti hoy jaha ha’te

(2)
guru-mukha-padma-vakya, cittete koriya aikya,
ar na koriho mane asa
sri-guru-carane rati, ei se uttama-gati,
je prasade pure sarva asa

(3)
cakshu-dan dilo jei, janme janme prabhu sei,
divya jnan hride prokasito
prema-bhakti jaha hoite, avidya vinasa jate,
vede gay jahara carito

(4)
sri-guru karuna-sindhu, adhama janara bandhu,
lokanath lokera jivana
ha ha prabhu koro doya, deho more pada-chaya,
ebe jasa ghushuk tribhuvana

33. Radha Krishna Prana Mora


(1)
radha-krishna prana mora jugala-kisora
jivane marane gati aro nahi mora

(2)
kalindira kule keli-kadambera vana
ratana-bedira upara bosabo du’jana

(3)
syama-gauri-ange dibo (cuwa) candanera gandha
camara dhulabo kabe heri mukha-candra
(4)
gathiya malatir mala dibo dohara gale
adhare tuliya dibo karpura-tambule

(5)
lalita visakha-adi jata sakhi-brinda
ajnaya koribo seba caranaravinda

(6)
sri-krishna-caitanya-prabhur daser anudasa
seva abhilasha kore narottama-dasa

Potrebbero piacerti anche