Sei sulla pagina 1di 3

ŚRĪ LAKŚHMĪ AŚHṬOTTARA ŚATANĀMA STOTRAM

Devyuvācha

devadeva! mahādeva! trikālaGYa! maheśvara|


karuṇākara deveśa! Bhaktānugrahakāraka! ||

aśhṭottara śataṃ lakśhmyāḥ śrotumicChāmi tattvataḥ ||

īśvara uvācha

devi! sādhu mahābhāge mahābhāgya pradāyakaṃ |


sarvaiśvaryakaraṃ puṇyaṃ sarvapāpa praṇāśanam ||

sarvadāridrya śamanaṃ śravaṇādbhukti muktidam |


rājavaśyakaraṃ divyaṃ guhyād-guhyataraṃ paraṃ ||

durlabhaṃ sarvadevānāṃ chatuśhśhaśhṭi kaḻāspadam |


padmādīnāṃ varāntānāṃ nidhīnāṃ nityadāyakam ||

samasta deva saṃsevyaṃ aṇimādyaśhṭa siddhidaṃ |


kimatra bahunoktena devī pratyakśhadāyakaṃ ||

tava prītyādya vakśhyāmi samāhitamanāśśṛṇu |


aśhṭottara śatasyāsya mahālakśhmistu devatā ||

klīṃ bīja padamityuktaṃ śaktistu bhuvaneśvarī |


aṅganyāsaḥ karanyāsaḥ sa ityādi prakīrtitaḥ ||
Dhyānam

vande padmakarāṃ prasannavadanāṃ saubhāgyadāṃ bhāgyadāṃ


hastābhyāmabhayapradāṃ maṇigaṇaiḥ nānāvidhaiḥ bhūśhitāṃ |
bhaktābhīśhṭa phalapradāṃ harihara brahmādhibhissevitāṃ
pārśve paṅkaja śaṅkhapadma nidhibhiḥ yuktāṃ sadā śaktibhiḥ ||

sarasija nayane sarojahaste dhavaḻa tarāṃśuka gandhamālya śobhe |


bhagavati harivallabhe manoGYe tribhuvana bhūtikari prasīdamahyam ||

Oṃ

prakṛtiṃ, vikṛtiṃ, vidyāṃ, sarvabhūta hitapradāṃ |


śraddhāṃ, vibhūtiṃ, surabhiṃ, namāmi paramātmikām || 1 ||

vāchaṃ, padmālayāṃ, padmāṃ, śuchiṃ, svāhāṃ, svadhāṃ, sudhāṃ |


dhanyāṃ, hiraṇyayīṃ, lakśhmīṃ, nityapuśhṭāṃ, vibhāvarīm || 2 ||

aditiṃ cha, ditiṃ, dīptāṃ, vasudhāṃ, vasudhāriṇīṃ |


namāmi kamalāṃ, kāntāṃ, kśhamāṃ(kAmAm), kśhīroda sambhavām || 3 ||

anugrahaparāṃ, buddhiṃ, anaghāṃ, harivallabhāṃ |


aśokā,mamṛtāṃ dīptāṃ, lokaśoka vināśinīm || 4 ||

namāmi dharmanilayāṃ, karuṇāṃ, lokamātaraṃ |


padmapriyāṃ, padmahastāṃ, padmākśhīṃ, padmasundarīm || 5 ||

padmodbhavāṃ, padmamukhīṃ, padmanābhapriyāṃ, ramāṃ |


padmamālādharāṃ, devīṃ, padminīṃ, padmagandhinīm || 6 ||

puṇyagandhāṃ, suprasannāṃ, prasādābhimukhīṃ, prabhāṃ |


namāmi chandravadanāṃ, chandrāṃ, chandrasahodarīm || 7 ||

chaturbhujāṃ, chandrarūpāṃ, indirā,minduśītalāṃ |


āhlāda jananīṃ, puśhṭiṃ, śivāṃ, śivakarīṃ, satīm || 8 ||

vimalāṃ, viśvajananīṃ, tuśhṭiṃ, dāridrya nāśinīṃ |


prīti puśhkariṇīṃ, śāntāṃ, śuklamālyāmbarāṃ, śriyam || 9 ||

bhāskarīṃ, bilvanilayāṃ, varārohāṃ, yaśasvinīṃ |


vasundharā, mudārāṅgāṃ, hariṇīṃ, hemamālinīm || 10 ||

dhanadhānyakarīṃ, siddhiṃ, sraiṇasaumyāṃ, śubhapradāṃ |


nṛpaveśma gatānandāṃ, varalakśhmīṃ, vasupradām || 11 ||

śubhāṃ, hiraṇyaprākārāṃ, samudratanayāṃ, jayāṃ |


namāmi maṅgaḻāṃ devīṃ, viśhṇu vakśhaḥsthala sthitām || 12 ||

viśhṇupatnīṃ, prasannākśhīṃ, nārāyaṇa samāśritāṃ |


dāridrya dhvaṃsinīṃ, devīṃ, sarvopadrava vāriṇīm || 13 ||
navadurgāṃ, mahākāḻīṃ, brahma viśhṇu śivātmikāṃ |
trikālaGYāna sampannāṃ, namāmi bhuvaneśvarīm || 14 ||

lakśhmīṃ kśhīrasamudrarāja tanayāṃ śrīraṅgadhāmeśvarīṃ |


dāsībhūta samastadeva vanitāṃ lokaika dīpāṅkurām ||
śrīmanmanda kaṭākśha labdha vibhavad-brahmendra gaṅgādharāṃ |
tvāṃ trailokya kuṭumbinīṃ sarasijāṃ vande mukundapriyām || 15 ||

mātarnamāmi! kamale! kamalāyatākśhi!


śrī viśhṇu hṛt-kamalavāsini! viśvamātaḥ!
kśhīrodaje kamala komala garbhagauri!
lakśhmī! prasīda satataṃ samatāṃ śaraṇye || 16 ||

trikālaṃ yo japet vidvān śhaṇmāsaṃ vijitendriyaḥ |


dāridrya dhvaṃsanaṃ kṛtvā sarvamāpnot-yayatnataḥ |
devīnāma sahasreśhu puṇyamaśhṭottaraṃ śataṃ |
yena śriya mavāpnoti koṭijanma daridrataḥ || 17 ||

bhṛguvāre śataṃ dhīmān paṭhet vatsaramātrakaṃ |


aśhṭaiśvarya mavāpnoti kubera iva bhūtale ||

dāridrya mochanaṃ nāma stotramambāparaṃ śataṃ |


yena śriya mavāpnoti koṭijanma daridrataḥ || 18 ||

bhuktvātu vipulān bhogān ante sāyujyamāpnuyāt |


prātaḥkāle(/sāyankāle) paṭhennityaṃ sarva duḥkhopa śāntaye |
paṭhantu chintayeddevīṃ sarvābharaṇa bhūśhitām || 19 ||

iti śrī lakśhmī aśhṭottara śatanāma stotraṃ sampūrṇam Om||

|| Hari: Om ||

Potrebbero piacerti anche