Sei sulla pagina 1di 24

Handbook for Samskritam Beginners

स"#क%त भारती (इि-डयाना)


Samskrita Bharati (Indiana)

Compiled by Sanjay Kalluparambil


for Samskrita Bharati Indiana

ग"#$य& नमः
We  dedicate  this  effort  to  our  two  Gurus  who  got  us  started  on  this  journey  of  discovering  
Samskritam  and  continue  to  guide  us:

ल7मण  क%9णम:;त  महोदयः  चलपBत  राव  महोदयः  च

Contact us
If you find any mistakes in the book or have suggestions please reach us via email at samskrita.bci@gmail.com.

Book Version: 2013.03-D1901

License and Credits


Handbook for Samskritam Beginners by Samskrita Bharati Indiana is licensed under a Creative Commons
Attribution-NonCommercial 3.0 Unported License.
To view a copy of this license, visit http://creativecommons.org/licenses/by-nc/3.0/.

You are free to copy and use this book for the propagation of Samskritam (non-commercial purposes). We only re-
quest you to include the original credits listed below.

This book was inspired by Samskrita Bharati’s sarvANi_patrANi and various other posters. Most clipart are
courtesy of http://openclipart.org. IAST transliteration was generated using
http://www.learnsanskrit.org/tools/sanscript.

स"#क%तभारती जयत2 स"#क%तम् ।


- 2-
इि-डयाना जयत2 मन2क5लम् ।
स"+वागतम्

0+तावना (Foreword)
Welcome  to  a  fascinating  discovery  of  the  splendor  of  the  Samskritam  language!
The  glory  of  Bharatam  and  its  uniqueness  depends  on  its  culture  and  language.  The  very  foundation  
of  our  culture,  our  ancient  knowledge  and  literature,  both  spiritual  as  well  as  arts,  science,  dance,  
music,  ayurveda  etc  are  all  in  the  Samskritam  language.  Currently,  we  translate  it  into  other  
languages  to  understand  it,  but  much  is  lost  in  translation.  Let’s  directly  learn  our  culture  
(Samskriti)  through  its  language  (Samskritam).

Samskrita  Bharati  follows  the  direct  approach  of  learning  the  language.  From  Day  1  it  is  स1+क34न्  
स1भाषण1  क8#  (Start  talking  in  Sanskrit).  It  does  not  dwell  on  venerating  Sanskrit  as  a  classical  
language.  We  seek  to  make  it  a  contemporary  language  whose  everyday  usage  becomes  customary  
and  widespread.  Within  a  short  exposure  of  this  approach  you  would  discover  that  it  is  न9व  :क;<ा  न  च  
क:ठना  (not  complex  nor  difMicult).

यश+वी  भवत"  .....  श"भाः  4  पBथानः  (May  you  succeed  ….  Wish  you  a  pleasant  journey)

भवदीय  (Yours)
स"जयः  &व(ज़*  (Sanjay  Vinze)
अFयGः,  स1+क3त  भारती  इिKडयाना
(President,  Samskrita  Bharati,  Indiana)

स"#क%तभारती जयत2 स"#क%तम् ।


- 3-
इि-डयाना जयत2 मन2क5लम् ।
सर)व-त ! नम)तGHय( ! वर7 कामI-पिण |
-वKार5भ( क-रLयािम -सिMभNवतG O सदा ||

O Sarasvati, salutations for you, O Giver of boons, O Giver of form to desire,


I am going to start studying, may success be mine, always.

१ पठािम स()क+त( -न/यम् 1 paṭhāmi saṃskṛtaṃ nityam

पठािम स()क+त( -न/यम् paṭhāmi saṃskṛtaṃ nityam


वदािम स()क+त( सदा vadāmi saṃskṛtaṃ sadā
4यायािम स()क+त( स5यक् dhyāyāmi saṃskṛtaṃ samyaka
व67 स()क+तमातरम् । vande saṃskṛtamātaram ।

स()क+त)य :साराय saṃskṛtasya prasārāya


न;ज( सव= ददा5यहम् naijaṃ sarvaṃ dadāmyaham
स()क+त)य सदा भ@तौ saṃskṛtasya sadā bhaktau
व67 स()क+तमातरम् । vande saṃskṛtamātaram ।

स()क+त)य क+B जीवन् saṃskṛtasya kṛte jīvan


स()क+त)य क+B यजन् saṃskṛtasya kṛte yajan
आ/मानमाEत( म6F ātmānamāhutaṃ manye
व67 स()क+तमातरम् । vande saṃskṛtamātaram ।

स"#क%तभारती जयत2 स"#क%तम् ।


- 4-
इि-डयाना जयत2 मन2क5लम् ।
२ न3व -56टा न च क-ठना 2 naiva kliṣṭā na ca kaṭhinā

सGरससGबोधा -वSवमनोTा surasasubodhā viśvamanojñā


लिलता VKा रमणीया ।  lalitā hṛdyā ramaṇīyā ।
अमXतवाणी स()क+तभाषा amṛtavāṇī saṃskṛtabhāṣā
न;व -ZLटा न च क-ठना ।। (२) naiva kliṣṭā na ca kaṭhinā ।। (2)

क-वको-कल-वा^मी-क--वरिचता kavikokila-vālmīki-viracitā
रामायणरमणीयकथा । rāmāyaṇaramaṇīyakathā ।
अतीव-सरला मधGरम`जGला atīva-saralā madhuramañjulā
न;व -ZLटा न च क-ठना ।। (२) naiva kliṣṭā na ca kaṭhinā ।। (2)

aयास-वरिचता गणcशिलिखता vyāsaviracitā gaṇeśalikhitā


महाभारB पGfयकथा । mahābhārate puṇyakathā ।
कौरव-पाfडव-सhगरम-थता kaurava-pāṇḍava-saṅgaramathitā
न;व -ZLटा न च क-ठना ।। (२) naiva kliṣṭā na ca kaṭhinā ।। (2)

कijkcl-समराhगण-गीता kurukṣetra-samarāṅgaṇa-gītā
-वSववि6दता भगवmीता । viśvavanditā bhagavadgītā ।
अमXतमधGरा कमNदी-पका amṛtamadhurā karmadīpikā
न;व -ZLटा न च क-ठना ।। (२) naiva kliṣṭā na ca kaṭhinā ।। (2)

क-वकiलगGj-नव-रसो6Oषजा kavikulaguru-nava-rasonmeṣajā
ऋतG-रघG-कiमार-क-वता । ṛtu-raghu-kumāra-kavitā ।
-वpम-शाकi6तल-माल-वका vikrama-śākuntala-mālavikā
न;व -ZLटा न च क-ठना ।। (२) naiva kliṣṭā na ca kaṭhinā ।। (2)

-qी वस6त गाडगीलः -śrī vasanta gāḍagīlaḥ

स"#क%तभारती जयत2 स"#क%तम् ।


- 5-
इि-डयाना जयत2 मन2क5लम् ।
३ पठत स()क+तम् 3 paṭhata saṃskṛtam

पठत स()क+तम्, वदत स()क+तम् paṭhata saṃskṛtam, vadata saṃskṛtam


लसतG स()क+त( िचर( गXs गXs च पGनर-प ॥ lasatu saṃskṛtaṃ ciraṃ gṛhe gṛhe ca punarapi ॥

॥ पठत ॥ ॥ paṭhata ॥

Tानव;भव( uदवाhमय( jñānavaibhavaṃ vedavāṅmayaṃ


लस-त यl भवभयापहा-र मG-निभराvजतम् । lasati yatra bhavabhayāpahāri munibhirārjitam ।
कीwतराvजता य)य :णयनात् kīrtirārjitā yasya praṇayanāt
aयास-भास-कािलदास-बाण-मGxयक-विभः ॥ vyāsa-bhāsa-kālidāsa-bāṇa-mukhyakavibhiḥ ॥
॥ पठत ॥ ॥ paṭhata ॥

)थानमyvजत( य)य म6वB sthānamūrjitaṃ yasya manvate

वािzविच6तका -ह वाkG य)य वी{य मधGरताम् । vāgvicintakā hi vākṣu yasya vīkṣya madhuratām ।
yadvinā janā naiva jānate
य-|ना जना न;व जानB
bhāratīyasaṃskṛtiṃ sanātanābhidhāṃ varām ॥
भारतीयस()क+}त सनातनािभध~ वराम् ॥
॥ paṭhata ॥
॥ पठत ॥

जयतG स()क+तम्, स()क+-त)तथा jayatu saṃskṛtam, saṃskṛtistathā


स()क+त)य स()क+B• :णयना€च मनGकiलम् । saṃskṛtasya saṃskṛteśca praṇayanācca manukulam ।
जयतG स()क+तम्, जयतG मनGकiलम् jayatu saṃskṛtam, jayatu manukulam

जयतG जयतG स()क+तम्, जयतG जयतG मनGकiलम् ॥ jayatu jayatu saṃskṛtam, jayatu jayatu manukulam ॥

॥ पठत ॥ ॥ paṭhata ॥

-qी म`जGनाथशम• -śrī mañjunāthaśarmā

स"#क%तभारती जयत2 स"#क%तम् ।


- 6-
इि-डयाना जयत2 मन2क5लम् ।
४ लोक-हत( मम करणीयम् 4 lokahitaṃ mama karaṇīyam

मनसा सतत( )मरणीयम् manasā satataṃ smaraṇīyam


वचसा सतत( वदनीयम् vacasā satataṃ vadanīyam
लोक-हत( मम करणीयम् ।। (२) lokahitaṃ mama karaṇīyam ।। (2)

न भोगभव‚ रमणीयम् na bhogabhavane ramaṇīyam


न च सGखशय‚ शयनीयम् na ca sukhaśayane śayanīyam
अहwनश( जागरणीयम् aharniśaṃ jāgaraṇīyam
लोक-हत( मम करणीयम् ।। (२) lokahitaṃ mama karaṇīyam ।। (2)

न जातG ƒ:ख( गणनीयम् na jātu du:khaṃ gaṇanīyam


न च -नजसौxय( मननीयम् na ca nijasaukhyaṃ mananīyam
कायNkclc /वरणीयम् kāryakṣetre tvaraṇīyam
लोक-हत( मम करणीयम् ।। (२) lokahitaṃ mama karaṇīyam ।। (2)

ƒ:खसाग„ तरणीयम् du:khasāgare taraṇīyam


क…पवNB चरणीयम् kaṣṭaparvate caraṇīyam
-वपि†-व-प‚ ‡मणीयम् vipattivipine bhramaṇīyam
lokahitaṃ mama karaṇīyam ।। (2)
लोक-हत( मम करणीयम् ।। (२)

गहनारfF घना6धका„ gahanāraṇye ghanāndhakāre


ब6धGजना F ि)थता गˆ„ bandhujanā ye sthitā gahvare
तl मया स(चरणीयम् tatra mayā saṃcaraṇīyam
लोक-हत( मम करणीयम ्।। (२) lokahitaṃ mama karaṇīyama ।। (2)

।। मनसा सतत( ।। ।। manasā satataṃ ।।

-डा. qीधर भा)कर वण‰कर -ḍā. śrīdhara bhāskara varṇekara

स"#क%तभारती जयत2 स"#क%तम् ।


- 7-
इि-डयाना जयत2 मन2क5लम् ।
५ स()क+Bन सCभाषण( कFG 5 saṃskṛtena sambhāṣaṇaṃ kuru

स()क+Bन स5भाषण( कij ऽऽ, saṃskṛtena sambhāṣaṇaṃ kuru '',


जीवन)य प-रवतNन( कij । jīvanasya parivartanaṃ kuru ।

यl यl ग€छ-स पSय तl स()क+त( yatra yatra gacchasi paśya tatra saṃskṛtaṃ

स()क+Bः स(रkण( कij ऽऽ ।। स()क+Bन ।। saṃskṛteḥ saṃrakṣaṇaṃ kuru '' ।। saṃskṛtena ।।

जीवन)य ल{यमि)त -कम्? jīvanasya lakṣyamasti kim?


जीवन)य ल{यOव स()क+त)य वधNनम् । jīvanasya lakṣyameva saṃskṛtasya vardhanam ।
)फ•wतरि)त, तl :ी-तरि)त sphūrtirasti, tatra prītirasti
)फ•wतरि)त :ी-तरि)त स()क+त)य वधN‚ sphūrtirasti prītirasti saṃskṛtasya vardhane
िजजी-वषाम स()क+ताय रkयाम स()क+}त jijīviṣāma saṃskṛtāya rakṣayāma saṃskṛtiṃ

समपNयाम स()क+ताय जीवनम् ऽऽ ।। स()क+Bन ।। samarpayāma saṃskṛtāya jīvanam '' ।। saṃskṛtena ।।

जागXयाम, वय( :cरयाम jāgṛyāma, vayaṃ prerayāma


जागXयाम :cरयाम सवN-ह6ƒसोदरान् jāgṛyāma prerayāma sarvahindusodarān
सि5पबाम, वय( पाययाम sampibāma, vayaṃ pāyayāma
सि5पबाम पाययाम स()क+तामXत( सदा । sampibāma pāyayāma saṃskṛtāmṛtaṃ sadā ।
7श-हतिच6तन( -वना य)य जीवन( deśahitacintanaṃ vinā yasya jīvanaṃ
aयथNOव त)य गŽNजीवनम् ऽऽ ।। स()क+Bन ।। vyarthameva tasya garhyajīvanam '' ।। saṃskṛtena ।।

ऐ#यम&त(, अचलब(ि.र&त( aikyamastu, acalabuddhirastu


ऐ#यम&त( अचलता&त( स2&क4तािभमा6ननाम् । aikyamastu acalatāstu saṃskṛtābhimāninām ।
धीरता&त(, न;व भी6तर&त( dhīratāstu, naiva bhītirastu
धीरता&=वभी6तर&त( मा&त( उदासीनता dhīratāstvabhītirastu māstu udāsīnatā
मात@भAिमBवन2 दीनदिलतरCण2 mātṛbhūmisevanaṃ dīnadalitarakṣaṇaṃ
स2&क4तEचार एव जीवनम् ऽऽ ।। स()क+Bन ।। saṃskṛtapracāra eva jīvanam '' ।। saṃskṛtena ।।

- qी uhकटरमणमGि€च6नायः - śrī veṅkaṭaramaṇamuccinnāyaḥ

स"#क%तभारती जयत2 स"#क%तम् ।


- 8-
इि-डयाना जयत2 मन2क5लम् ।
:नMयोपयोगव+तO:न-१

दपDणः मEः BवF2दीपः करदीपः

म-डपः पादGाणम् कHकतम् भाविचGम्

सीवनयIGम् वातायनम् जवBनका यानJBटका

BनधाBनका BMचBNका पाEािलका माBपका

माला प29पाधानी Oरवाणी कतDरी

स"#क%तभारती जयत2 स"#क%तम् ।


- 9-
इि-डयाना जयत2 मन2क5लम् ।
:नMयोपयोगव+तO:न-२

सHगणकम् OरदशDनम् गणकयIGम् आकाशवाणी

उTपीBठका Vयजनम् समीकरः द-डदीपः

#थािलका छ2Bरका स:िचका Yखनी

#य:तः आसIदः स2धाख-डः [यामफलकम्

Bदनद]शका Yखनफलकम् अHकनी चमसः

स"#क%तभारती जयत2 स"#क%तम् ।


- 10-
इि-डयाना जयत2 मन2क5लम् ।
पिGणः

मय:रः श2कः Bपकः

काकः बकः कपोतः

[`नः गabः ह"सः

आBटः जत2का दावcघाटः

उefपgी चटकः उल:कः

स"#क%तभारती जयत2 स"#क%तम् ।


- 11-
इि-डयाना जयत2 मन2क5लम् ।
पशवः-मRगाः -१

धhन2ः अजा iषः ऋषभः

मBहषः मBहषी गदDभः अlः

उefः वराहः श2नकः माजcरः

mसहः Vयाnः वaकः िचGकः

िचGरासभः शaगालः हBरणः भoल:कः

स"#क%तभारती जयत2 स"#क%तम् ।


- 12-
इि-डयाना जयत2 मन2क5लम् ।
पशवः-मRगाः-२

खडpमaगः िचGोefः गजः वानरः

भीमसरटः सरटः कqमDः सपDः

प"Sपािण-१

कमलम् जपा मिoलका

स"#क%तभारती जयत2 स"#क%तम् ।


- 13-
इि-डयाना जयत2 मन2क5लम् ।
प"Sपािण-२

पारIती पाटलम् क5म2दम्

चrपकम् sविIतका मIदारम्

अशोकम् त2लसी tोणप29पम्

स:यDकािIतः क]णकारम् स2दशDना

स"#क%तभारती जयत2 स"#क%तम् ।


- 14-
इि-डयाना जयत2 मन2क5लम् ।
फला:न - शाका:न - १

आल2कम् हBरतम् लश2नम् गauजनकम्

प29पशाकम् स:रणः िभि-डः रvतफलम्

वaIताकम् पला-ड2ः ककwटी कारxoलम्

उवcyकम् पालHगः कोशातकी tाgा

पनसम् sवम् आzम् कािलHगम्

स"#क%तभारती जयत2 स"#क%तम् ।


- 15-
इि-डयाना जयत2 मन2क5लम् ।
फला:न - शाका:न - २

कदलीफलम् अनानसम् आमलकम् नारHगम्

वणVः
White Black Blue

lhतः क%9णः नीलः

Red Yellow Brown

रvतः पीतः BपHगलः

Green Pink Saffron

हBरतः पाटलः {सरवणDः

स"#क%तभारती जयत2 स"#क%तम् ।


- 16-
इि-डयाना जयत2 मन2क5लम् ।
िशरः शरीर+य अवयवाः

hशाः ललाटः
ह+तः
ना:सका
कपोलः िचब"कम्
नखम्
कKठः
+कBधः
अeग"ली
ओXाधरौ
उदरम्
वGः+थलम्
[Oः ऊ#ः
जान"
कbप\रः
पादः
]^म् ग"aफः
पाcdणः

कण\ः िज`ा दBताः कनी:नका


स"#क%तभारती जयत2 स"#क%तम् ।
- 17-
इि-डयाना जयत2 मन2क5लम् ।
स1mयाः - १

० 0 - श:Iयम्
२ ३
१ 1 - एकम् 2 - Mh 3 - Gीिण

४ ५ ६
4 - चTवाBर 5 - पE 6 - षट्

७ ८ ९
7 - स|त 8 -अe 9 - नव

१० ११ १२
10 - दश 11 - एकादश 12 - Mादश

दश - १० - 10 षि'ः - ६० - 60 सह,म् -१०,००-1,000

/वश1तः - २० - 20 स4त1तः - ७० - 70 अय8तम् -१०,०००-10,000

/9शत् - ३० - 30 अशी1तः- ८० - 80 ल>म् -१००,०००-100,000

च@वा/रशत् - ४० - 40 नव1तः - ९० - 90 Fय8तम् -१,०००,०००-1,000,000

पHाशत् - ५० - 50 शतम् - १०० - 100 को1टः -१०,०००,०००-10,000,000

स"#क%तभारती जयत2 स"#क%तम् ।


- 18-
इि-डयाना जयत2 मन2क5लम् ।
स1mयाः - २
0 - 25 26 - 50 51 - 75 76 - 100

0  शMNयम् 26  षड् $वश'तः 51एकपHाशत् 76  षट्स4त1तः


1  एकम् 27  स4त/वश1तः 52  1PपHाशत् 77  स4तस4त1तः
2  PQ 28  अ'ा/वश1तः 53  19पHाशत् 78  अ'स4त1तः
3  9ीिण 29  नव/वश1तः 54  चत8ःपHाशत् 79  नवस4त1तः
4  च@वा1र 30  /9शत् 55  पHपHाशत् 80  अशी1तः
5  पH 31  एक/9शत् 56  षट्पHाशत् 81  एकाशी1तः
6  षट् 32  Pा/9शत् 57  स4तपHाशत् 82  Zशी1तः
7  स4त 33  9यVWशत् 58  अ'पHाशत् 83  [यशी1तः
8  अ' 34  चत8VWशत् 59  नवपHाशत् 84  चत8रशी1तः
9  नव 35  पH/9शत् 60  षि'ः 85  पHाशी1तः
10  दश 36  षट्  /9शत् 61  एकषि'ः 86  षडशी1तः
11  एकादश 37  स4त/9शत् 62  1Pषि'ः 87  स4ताशी1तः
12  Pादश 38  अ'ा/9शत् 63  19षि'ः 88  अ'ाशी1तः
13  9योदश 39  नव/9शत् 64  चत8ःषि'ः 89  नवाशी1तः
14  चत8दSश 40  च@वा/रशत् 65  पHषि'ः 90  नव1तः
15  पHदश 41  एकच@वा/रशत् 66  षट्षि'ः 91  एकनव1तः
16  षोडश 42  1Pच@वा/रशत् 67  स4तषि'ः 92  1Pनव1तः
17  स4तदश 43  19च@वा/रशत् 68  अ'षि'ः 93  19नव1तः
18  अ'ादश 44  चत8X@वा/रशत् 69  नवषि'ः 94  चत8नSव1तः
19  नवदश 45  पHच@वा/रशत् 70  स4त1तः 95  पHनव1तः
20  /वश1तः 46  षट्च@वा/रशत् 71  एकस4त1तः 96  ष\णव1तः
21  एक/वश1तः 47  स4तच@वा/रशत् 72  1Pस4त1तः 97  स4तनव1तः
22  Pा/वश1तः 48  अ'च@वा/रशत् 73  19स4त1तः 98  अ'नव1तः
23  9यो/वश1तः 49  नवच@वा/रशत् 74  चत8Yस4त1तः 99  नवनव1तः
24  चत8Uवश1तः 50  पHाशत् 75  पHस4त1तः 100  शतम्
25  पH/वश1तः

स"#क%तभारती जयत2 स"#क%तम् ।


- 19-
इि-डयाना जयत2 मन2क5लम् ।
# Meaning goes / is “please (he) went (she) went will go having to go
going go” OR go gone
1 goes ग+छ'त ग+छत- गतवान् गतव'त गिम2य'त ग4वा ग5त-म्
2 reads पठ'त पठत- प'ठतवान् प'ठतव'त प'ठ2य'त प'ठ4वा प'ठत-म्
3 falls पत'त पतत- प'ततवान् प'ततव'त प'त2य'त प'त4वा प'तत-म्
4 plays 8ीड'त 8ीडत- 8ी'डतवान् 8ी'डतव'त 8ी'ड2य'त 8ी'ड4वा 8ी'डत-म्
5 speaks वद'त वदत- उ<तवान् उ<तव'त व'द2य'त उ<4वा व<त-म्
6 drinks 'पब'त 'पबत- पीतवान् पीतव'त पा>य'त पी4वा पात-म्
7 writes िलख'त िलखत- िलिखतवान् िलिखतव'त Aिख2य'त िलिख4वा Aिखत-म्
8 carries नय'त नयत- नीतवान् नीतव'त B2य'त नी4वा Bत-म्
9 sees पCय'त पCयत- DEवान् DEव'त DFय'त DEGा DE-म्
10 asks पH+छ'त पH+छत- पHEवान् पHEव'त IFय'त IEGा IE-म्
11 becomes (to be) भव'त भवत- अभवत् अभवत् भ'व2य'त भL4वा भ'वत-म्
12 meets िमल'त िमलत- िमिलतवान् िमिलतव'त Mिल2य'त िमिल4वा Mिलत-म्
13 discards 4यज'त 4यजत- 4य<तवान् 4य<तव'त 4यFय'त 4य<4वा 4य<त-म्
14 eats खाद'त खादत- खा'दतवान् खा'दतव'त खा'द2य'त खा'द4वा खा'दत-म्
15 knows जाना'त जानात- Oातवान् Oातव'त Oा>य'त Oा4वा Oात-म्
16 does करो'त करोत- कSतवान् कSतव'त क'र2य'त कS4वा कत-Tम्
17 listens शHणो'त शHणोत- V-तवान् V-तव'त Vो2य'त V-4वा Vोत-म्
18 gives ददा'त ददात- दWवान् दWव'त दा>य'त दXवा दात-म्
19 sends IYषय'त IYषयत- IY'षतवान् IY'षतव'त IYष'य2य'त IYष'य4वा IYष'यत-म्
20 washes IZालय'त IZालयत- IZािलतवान् IZािलतव'त IZाल'य2य'त IZा[य IZाल'यत-म्
21 gets up उिW\'त उिW\त- उि4थतवान् उि4थतव'त उ4था>य'त उ4थाय उ4थात-म्
22 sits उप'वश'त उप'वशत- उप'वEवान् उप'वEव'त उप^Fय'त उप'वCय उप^E-म्
23 keeps >थापय'त >थापयत- >था'पतवान् >था'पतव'त >थाप'य2य'त >थाप'य4वा >थाप'यत-म्
24 remembers >मर'त >मरत- >मHतवान् >मHतव'त >म'र2य'त >मH4वा >मत-Tम्
25 comes आग+छ'त आग+छत- आगतवान् आगतव'त आगिम2य'त आग4य आग5त-म्
26 is (to be) अि>त अ>त- आसीत् आसीत् भ'व2य'त भL4वा भ'वत-म्
27 suggests सLचय'त सLचयत- सLिचतवान् सLिचतव'त सLच'य2य'त सLच'य4वा सLच'यत-म्
28 likes इ+छ'त इ+छत- इEवान् इEव'त ए'ष2य'त इEGा एE-म्
29 receives >वीकरो'त >वीकरोत- >वीकSतवान् >वीकSतव'त >वीक'र2य'त >वीकS4य >वीकत-Tम्
30 holds गHdणा'त गHdणात- गHहीतवान् गHहीतव'त fही2य'त गHही4वा fहीत-म्
31 cries रो'द'त रो'दत- g'दतवान् g'दतव'त रो'द2य'त g'द4वा रो'दत-म्
32 is able श<नो'त श<नोत- श<तवान् श<तव'त शFय'त श<4वा श<त-म्
33 brings आनय'त आनयत- आनीतवान् आनीतव'त आB2य'त आनीय आBत-म्
34 buys 8ीणा'त 8ीणात- 8ीतवान् 8ीतव'त 8h2य'त 8ी4वा 8hत-म्
35 accuses 'न5द'त 'न5दत- 'नि5दतवान् 'नि5दतव'त 'नि5द2य'त 'नि5द4वा 'नि5दत-म्
36 invites आiय'त आiयत- आjतवान् आjतव'त आiा>य'त आjय आiात-म्

स"#क%तभारती जयत2 स"#क%तम् ।


- 20-
इि-डयाना जयत2 मन2क5लम् ।
वाnयरचनाको<कम्

Construct simple two-sentences by using any of the words in the left column with any
of the verb-forms shown in the right column.

एकवचन - &पािण
सः / एषः / बालकः / भवान् 1/ कः? गIछ6त / गिमMय6त / गIछत( / गतवान् 2 ।

सा / एषा / बािलका / भवती 1/ का? गIछ6त / गिमMय6त / गIछत( / गतवती 2 ।

तत् / एतत् / वाहनम् / 6कम्? गIछ6त / गिमMय6त / गIछत( / गतम् 2 ।

अहम् गIछािम / गिमMयािम / गIछा6न / गतवान् / (गतवती) 2 ।

ब,वचन - &पािण

O / एO / बालकाः / भवPतः / Q? गIछिPत / गिमMयिPत / गIछPत( / गतवPतः

ताः / एताः / बािलकाः / भव=यः / काः? गIछिPत / गिमMयिPत / गIछPत( / गतव=यः

ता6न / एता6न / वाहना6न / का6न? गIछिPत / गिमMयिPत / गIछPत( / गता6न /

वयम् गIछामः / गिमMयामः / गIछाम 3/ गतवPतः / गतव=यः)

Please note:
1) Use भवान् and भवती in place of @वम्।
2) Use गतवान् (masculine), गतवती (feminine) or गतम् (neuter) in place of अग_छत्।
3) Verb forms गIछा6न and ग_छाम will be taught at higher levels.

स"#क%तभारती जयत2 स"#क%तम् ।


- 21-
इि-डयाना जयत2 मन2क5लम् ।
समयः
०१:०० ०१:१० ०१:१५

एकवादनम् दशा6धक-एकवादनम् सपाद-एकवादनम्

०१:२० ०१:३० ०१:३५

Tवश=या6धक-एकवादनम् साधU-एकवादनम् पVTWश=या6धक-एकवादनम्

०१:४५ ०१:५५ ०२:००

पादोन-6Yवादनम् पVPयAन-6Yवादनम् 6Yवादनम्

१:०० एकवादनम् ५:०० पHवादनम् ९:०० नववादनम्

२:०० 1Pवादनम् ६:०० षड्वादनम् १०:०० दशवादनम्

३:०० 19वादनम् ७:०० स4तवादनम् ११:०० एकादशवादनम्

४:०० चत8वaदनम् ८:००अ'वादनम् १२:०० Pादशवादनम्

स"#क%तभारती जयत2 स"#क%तम् ।


- 22-
इि-डयाना जयत2 मन2क5लम् ।

स"#क%त भारती (इि-डयाना)
Samskrita Bharati (Indiana)

email: samskrita.bci@gmail.com
mailing list: http://goo.gl/jhh7K
Facebook: http://goo.gl/qsorY
voicemail: 317.207.2670

Potrebbero piacerti anche