Sei sulla pagina 1di 30

Slokas from

|| parabrahma svarūpī śrī kāñcī kāmakoṭi pīṭha jagadguru śrī


candraśekharendra sarasvatī saguṇopāsanā ||

SANSKRIT-ENGLISH (TRANSLITERATION) VERSION


Please send corrections to sri.sadguru.puja@gmail.com. Version 3.0 dated May 13, 2016.
|| śrīḥ ||

|| parabrahma svarūpī śrī kāñcī kāmakoṭi pīṭha jagadguru śrī


candraśekharendra sarasvatī saguṇopāsanā ||

|| prārambha prārthanā ||

śrī mahāgaṇapataye namaḥ |śrī vallī devasenā sameta śrī subrahmaṇya svāmine
namaḥ |śrī mahāsarasvatyai namaḥ |sarvebhyo gurubhyo namaḥ |sarvebhyo
devebhyo namaḥ |sarvebhyo brāhmaṇebhyo namaḥ |
om namo bhagavate kāmakoṭi candraśekharāya |nityaṁ namāmi śrī jayendra
vijayendra pādān |śrī kāmakoṭi triveṇyai namaḥ |śrī gaṇapati saccidānanda
sadgurubhyo namaḥ | śrī pādavallabha narasiṁha sarasvatī śrī guru dattātreyāya
namaḥ |
prāraṁbha kāryaṁ nirvighnamastu | śubhaṁ śobhanamastu |
iṣṭadevatā kuladevatā suprasannā varadā bhavatu ||
tadeva lagnaṁ sudinaṁ tadeva tārābalaṁ caṁdrabalaṁ tadeva |
vidyā balaṁ daivabalaṁ tadeva lakṣmīpate te'ṅghri'yugaṁ smarāmi ||
āgamārthaṁ tu devānāṁ gamanārthantu rakṣasām |
kurve ghaṇṭāravaṁ tatra devadāhvāna lāñchanam ||
iti ghaṇṭānādaṁ kṛtvā ||

|| ācamanaḥ ||

om acyutāya namaḥ | om anantāya namaḥ |om govindāya namaḥ |


keśava | nārāyaṇa | mādhava | govinda | viṣṇu | madhusūdana | trivikrama |
vāmana | śrīdhara | hṛṣīkeśa | padmanābha | dāmodara |
śuklāṁbaradharaṁ viṣṇuṁ śaśivarṇaṁ caturbhujam |
prasannavadanaṁ dhyāyet sarva vighnopaśāntaye ||
|| prāṇāyāmaḥ ||

Complete a prANAyAma by taking a deep breath.

|| saṅkalpaḥ ||

mama upātta samasta duritakṣayadvārā śrī parameśvara prītyarthaṁ - kariṣyamāṇasya


karmaṇaḥ nirvighnena parisamāptyartthaṁ śrī mahāgaṇapati pūjāṁ kariṣye |

|| śrī mahāgaṇapati pūjā ||

agajānana padmārkaṁ gajānanaṁ aharniśam |


anakadaṁ taṁ bhaktānāṁ ekadantaṁ upāsmahe ||
You can make a small image of śrī mahāgaṇapati with turmeric powder or worship a regular
idol.
asmin haridrābimbe śrī mahāgaṇapatiṁ dhyāyāmi | āvāhayāmi |
om mahāgaṇapataye namaḥ | āsanaṁ samarpayāmi |
om mahāgaṇapataye namaḥ | pādyaṁ samarpayāmi |
om mahāgaṇapataye namaḥ | arghyaṁ samarpayāmi |
om mahāgaṇapataye namaḥ | ācamanīyaṁ samarpayāmi |
om mahāgaṇapataye namaḥ | snānaṁ samarpayāmi |
om mahāgaṇapataye namaḥ | vastraṁ samarpayāmi |
om mahāgaṇapataye namaḥ | yajñopavītaṁ samarpayāmi |
om mahāgaṇapataye namaḥ | gandhaṁ samarpayāmi |
om mahāgaṇapataye namaḥ | parimala dravyaṁ samarpayāmi |
om mahāgaṇapataye namaḥ | puṣpāṇi samarpayāmi | puṣpaiḥ pūjayāmi |

om sumukhāya namaḥ |om ekadantāya namaḥ |om kapilāya namaḥ |


om gajakarṇakāya namaḥ |om laṁbodarāya namaḥ |om vikaṭāya namaḥ |
om vighnarājāya namaḥ |om gaṇādhipāya namaḥ |om dhūmraketave namaḥ |
om gaṇādhyakṣāya namaḥ |om phālacandrāya namaḥ |om gajānanāya namaḥ |
om vakratuṇḍāya namaḥ | om śūrpakarṇāya namaḥ | om herambāya namaḥ |
om skandapūrvajāya namaḥ | om siddhi mahāgaṇapataye namaḥ | puṣpāṇi
samarpayāmi |

om mahāgaṇapataye namaḥ | dhūpaṁ āghrāpayāmi |


om mahāgaṇapataye namaḥ | dīpaṁ darśayāmi |
om mahāgaṇapataye namaḥ | naivedyaṁ nivedayāmi |
om mahāgaṇapataye namaḥ | tāmbūlaṁ samarpayāmi |
om mahāgaṇapataye namaḥ | phalaṁ samarpayāmi |
om mahāgaṇapataye namaḥ | nīrājanaṁ darśayāmi |
om mahāgaṇapataye namaḥ | mantrapuṣpaṁ samarpayāmi |
om mahāgaṇapataye namaḥ | pradakṣiṇanamaskārān samarpayāmi |
om mahāgaṇapataye namaḥ | chatramācchādayāmi|
om mahāgaṇapataye namaḥ | cāmare vījayāmi |
om mahāgaṇapataye namaḥ | gītaṁ śrāvayāmi |
om mahāgaṇapataye namaḥ | nṛtyaṁ darśayāmi |
om mahāgaṇapataye namaḥ | vādyaṁ ghoṣayāmi |
om mahāgaṇapataye namaḥ | samasta rājopacārān samarpayāmi ||

|| atha prārthanā ||

om vakratuṇḍa mahākāya koṭi sūrya samaprabhā |


nirvighnaṁ kuru me deva sarva kāryeṣu sarvadā ||
om bhūrbhuvasvaḥ mahāgaṇapataye namaḥ | prārthanāṁ samarpayāmi |
anayā pūjayā vighnahartā mahāgaṇapati prīyatām ||

|| pradhāna pūjā saṅkalpaḥ ||

mama upātta samasta duritakṣayadvārā śrī parameśvara prītyarthaṁ - śubhe śobhane


muhūrthe -adya brahmaṇaḥ dvitīyaparārdhe śrī śvetavarāha kalpe
vaivasvata manvantare - aṣṭāviṁśati tame kaliyuge - prathame pāde -
jaṁbūdvīpe bhārata varṣe bharata khaṁḍe - meroḥ dakṣiṇe pārśve (you can change this
based on your global location) --- nāma saṁvatsare ---ayaṇe --- ṛtau --- māse --- pakṣe -
-- śubhatithau --- nakṣatra yuktāyāṁ --- vāsara yuktāyāṁ (you can use the almanac to get
the correct date) śubha yoga śubha karaṇa evaṁ guṇaviśeṣeṇa viśiṣṭāyāṁ asyāṁ
śubhatithau mama ātmana śrutismṛtipurāṇokta phalaprāpyarthaṁ mama
sakuṭumbasya kṣema sthairya vīrya vijaya āyurārogya aiśvarya abhivṛddhyarthaṁ
dharma artha kāma mokṣa caturvidha phala puruṣārtha sidhyarthaṁ
śrī candraśekharendra sarasvatī sadguru prītyarthaṁ jñāna viveka śrutadhārana medhā
vāktvamādi siddhyarthaṁ, paripūrṇa guru kṛpā kaṭākṣa siddhyarthaṁ
śrī jagadguru candraśekharendra sarasvatī sadguru pūjāṁ yathā śakti dhyāna
āvāhanādi ṣoḍaśopacāra vidhānena kariṣye |
śrī vighneśvaraṁ yathā sthānaṁ pratiṣṭhāpayāmi | śobhanārthe kṣemāya
punarāgamanāya ca ||

|| kalaśa pūjā ||

kalaśasya mukhe viṣṇuḥ kaṇṭhe rudraḥ samāśritāḥ |


mūle tatra sthito brahmā madhye mātṛgaṇāḥ smṛtāḥ ||
kukṣautu sāgarāḥ sarve sapta dvīpā vasundharāḥ |
ṛgvedo'tha yajurvedaḥ sāmavedopyatharvaṇaḥ ||
aṅgaiśca sahitāḥ sarve kalaśāmbu samāśritāḥ |
āyāntu deva pūjārthaṁ duritakṣayakārakāḥ ||
gaṅge ca yamune kṛṣṇe godhāvari sarasvati |
narmade sindhu kāveri tirthesmin sannidhiṁ kuru ||

|| śaṅkha pūjā ||

tvaṁ purā sāgarotpanno viṣṇunā vidṛutaḥ kare |


devaiśca pūjitaḥ sarvaiḥ pāñcajanya namo'stu te ||
śrī pāñcajanyāya namaḥ | śrī pāñcajanyāya namaḥ | śrī pāñcajanyāya namaḥ ||
pūjā dravyāṇi prokṣya devaṁ ātmānaṁ ca prokṣya ||
|| ghaṇṭā pūjā ||

āgamārthaṁ tu devānāṁ gamanārthantu rakṣasām |


kurve ghaṇṭāravaṁ tatra devadāhvāna lāñchanam ||
iti ghaṇṭānādaṁ kṛtvā ||

|| ātma pūjā ||

deho devālayaḥ proktaḥ jīvo devaḥ sanātanaḥ |


tyajedajñāna nirmālyaṁ so'haṁ bhāvena pūjayet ||

|| pīṭha pūjā ||

om sakalaguṇātma śaktiyuktāya yoga pīṭhātmane namaḥ |om ādhāra śaktyai namaḥ |


om mūla prakṛtyai namaḥ|om ādi varāhāya namaḥ|om ādi kūrmāya namaḥ|
om anantāya namaḥ|om pṛthivyai namaḥ|om ādityādi navagraha devatābhyo namaḥ|
om daśadikpālebhyo namaḥ|

||dhyānam||

viśvavyāpinamādideva-mamalaṁ nityaṁ paraṁ niṣkalaṁ


nityodbuddha sahasrapatra kamale luptākṣare maṇḍape|
nityānandamayaṁ sukhaika nilayaṁ nityaṁ śivaṁ svaprabhaṁ
dhyāye haṁsaparaṁ parātparataraṁ svacchanda sarvāgamam || (1)

ūrdhvāmnāya guroḥ padaṁ tribhuvanauṁkārākhya siṁhāsanaṁ


siddhācāra samasta vedapaṭhitaṁ ṣaṭ-cakrasañcāriṇam|
advaitaspuradagnimekamamalaṁ pūrṇaprabhā śobhitaṁ
śāntaṁ śrīgurupaṅkajaṁ bhaja manaścaitanya candrodayam|| (2)
agre rārājyate no nigama-sukha-rasādhyāpayat-pāda-dhāraṁ
tejo-gola-pradīptaṁ sakala-bhuvana-sañcāra-śīla-prabhāvam|
kāñcī-kṣetrarṣi-pāda-grahaṇa-sukṛta-bhug divya-pādatra-yugmaṁ
dhanyā dhanyāḥ kiyanto vayamiha yadaho pūjayāmas-tadāptam|| (3)

taruṇatapanabhāsaṁ cārukāṣāyabhūṣaṁ
karayugadhṛtadaṇḍābhītimudrāvilāsam |
padanatajanarakṣaṁ pūrṇakāruṇyavīkṣaṁ
gurumakhilajagatyāḥ kāmakoṭīśamīḍe|| (4)

praṇaumi dakṣiṇāmūrti vyāsa śaṁkara rūpiṇam |


jyotirmayaṁ guruṁ śrīmat candraśekhara sarasvatīm|| (5)

apāra karuṇā sindhuṁ jñānadaṁ śāntarūpiṇam|


śrī candraśekharaguruṁ praṇamāmi mudānvaham|| (6)

namāmi sadguruṁ śāntaṁ pratyakṣa śivarūpiṇam|


śirasā yogapīṭhasthaṁ muktikāmyārtha siddhaye|| (7)
bhagavate śrī kāmakoṭi candraśekharāya namaḥ | dhyāyāmi ||

||āvāhanam ||

mantrātmā mantra rājaḥ ayaṁ paramātmā ātmabhūḥ svayam |


gūḍhaścarati tantreṣu mantra bījārtha garjitaḥ |
tvayānvitaṁ jagatsarvaṁ tatvamasi na saṁśayaḥ |
śūnyākāraṁ nirākāraṁ sākāraṁ sarvatomukham |
mantrarāja mahārāja yogirāja jagatpate |
suvarṇavarṇaḥ sarvātmā tvameko'si jagadguruḥ ||

bhagavate śrī kāmakoṭi candraśekharāya namaḥ | āvāhayāmi ||


śrī sadguro prabho sthiro bhava varado bhava suprasanno bhava ||
|| āsanam ||

yeṣu yeṣu ca bhāveṣu bhaktyā tvāṁ parameśvara |


sādhavo bhāvayantyātmā tvaṁ tathā tatra bhāsase |
bhedābhedau na ca sthityā mantrarāja jagatpate |
tvameva ekaḥ parastrātā na caiva anyo'sti tatvataḥ ||
bhagavate śrī kāmakoṭi candraśekharāya namaḥ | āsanam samarpayāmi ||

|| pādyam ||

sarvataḥ pāṇipādaṁ tadrūpaṁ jagannagātmakam |


na tannātadvivekena viśveśaṁ viditaṁ param ||
bhagavate śrī kāmakoṭi candraśekharāya namaḥ | pādayoḥ pādyaṁ samarpayāmi ||

|| arghyam ||

tvameva sarvayogānāṁ bhoktā sākṣī gururgatiḥ |


phalaṁ tatkāraṇaṁ bījasthānaṁ tvamasi tatvataḥ ||
bhagavate śrī kāmakoṭi candraśekharāya namaḥ | hastayoḥ arghyaṁ samarpayāmi ||

|| ācamanaṁ ||

amṛtādamṛtaṁ martyā bhajanti bhavanāśanam |


mantrarājamidaṁ puṇyaṁ duḥkhāṁkura vimardanam |
bhagavate śrī kāmakoṭi candraśekharāya namaḥ |mukhe ācamanīyam samarpayāmi ||

|| snānam ||

asaṅgo hi ajaraḥ sākṣī nityasiddho nirāmayaḥ |


nityānandamayo devaḥ sarvatrāpi amalo budhaḥ |
bhagavate śrī kāmakoṭi candraśekharāya namaḥ | snānam samarpayāmi ||
|| vastram ||

svamāyayā pragupta ātmā māyānāśraya mohinī |


yasya ayaṁ puruṣaḥ pūrṇaḥ paramātmā paraṁ padaṁ |
bhagavate śrī kāmakoṭi candraśekharāya namaḥ | vastram samarpayāmi ||

|| yajñopavītam ||

brahma nāmaka sūtraṁ tu brahmasūtraṁ prakīrtitam |


brahma eva brahmasūtraṁ tat asmin protaṁ carācaram |
bhagavate śrī kāmakoṭi candraśekharāya namaḥ | yajñopavītam samarpayāmi ||

|| gandham ||

uttamaṁ puruṣaṁ pūrṇaṁ agocaraṁ anāmayam |


dhyāye tvāṁ devedeveśa mantrarāja namo'stu te |
bhagavate śrī kāmakoṭi candraśekharāya namaḥ | gandhaṁ samarpayāmi ||

|| akṣatāḥ ||

atarkyo'yaṁ ananto'yamadvayaḥ puruṣeśvaraḥ |


pūrṇānando ghanaśyāmaḥ siddharājo'bjalocanaḥ |
bhagavate śrī kāmakoṭi candraśekharāya namaḥ | akṣatān samarpayāmi ||

|| alaṅkāraḥ ||

nānāścaryamayaṁ devaṁ nānāścarya vinirgatam |


nigamāgamagoptāraṁ gopatiṁ śrīpatiṁ bhaje |
bhagavate śrī kāmakoṭi candraśekharāya namaḥ | alaṅkāraṁ samarpayāmi ||
|| puṣpam ||

yasminbhāti jagatsarvaṁ bhāsā yasya pravartate |


tasmai sarvaguṇābhāsamūrtaye brahmaṇe namaḥ |
bhagavate śrī kāmakoṭi candraśekharāya namaḥ | puṣpaiḥ pūjayāmi ||

|| atha aṅga pūjā ||

cintita bhakteṣṭadāyakāya namaḥ| guru pāduke pūjayāmi |

ghorādhikāghaugha nivārakāya namaḥ| pādatale pūjayāmi |

avyāja karuṇāmūrtaye namaḥ | pādāṅgulīḥ pūjayāmi |

śruti sīmanta sindūrī kṛta pādābja dhūlikāya namaḥ | pādau pūjayāmi |

brahma ātmaikya svarūpiṇe namaḥ | jaṅghe pūjayāmi |

bhāva abhāva vivarjitāya namaḥ | jānunī pūjayāmi |

ābāla gopa viditāya namaḥ | ūrū pūjayāmi |

tatpada lakṣyārthāya namaḥ | kaṭiṁ pūjayāmi |

ābrahma kīṭa sṛṣṭi kartre namaḥ | nābhiṁ pūjayāmi |

sakalāgama saṁdoha śukti sampuṭa mauktikāya namaḥ | udaraṁ pūjayāmi |

āśrita vatsalāya namaḥ | hṛdayaṁ pūjayāmi |

trijagat vandhyāya namaḥ | skandhau pūjayāmi |

pradhāna puruṣāya namaḥ | bāhūn pūjayāmi |

abhaya varada hastāya namaḥ | hastau pūjayāmi |

nīla grīvāya namaḥ | kaṇṭhaṁ pūjayāmi |

sadyojāta vāmadeva aghora tatpuruṣa īśāna iti paṁcavaktra paśupataye namaḥ |


mukhaṁ pūjayāmi |
prāṇa jīvanāya namaḥ | nāsikāṁ pūjayāmi |

kṣarākṣarātmikāya namaḥ | kūrcaṁ pūjayāmi |

tāpatrayāgni saṁtapta samāhlādana pūrṇa candra vadanāya namaḥ | mandasmitaṁ


pūjayāmi |

bhujaṅga vilasat karṇāya namaḥ | karṇau pūjayāmi |

dṛśya darśana varjitāya namaḥ | netre pūjayāmi |

nitya tṛptātmane namaḥ | phālaṁ pūjayāmi |

śaraścandra karollasita śekharāya namaḥ | śiraḥ pūjayāmi|

sākinyambā svarūpiṇe namaḥ | mūlādhāraṁ pūjayāmi |

kākinī rūpadhāriṇe namaḥ | svādhiṣṭānaṁ pūjayāmi |

lākinyambā svarūpiṇe namaḥ | maṇipūrakaṁ pūjayāmi |

rākinyambā svarūpiṇe namaḥ | anāhata cakraṁ pūjayāmi |

ḍākinīśvarī svarūpiṇe namaḥ | viśuddhi cakraṁ pūjayāmi |

hākinī rūpadhāriṇe namaḥ | ājñā cakraṁ pūjyāmi |

yākinyambā svarūpiṇe namaḥ | sahasradalaṁ pujayāmi |

śrī candraśekharendra sarasvatī sadgurubhyo namaḥ | sarvāṇyaṅgāni pūjayāmi |

||śrī mahāsvāmi aṣṭottaraśatanāmāvaliḥ||After every nāmāvali chant " śrī sadāśivāya


namaḥ ".

|| dhūpaḥ ||

yadbhāti rocate yacca yenedaṁ tatameva hi |


satyaṁ taccinmayaṁ brahma svayamevāvabhāsate |
bhagavate śrī kāmakoṭi candraśekharāya namaḥ | dhūpaṁ āghrāpayāmi ||
|| dīpam ||

cinmayaṁ caiva cidvastu cetanaṁ ghananirmalam |


brahmaiva mantrarājo'yaṁ surarājo janapriyaḥ |
bhagavate śrī kāmakoṭi candraśekharāya namaḥ | dīpaṁ darśayāmi ||

|| pūrvāpośanam ||

sarvaduḥkhāntakastrātā sarvavitsa paraḥ svabhuk |


sarvātmā sarva sarvajñaḥ sarva sarvottama uttamaḥ |
bhagavate śrī kāmakoṭi candraśekharāya namaḥ | pūrvāpośanaṁ dadāmi ||

|| uttarāpośanam ||

mantrarājamūrtaye svāhā |maṅgalamūrtaye svāhā |sajjanapriyāya svāhā |


sādhūnāṁ pataye svāhā |parabrahma mūrtaye śrī candraśekharāya svāhā |
bhagavate śrī kāmakoṭi candraśekharāya namaḥ | uttarāpośanaṁ dadāmi ||

|| naivedyam ||

praṇavenādāvante cāpośanamiti |
śrī candraśekharendra sarasvatī sadgurubhyo namaḥ |mahānaivedyaṁ nivedayāmi ||
madhye madhye svādūdakaṁ samarpayami ||

|| phalam ||

kartā karma ca kāryaṁ ca caturthaṁ karmaṇaḥ phalam |


brahmaiva bhāsate sarvaṁ mantreśvaraprasādataḥ |
bhagavate śrī kāmakoṭi candraśekharāya namaḥ | phalaṁ nivedayāmi ||
|| karodvartanam ||

vedavedārtha saṁsāravisāraṁ sarvamaṅgalam |


sarvabhūtamayaṁ brahma vande mantramayaṁ śivam |
bhagavate śrī kāmakoṭi candraśekharāya namaḥ | hastau prakṣālayāmi | pādau
prakṣālayāmi | karodvartanam kariṣyāmi ||

|| punardhūpam ||

yogāriṣṭaharaṁ devaṁ bhogamokṣa phalapradam |


maṅgalaṁ paramaṁ dhāma śaṁkaraṁ praṇamāmyaham |

svāmin tava caraṇaṁ śaraṇam | svāmin kapidhvaja darśanaṁ nityam |


svāmin tava nāma smaraṇaṁ satatam | svāmin tava smaraṇaṁ ati śubhadaṁ |
svāmin tava darśanaṁ atimadhuraṁ | svāmin tava kṛpā ati gahanā | (1)
svāmin tava līlā ati adbhutā | svāmin tava prakāśaḥ ati śītalaḥ |
svāmin tava hastaḥ atimṛdulaḥ | svāmin tava padaṁ atipavitraṁ |
svāmin tava bhakti atisahajā | svāmin tava sparśaḥ atisukhadaḥ | (2)
svāmin tava sevā ati sulabhā | svāmin tava rūpaṁ atimohakaṁ |
svāmin tava cittaṁ atisnehajaṁ | svāmin tava caritraṁ manoharaṁ |
svāmin tava bhajanaṁ mama amṛtaṁ | svāmin tava lakṣyaṁ ekaṁ alakṣyam | (3)
bhagavate śrī kāmakoṭi candraśekharāya namaḥ | punardhūpaṁ darśayāmi ||

|| tāmbūlam ||

bhāvasyābhāvako bhāvo nābhāvo bhāvabhāvabhāk |


bhāsate bhāvarūpātmā bhāvanā bhāvabhāvanā |
bhāvābhāvau ca saṁtyajya bhāvasya khalu bhāvabhāk |
tasmai śuddhāya śāntāya maṅgalāya ca te namaḥ
bhagavate śrī kāmakoṭi candraśekharāya namaḥ | tāmbūlaṁ samarpayāmi ||
|| dakṣiṇā ||

adṛśyaṁ dṛśyate dṛśyaṁ taddṛśyaṁ dṛśyate na hi |


dṛśyādṛśya vidṛśyatvādrūpaṁ te maṅgalaṁ param |
bhagavate śrī kāmakoṭi candraśekharāya namaḥ |dakṣiṇāṁ samarpayāmi ||

|| mahāvastram ||

jñātvā jñeyaṁ vedanaṁ ca jñāyate yatpadaṁ na hi |


satyaṁ taccinmayaṁ brahma svayamevāvabhāsate |
bhagavate śrī kāmakoṭi candraśekharāya namaḥ |mahāvastraṁ samarpayāmi ||

|| mahānīrājanam ||

svaprakāśaḥ prakāśātmā paramātmā parātparaḥ |


parabrahmātmabhūtātmā svayaṁjyotiḥ sadāśivaḥ |
bhagavate śrī kāmakoṭi candraśekharāya namaḥ |mahānīrājanaṁ darśayāmi ||

|| pradakṣiṇa namaskāram ||

svarbhū pātāla lokeṣu yaḥ paryaṭati nityaśaḥ |


pradakṣiṇaṁ karomīha sadguruṁ pādacārataḥ |
yatpādapadmamamarā nijamūrdhakḷpta sadratnavanmakuṭa koṭibhirānamanti |
taṁ svāṅghrilagna janatārtiharaṁ dayāluṁ śrīsadguruṁ bhayaharaṁ śirasā namāmi |
bhagavate śrī kāmakoṭi candraśekharāya namaḥ | pradakṣiṇa namaskārān
samarpayāmi |
|| mantrapuṣpāñjaliḥ ||

mantreśvara mahārāja mantrabīja janāśraya |


prabho tvaṁ devedeveśa sarvo'si tvaṁ jagatpate |
satyajñānānandamayaṁ rūpaṁ te maṅgalaṁ param |
candraśekhara mantrarāja jñānabīja namo'stute |

devadevottamāḥ devatā sārvabhaumāḥ akhilāṇḍa koṭi brahmāṇḍa nāyakāḥ


ṛṣi gaṇa vandita ṛg vedaṁ avadhāraya | (1)
devadevottamāḥ devatā sārvabhaumāḥ akhilāṇḍa koṭi brahmāṇḍa nāyakāḥ
yajña saṁrakṣaka yajurvedaṁ avadhāraya | (2)
devadevottamāḥ devatā sārvabhaumāḥ akhilāṇḍa koṭi brahmāṇḍa nāyakāḥ
sarvajana saṁrakṣaka sāmavedaṁ avadhāraya | (3)
devadevottamāḥ devatā sārvabhaumāḥ akhilāṇḍa koṭi brahmāṇḍa nāyakāḥ
ātma saṁrakṣaka atharvavedaṁ avadhāraya | (4)
devadevottamāḥ devatā sārvabhaumāḥ akhilāṇḍa koṭi brahmāṇḍa nāyakāḥ
drāviḍavedaṁ avadhāraya | (5)
bhagavate śrī kāmakoṭi candraśekharāya namaḥ |mantrapuṣpāñjaliṁ samarpayāmi ||

bhadraṁ tvameva sarvatra saccidānandamavyayam |


prasīda devadeveśa candraśekhara namo'stu te |
bhagavate śrī kāmakoṭi candraśekharāya namaḥ| iti devasyopari jalaṁ bhrāmayet ||

|| prārthanākṣamāpaṇam ||

namaste divyarūpāya namaste bodhamūrtaye |


mantramayāya devāya śrī candraśekharāya te namaḥ |
śrī dattātreya svarūpāya te namaḥ |
śrī dakṣiṇāmūrti svarūpāya te namaḥ |
śrī parabrahma svarūpāya te namaḥ |
pāpohaṁ pāpakarmāhaṁ pāpātmā pāpasambhavaḥ |
pāhi māṁ kṛpayā deva śaraṇāgata vatsala |
anyathā śaraṇaṁ nāsti tvameva śaraṇaṁ mama |
tasmāt kāruṇyabhāvena rakṣa rakṣa jagadguro |
bhagavate śrī kāmakoṭi candraśekharāya namaḥ | prārthanām samarpayāmi |

pūjānte chatramācchādayāmi | cāmare vījayāmi | gītaṁ śrāvayāmi |


vādyam ghoṣayāmi | nṛtyam darśayāmi | āndolikāṁ ārohayāmi |
samasta rājopacāra devopacāra bhaktyupacāra
śaktyupacāra ṣoḍaśopacāra pūjāṁ samarpayāmi ||

yasya smṛtyā ca nāmoktyā tapaḥ pūjā kriyādiṣu |


nyūnaṁ saṁpūrṇatāṁ yāti sadyo vande tamacyutam |
mantrahīnaṁ kriyāhīnaṁ bhaktihīnaṁ maheśvara |
yatpūjitaṁ mayā deva paripūrṇaṁ tadastu te ||

anayā mayā kṛtā dhyāna āvāhanādi ṣoḍaśopacāra pūjayā


sarvāntaryāmī anekakoṭi brahmāṇḍa pramukhaḥ
śrī kāmakoṭi pīṭha ratnāyamānaḥ muni mānasa haṁsaḥ
parabrahma svarūpī bhagavān śrī candraśekharaḥ suprīṇātu |

|| prāyaścitta mantrāṇi ||

madhye svara varṇa dhyāna niyama lopa prāyaścittārthaṁ nāmatraya japaṁ kariṣye |
acyutāya namaḥ | anantāya namaḥ | govindāya namaḥ |
acyutāya namaḥ | anantāya namaḥ | govindāya namaḥ |
acyutānanta govindebhyo namaḥ |
yadakṣara padabhraṣṭaṁ mātrā hīnaṁ tu yadbhavet |
tatsarvaṁ kṣamyatāṁ deva nārāyaṇa namo'stute |
visargabindumātrāṇi padapādākṣarāṇi vā |
nyūnāni cātiriktāni kṣamasva puruṣottama ||
manana dhyāna karmāṅge hṛtpaṅkajaniveśane |
antaścakṣusamāloke cetovṛttinirodhane ||
mantrārtha jñānahīnena kṛtā doṣāḥ suniścayam |
apāra karuṇāmūrte samīkṣe karuṇārasam ||

kāyena vācā manasā indriyairvā buddhyātmanā vā prakṛteḥ svabhāvāt |


karomi yadyat sakalaṁ parasmai nārāyaṇāyeti smarpayāmi |
etat phalaṁ sarvaṁ śrī parameśvarārpaṇamastu |

|| uttara pūjā ||

mama upātta samasta duritakṣayadvārā śrī parameśvara prītyarthaṁ śrī jagadguru


candraśekharendra sarasvatī sadguru pūjā phala paripūrṇatā siddhyarthaṁ pūjānte
kṣīrārghya pradānaṁ kariṣye |

śivāya divyarūpāya tejorūpanivāsine|


bhaktasaṁtāpanāśāya karmaṇārghyaṁ dadāmyaham ||
bhagavate śrī kāmakoṭi candraśekharāya namaḥ | prathamārghyam dadāmi |
prathamārghyam dadāmi | prathamārghyam dadāmi |

avyaktādvaitarūpāya nirguṇāya guṇātmane|


parabrahmasvarūpāya karmaṇārghyaṁ dadāmyaham ||
bhagavate śrī kāmakoṭi candraśekharāya namaḥ | dvitīyārghyam dadāmi |
dvitīyārghyam dadāmi | dvitīyārghyam dadāmi |

mokṣabījāya muktāya muktanāthāya te guro|


saccidānandarūpāya karmaṇārghyaṁ dadāmyaham|
bhagavate śrī kāmakoṭi candraśekharāya namaḥ | tṛtiyārghyam dadāmi | tṛtiyārghyam
dadāmi | tṛtiyārghyam dadāmi |

anena arghya pradhānena bhagavān śrī candraśekharaḥ prīyatām |


sadāśiva samārambhāṁ śaṅkarācārya madhyamām |
śrī jayendra vijayendra paryantāṁ vande guru paramparām ||

|| śrīrastu || || tatsadbrahmārpaṇamastu || || śubhaṁ bhavatu ||


|| śrī mahāsvāmi aṣṭottaraśatanāmāvaliḥ ||

śrī candraśekharendrāsmadācāryāya namo namaḥ|


śrī candramauli pādābjamadhupāya namo namaḥ|
ācārya-pādādhiṣṭhāanābhiṣiktāya namo namaḥ|
sarvajñācārya-bhagavatsvarūpāya namo namaḥ|
aṣṭāṅgayogi-sanniṣṭhāgariṣṭhāya namo namaḥ| (5)

sanakādi mahāyogi sadṛśāya namo namaḥ|


mahādevendra-hastābja-sañjātāya namo namaḥ|
mahāyogivinirbhedhya mahatvāya namo namaḥ|
kāmakoṭi mahāpīṭhādhīśvarāya namo namaḥ|
kalidoṣa-nivṛtyeka-kāraṇāya namo namaḥ| (10)

śrī śaṅkara padāmbhoja cintanāya namo namaḥ|


bhāratīkṛta-jihvāgra nartanāya namo namaḥ|
karuṇārasa-kallola-kaṭākṣāya namo namaḥ|
kānti nirjita suryendu kamrābhāya namo namaḥ|
amandānanda-kṛnmanda-gamanāya namo namaḥ| 15

advaitānanda-bharita-cidrūpāya namo namaḥ|


kaṭitaṭalasaccāru-kāṣāyāya namo namaḥ|
kaṭākṣamātra-mokṣecchā janakāya namo namaḥ|
bāhudaṇḍa lasadveṇu-daṇḍakāya namo namaḥ|
phālabhāga-lasadbhūti-puṇḍrakāya namo namaḥ| 20

darahāsa-sphuraddivya-mukhābjāya namo namaḥ |


sudhāmadhurimā-mañju-bhāṣanāya namo namaḥ |
tapanīya tiraskāri śarīrāya namo namaḥ |
tapaḥ prabhāvirājatsannetrakāya namo namaḥ|
saṅgītānandasandoha sarvasvāya namo namaḥ| 25

saṁsārāṁbudhi nirmagnatārakāya namo namaḥ |


mastakollāsi rudrākṣamakuṭāya namo namaḥ |
sākṣātpara-śivāmogha-darśanāya namo namaḥ |
cakṣurgata-mahātejo'tyujjvalāya namo namaḥ |
sākṣātkṛta jaganmātṛ svarūpāya namo namaḥ | (30)

kvacidbāla-janātyanta-sulabhāya namo namaḥ|


kvacinmahājānātīva-duṣprāpāya namo namaḥ|
gobrāhmaṇahitāsaktamānasāya namo namaḥ|
gurumaṇḍala-saṁbhāvya-videhāya namo namaḥ|
bhāvanāmātra santuṣṭa hṛdayāya namo namaḥ| (35)

bhavyātibhavya-divya-śrī padābjāya namo namaḥ|


vyaktāvyakta-tarāneka-citkalāya namo namaḥ|
raktaśukla-prabhāmiśra-pādukāya namo namaḥ|
bhaktamānasa rājīva bhavanāya namo namaḥ|
bhaktalocana-rājīva-bhāskarāya namo namaḥ| (40)

bhaktakāmalatā-kalpa-pādapāya namo namaḥ|


bhukti mukti pradāneka śaktidāya namo namaḥ|
śaraṇāgata-dīnārta-rakṣakāya namo namaḥ|
śamādiṣaṭkasaṁpatpradāyakāya namo namaḥ|
sarvadā sarvathā loka saukhyadāya namo namaḥ| (45)

sadā navanavākāṁkṣya darśanāya namo namaḥ|


sarvahṛtpadma sañcāranipuṇāya namo namaḥ|
sarveṅgita-parijñāna samarthāya namo namaḥ|
svapnadarśanabhakteṣṭa siddhidāya nama namaḥ|
sarvavastuvibhāvyātma-sadrūpāya namo namaḥ| (50)
dīnabhaktāvanaikānta dīkṣitāya namo namaḥ|
jñānayoga-balaiśvarya-mānitāya namo namaḥ|
bhāvamādhurya kalitābhayadāya namo namaḥ|
sarvabhūta-gaṇāmeya sauhārdāya namo namaḥ|
mūkībhūtāneka lokavākpradāya namo namaḥ| (55)

śītalīkṛta hṛttāpa-sevakāya namo namaḥ|


bhogamokṣa pradāneka yogajñāya namo namaḥ|
śīghra siddhikarāneka śikṣaṇāya namo namaḥ|
amānitvādi-mukhyārthasiddhidāya namo namaḥ|
akhaṇḍaika-rasānanda prabodhāya namo namaḥ| (60)

nityānitya vivekapradāyakāya namo namaḥ|


pratyekagarasākhanḍa citsukhāya namo namaḥ|
ihāmutrārtha-vairāgya siddhidāya namo namaḥ|
mahāmoha nivṛtyartha-mantradāya namo namaḥ|
kṣetra-kṣetrajña pratyeka dṛṣṭidāya namo namaḥ| (65)

kṣaya-vṛddhi-vihīnātma saukhyadāya namo namaḥ|


tūlājñāna vihīnātma-tṛptidāya namo namaḥ|
mūlājñāna bādhitātma-muktidāya namo namaḥ|
bhrānti-meghoccāṭana prabhañjanāya namo namaḥ|
śāntivṛṣṭi-pradāmogha-jaladāya namo namaḥ| (70)

ekakāla-kṛtāneka darśanāya namo namaḥ|


ekānta-bhakta-saṁvedya svagatāya namo namaḥ
śrīcakra-ratha-nirmāṇa suprathāya namo namaḥ|
śrī kalyāṇa-karāmeya suślokāya namo namaḥ|
āśritāśrayaṇīyatva prāpakāya namo namaḥ| (75)
akhilāṇḍeśvarī-karṇabhūṣakāya namo namaḥ|
saśiṣya-gaṇa yātrā vidhāyakāya namo namaḥ|
sādhusaṅghanutāmeya caraṇāya namo namaḥ|
abhinnātmaikya vijñānaprabodhāya namo namaḥ|
bhinnā bhinna-mataiścāpi pūjitāya namo namaḥ| (80)

tattadvipāka sadbodhadāyakāya namo namaḥ|


tattadbhāṣā-prakaṭita svagītāya namo namaḥ|
tatra tatra kṛtāneka satkāryāya namo namaḥ|
citra citra-prabhāva-prasiddhikāya namo namaḥ|
lokānugraha-kṛtkarma-niṣṭhitāya namo namaḥ| (85)

lokoddhṛti-mahadbhūri-niyamāya namo namaḥ|


sarvavedānta-siddhānta saṁmatāya namo namaḥ|
karma-brahmātma-karaṇa marmajñāya namo namaḥ|
varṇāśrama-sadācāra-rakṣakāya namo namaḥ|
dharmārtha-kāmamokṣa-pradāyakāya namo namaḥ| (90)

padavākya-pramāṇādi-pārīṇāya namo namaḥ|


pādamūlanatāneka paṇḍitāya namo namaḥ|
veda-śāstrārtha sadgoṣṭhī vilāsāya namo namaḥ|
veda-śāstra-purāṇādi-vicārāya namo namaḥ|
veda-vedāṅga tatva prabodhakāya namo namaḥ| (95)

vedamārgapramāṇa prakhyāpakāya namo namaḥ|


nirṇidra tejovijita nidrāḍhyāya namo namaḥ|
nirantara mahānanda saṁpūrṇāya namo namaḥ|
svabhāva-madhurodāra gāṁbhīryāya namo namaḥ|
sahajānanda saṁpūrṇa sāgarāya namo namaḥ| (100)
nāda bindu kalātīta vaibhavāya namo namaḥ|
vādabheda-vihīnātma-bodhakāya namo namaḥ|
dvādaśānta-mahāpīṭha niṣaṇṇāya namo namaḥ|
deśakālā-paricchinna dṛgrūpāya namo namaḥ|
nirmāna śāntimahita niścalāya namo namaḥ| (105)

nirlakṣya lakṣyasaṁlakṣya nirlepāya namo namaḥ|


śrīṣoḍaśānta-kamala susthitāya namo namaḥ|
śrī candraśekharendra śrī sarasvatyai namo namaḥ| (108)
|| śrī gurunāmāvaliḥ ||
śrī kāñcīkāmakoṭipīṭhādhipati jagadguru śrī jayendrasarasvatī
śrīpādānāṁ aṣṭottaraśatanāmāvaliḥ|

jayākhyayā prasiddhendra-sarasvatyai namo namaḥ|


tamo'paha-grāmaratna saṁbhūtāya namo namaḥ|
mahādeva mahīdeva tanūjāya namo namaḥ|
sarasvatī-garbha-śukti-muktāratnāya te namaḥ|
subrahmaṇyābhidhānīta kaumārāya namo namaḥ| (5)

madhyārjuna-gajāraṇyādhītavedāya te namaḥ|
svavṛtta-praṇītāśeṣādhyāpakāya namo namaḥ|
taponiṣṭha-gurujñāta vaibhavāya namo namaḥ|
gurvājñāpālanarata pitṛdattāya te namaḥ|
jayābde svīkṛta turīyāśramāya namo namaḥ| (10)

jayākhyayā svaguruṇā dīkṣitāya namaḥ|


brahmacaryādeva labdhapravrajyāya namo namaḥ|
sarvatīrthataṭe labdha caturthāśramiṇe namaḥ|
kāṣāyavāsassaṁvīta śarīrāya namo namaḥ|
vākyajñācāryopadiṣṭa mahāvākyāya te namaḥ| (15)

nityaṁ gurupada-dvandvanatiśīlāya te namaḥ|


līlayā vāmahastāgra dhṛtadaṇḍāya te namaḥ|
bhaktopahṛta bilvādi mālādhartre namo namaḥ|
jaṁbīra-tulasīmālā-bhūṣitāya namo namaḥ|
kāmakoṭi-mahāpīṭhādhīśvarāya namo namaḥ| (20)
suvṛtta nṛ hṛdākāśanivāsāya namo namaḥ|
pādānata jana kṣema sādhakāya namo namaḥ|
jñānadānotka madhura bhāṣaṇāya namo namaḥ|
gurupriyā brahmasūtra vṛttikartre namo namaḥ|
jagadguruvariṣṭhāya mahate mahase namaḥ| (25)

bhāratīya sadācāra paritrātre namo namaḥ|


maryādollaṁghi janatā sudūrāya namo namaḥ|
sarvatra samabhāvāpta sauhṛdāya namo namaḥ|
vīkṣāvivaśitāśeṣa bhāvukāya namo namaḥ|
śrīkāmakoṭi pīṭhāgryaniketāya namo namaḥ| (30)

kāruṇyapūra pūrṇāntaḥ karaṇāya namo namaḥ|


śrī candraśekhara cittābjāhlādakāya namo namaḥ|
pūrita svagurūttaṁsa saṅkalpāya namo namaḥ|
trivāraṁ candramaulīśa pūjakāya namo namaḥ|
kāmākṣīdhyāna saṁlīna mānasāya namo namaḥ (35)

sunirmita-svarṇaratha vāhitāṁbāya te namaḥ|


pariṣkṛtākhilāṇḍeśī tāṭaṅkāya namo namaḥ|
ratnabhūṣita nṛtyeśa hastapādāya te namaḥ|
veṅkaṭādrīśa karuṇā plāvitāya namo namaḥ|
kāaśyāṁ śrīkāmakoṭīśālayakartre namo namaḥ| (40)

kāmākṣyaṁbālaya svarṇacchādakāya namo namaḥ|


kumbhābhīṣeka sandīptālayavrātāya te namaḥ|
kālaṭyāṁ śaṅkarayaśaḥ staṁbhakartre namo namaḥ|
rājarājākhya colasya svarṇamaulikṛte namaḥ|
gośālā nirmitikṛta gorakṣāya namo namaḥ (45)
tīrtheṣu bhagavatpāda-smṛtyālayakṛte namaḥ|
sarvatra śaṅkaramaṭha nirvahitre namo namaḥ|
vedaśāstrādhīti-gupti-dīkṣitāya namo namaḥ|
dehalyāṁ skandagiryākhyālayakartre namo namaḥ|
bhāratīya kalācārapoṣakāya namo namaḥ| (50)

stotranītigrantha pāṭharucidāya namo namaḥ|


yuktyā hariharābheda-darśayitre namo namaḥ|
svabhyasta-niyamonnīta-dhyāna-yogāya te namaḥ|
paradhāma parākāśalīnacittāya te namaḥ|
anārata tapasyāpta divyaśobhāya te namaḥ| (55)

śamādiṣaḍguṇa yata svacittāya namo namaḥ|


samasta-bhakta-janatā rakṣakāya namo namaḥ|
svaśarīra prabhādhūta hemabhāse namo namaḥ|
agnitapta-svarṇapaṭṭa tulyaphālāya te namaḥ|
vibhūti vilasacchubhralalāṭāya namo namaḥ| (60)

parivrāḍgaṇa saṁsevya padābjāya namo namaḥ|


ārtārti śravaṇāpoha ratacittāya te namaḥ|
grāmīṇajanatā vṛttikalpakāya namo namaḥ|
janakalyāṇa racanā caturāya namo namaḥ|
janajāgaraṇā-sakti-dāyakāya namo namaḥ| (65)

śaṅkaropajñasupathasañcārāya namo namaḥ|


advaita-śāstrarakṣāyāṁ sulagnāya namo namaḥ|
prācya-pratīcya-vijñāna-yojakāya namo namaḥ|
gairvāṇavāṇī-saṁrakṣādhurīṇāya namo namaḥ|
bhagavatpūjya-pādānāṁ aparākṛtaye namaḥ| (70)
svapādayātrayā pūta bhāratāya namo namaḥ|
nepālabhūpamahita padābjāya namo namaḥ|
cintita-kṣaṇa-saṁpūrṇa saṅkalpāya namo namaḥ|
yathājña-karma-kṛdvargotsāhakāya namo namaḥ|
madhurābhāṣaṇa-prīta-svāśritāya namo namaḥ| (75)

sarvadā śubhamastvityāśaṁsakāya namo namaḥ|


citrīyamāṇajanatā sandṛṣṭāya namo namaḥ|
śaraṇāgatadīnārta paritrātre namo namaḥ|
saubhāgya-janakāpāṅga-vīkṣaṇāya namo namaḥ|
duravasthita-hṛttāpa śāmakāya namo namaḥ| (80)

duryojya vimata vrāta samanvayakṛte namaḥ|


nirastālasya-mohāśā vikṣepāya namo namaḥ|
anugantṛ durāsādya padavegāya te namaḥ|
anyairajñāta saṅkalpavicitrāya namo namaḥ|
sadā hasanmukhābjānītā-śeṣaśuce namaḥ| (85)

navaṣaṣṭitamācārya śaṅkarāya namo namaḥ|


vividhāpta-janaprārthya svagṛhāgataye namaḥ|
jaitra-yātrā-vyāja-kṛṣṭa-janasvāntāya te namaḥ|
vasiṣṭha-dhaumya-sadṛśa-deśikāya namo namaḥ|
asakṛtkṣetra-tīrthādi yātrātṛptāya te namaḥ| (90)

śrī candraśekharaguroḥ ekaśiṣyāya te namaḥ|


gurorhṛdgatasaṅkalpa kriyānvayakṛte namaḥ|
guruvarya-kṛpālabdha-samabhāvāya te namaḥ|
yogaliṅgendu-maulīśa pūjakāya namo namaḥ|
vayovṛddhānātha-janāśrayadāya namo namaḥ|(95)
avṛttikopadrutānāṁ vṛttidāya namo namaḥ|
svagurūpajñayā viśvavidyālayakṛte namaḥ|
viśvarāṣṭrīya sadgranthakośāgārakṛte namaḥ|
vidyālayeṣu saddharmabodhadātre namo namaḥ|
devālayeṣvarcakādi vṛttidātre namo namaḥ| (100)

kailāse bhagavatpāda mūrti sthāpakāya te namaḥ|


kailāsa mānasa saroyātrā pūtahṛde namaḥ|
asame bālasaptādrināthālayakṛte namaḥ|
śiṣṭavedādhyāpakānāṁ mānayitre namo namaḥ|
mahārudrātirudrādi toṣiteśāya te namaḥ| (105)

asakṛcchata-caṇḍībhiḥ arhitāmbāya te namaḥ|


draviḍāgama-gātṝṇāṁ khyāpayitre namo namaḥ|
śiṣṭa-śaṅkaravijaya-svarcyamānapade namaḥ| (108)

parityajya maunaṁ vaṭādhaḥsthitiṁ ca vrajan bhāratasya pradeśātpradeśam|


madhusyandivācā janāndharmamārge nayan śrījayendro gururbhāti citte||
|| śrī guru śrī candraśekharendrasarasvatī śrīcaraṇa smṛtiḥ ||

śrī jagadguru śrī kāñcīkāmakoṭipīṭhādhipati śrī śaṅkarācārya śrī


jayendrasarasvatī śrīcaraṇaiḥ praṇītā |

apārakaruṇāsindhuṁ jñānadaṁ śāntarūpiṇam |


śrī candraśekharaguruṁ praṇamāmi mudānvaham || (1)
lokakṣemahitārthāya gurubhirbahu tatkṛtam |
smṛtvā smṛtvā namāmastān janmasāphalyahetave || (2)

guruvārasabhādvārā śāstrasaṁrakṣaṇaṁ kṛtam |


anūrādhāsabhādvārā vedasaṁrakṣaṇaṁ kṛtam || (3)
mārgaśīrṣe māsavare stotrapāṭha pracāraṇam |
vedabhāṣyapracārārthaṁ ratnosavanidhiḥ kṛtaḥ || (4)

karmakāṇḍa pracārāya vedadharmasabhā kṛtaḥ ||


vedāntārthavicārāya vidhyāraṇyanidhiḥ kṛtaḥ || (5)
śilālekhapracārārthaṁ uṭṭaṅkita nidhiḥ kṛtaḥ |
gobrāhmaṇahitārthāya vedarakṣaṇagonidhiḥ || (6)

gośālā pāṭhaśālā ca gurubhistatra nirmite |


bālikānāṁ vivāhārthaṁ kanyādānanidhiḥ kṛtaḥ || (7)
devārcakānāṁ sāhyārthaṁ kaccimūdūr nidhiḥ kṛtaḥ |
bālavṛddhāturāṇāṁ ca vyavasthā paripālane || (8)
anāthapretasaṁskārāt aśvamedhaphalaṁ bhavet |
iti vākyānusāreṇa vyavasthā tatra kalpitā || (9)
yatra śrī bhagavatpādaiḥ kṣetra paryaṭanaṁ kṛtam |
tatra teṣāṁ smāraṇāya śilāmūrtiniveśitā || (10)

bhakta vāñchābhisiddhyarthaṁ nāmatārakalekhanam |


rājataṁ ca rathaṁ kṛtvā kāmākṣyāḥ parivāhaṇam || (11)
kāmākṣyambāvimānasya svarṇenāvaraṇaṁ kṛtam |
mūlasyotsavakāmākṣyāḥ svarṇavarma pariṣkṛtiḥ || (12)

lalitānāmasāhasra svarṇamālāvibhūṣaṇam |
śrī devyāḥ parvakāleṣu svarṇaratha cālanam || (13)
cidambaranaṭeśasya sadvaidūryakirīṭakam |
kare'bhayaprade pāde kuñcite ratnabhūṣaṇam || (14)

muṣṭitaṇḍuladānena daridrāṇāṁ ca bhojanam |


rugṇālaye bhagavataḥ prasāda viniyojanam || (15)
jagaddhitaiṣibhirdīnajanāvana parāyaṇaiḥ |
gurubhiścarite mārge vicarema mudā sadā || (16)

Potrebbero piacerti anche