Sei sulla pagina 1di 4

श्री महागणपति मन्त्र जपः॥ Śrī Mahāgaṇapati

Mantra Japaḥ ||
1. Ṛṣyādi Nyāsaḥ ऋष्यादि न्यासः
् ायत्रीच्छन्दः*। महागणपति दे वता।
अस्य श्री महागणपति महामन्त्रस्य । गणक ऋषिः। निचृ दग
ग्लां बीजं । ग्लीं शक्तिः। ग्लूं कीलकं॥ श्री महागणपति दर्शन भाषण सिद्ध्यर्थे जपे विनियोगः॥
asya śrī mahāgaṇapati mahāmantrasya | gaṇaka ṛiṣiḥ (open the right palm and
touch the top of the forehead) | *nicṛdgāyatrīcchandaḥ (right palm on the mouth) |
mahāgaṇapati devatā (right palm on the heart chakra) | glāṁ bījaṁ (right shoulder) |
glīṁ śaktiḥ (left shoulder) | glūṁ kīlakaṁ (on the navel) || śrī mahāgaṇapati darśana
bhāṣaṇa siddhyarthe  jape viniyogaḥ (open both the palms and run them over all
parts of the body; from head to feet) ||
* गायत्री छन्दः gāyatrī chandaḥ is also used.

2. Karanyāsaḥ करन्यासः
ग्लां - अङ्गु ष्ठाभ्याम् नमः। glāṁ - aṅguṣṭhābhyām namaḥ | (use both the index fingers
and run them on both the thumbs) (use both the index fingers and run them on both
the thumbs)
ग्लीं । तर्जनीभ्यां नम । glīṁ - tarjanībhyāṁ namaḥ|  (use both the thumbs and run them
on both the index fingers)
ग्लूं - मध्यमाभ्यां नमः। glūṁ - madhyamābhyāṁ namaḥ| (both the thumbs on the
middle fingers)
ग्लैं - अनामिकाभ्यां नमः। glaiṁ - anāmikābhyāṁ namaḥ|  (both the thumbs on the ring
fingers)
ग्लौं - कनिष्ठीकाभ्यां नमः। glauṁ - kaniṣṭhīkābhyāṁ namaḥ|  (both the thumbs on the
little fingers)
ग्लः - करतलकरपृ ष्ठाभ्यां नमः। glaḥ - karatalakarapṛṣṭhābhyāṁ namaḥ|  (open both the
palms; run the opened palms of the right hand on the front and back sides of the left
palm and repeat the same for the other palm)

3. Hrdayādi Nyāsaḥ ह्र्दयादि न्यासः


ग्लां - ह्र्दयाय नमः। glāṁ - hrdayāya namaḥ| (open index, middle and ring fingers of
the right hand and place them on the heart chakra)
ग्लीं - शिरसे स्वाहा। glīṁ - śirase svāhā| (open middle and ring fingers of the right hand
and touch the top of the forehead)
ग्लूं - शिखायै वषट् । glūṁ - śikhāyai vaṣaṭ| (open the right thumb and touch the back of
the head. This is the point where tuft is kept)
ग्लैं - कवचाय हुं। glaiṁ - kavacāya huṁ| (cross both the hands and run the fully opened
palms from shoulders to finger tips)
ग्लौं - ने तर् त्रयाय वौषट् । glauṁ - netratrayāya vauṣaṭ| (open the index, middle and ring
fingers of the right hand; touch both the eyes using index and ring fingers and touch
the point between the two eyebrows (ājñā cakra) with the middle finger.
ग्लः - अस्त्राय फट् ॥ glaḥ - astrāya phaṭ|| (open up the left palm and strike it three
times with index and middle fingers of the right hand)
भूर्भुवस्सु वरोमिति दिग्बन्धः॥ bhūrbhuvassuvaromiti digbandhaḥ ||
(by using right hand thumb and middle fingers make rattle clockwise around the
head)

4. Dhyānam ध्यानम्:
बीजापूर गदे क्षु कार्मुकरुजा चक् राब्ज पाशोत्पल व्रीह्यग्र स्वविषाण रत्न कलश प्रोद्यत्
कराम्भोरुहः।
ध्ये यो वल्लभया  सपद्मकरया श्लिष्टोज्ज्वलद्भष
ू या विश्वोत्पत्ति विपत्ति सं स्थितिकरो विग्ने श
इष्टार्थदः॥
bījāpūra gadekṣu kārmukarujā cakrābja pāśotpala vrīhyagra svaviṣāṇa ratna kalaśa
prodyat karāmbhoruhaḥ |
dhyeyo vallabhayā  sapadmakarayā śliṣṭojjvaladbhūṣayā viśvotpatti vipatti
saṁsthitikaro vigneśa iṣṭārthadaḥ ||
(Meaning: He is holding pomegranate, a club, sugarcane bow, chakra, a lotus flower,
a rope, divine flowers, paddy plant, His own tusk, hugging His Consort Vallaba
(vallaba means wife), a kalaśa made of precious gems. I bow unto Him who is the
cause of creation of the univers, sustains the universe and who annihilates the
universe. I bow unto Him who grants all my desires.)

5. Pañcapūjā पञ्चपूजा:
laṁ - pṛthivyātmikāyai gandhaṁ samarpayāmi|
haṁ - ākāśātmikāyai puṣpaiḥ pūjayāmi|
yaṁ - vāyvātmikāyai dhūpamāghrāpayāmi|
raṁ - agnyātmikāyai dīpaṁ darśayāmi |
vaṁ - amṛtātmikāyai amṛtaṁ mahānaivedyaṁ nivedayāmi
saṁ - sarvātmikāyai sarvopacāra pūjām samarpayāmi||
लं - पृ थिव्यात्मिकायै गन्धं समर्पयामि।
हं - आकाशात्मिकायै पु ष्पै ः पूजयामि।
यं - वाय्वात्मिकायै धूपमाघ्रापयामि।
रं -   अग्न्यात्मिकायै दीपं दर्शयामि।
वं - अमृ तात्मिकायै अमृ तं महानै वेद्यं निवे दयामि।
सं - सर्वात्मिकायै सर्वोपचार पूजाम् समर्पयामि॥

6. Mahāgaṇapati Mūlamantra:
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya
svāhā ||

7. Hrdayādi Nyāsaḥ ह्र्दयादि न्यासः


ग्लां - ह्र्दयाय नमः। glāṁ - hrdayāya namaḥ| (open index, middle and ring fingers of
the right hand and place them on the heart chakra)
ग्लीं - शिरसे स्वाहा। glīṁ - śirase svāhā| (open middle and ring fingers of the right hand
and touch the top of the forehead)
ग्लूं - शिखायै वषट् । glūṁ - śikhāyai vaṣaṭ| (open the right thumb and touch the back of
the head. This is the point where tuft is kept)
ग्लैं - कवचाय हुं। glaiṁ - kavacāya huṁ| (cross both the hands and run the fully opened
palms from shoulders to finger tips)
ग्लौं - ने तर् त्रयाय वौषट् । glauṁ - netratrayāya vauṣaṭ| (open the index, middle and ring
fingers of the right hand; touch both the eyes using index and ring fingers and touch
the point between the two eyebrows (ājñā cakra) with the middle finger.
ग्लः - अस्त्राय फट् ॥ glaḥ - astrāya phaṭ|| (open up the left palm and strike it three
times with index and middle fingers of the right hand)
भूर्भुवस्सु वरोमिति दिग्विमोकः॥ bhūrbhuvassuvaromiti digvimokaḥ ||
(by using right hand thumb and middle fingers make rattle anticlockwise around the
head)

8. Dhyānam ध्यानम्:
बीजपूर गदे क्षु कार्मुकरुजा चक् राब्ज पाशोत्पल व्रीह्यग्र स्वविषाण रत्न कलश प्रोद्यत् कराम्भोरुहः।
ध्ये यो वल्लभया  सपद्मकरया श्लिष्टोज्ज्वलद्भष
ू या विश्वोत्पत्ति विपत्ति सं स्थितिकरो विग्ने श
इष्टार्थदः॥
bījapūra gadekṣu kārmukarujā cakrābja pāśotpala vrīhyagra svaviṣāṇa ratna kalaśa
prodyat karāmbhoruhaḥ |
dhyeyo vallabhayā  sapadmakarayā śliṣṭojjvaladbhūṣayā viśvotpatti vipatti
saṁsthitikaro vigneśa iṣṭārthadaḥ ||

9. Pañcapūjā पञ्चपूजा:
laṁ - pṛthivyātmikāyai gandhaṁ samarpayāmi|
haṁ - ākāśātmikāyai puṣpaiḥ pūjayāmi|
yaṁ - vāyvātmikāyai dhūpamāghrāpayāmi|
raṁ - agnyātmikāyai dīpaṁ darśayāmi |
vaṁ - amṛtātmikāyai amṛtaṁ mahānaivedyaṁ nivedayāmi
saṁ - sarvātmikāyai sarvopacāra pūjām samarpayāmi||
लं - पृ थिव्यात्मिकायै गन्धं समर्पयामि।
हं - आकाशात्मिकायै पु ष्पै ः पूजयामि।
यं - वाय्वात्मिकायै धूपमाघ्रापयामि।
रं -   अग्न्यात्मिकायै दीपं दर्शयामि।
वं - अमृ तात्मिकायै अमृ तं महानै वेद्यं निवे दयामि।
सं - सर्वात्मिकायै सर्वोपचार पूजाम् समर्पयामि॥

10. Samarpaṇam:
Take water in uttaraṇi and by reciting the following two mantra-s, offer the water to
the earth
गु ह्यातिगु ह्यगोप्ता त्वं गृ हाणास्मत्-कृतं जपम्।
सिद्धिर्भवतु मे दे व त्वत्प्रसादान्मयि स्थिरा॥
guhyātiguhyagoptā tvaṁ gṛhāṇāsmat-kṛtaṁ japam|
siddhirbhavatu me deva tvatprasādānmayi sthirā ||

Potrebbero piacerti anche