Sei sulla pagina 1di 49

श्री-मधुसूदन-सरस्वती-प्रणीतं

श्री-भगवद्-भक्ति-रसायणम्

तद्-विरचिता प्रथमोल्लासस्य टीका-मतल्लिका च ।

--o)0(o--

Text used : (ed.) Janardan Shastri Pandeya. Vidyabhavan प्राच्य-विद्या-ग्रन्थ-माला 91.


Varanasi : Chowkhamba Vidyabhavan, 1998 (3rd edition).

प्रथम उल्लासः

नव-रस-मिलितं वा केवलं वा पुम्-अर्थं


परमम् इह मुकुन्दे भक्ति-योगं वदन्ति ।
निरुपम-सुख-संविद्-रूपम् अस्पृष्ट-दुःखं
तम् अहम् अखिल-तुष्ट्यै शास्त्र-दृष्ट्या व्यनज्मि ॥1॥

टीका:
पद-नख-निविष्ट-मूर्तिभिर् एकादशताम् इवावहन्न् इष्टाम् ।
यं समुपास्ते गिरिशस् तं vande nanda-mandire kaàcit ||

ग्रन्थारम्भे सम्भावित-विघ्न-निवारण-बुद्ध्या भगवद्-अनुध्यान-रूप-मङ्गल्म्


अङ्गीकुर्वन्न् आदौ प्रेक्षा-पूर्वकारि-प्रवृत्त्य्-अङ्गतयाभिधेय-प्रयोजन-सम्बन्धान् आचष्टे
शिष्टाग्रणी-ग्रन्थ-कारो नव-रसेति ।

कर्म-योगोऽष्टाङ्ग-योगो ज्ञान-योगो भक्ति-योग इति चत्वारः पुमर्थत्वेन प्रसिद्धा


योगाः—
योगास् त्रयो मया प्रोक्ता नॄणां श्रेयो-विधित्सया ।
ज्ञानं कर्म च भक्तिश् च नोपायोऽन्योऽस्ति कुत्रचित् ॥ (11.20.6)

इति भगवद्-वचनेनाष्टाङ्ग-योगोऽपि ज्ञान-योगान्तर्गतो द्रष्टव्यः ।

मन एकत्र संयुञ्ज्याज् जित-श्वासो जितासनः ।


वैराग्याभ्यास-योगेन ध्रियमाणम् अतन्द्रितः ॥ (11.9.11)

इत्य् अपि तस्यापि व्युत्पादनात् । तत्र—गर्भाधान-पुंसवन-सीमन्तोन्नयन-जातकर्म-


नाम-करणान्न-प्राशन-चौलोपनयनानि, चत्वारि वेद-व्रतानि, स्नानं सहधर्म-चारिणी-
संयोगः, पञ्च-महा-यज्ञानाम् अनुष्ठानम् अष्टकापार्वण-श्राद्ध-श्रावण्याग्रहायणी
चैत्र्य्-आश्व-युजी चेति सप्त-पाक-यज्ञ-संस्था, अग्न्याधेयम् अग्निहोत्र-दर्श-पौर्णमासाव्
आग्रयणं चातुर्मास्यानि निरूढ-पशु-बन्धः सौत्रामणी चेति सप्त हविर्-यज्ञस्थाः,
अग्निष्टोमोऽत्यग्निष्टोमे उक्थ्यः षोडशी वाजपेयोऽतिरात्राप्तोर् याम इति सप्त सोम-यज्ञ-
संस्थाश् च इत्य् आदि-शास्त्र-विहितो वर्णाश्रम-धर्म-रूपः कर्म-योगोऽन्तः-करण-शुद्धि-
साधनत्वेन तावत्-पर्यन्तम् अनुष्ठेयः—

तावत् कर्माणि कुर्वीत न निर्विद्येत यावता ।


मत्-कथा-श्रवणादौ वा श्रद्धा यावन् न जायते ॥ (11.20.9)

इति भगवद्-वचनात् ।

अन्तः-करण-शुद्धि-साधनत्वं च—तस्य धर्मेण पापम् अपनुदति तस्माद् धर्मं


परमं वदन्ति, येन केन यज्ञेनापि वा दर्वि-होमेनानुपहत-मना एव भवति इत्य् आदि
श्रुति-सिद्धम् ।

ततश् चाद्रुतचित्तस्यनिर्वेद-पूर्वकं तत्त्व-ज्ञानम् । द्रुत-चित्तस्य तु भगवत्-कथा-


श्रवणादि-भागवत-धर्म-श्रद्धा-पूर्विका भक्तिर् इत्य् अवधित्वेन द्वयम् अप्य् उपात्तम् ।
ततोऽन्तः-करण-शुद्ध्याष्टाङ्ग-योगम् अनुष्ठाय तैल-धारावद् अविच्छिन्न-भगवद्-
एकाकार-प्रत्यय-परम्परात्मकैकाग्रता-योग्यं मनः सम्पादयेत् ।

यद्-आरम्भेषु निर्विण्णो विरक्तः संयतेन्द्रियः ।


अभ्यासेनात्मना योगी धारयेद् अचलं मनः ॥
धार्यमाणं मनो यर्हि भ्राम्यद् आश्व् अनवस्थितम् ।
अतन्द्रितोऽनुरोधेन मार्गेणात्म-वशं नयेत् ॥ (11.20.18-19)

इत्य् आदि-भगवद्-वचनात् ।

तस्मिंश् च सति अमानित्वम् अदम्भित्वं इत्य् आरभ्य एतज् ज्ञानम् इति प्रोक्तम् [गीता 13.7-11]
इत्य् अन्तेन ग्रन्थेन श्रीमद्-भगवद्-गीतोपनिषद्-उपदिष्टो ज्ञान-योगः प्रतिष्ठितो भवति
देहेन्द्रियाद्य्-अनासङ्गात्मकः । अस्य च ज्ञान-योगस्य भक्ति-योगोऽवधिः ।

साङ्ख्येन सर्व-भावानां प्रतिलोमानुलोमतः ।


भवाप्ययाव् अनुध्यायेन् मनो यावत् प्रसीदति ॥
निर्विण्णस्य विरक्तस्य पुरुषस्योक्त-वेदिनः ।
मनस् त्यजति दौरात्म्यं चिन्तितस्यानुचिन्तया ॥
यमादिभिर् योग-पथैर् आन्वीक्षिक्या च विद्यया ।
ममार्चोपासनाभिर् वा नान्यैर् योग्यं स्मरेन् मनः ॥ (11.20.22-24)

इत्य् आदि-भगवद्-वचनात् ।

प्रोक्तेन भक्ति-योगेन भजतो मासकृन् मुनेः ।


कामा हृदय्या नश्यन्ति सर्वे मयि हृदि स्थिते ॥ (11.20.29)

इत्य् आदि-भगवद्-वचनानुसारिण्या साधन-भक्ति-निष्ठया निखिलम् अपि विषय-निष्ठ-


प्रेमाणं भगवत्य् एव प्रतिष्ठापयतः सकल-विषय-विमुख-मनसो महाभागस्य
कस्यचिद् भगवद्-गुण-गरिम-ग्रन्थन-रूप-ग्रन्थ-श्रवण-जनित-द्रुति-रूपायां
मनोवृत्तौ सर्व-साधन-फल-भूतायां गृहीत-भगवद्-आकारायां विभावानुभाव-
व्यभिचारि-संयोगेन रस-रूपतयाभिव्यक्तो भगवद्-आकारता-रूपो रत्य्-आख्य-स्थायि-
भावः परमानन्द-साक्षात्कारात्मकः प्रादुर्भवति । स एव भक्ति-योग इति तं परमं
निरतिशयं पुरुषार्थं वदन्ति रसज्ञाः ।

तस्मान् मद्-भक्ति-युक्तस्य योगिनो वै मद्-आत्मनः ।


न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेद् इह ॥
यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् ।
योगेन दाम-धर्मेण श्रेयोभिर् इतरैर् अपि ॥
सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभतेऽञ्जसा ।
स्वर्गापवर्गं मद्-धाम कथञ्चिद् यदि वाञ्छति ॥
न किञ्चित् साधवो धीरा भक्ता ह्य् एकान्तिनो मम ।
वाञ्छन्त्य् अपि मया दत्तं कैवल्यम् अपुनर्-भवम् ॥
नैरपेक्ष्यं परं प्राहुर् निःश्रेयसम् अनल्पकम् ।
तस्मान् निराशिषो भक्तिर् निरपेक्षस्य मे भवेत् ॥
न मय्य् एकान्त-भक्तानां गुण-दोषोद्भवा गुणाः ।
साधूनां सम-चित्तानां बुद्धेः परम् उपेयुषाम् ॥ (11.20.31-36)

इत्य् आदि-वचनानि, तद्-अनुभवितारश् च ।

दुःखासम्भिन्न-सुखं हि परमः पुरुषार्थ इति सर्व-तन्त्र-सिद्धान्तः धर्मार्थ-


काम-मोक्षाश् चत्वारः पुरुषार्था इति प्रसिद्धिस् तु लाङ्गलं मम जीवनम् इतिवत् साधने
फलत्व-वचनाद् औपचारिकी । अतो न सुखम् एव पुरुषार्थ इति पक्ष-हानिः ।

सुखं दुःखाभावश् च द्वौ पुरुषार्थाव् इति तार्किकाः । तन् न, लाघवेन सुख-
मात्रस्यैव पुरुषार्थत्व-कल्पनात् । इच्छा-जनकत्वे हि ज्ञानस्य सुख-विषयकत्वम्
एवावच्छेदकम् । न तु सुख-दुःखाभावान्यतर-विषयकत्वं गौरवात् । दुःखाभावस्य
तु सुख-परिचायकत्वेनैवोपयोगः ।

यत् तु न्याय-निबन्धन-कारैः शङ्कितम्—दुःखाभावस्य


सुखार्थत्वेनैवोपयोगेऽभिहिते सुखस्यापि दुःखाभावार्थत्वेनोपयोगो वक्तुं शक्यते,
व्याप्य-व्यापक-भावस्यैव विनिगमकत्वात् । यदा सुखं तदा दुःखाभाव इति हि व्याप्तिः
सर्व-सम्मता, निरुपाधि-सहचार-दर्शनात् । अतो दुःखाभावस्य सुख-
कालेऽवश्यम्भावित्वात्, सुख-परिचायकत्वम् उपपद्यते, तद्-व्यापकत्वात् तस्य । यदा
दुःखाभावस् तदा सुखम् इति न तद्-व्याप्तिः । सुषुप्ति-प्रलयादौ व्यभिचारात् । अतो
दुःखाभावस्य सुखाव्याप्यत्वान् न तत्-परिचायकत्वं सुखस्य । व्यापकं हि व्याप्य-
स्थिति-हेतुत्वेनान्यथा-सिद्धम् । सुखं च न दुःखाभाव-व्यापकम् अतस् तद् एव
स्वतन्त्रः पुरुषार्थः ।

दुःखाभावस्य सुखार्थत्वेनोपयोगे सर्व-सुख-शून्यस्य दुःखाभावस्य मोक्षस्य


पुरुषार्थत्वं न स्याद् इति चेत्, दीयतां जलाञ्जलिस् तस्मै । परमानन्द-रूपत्वेन तु तस्य
पुरुषार्थत्वं वेदान्त-विदो वदन्ति ।

अतो भगवद्-भक्ति-योगस्यापि दुःखासम्भिन्न-सुखत्वेनैव परम-पुरुषार्थत्वम् इत्य्


आह—निरुपम-सुख-संविद्-रूपम् अस्पृष्ट-दुःखम् इति ।
एतेन भक्तिर् न पुरुषार्थो धर्मार्थ-काम-मोक्षेष्व् अनन्तर्भावाद् इत्य् आदिकं सर्वम्
अपास्तम् । धर्मार्थ-कामानां स्वतः पुरुषार्थत्वाभावात् तज्-जन्य-सुखस्यैव
पुरुषार्थत्वे गौरवादननुगमाच् च धर्म-जन्यत्वादि-विशेषणं परित्यज्य सुख-
मात्रं पुरुषार्थ इति स्थिते समाधि-सुखस्येव भक्ति-सुखस्यापि स्वतन्त्र-
पुरुषार्थत्वात् । तस्य मोक्ष-समीप-वर्तितया मोक्षान्तर्भूतत्वे योगज-धर्मजन्या
धर्मान्तर्-भूतत्वे वा भक्ति-सुखस्यापि भागवत-धर्म-जन्यतया धर्मातर्भावस्य
श्रद्धा-जडान् प्रति वक्तुं शक्यत्वात् । भक्तस्य संसार-मोक्षस्यावश्यकत्वान् मोक्षान्तर्-
गतो वा भक्ति-योगः । तस्मात् पुरुषार्थ-चतुष्टयआन्तर्गतत्वेन वा स्वातन्त्र्येण वा भक्ति-
योगः पुरुषार्थः परमानन्द-रूपत्वाद् इति निर्विवादम् ।

तस्य परमानन्द-रूपताम् उपपादयन्न् अवान्तर-विभागम् आह—नव-रस-मिलितं वा


केवलं वेति । स्पष्टम् एतद् उपरिष्टात् करिष्यते । मुकुन्द इति भक्ति-योगस्य विषय-निर्देशः ।
सर्वान्तर्यामी सर्वेश्वर एव भक्ति-रसालम्बन-विभाव इति वक्ष्यते । ग्रन्थादौ चेदं
मङ्गलम् आचरितम् ।

सर्वदा सर्व-कार्येषु नास्ति तेषाम् अमङ्गलम् ।


येषां हृदि-स्थो भगवान् मङ्गलायतनं हरिः ॥ इति स्मृतेः ।

तम् अहं व्यन्ज्मि इत्य् अभिधेय-सम्बन्ध-निर्देशः शास्त्र-दृष्ट्येत्य् अमूलत्व-निवारणम् ।


अखिल-तुष्ट्यै इति प्रयोजन-निर्देशः । साधूनां हि तुष्टिः स्वाभाविकी । अन्येषाम् अप्य् एतद्
ग्रन्थोक्त-युक्तिभिर् असम्भावना-विपरीत-भावनादि-निवृत्त्यान्तः-करण-शुद्धेर् हेतोर् इत्य्
अभिप्रायः ।

के पुनर् भक्ति-योगस्य पुमर्थत्व-वादाः ? शृणु तान्—

न ह्य् अतोऽन्यः शिवः पन्था विशतः संसृताव् इह ।


वासुदेवे भगवति भक्ति-योगो यतो भवेत् ॥ (2.2.33)

धर्मः स्वनुष्ठितः पुंसां विष्वक्सेन-कथासु यः ।


नोत्पादयेद् यदि रतिं श्रम एव हि केवलम् ॥ (1.2.8)

दान-व्रात-तपो-होम- जप-स्वाध्याय-संयमैः ।
श्रेयोभिर् विविधैश् चान्यैः कृष्णे भक्तिर् हि साध्यते ॥ (10.47.24)

भगवान् ब्रह्म कार्त्स्न्येन त्रिर् अन्वीक्ष्य मनीषया ।


तद् अध्यवस्यत् कूट-स्थो रतिर् आत्मन् यतो भवेत् ॥ (2.2.34)

एतावान् एव लोकेऽस्मिन् पुंसां निःश्रेयसोदयः ।


तीव्रेण भक्ति-योगेन मनो मय्य् अर्पितं स्थिरम् ॥ (3.25.44)

या निर्वृतिस् तनु-भृतां तव पाद-पद्म-


ध्यानाद् भवज्-जन-कथा-श्रवणेन वा स्यात् ।
सा ब्रह्मणि स्व-महिमन्य् अपि नाथ मा भूत्
किं त्व् अन्तकासि-लुलितात् पततां विमानात् ॥ (4.9.10) इत्य् आदयः ।
अत्र हि सर्व-सुकृत-साध्यत्वेन तात्पर्य-विषयत्वेन चार्थान् निःश्रेयस-निर्वृति-शब्दाभ्यां
च साक्षाद् एव पुरुषार्थत्वं दर्शितम् । श्रीमद्-भगवद्-गीतासु च—

योगिनाम् अपि सर्वेषां मद्-गतेनान्तरात्मना ।


श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ (गीता 6.47) इत्य् आदिना ।

ननु भक्ति-योगस्य साधनत्वम् अपि बोधयन्त्य् अन्ये वादाः—

वासुदेवे भगवति भक्ति-योगः प्रयोजितः ।


जनयत्य् आशु वैराग्यं ज्ञानं च यद् अहइतुकम् ॥ (1.2.7)

अकामः सर्व-कामो वा मोक्ष-काम उदार-धीः ।


तीव्रेण भक्ति-योगेन यजेत पुरुषं परम् ॥ (2.3.10)

केचित् केवलया भक्त्या वासुदेव-परायणाः ।


अघं धुन्वन्ति कार्त्स्न्येन नीहारम् इव भास्करः ॥ (6.1.15)

श्रीमद्-भगवद्-गीतासु च—
भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः ।
ततो मां तत्त्वतो ज्ञात्वा विशते तद्-अनन्तरम् ॥ (11.55) इत्य् आदयः ।

अत्रान्य-साधनत्वेन साक्षाद् अपुरुषार्थत्वं स्पष्टम् एवोक्तम् ।

अत्रोच्यते—फल-साधन-भेदेन भक्ति-द्वैविध्योपपत्तेर् अदोषः । तथा हि—भजनम्


अन्तः-करणस्य भगवद्-आकारता-रूपं भक्तिर् इति भाव-व्युत्पत्त्या भक्ति-शब्देन
फलम् अभिधीयते । तस्य च निरतिशय-पुमर्थत्वात् पूर्वोक्त-वादानां प्रामाण्यम्
अव्याहतम् । तथा—भज्यते सेव्यते भगवद्-आकारम् अन्तःकरणं क्रियतेऽनयेति करण-
व्युत्पत्त्या भक्ति-शब्देन श्रवण-कीर्तनादि-साधनम् अभिधीयते, तस्य
पुरुषार्थत्वाभावात् साधनत्व-वादानाम् अपि प्रामाण्यम् अविरुद्धम् । यथा—विज्ञप्तिर्
विज्ञानम् इति भाव-व्युत्पत्त्या विज्ञानम् आनन्दं ब्रह्म [bå.ä.u. 3.9.2] इत्य् अत्र विज्ञान-
शब्दो ब्रह्मणि वर्तते । विज्ञायतेऽनेनेति करण-व्युत्पत्त्या विज्ञानं यज्ञं तनुते [tai.u.
2.5.1] इत्य् आदाव् अन्तःकरणे वर्तते तद्वत् । एतच् च स्पष्टीकृतं प्रबुद्धेन—

स्मरन्तः स्मारयन्तश् च मिथोऽघौघ-हरं हरिम् ।


भक्त्या सञ्जातया भक्त्या बिभ्रत्य् उत्पुलकां तनुम् ॥ (11.3.31) इति ।

अत्र करण-व्युत्पत्त्या प्रथम-भक्ति-शब्दो भागवत-धर्मेषु प्रयुक्तः, द्वितीयस् तु


भाव-व्युत्पत्त्या फले ।

इति भागवतान् धर्मान् शिक्षन् भक्त्या तद्-उत्थया ।


नारायण-परो मायाम् अञ्जस् तरति दुस्तराम् ॥ (11.3.33)

इत्य् उपसंहारे प्रथम-भक्ति-पद-स्थाने भागवत-धर्म-शब्द-प्रयोगात् । न


चयथाध्ययनस्याक्षरे-ग्रहणात्मकस्याप्य् अक्षर-ग्रहणम् एव फलम् । गुर्व्-अधीनत्व-
तद्-अनधीनत्वाभ्यां विशेषात् । एवम् अत्रापि भागवत-धर्म-रूपा भक्तिर् एव गुर्व्-
अधीनत्वेन साधनम् । तद्-अनधीनत्वेन च निष्ठां प्राप्ता सती सैव फलम् इति न
साधन-फल-भेदेन भक्ति-द्वैविध्योपपत्तिर् इति वाच्यम् ।

क्वचिद् रुदन्त्य् अच्युत-चिन्तया क्वचिद्


धसन्ति नन्दन्ति वदन्त्य् अलौकिकाः ।
नृत्यन्ति गायन्त्य् अनुशीलयन्त्य् अजं
भवन्ति तूष्णीं परम् एत्य निर्वृताः ॥ (11.3.32)

इति मध्ये कृत-कृत्यत्व-परामर्शात् ।

यदा ह्य् अध्ययन-फलस्याक्षर-ग्रहणस्यार्थ-ज्ञानानुष्ठानादिवद् भागवत-धर्म-


जनिताया भक्तेर् अपि फलान्तरे साधनत्वम् अभविष्यत्, तदा परं पुरुषार्थं प्राप्य
निर्वृतास् तूष्णीं भवन्तीति कृतार्थतां नावक्ष्यत् । अपि तु, तद्-अनन्तरम् अनुष्ठेयानन्तरं
निरदेक्ष्यत्, न च निरिद्शति । तस्मात् साधन-फल-भेदेन भक्ति-द्वैविध्योपपत्तेः
साधनत्व-वचनानां फलत्व-वचनानां च विषय-विभागेन सर्वत्राविरोधः सिद्धः ।
अघं धुन्वन्ति कार्त्स्न्येन इत्य् आदि तु फल-साधनयोः समानम् । फल-रूपाया अपि
भक्तेर् दृष्ट-फलकताया वक्ष्यमाणत्वात् । एवं च—

इदं हि पुंसस् तपसः श्रुतस्य वा


स्विष्टस्य सूक्तस्य च बुद्धि-दत्तयोः ।
अविच्युतोऽर्थः कविभिर् निरूपितो
यद्-उत्तमश्लोक-गुणानुवर्णनम् ॥ (1.5.22)

निवृत्त-तर्षैर् उपगीयमानाद्
भवौषधाच् छ्रोत्र-मनो-'भिरामात् ।
क उत्तमश्लोक-गुणानुवादात्
पुमान् विरज्येत विना पशुघ्नात् ॥ (10.1.4)

इत्य् आदौ साधन-वचनं फल-परतया योजनीयम् । गोभिः श्रीणीत मत्सरम् इतिवत् । तत्र हि
गो-प्रभवैः क्षीरैर् मत्सरं सोम-रसं मिश्रयेद् इत्य् अर्थः स्थितः पूर्व-तन्त्रे । उत्तर-
तन्त्रे च महतः परम् अव्यक्तम् इत्य् अत्राव्यक्त-शब्दस् तत्-प्रभव-शरीरम् आचष्ट इति
स्थित-मानुष-मानिकाधिकरणे सूक्ष्मं तु तद्-अर्थत्वात् इत्य् अत्र । एवम् अत्रापि
गुणानुवर्णन-गुणानुवाद-शब्दौ च तज्-जन्य-प्रीति-परतया योज्यौ । अन्यथा पर-
पुरुषार्थत्वायोगात् ।

ननु तर्हि नानान्तरेण ब्रह्म-विद्यैव भगवद्-भक्तिर् इत्य् उक्तम् । तथा हि—तम् एतं
वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन इत्य् आदि श्रुत्या सर्व-
सुकृत-साध्यत्वेन ब्रह्म-विद्या प्रतिपादिता । सर्वापेक्षाधिकरणे च तथैव निर्णीता । इहापि
पूर्वोदाहृत-वचनैः सर्व-सुकृत-साध्यत्वेन लक्षणेन भगवद्-भक्तेर् ब्रह्म-विद्या-
रूपतायाः प्रतिपादनात् तस्याश् च निरतिशय-पुमर्थत्वस्य चतुर्लक्षण-
मीमांसयाप्रतिपत्ति-विप्रतिपत्ति-निवारणेन व्यवस्थापितत्वाद् व्यर्थोऽयं विचारारम्भ इति
चेत् ?

न, स्वरूप-साधन-फलाधिकारि-वैलक्षण्याद् भक्ति-ब्रह्म-विद्ययोः । द्रवी-भाव-


पूर्विका हि मनसो भगवद्-आकारता सविकल्पक-वृत्ति-रूपा भक्तिः ।
द्रवी-भावानुपेताद्वितीयात्म-मात्र-गोचरा निर्विकल्पक-मनो-वृत्तिर् ब्रह्म-विद्या ।
भगवद्-गुण-गरिम-ग्रन्थन-रूप-ग्रन्थ-श्रवणं भक्ति-साधनम् । तत् त्वम् अस्य् आदि
वेदान्त-महा-वाक्यं ब्रह्म-विद्या-साधनम् । भगवद्-विषयक-प्रेम-प्रकर्षो भक्ति-
फलम् । सर्वानर्थ-मूलाज्ञान-निवृत्तिर् ब्रह्म-विद्या-फलम् । प्राणि-मात्रस्य भक्ताव्
अधिकारः । ब्रह्म-विद्यायां तु साधन-चतुष्टय1-सम्पन्नस्य परमहंस-
परिव्राजकस्य ।

यज्ञ-दानादि-सर्व-सुकृत-साध्यत्वं तु समानं भक्ति-ब्रह्म-विद्ययोः स्वर्ग-


विविदिषयोर् इव । यथा, स्वर्ग-कामो दर्श-पूर्णमासाभ्यां यजेत इति स्थित एव स्वर्ग-
साधनत्वे स्वर्गेभ्यः कामेभ्यो दर्श-पौर्णमासौ इति वाक्येन फलान्तरत्वम् अपि
बोध्यते । तथा, तम् एतं वेदानुवचनेन [bå.ä.u. 4.4.22] इत्य् आदिना विविदिषा-साधनत्वम्
अपि संयोग-पृथक्त्व-न्यायेन बोध्यते, तथा भक्ति-ब्रह्म-विद्ययोर् अपि भविष्यति ।
सामग्र्यैक्यं हि कार्यैक्ये न तु कारण-मात्रैक्ये, अतिप्रसङ्गात् । एवं भक्ति-ब्रह्म-
विद्ययोर् अपि स्वर्ग-विविदिषयोर् इव फल-साधन-भावाभावश् च तुल्य-साधन-साध्यत्वं
च भविष्यति ।

ननु, ब्रह्म-विद्यातिरिक्तत्वे भक्तेः स्वर्गादिवन् निरतिशय-पुरुषार्थत्वं न स्याद् इति चेन्


न, स्वर्गादेर् नियत-देश-काल-शरीरेन्द्रियादि-भोग्यत्वेन सर्वत्रोपभोक्तुम् अशक्यत्वात्
क्षयित्व-पारतन्त्र्य-लक्षण-दुःख-द्वयानुबिद्धत्वेन निरतिशयत्वाभावेऽपि भक्ति-
सुख-धारायाः सर्व-देश-काल-शरीरेन्द्रियादि-साधारण्येन ब्रह्मविद्या-फलवद्
उपभोक्तुं शक्यत्वात् क्षयित्व-पारतन्त्र्य-लक्षण-दुःख-द्वयानुवेधाभावेन
निरतिशयत्वोपपत्तेः ।

तद् उक्तम्—
त्यक्त्वा स्व-धर्मं चरणाम्बुजं हरेर्
bhajann apakvo’tha patet tato yadi |
यत्र क्व वाभद्रम् अभूद् अमुष्य किं
को वार्थ आप्तोऽभजतां स्व-धर्मतः ॥

तस्यैव हेतोः प्रयतेत कोविदो


न लभ्यते यद् भ्रमताम् उपर्य् अधः ।
तल् लभ्यते दुःखवद् अन्यतः सुखं
कालेन सर्वत्र गभीर-रंहसा ॥

न वै जनो जातु कथञ्चनाव्रजेन्


mukunda-sevy anyavad aìga saàsåtim |
स्मरन् मुकुन्दाङ्घ्र्य्-उपगूहनं पुनर्
विहातुम् इच्छेन् न रस-ग्रहो जनः ॥ (1.5.17-19)

सकृन् मनः कृष्ण-पदारविन्दयोर्


निवेशितं तद्-गुण-रागि यैर् इह ।

1 नित्यानित्य-विवेकः इहामुत्रार्थ-फल-भोग-विरागः शमो मोक्षश् चेति साधन-चतुष्टयं वेदान्तिभिः


कथ्यते ।
न ते यमं पाश-भृतश् च तद्-भटान्
स्वप्नेऽपि पश्यन्ति हि चीर्ण-निष्कृताः ॥ (6.1.19) इत्य् आदि ।

अत एवापत्ताव् अपि दुःखासंस्पर्शित्व-प्रतिपादनायास्पृष्ट-दुःखम् इति विशेषणम् उपात्तम् ।


अत एव च न परिणति-विरसेन स्वर्गादिना साम्यम् । एतेन लौकिक-रस-वैलक्षण्यम् अपि
व्याख्यातम् । तस्यापि शास्त्राविहितत्वेन पाप-क्षयाहेतुत्वेनापत्तौ दुःख-संस्पर्शितत्वात् ।
भक्तेस् तु दृष्टादृष्ट-फलतया महान् विशेषो वक्ष्यते ।

नन्व् एवं सति भक्ति-सुखाद् वैराग्यासम्भवेन मुमुक्षुत्वासम्भवात् तद्-अधिकारिक-


चतुर्-लक्षण-मीमांसारम्भो न स्याद् इति चेत्, सत्यम् । भक्ति-सुखासक्तान् प्रति तस्या
अनारम्भात् । भजनीय-स्वरूप-निर्णयार्थं भक्तानाम् अपि तद्-विचारस्यावश्यकत्वाच् च ।
भक्ति-सुखाद् वैराग्यं न स्याद् इति त्व् इष्टम् एव नापादितम् ।

आत्मारामाश् च मुनयो निर्ग्रन्था अप्य् उरुक्रमे ।


कुर्वन्त्य् अहइतुकीं भक्तिम् इत्थम्-भूत-गुणो हरिः ॥ (1.7.10)

इत्य् आदिना जीवन्-मुक्तानाम् अपि भगवद्-भक्ति-प्रतिपादनात् ॥1॥

[इति वक्ष्यमाण-सर्वार्थ-सङ्ग्रह-रूप-प्रथम-कारिका-विवरणम् |]

--o)0(o—

संसार-रोगेण बलीयसा चिरं


निपीडितैस् तत्-प्रशमेऽतिशिक्षितम् ।
इदं भवद्भिर् बहुधा व्ययातिगं
निपीयतां भक्ति-रसायनं बुधाः ॥2॥

तस्माद् अस्य ग्रन्थस्य नामकनथद्वारा प्रयोजनम् उपदिशति—संसारेति । स्पष्टम् ॥2॥

--o)0(o--

द्रुतस्य भगवद्-धर्माद् धारावाहिकतां गता ।


सर्वेशे मनसो वृत्तिर् भक्तिर् इत्य् अभिधीयते ॥3॥

भगवद्-भक्ते रस-रूपतया पुमर्थतां वक्तुं प्रथमं सामान्य-लक्षणम्


आचष्टद्—द्रुतस्येति । भगवद्-धर्मोऽत्र भगवद्-गुण-श्रवणम् । न तु धरम्-बुद्ध्या
तद्-अनुष्ठान-पर्यन्तं विवक्षितम् । तस्मात् केनाप्य् उपायेन मनः कृष्णे निवेशयेत् इत्य्
अत्रापि केनाप्य् उपायेनेति धर्म-बुद्ध्याऽनुष्ठितेनायत्न-सिद्धेन वा भगवद्-गुण-
श्रवणेनेत्य् अर्थः । तेन शिशुपालादौ नाव्याप्तिः भगवद्-गुण-श्रवणेन वक्ष्यमाण-
काम-क्रोधाद्युद्-दीपन-द्वारा द्रवावस्थां प्राप्तस्य चित्तस्य धारावाहिकी या सर्वेश-
विषया वृत्तिः । भगवद्-आकारतेत्य् अर्थः । तद्-आकारतैव हि सर्वत्र वृत्ति-शब्दार्थोऽस्माकं
दर्शने । सा भक्तिर् इत्य् अभिधीयते शास्त्र-विद्भिः । तथा च शास्त्रम्—

मद्-गुण-श्रुति-मात्रेण मयि सर्व-गुहाशये ।


मनो-गतिर् अविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ ॥
लक्षणं भक्ति-योगस्य निर्गुणस्य ह्य् उदाहृतम् ।
ahaituky अव्यवहिता या भक्तिः पुरुषोत्तमे ॥ (3.29.11-12)

अत्राविच्छिन्नेति धारावाहिकता दर्शिता । यथा गङ्गाम्भस इति दृष्टान्तेन दार्ष्टान्तिकेऽपि मनसि


द्रवावस्था । मयि सर्व-गुहाशये मनो-वृत्तिर् इति सर्वेशाकारता । तेनाद्रवावस्थायां
धारावाहिक्य् अपि वृत्ति-द्रवावस्थायाम् अप्य् आशु विनाशिनी सा । द्रवत्व-धारावाहिकत्व-युक्ताप्य्
असर्वेश-विषया न भक्तिर् इत्य् उक्तम् ॥3॥

--o)0(o—

चित्त-द्रव्यं हि जतुवत् स्वभावात् कठिनात्मकम् ।


तापकैर् विषयैर् योगे द्रवत्वं प्रतिपद्यते ॥4॥

तद् एव स्पष्टयितुं चित्त-चेष्टितम् आचष्टे—चित्तेति । जतुनो हि दहनात्मक-तापक-योगम्


अन्तरेण काठिन्य-शान्तिर् न भवति । सौरालोकादि-योगे तु शिथिली-भाव-मात्रं न द्रुतिर् इति
सर्व-सिद्धम् । एवं चित्तस्यापि वक्ष्यमाण-कामादि-विषयात्मक-तापक-संयोगे विना न
द्रवीभावो, विषय-मात्र-सञोगे तु शिथिलीभाव-मात्रम् इति तापक-पदोपादानेन सूचितम् ॥4॥

--o)0(o--

काम-क्रोध-भय-स्नेह-हर्ष-शोक-दयादयः ।
तापकाश् चित्त-जतुनस् तच्-छान्तौ कठिनं तु तत् ॥5॥

तान् एव तापकान् आह—कामेति । एषां प्रत्येक-लक्षण-भेदांश् च वक्ष्यति । यद्-विषये


कामादीनाम् उद्रेकस् तद्-विषये चित्तस्य द्रवीभावः । पुनर् विषयान्तर-सञ्चारादिना कामादि-
तिरोभावे काठिन्यम् एवेत्य् अर्थः ॥5॥

--o)0(o—

द्रुते चित्ते विनिक्षिप्त-स्वाकारो यस् तु वस्तुना ।


संस्कार-वासना-भाव-भावना-शब्द-भाग् असौ ॥6॥

द्रवीभाव-प्रयोजनम् आह—द्रुत इति । न तु विनश्यता ज्ञानेन जनितस् तारिकादि-परिकल्पित


आत्म-गुण इत्य् अर्थः ॥6॥

--o)0(o--

शिथिली-भाव-मात्रं तु मनो गच्छत्य् अतापकैः ।


न तत्र वस्तु विशति वासनात्वेन किंचन ॥7॥
नञ् ईषद्-अर्थः । अतापकैर् ईषत् तापकैः सौरालोकादि-स्थानीयैर् विषयैर् योगे सति मनः
किञ्चिद् अवयव-विशरण-मात्रं प्राप्नोति । अतः शिथिलीभूते जतुनीव तादृशे मनसि न किञ्चिद्
वस्तु वासनात्वेन विशति । किन्तु वासना-वैलक्षण्येन तद्-आभासत्वेनैव विशतीत्य् अर्थः ॥7॥

--o)0(o--

द्रवतायां प्रविष्टं सद् यत् काठिन्य-दशां गतम् ।


चेतः पुनर् द्रुतौ सत्याम् अपि तन् नैव मुञ्चति ॥8॥

चित्त-द्रुतौ भवति वासना, शिथिली-भावे तु वासनाभास इत्य् अत्र विनिगमकम् आह—


द्रवतायाम् इति । द्रवावस्था-प्रविष्ट-हिङ्गुलादि-रङ्गस्य जतुनः पुनः काठिन्यापनयेन
काष्ठादि-संयोगे जायमाने यथा स एव रङ्गः प्रतिभासते, शैथिल्यावस्था-प्रविष्टस् तु
रङ्गो न तथा । एवं द्रवावस्थे चेतसि यद् वस्तु-स्वरूपं प्रविष्टं सत् काठिन्य-दशा-
पर्यन्तं स्थितं तत् पुनर् द्रवीभावान्तरेण विषयान्तरे गृह्यमाणेऽपि प्रकाशमानत्वाच्
चेतसा न त्यज्यते । अतः सा वासनेत्य् उच्यते शैथिल्यावस्था-प्रविष्टं तु काठिन्यावस्था-
पर्यन्तं न तिष्ठति । तिष्ठद् वा विषयान्तर-ग्रहण-समये चित्तेन त्यज्यत इति स
वासनाभास इत्य् अर्थः । अत एव यस्यैकदा द्रुते चित्ते भगवद्-आकारता प्रविष्टा, स सर्वदा
तद्-भानात् कृत-कृत्यो भवतीत्य् उक्तम्—

सर्व-भूतेषु यः पश्येद् भगवद्-भावम् आत्मनः ।


भूतानि भगवत्य् आत्मन्य् एष भागवतोत्तमः ॥ (11.2.45) इति ।

सर्व-भूत-ग्रहण-समयेऽपि द्रवावस्था-प्रविष्ट-भगवद्-आकारताया एव प्रकाशमानत्वाज्


जतुर् अङ्गवत् सर्व-भूतेषु भगवद्-भानोपपत्तिः । स च भागवतोत्तमः, एतादृश-
संस्कारस्याविनाशित्वाद् इति भावः । अत एव ब्रह्मविद् एवैतादृश इत्य् अपास्तम् । तस्य
ब्रह्मविदो द्रवावस्थाया अनपेक्षितत्वेनोत्तम-मध्यम-प्राकृत-भक्तेष्व् अगणनीयत्वात्
| अत्र तु द्रवावस्था-परिपुष्टौ सर्व-भूतेषु यः पश्येद् इत्य् अवस्थायां भागवतोत्तम
उक्तः । ईषद्-द्रवावस्था-युतान् वासनाभासेन—

ईश्वरे तद्-अधीनेषु बालिशेषु द्विषत्सु च ।


प्रेम-मैत्री-कृपोपेक्षा यः करोति स मध्यमः ॥ (11.2.46) इत्य् उक्तः ।

एतादृग्-अवस्थावतोऽग्रे द्रवावस्थाया उत्पत्स्यमानत्वाद् इत्य् अर्थः । यस्य तु चित्ते न


द्रवावस्था पुष्टा, नापीषद् उत्पन्ना, किन्तु स्वयं तद्-अर्थं भागवत-धर्मान्
श्रद्धयानुतिष्ठति, स काठिन्यावस्था-विनाश-सामग्री-विशिष्टः—

अर्चायाम् एव हरये पूजां यः श्रद्धयेहते ।


न तद्-भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥ (11.2.47) इत्य् उक्तः ।

प्रकृतिर् आरम्भस् तस्यां वर्तमानः प्राकृतः । साम्प्रतं प्रारब्ध-भक्ति-


साधनानुष्ठान इत्य् अर्थः । इयम् एव च द्रवावस्था प्रणयानुराग-स्नेहादि-शब्दैर् अपि
सङ्कीर्त्यते । यथा—

विसृजति हृदयं न यस्य साक्षाद्


धरिर् अवशाभिहितोऽप्य् अघौघ-नाशः ।
प्रणय-रसनया धृताङ्घ्रि-पद्मः
स भवति भागवत-प्रधान उक्तः ॥ (11.2.55)

प्रणयो द्रवावस्था स एव रशना रज्जुवद् बन्धन-साधनम् । तस्यां द्रवावस्थायां


प्रविष्टस्य पुनर् निर्गमनाभावाद् इत्य् अर्थः । द्रवावस्था-प्रविष्ट-भगवत्-स्वरूप-
भानस्य त्रिविधत्वाद् उत्तम-भागवतोऽपि त्रिविधः । तत्राद्यं प्रपञ्च-सत्यत्व-भान-
सहितम्, यथा—

खं वायुम् अग्निं सलिलं महीं च


ज्योतींषि सत्त्वानि दिशो द्रुमादीन् ।
सरित्-समुद्रांश् च हरेः शरीरं
यत् किं च भूतं प्रणमेद् अनन्यः ॥ (11.2.41) इत्य् आदि ।

अनेन प्राकृतो भागवतोत्तमः । द्वितीयं प्रपञ्च-मिथ्यात्व-भान-सहितं, यथा—

तस्माद् इदं जगद् अशेषम् असत्-स्वरूपं


स्वप्नाभम् अस्त-धिषणं पुरु-दुःख-दुःखम् ।
त्वय्य् एव नित्य-सुख-बोध-तनाव् अनन्ते
मायात उद्यद् अपि यत् सद् इवावभाति ॥ (10.14.22)

अनेन मध्यमो भागवतोत्तमः । तृतीयं प्रकार-द्वयेनापि प्रपञ्च-भान-रहितं,


यथा—
ध्यायतश् चरणाम्भोजं भाव-निर्जित-चेतसा ।
औत्कण्ठ्याश्रु-कलाक्षस्य हृद्य् आसीन् मे शनैर् हरिः ॥
प्रेमातिभर-निर्भिन्न- पुलकाङ्गोऽतिनिर्वृतः ।
आनन्द-सम्प्लवे लीनो नापश्यम् उभयं मुने ॥ (1.6.17-18)

अनेनोत्तमो भागवतोत्तमः । निरन्तर-साधनाभ्यास-परिपाकेणोत्तम-भूमि-लाभः ॥8॥

--o)0(o--

स्थायि-भाव-गिराऽतोऽसौ वस्त्व्-आकारोऽभिधीयते ।
व्यक्तश् च रसताम् एति परानन्दतया पुनः ॥9॥

द्रवावस्था-प्रविष्ट-विषयाकारस्यानपायित्वे स्थायि-शब्दोऽपि तत्र मुख्य एव न पारिभाषिक


इत्य् आह—स्थायीति । विभावानुभाव-व्यभिचारि-संयोगेनाभिव्यक्तः स्थायि-भाव एव
सभ्याभिनेययोर् भेद-तिरोधानेन सभ्य-गत एव सन् परमानन्द-साक्षात्कार-रूपेण
रसताम् आप्नोतीति रस-विदां मर्यादा । तद् उक्तम् आचार्य-भरतेन—विभावानुभाव-
व्यभिचारि-संयोगाद् रस-निष्पत्तिः इति । अतो भक्तेर् अपि रसतां वक्तुं स्थायि-भावो
निरूप्यत इति भावः ॥9॥

--o)0(o--
भगवान् परमानन्द-स्वरूपः स्वयम् एव हि ।
मनो-गतस् तदाकारो रसताम् एति पुष्कलम् ॥10॥

स्थायिभावस्य रसत्वोपपत्तये परमानन्द-रूपताम् उपपादयति—भगवान् इति । बिम्बम्


एव ह्य् उपाधि-निष्ठत्वेन प्रतीयमानं प्रतिबिम्बम् इत्य् उच्यते । परमानन्दश् च
भगवान् मनसि प्रतिबिम्बित-स्थायि-भावताम् आसाद्य रसताम् आसादयतीति भक्ति-रसस्य
परमानन्द-रूपत्वं निर्विवादम् । नाप्य् आलम्बन-विभाव-स्थायि-भावयोर् ऐक्यम्, बिम्ब-
प्रतिबिम्ब-भावेन भेदस्य व्यवहार-सिद्धत्वाद् ईश-जीवयोर् इव ॥10॥

--o)0(o--

कान्तादि-विषयेऽप्य् अस्ति कारणं सुख-चिद्-धनम् ।


कार्याकारतयाऽभानेऽप्य् आवृतं मायया स्वतः ॥11॥

नन्व् एवं भगवद्-आकारस्य परमानन्द-रूपस्य स्थायि-भावत्वेन भक्ति-रसस्य


परमानन्द-रूपत्वम् अस्तु । कान्तादि-विषयाणां तु शृङ्गारादि-रसाणाम् अतथात्वात् कथं
परमानन्द-रूपम् एत्य् अत आह—कान्तादीति । आनन्दाद् ध्य् एव खल्व् इमानि भूतानि जायन्ते ।
आनन्देन जातानि जीवन्ति । आनन्दं प्रयन्त्य् अभिसंविशन्ति [tai.u. 3.6] इत्य् आदि श्रुत्या हि
परमानन्द-रूपं ब्रह्म जगद्-उपादानम् इति प्रतिपादितम् । जन्माद्य् अस्य यतः [वे.सू.
1.1.2] इति न्यायेन तथैव निर्णीतम् । उपादानाभिन्नं च सर्वं कार्यं मृद्-अभिन्न-
घटवत् सर्वत्र दृष्टम् । सर्वं खल्व् इदं ब्रह्म, इदं सर्वं यद् अयम् आत्मा [chä.u.
3.15], सद् एव सोम्येदम् अग्र आसीत् [chä.u. 6.2] इत्य् आदि च्छान्दोग्यादि-श्रुतिभिश् च तथैव
प्रदिपादितम् । तद्-अनन्यत्वम् आरम्भण-शब्दादिभ्य इति न्यायेन च निर्णीतम् । एवं सत्य्
अखण्डानन्दाद्वयाकारेण तद्-अभाने हेतू माया-निमित्ताव् आवरण-विक्षेपाव् इत्य् आह—
कार्येति । अकार्यस्यापि कार्याकारेण भानं विक्षेपः । अखण्डानन्दाकारेण स्वतोऽभान्वम्
आवरणम् । तद् उक्तम्—
ऋतेऽर्थं यत् प्रतीयेत न प्रतीयेत चात्मनि ।
तद् विद्याद् आत्मनो मायां यथाभासो यथा तमः ॥ (2.9.33) इति ॥11॥

--o)0(o--

सद्-अज्ञातं च तद् ब्रह्म मेयं कान्तादि-मानतः ।


माया-वृत्ति-तिरोभावे वृत्त्या सत्त्वस्थया क्षणम् ॥12॥

कथं तर्हि तस्य भानम् इत्य् अत आह—सद् इति । अज्ञात-ज्ञापकत्वेनैव हि सर्वेषां मानानां
मानता, अन्यथा स्मृतेर् अपि मानतापत्तेः । अज्ञातं च स्व-प्रकाशतया भासमान-चैतन्यम्
एव न जडम् । तस्य भानाप्रसक्त्या तत्रावरण-कृत्याभावात् । अतः कान्तादि-गोचर-मानानाम्
अज्ञात-ज्ञापकत्वेन प्रामाण्याय तत्-तद्-अविच्छिन्न-चैतन्यम् एव विषयो वाच्यः, अन्यथा
तद्-अयोगात् । तथा च सात्त्विक्या प्रमाण-जनितापरोक्ष-वृत्त्यावरण-तिरोभावे सति तत्-तद्-
विषयावच्छिन्नत्वेन भासते । वस्तुतः परमानन्द-रूप-विषयोपादान-चैतन्यम् ।
अनवच्छिन्न-स्वरूपाभानाच् च न सद्यो-मुक्तिः स्व-प्रकाशत्व-भङ्गो वा ॥12॥

--o)0(o--
अतस् तद् एव भावत्वं मनसि प्रतिपद्यते ।
किं च न्यूनां च रसतां याति जाड्य-विमिश्रणात् ॥13॥

ततः किम् ? अत आह—अत इति । विषयावच्छिन्न-चैतन्यम् एव द्रवावस्थ-मनो-


वृत्त्यारूढतया भावत्वं प्राप्य रसतां प्राप्नोतीति न लौकिक-रसस्यापि परमानन्द-
रूपत्वानुपपत्तिः । अत एवानवच्छिन्न-चिद्-आनन्द-घनस्य भगवतः स्फुरणाद् भक्ति-
रसेऽत्यन्ताधिक्यम् आनन्दस्य । लौकिक-रसे तु विषयावच्छिन्नस्यैव चिद्-
आनन्दांशस्यास्फुरणात् तत्रानन्दस्य न्यूनतैव । तस्माद् भक्ति-रस एव लौकिक-
रसानुपेक्ष्य सेव्य इत्य् अर्थः ॥13॥

--o)0(o--

इति वेदान्त-सिद्धान्ते स्थायिनो रसतोदिता ।


साङ्ख्य-सिद्धान्तम् आश्रित्याप्य् अधुना प्रतिपद्यते ॥14॥

प्रतिपाद्यत इति । स्थायिना रसतेत्य् अनुषङ्गः ॥14॥

--o)0(o--

तमो-रजः-सत्त्व-गुणा मोह-दुःख-सुखात्मकाः ।
तन्-मयी प्रकृतिर् हेतुः सर्वं कार्यं च तन्-मयम् ॥15॥

एतावद् एवोपपादयितुं व्युत्पादयति—तमो-रजः-सत्त्वेति । तथा हि साङ्ख्या एवम् आचक्षते—


सर्वे भावाः सुख-दुःख-मोहात्मक-सामान्य-प्रकृतिकाः । सुख-दुःख-
मोहात्मकत्वेन प्रतीयमानत्वात् । ये यद्-आत्मकत्वेन प्रतीयन्ते ते तद्-आत्मक-सामान्य-
प्रकृतिकाः । यथा, मृद्-आत्मकतया प्रतीयमाना मृत्-सामान्य-प्रकृतिका घट-शरावादयः ।
अनुगत-कारणातिरिक्त-सामान्यानभ्युपगममान् न घटत्वादिना व्यभिचारः । सुख-
दुःख-मोहात्मकत्वेन चैते प्रतीयन्ते । तस्मात् तत्-सामान्य-प्रकृतिका इत्य् अनुमानेन
सुख-दुःखात्मक-प्रकृति-सिद्धिः । तत्र यत् सुखं तत् सत्त्वम् । यद् दुःखं तद् रजो,
यो मोहो विषादः स तम इति तस्यास् त्रिगुणात्मकत्व-सिद्धिः ।

न च परमाणुभिर् ब्रह्मणा चार्थान्तरता, परमाणु-वादे कार्य-कारणयोर्


भेदाभ्युपगमेन तेषाम् अतीन्द्रियत्वेन च तदात्मकतया कस्यापि कार्यस्य
प्रतीयमानत्वाभावात् परमाणुषु प्रमाणाभावाच् च । सर्गाद्य-कालीन-
कार्योपादानानुमानस्य लाघव-तर्क-सहकारेणैकोपादान-विषयकत्वात् क्षित्य्-आदि-कर्त्र्-
अनुमानस्यैक-कर्तृ-विषयकत्ववत् । ब्रह्म-वादिनां कार्य-कारणयोर्
अभेदाभ्युपगमेऽपि न जगतो ब्रह्मात्मना प्रतीयमानत्वं सम्भवति, ब्रह्मणः
सार्वलौकिक-मानागोचरत्वाभ्युपगमात् । सद्-रूपेण ब्रह्मापि सर्व-प्रमाणागोचरः ।
तथा च सद्-आत्मना कार्यस्य प्रतीयमानत्वम् अस्त्य् एवेति चेत्, किम् अनेनाकाण्ड-ताण्डवेन ?
ब्रह्मणो निःसामान्य-विशेषत्वेन नाना-रूपासम्भव इति साङ्ख्य-सङ्ख्यावताम्
अभिमानः ॥15॥

--o)0(o--
त्रिगुणात्मकम् एकैकं वस्तु त्र्य्-आकारम् ईक्ष्यते ।
निज-मानस-सङ्कल्प-भेदेन पुरुषैस् त्रिभिः ॥16॥

ननु भवताम् अप्य् असिद्धो हेतुः, सुख-दुःख-मोह-नामान्तराणां बाह्य-घटादि-


तादात्म्य-सम्भवात् । सम्भवे वा सर्वं वस्तु सर्वं प्रमातारं प्रति त्र्य्-आकारतया
प्रथेतेत्य् अत आह—त्रिगुणेति । न तावद् आन्तर-बाह्ययोस् तादात्म्य-सम्भवः । बाह्यानाम् एव
मनः-प्रतिबिम्बितत्वेनान्तरत्वात् । नापि सर्वान् प्रति तुल्य-भान-प्रसङ्गः । तत्-तद्-वासना-
रूप-सहकारि-भेदात् ॥16॥

--o)0(o--

कामिन्याः सुखता भर्त्रा सपत्न्या दुःख-रूपता ।


तद्-अलाभात् तथान्येन मोहत्वम् अनुभूयते ॥17॥

एतद् एवोदाहरति—कामिन्या इति । भर्तारं प्रति हि कामिन्याः सत्त्वांश एवोद्रिच्यते ।


सपत्नीं प्रति तु रजोऽंश एव । तां कामयमानम् अन्यं च ताम् अविन्दन्तं प्रति तमोऽंश
एव । अतः क्रमेण तेषु सुख-दुःख-विषादाः प्रार्दुभवन्त्य् अतो व्यवस्थोपपत्तिः ।
वासना-भेदेनैकस्मिन्न् अपि भान-भेदो भट्टाचार्यैर् अप्य् उक्तम्—

परिव्राट्-कामुक-शुनाम् एकस्यां प्रमदा-तनौ ।


कुणपः कामिनी भक्ष्यम् इति तिस्रो विकल्पनाः ॥ इति ॥17॥

--o)0(o--

एवं सति सुखाकारः प्रविष्टो मानसे यदा ।


तदा स स्थायि-भावत्वं प्रतिपद्य रसो भवेत् ॥18॥

फलितम् आह—एवं सतीति । क्रोधादि-भावस्यापि रजस्-तमो-मिश्रित-सत्त्वोद्रेक-निबन्धन-


चित्त-द्रुति-फलितत्वात् सुखमयत्वम् इत्य् अभिप्रायः । द्रवीभावस्य सत्त्व-धर्मत्वात् तं
विना च स्थायिभावासम्भवात् सत्त्व-गुणस्य च सुखमयत्वात् सर्वेषां भावानां
सुखमयत्वेऽपि रजस्-तमोऽंश-मिश्रणात् तारतम्यम् अवगन्तव्यम् । अतो न सर्वेषु रसेषु
तुल्य-सुखानुभवः । उपरिष्टाच् च स्पष्टीकरिष्यते ॥18॥

--o)0(o--

परमाण्व्-एक-रूपं तु चित्तं न विषयाकृति ।


इत्य् आदि मतम् अन्येषाम् अप्रामाण्याद् उपेक्षितम् ॥19॥

अत्राहुस् तार्किकाः—नित्यं निरवयवम् अणु-परिमाणं मनः । तस्य कथं सावयव-जतु-


दृष्टान्तेन द्रवीभाव-द्वारा विषयाकार-परिणामो वक्तुं शक्यते ? न हि निरवयवस्य
ह्रास-वृद्धी सम्भवतः । तस्माद् उक्त-स्थायि-भाव-निरूपणम् असङ्गतम् इति । तत्राह—
परमेति । आदि-शब्दाद् विभुर् मन इति प्राभाकराणां, समनन्तर-प्रत्यय एवोत्तर-ज्ञान-
कारणतया मन इति सौगतानां च मतं सङ्गृहीतम् ।
अयं भावः—करणत्वात् परश्वादिवद् इन्द्रियत्वाच् चक्षुर्-आदिवन् मनसो मध्यम-
परिमाणत्वम् अनुमीयते । न चाणुत्वानुमाने किंचिल् लिङ्गम् अस्ति । नापि नित्येन्द्रियत्वाच्
छोर्त्रवद् विभुत्वानुमानम्, नित्यत्वस्यासिद्धत्वात् । आकाशस्यापि नित्यत्वाभावेन तत्-कार्य-
श्रोत्रस्य सुतरां नित्यत्वाभावाच् च । अत एव जन्यस्य विभुत्वाभावान् मध्यम-
परिमाणत्वानुमानस्य श्रोत्रे न व्यभिचारः । यद्-इन्द्रियं यद्-गुण-ग्राहकं तद्-
इन्द्रियं तद्-गुणवद्-भूतारब्धम् इति व्याप्तेर् यथा चक्षुर्-आदेः स्वग्राह्य-गुणवद्
भूतारभ्यत्वं साध्यते तथा मनसोऽपि पञ्च-महा-भूत-गुण-ग्राहकत्वेन स्वग्राह्य-
गुणवत्-पञ्च-भूतारभ्यत्वं साध्यताम्, विशेषाभावात् । न च विजातीयानाम्
अनारम्भकत्वं विशेषः, सुवर्ण-सूत्रैः पट्ट-सूत्रैः कार्पास-सूत्रैश् च विजातीयैर् एक-
पटारम्भ-दर्शनात् । तत्रावयव्य्-अनङ्गीकारेऽन्यत्रापि तथानङ्गीकार-सम्भवाद् अवयविनो
तत्-तजलाञ्जलिता-प्रसङ्गात् । तस्माद् अपञ्चीकृत-पञ्च-भूतारब्धं सत्त्व-प्रधानं
सङ्कोच-विकास-शीलं स्वच्छ-द्रव्यं चक्षुर्वन्-मूर्त-द्रव्यआभिघात-योग्यं च देह-
परिमाणं मनोऽभ्युपगन्तव्यम्, सिद्धान्ते सुख-दुःखेच्छा-ज्ञानादीनां तद्-
आश्रयत्वाभ्युपगमात् तेषां च सर्व-शरीर-व्यापित्वेनोपलम्भात् तद्-आश्रयस्य मनसोऽपि
सर्व-शरीर-व्यापित्वात् । अणुत्वाभावे युगपत् सर्वेन्द्रियेणैकदैकम् एव ज्ञानं जन्यत इति
नियमस् तावद् आवयोः समः । अन्यथा युगपच् चाक्षुष-ज्ञान-द्वयोत्पत्तिः किं न स्यात् ?
नानेन्द्रिय-जन्य-ज्ञानानां तु युगपद् उत्पत्तिर् इष्यत एव, दीर्घां शुष्कुलीं भक्षयतः
शब्द-स्पर्श-रूप-रस-गन्धानां युगपद् अनुभवात् । सुषुप्त्य्-अन्यथानुपपत्त्या त्वङ्-
मनः-संयोगस्य ज्ञान-मात्रे कारणत्वेन त्वयाभ्युपगमाद् रसनावच्छिन्नत्वक्-
संयुक्तस्य गुडस्य युगपद्-रस-स्पर्शोपलम्भस् तवापि दुर्निवारः । तस्मान् नास्मद्-
अभ्युपगते मनसि श्रुति-स्मृति-न्याय-सिद्धे विमतिः सम्भवति । समनन्तर-प्रत्ययस् त्व्
अतिनिर्युक्तिकत्वाद् उपेक्षितः । विस्तरस् त्व् अस्मदीय-वेदान्त-कल्प-लतायाम् अनुसन्धेयः ॥19॥

--o)0(o--

गृह्णाति विषयाकारं मनो विषय-योगतः ।


इति वेदान्तिभिः साङ्ख्यैर् अपि सम्यङ् निरूपितम् ॥20॥

अतः स्वच्छ-स्वभावस्य सावयवस्य मनसो दर्पणादिवद्-विषयाकार-ग्राहकत्वं


वेदान्त-शास्त्रे साङ्ख्य-शास्त्रे च यन् निरूपितम्, तत् प्रामाणिकत्वात् समीचीनम् एवेत्य् आह—
गृह्णातीति । यद्यपि साङ्ख्यानाम् आहङ्कारिकं मनः ब्रह्म-वादिनां तु मते भौतिकम् इति
महान् विशेषस् तथापि विषयाकार-ग्राहकत्वं समानम् इति तुल्यवद् उभयोर् उपन्यासः ॥20॥

--o)0(o--

मूषासिक्तं यथा ताम्रं तन्-निभं दृश्यते तथा ।


घटादि व्याप्नुवच् चित्तं तन् निभं जायते ध्रुवम् ॥21॥

द्रवीभाव-पूर्वकं चित्तस्य विषयाकार-भजनम् इत्य् अत्र भाष्य-कार-वचनम् उदाहरति—


मूषेति । मूषा पुट-पाक-यन्त्रम् । तद्-द्वारा द्रवीभूतं ताम्रं यत्र प्रतिमाद्याकार-
घटितोदरे मृद्-आदि-संस्थान-विशेषे सिक्तं भवति, तत्-तद्-उदर-स्थ-संस्थानाकारं
भवति द्रुतत्वात् । एव राग-द्वेषादिना द्रवीभूतं चित्तं चक्षुर्-आदि-द्वारा यत्र सिक्तं
भवति स्वयम् अपि तद्-विषयाकारं भवतीति कारिकार्थः । यद्यप्य् अस्मिन् वाक्ये सामान्यत
एव द्रवीभाव उक्तस् तथाप्य् अनुभव-बलाद् राग-द्वेषादि-विषये व्यवस्थाप्यते, तद्-अभावे
तु शिथिलीभाव-मात्रम् इत्य् उक्तम् अधस्तात् ॥21॥

--o)0(o--

व्यञ्जको वा यथाऽऽलोको व्यङ्यस्याकारताम् इयात् ।


सर्वार्थ-व्यञ्जकत्वाद् धीर् अर्थाकारा प्रदृश्यते ॥22॥

मनो विषयाकारम् । विषय-गतावरण-निवर्तकत्वाद् आलोकवद् इत्य् अनुमानम् अस्मिन्न् अर्थे


प्रमाणम् आह—व्यञ्जको वेति । व्यञ्जकस्य तद्-आकारत्वाभावे तद्-गतावरण-निवृत्तेर्
अदर्शनाद् इत्य् अर्थः ॥22॥

--o)0(o--

भगवत्-पूज्यपादानाम् इयम् उक्तिः सयुक्तिका ।


तथा वार्तिक-कारै अप्य् अयम् अर्थो निरूपितः ॥23॥

भगवद् इति । व्यञ्जको वेत्य् आद्य् उक्तिर् वार्तिक-काराणाम् अपि । युक्तिर् अनुमान-रूपा दर्शिता ॥23॥

--o)0(o--

मातुर् मानाभिनिष्पत्तिर् निष्पन्नं मेयम् एति तत् ।


मेयाभिसङ्गतं तच् च मेयाभत्वं प्रपद्यते ॥24॥

वार्तिक-काराणां वाक्यान्तरम् उदाहरति—मातुर् इति । मातुश् चिद् अचिद् ग्रन्थ्-रूपात् सचित्काद्


अन्तः-करणात् वृत्ति-ज्ञानाख्यस्य द्रवीभाव-पूर्वकस्य मान्-शब्द-वाच्यस्य पर्णाम-
विशेषस्याभिनिष्पत्तिर् भवति । तच् च परिणाम-विशेषात्मकं मान-निष्पन्नं सच्-चक्षुर्-
आदि-द्वारा घटादि-विषय-पर्यन्तं गच्छति शरीरावच्छिन्नम् अन्तः-करणम् अत्यजद् एव
कुल्या-जलवत् । तच् च घटादि-सम्बद्धं सद्-घटाद्य्-आकारतां प्राप्नोति । ततश् च तत्र
चैतन्याभिव्यक्त्या घटाद्य्-उपलभ इति कारिकार्थः । सर्वा चेयं प्रक्रियास्माभिर् विस्तरेण
सिद्धान्त-बिन्दौ प्रतिपादिता ॥24॥

--o)0(o--

एवम् एतादृशं वाक्यम् उदाहार्यम् अनेकशः ।


चित्तस्य विषयाकार-ग्राहकत्वोपपादने ॥25॥

एवम् इति । ग्रन्थ-गौरव-भयान् नोदाह्रियत इति भावः ॥25॥

--o)0(o--

अतो मांस-मयी योषित् काचिद् अन्या मनो-मयी ।


मांस-मय्या अभेदेऽपि भिद्यतेऽत्र मनो-मयी ॥26॥
पञ्चदश्यां विद्यारण्य-पादैर् अप्य् अयम् अर्थो दर्शितः । तम् उपसंहार-व्याजेनाह—अतो
मांस-मयीति । मनो-मय्य्-आकार-भेदं विनैकस्मिन् भौतिके पिण्डे भेद-प्रत्ययायोगाद्
इत्य् अर्थः ॥26॥

--o)0(o--

भार्या स्नुषा ननान्दा च याता मातेत्य् अनेकधा ।


जामाता श्वशुरः पुत्रः पितेत्य् आदि पुमान् अपि ॥27॥

भेद-प्रतीतिम् एव सर्व-सिद्धाम् उदाहरति—भार्येति । भिद्यते इत्य् अनुषङ्गः ॥27॥

--o)0(o--

बाह्य-पिण्डस्य नाशेऽपि तिष्ठत्य् एव मनो-मयः ।


अतः स्थायीति विद्वद्भिर् अयम् एव निरूपितः ॥28॥

एकानेकत्व-वैधर्म्यम् उक्त्वा विनाशित्वाविनाशित्व-वैधर्म्यान्तरम् आह—बाह्येति । मनो-


मयोऽव्यवहित एवेत्य् अर्थः ॥28॥

--o)0(o--

एवं सामान्यतो भाव-स्वरूपम् उपदर्शितम् ।


विशेषेण तु सर्वेषां लक्षणं वक्ष्यते पृथक् ॥29॥

मनोमयी विषयाकार एवाविनाशित्वात् स्थायि-भाव इति कथितम् । तस्य तु रति-हासादि-रूपेण


bhades tal-लक्षणं च वक्ष्यतेऽनन्तरोल्लास इत्य् अर्थः ॥29॥

--o)0(o--

भगवन्तं विभुं नित्यं पूर्णं बोध-सुखात्मकम् ।


यद् गृह्णाति द्रुतं चित्तं किम् अन्यद् अवशिष्यते ॥30॥

यस्माद् द्रुत-चित्त-प्रविष्टो विषयाकारोऽनपायी, तस्माद् इत्य् आह—भगवन्तम् इत्य् आदि । विभुम्


इति सर्व-देश-व्यापकत्वम् । नित्यम् इति सर्व-काल-व्यापकत्वम् । पूर्णम् इत्य् अद्वितीयतया
सर्व-द्वैत-भ्रमाधिष्ठानत्वम् । बोध-सुखात्मकम् इति निरतिशय-पुम्-अर्थत्वं
दर्शितम् । एतादृशेन भगवद्-आकारेण मनोगतेनानादि-काल-प्रविष्टासङ्ख्य-विषयाकाराणां
कवलीकरणात् तन्-मात्र-परिस्फूर्त्या कृत-कृत्यो भवतीत्य् अर्थः ॥30॥

--o)0(o--

कठिना शिथिला वा धीर् न गृह्णाति न वास्यते ।


उपेक्षाज्ञानम् इत्य् आहुस् तद्-बुधाः प्रस्तरादिषु ॥31॥
द्रवीभावस्य प्रयोजनं पूर्वोक्तम् एव स्मारयति tatra prayatna-däåòhyäya—kaöhineti |
कठिना धीर् न गृह्णात्य् एव । शिथिला तु गृह्णात्य् अपि न वास्यते द्रवीभावाभावद् इतः पूर्वम्
एवोक्तम् । ईषद् अप्य् अद्रवी-भावः काठिन्यम् ईषद्-द्रवत्वं शैथिल्यम् । तच् च द्रवावस्था-
कार्य-भूत-सात्त्विक-भावाभावाद् अवसेयम् । ते च—

स्तम्भः स्वेदोऽथ रोमाञ्चाः स्वर-भङ्गोऽथ वेपथुः ।


वैवर्ण्यम् अश्रु प्रलय इत्य् अष्टौ सात्त्विका मताः ॥ इत्य् अभिहिताः ।

अत एव भगवद्-विषये काठिन्यं निगद्यते—

तद् अश्म-सारं हृदयं बतेदं


यद् गृह्यमाणैर् हरि-नाम-धेयैः ।
न विक्रियेताथ यदा विकारो
नेत्रे जलं गात्र-रुहेषु हर्षः ॥ (2.3.24)

कथं विना रोम-हर्षं द्रवता चेतसा विना ।


विनानन्दाश्रु-कलया शुध्येद् भक्त्या विनाशयः ॥ (11.14.23)

भक्त्या विना कथम् आशयः शुध्येत् ? भक्तिश् च द्रवता चेतसा विना कथं स्यात् ? द्रवच्-
चित्तं च कथं रोमहर्षं विनाऽऽनन्दाश्रु च विना ज्ञायेतेत्य् अर्थः । अश्रु-पुलकयोर्
अभिधानं स्तम्भ-स्वेदादीनाम् अप्य् उपलक्षणम् । यतो द्रवत्वाभावे चित्तं न वास्यते ।
अतो बुधाः पण्डिताः काम-क्रोधाद्य्-अनास्पदी-भूतापाषाणादि-ज्ञानम् उपेक्षाज्ञान-
संस्काराजनकम् इत्य् आहुः । तथा चाहुर् न्याय-वार्त्तिक-कृतः—यन् न सुख-साधनं न
दुःख-साधनं, तद् एवोपेक्षणीयम् इति । सुख-साधने रागः संस्कार-हेतुर् दुःख-
साधने द्वेषस् तथा तद्-उभयाभावे तु चित्ते द्रवत्वाभावान् न जायते संस्कार इत्य् अर्थः ।
एतावान् हि सर्वेषां शास्त्राणां रहस्य-भूतोऽर्थो यद्-विषयाकारता-निराकरण-पूर्वकं
चित्तस्य भगवद्-आकारतासम्पादनम्, सर्वेषाम् अपि शास्त्राणाम् अत्रैव व्यापार-भेदेन
पर्यवसानात् ॥31॥

--o)0(o--

काठिन्यं विषये कुर्याद् द्रवतं भगवत्-पदे ।


उपायैः शास्त्र-निर्दिष्टैर् अनुक्षणम् अतो बुधः ॥32॥

नन्व् अनादि-काल-द्रवच्-चित्त-प्रविष्ट-तत्-तद्-इष्टानिष्ट-विषय-कोटि-सङ्कीर्णता चित्तस्य


स्वभाव-भूता शीततेव तोयस्योष्णतेव दहनस्य सञ्चरिष्णुतेव पवनस्य कथं
निवर्ततां, धर्मिणि सति स्वभावोपमर्दास्मभवाद् इत्य् अत आह—काठिन्यम् इति ।

विषयाकारता हि न चित्तस्य स्वभाव-भूता, तस्या आगन्तुक-हेतु-जन्यत्वात् । तथा हि—स्थूल-


विषयाकारता-हेतुर् इन्द्रिय-सन्निकर्षादिर् जागरणे, सूक्ष्म-विषयाकारता-हेतुर् मनोगत-
वासना स्वप्ने, तद्-उभयाभावे तु सुषुप्तिवन् निर्विषयम् एव चित्तं भवति । सुषुप्तौ चित्त-
लयाभिधानं तु निर्विषयकत्वाभिप्रायकम् एव । एतच् च भगवता सूत्र-कारेणैव
प्रदर्शितम्—तदाऽपीतेः संसार-व्यपदेशात् [ब्र.सू. 4.2.8] | अपीतिर् लयः । मर्यादायाम् äì ।
अपीतिं लयं मर्यादीकृत्य, तस्य मनसो लयात् पूर्व-काले संसार-व्यपदेशः । न तु तल्-लये
सतीति सूत्रार्थः । तथा च सुषुप्ताव् अपि पुनर् उत्थानेन संसार-व्यपदेशस्य सत्त्वान् न
मनो-लयः । विवरण-काराणां तु केयं सूक्ष्मता नाम इत्य् आदिना यन्-मनो-
लयाभिधानं, तत् परमताभिप्रायेण न तु स्व-मतानुसारेण सूत्र-विरोधात् इति भावः ।

भगवद्-आकारता तु चित्तस्य स्वाभाविकी तस्य चित्त-कारणी-भूत-सूक्ष्म-कारणानिर्वचनीय-


विचित्रानेक-शक्तिमन्-मायाधिष्ठानस्य नित्यस्य विभोः सर्वान्तर्यामिणः
सर्वत्रानुगतत्वात्, यथा घटस्य जलादि-पूर्णता कारण-साध्या, आकाश-पूर्णता तु स्वतः,
तस्य सर्व-व्यापकत्वात्, तद्वत् । तद् उक्तं वार्तिका-कार-पादैः—

वियद्-वस्तु-स्वभावानुरोधाद् एव न कारकात् ।


वियत्-सम्पूर्णतोत्पत्तौ कुम्भस्यैवं दशा धियाम् ॥
सुख-दुःखादि-रूपत्वं धियां धर्मादि-हेतुतः ।
स्वतः सिद्धात्म-सम्बोध-व्याप्तिर् वस्त्व्-अनुरोधतः ॥ इति ।

चित्तस्य भगवद्-आकारतायाः स्वाभाविकत्वेन हेत्व्-अनपेक्षाया शास्त्रस्य कोप-योग इति चेद्


अन्याकारता-विरोधि-भगवद्-आकारता-सम्पादन इत्य् अवेहि । या हि स्वाभाविकी भगवद्-
आकारता चित्तस्य, सा विषयाकारता-सहचरितत्वात् तत्-सधकत्वाच् च न तद्-विरोधिनी । शास्त्र-
जन्या तु साधनोपक्रमे परोक्षेव भासमानाभ्यास-क्रमेण विषयाकारतां शनैः शनैस्
तिरोदधती साधन-परिपाकेणापरोक्षतां नीता सती तां समूल-घातम् उपहन्ति । अत
एवोक्तम्—
यर्ह्य् अब्ज-नाभ-चरणैषणयोरु-भक्त्या
चेतो-मलानि विधमेद् गुण-कर्म-जानि ।
तस्मिन् विशुद्ध उपलभ्यत आत्म-तत्त्वं
साक्षाद् यथामल-दृशोः सवितृ-प्रकाशः ॥ (11.3.40)

यथाग्निना हेम मलं जहाति


ध्मातं पुनः स्वं भजते च रूपम् ।
आत्मा च कर्मानुशयं विधूय
मद्-भक्ति-योगेन भजत्य् अथो माम् ॥

यथा यथात्मा परिमृज्यतेऽसौ


मत्-पुण्य-गाथा-श्रवणाभिधानैः ।
तथा तथा पश्यति वस्तु सूक्ष्मं
चक्षुर् यथैवाञ्जन-सम्प्रयुक्तम् ॥

विषयान् ध्यायतश् चित्तं विषयेषु विषज्जते ।


माम् अनुस्मरतश् चित्तं मय्य् एव प्रविलीयते ॥
तस्माद् असद्-अभिध्यानं यथा स्वप्न-मनोरथम् ।
हित्वा मयि समाधत्स्व मनो मद्-भाव-भावितम् ॥ (11.14.25-28)

एतावान् योग आदिष्टो मच्-छिष्यैः सनकादिभिः ।


सर्वतो मन आकृष्य मय्य् अद्धावेश्यते मनः ॥ (11.13.14)

स च श्री-कपिल-देवेनोक्तः—
अनिमित्त-निमित्तेन स्व-धर्मेणामलात्मना ।
तीव्रया मयि भक्त्या च श्रुत-सम्भृतया चिरम् ॥
ज्ञानेन दृष्ट-तत्त्वेन वैराग्येण बलीयसा ।
तपो-युक्तेन योगेन तीव्रेणात्म-समाधिना ॥
प्रकृतिः पुरुषस्येह दह्यमाना त्व् अहर्-निशम् ।
तिरो-भवित्री शनकैर् अग्नेर् योनिर् इवारणिः ॥ (3.27.21-23)

प्रकृतिः स्वाभाविकी विषयाकारतेत्य् अर्थः । हंस-गीतासु च—

गुणेष्व् आविशते चेतो गुणाश् चेतसि च प्रभो ।


कथम् अन्योन्य-सन्त्यागो मुकुक्षोर् अतितितीर्षोः ॥ (11.13.17)

इति सनकादि-प्रश्नस्योत्तरं भगवान् उवाच—

मनसा वचसा दृष्ट्या गृह्यतेऽन्यैर् अपीन्द्रियैः ।


अहम् एव न मत्तोऽन्यद् इति बुध्यध्वम् अञ्जसा ॥ (11.13.24)

जाग्रत् स्वप्नः सुषुप्तं च गुणतो बुद्धि-वृत्तयः ।


तासां विलक्षणो जीवः साक्षित्वेन विनिश्चितः ॥
यर्हि संसृति-बन्धोऽयम् आत्मनो गुण-वृत्ति-दः ।
मयि तुर्ये स्थितो जह्यात् त्यागस् तद् गुण-चेतसाम् ॥
अहङ्कार-कृतं बन्धम् आत्मनोऽर्थ-विपर्ययम् ।
विद्वान् निर्विद्य संसार- चिन्तां तुर्ये स्थितस् त्यजेत् ॥
यावन् नानार्थ-धीः पुंसो न निवर्तेत युक्तिभिः ।
जागर्त्य् अपि स्वपन्न् अज्ञः स्वप्ने जागरणं यथा ॥
असत्त्वाद् आत्मनोऽन्येषां भावानां तत्-कृता भिदा ।
गतयो हेतवश् चास्य मृषा स्वप्न-दृशो यथा ॥ (11.13.27-31)

यो जागरे बहिर् अनुक्षण-धर्मिणोऽर्थान्


भुङ्क्ते समस्त-करणैर् हृदि तत्-सदृक्षान् ।
स्वप्ने सुषुप्त उपसंहरते स एकः
स्मृत्य्-अन्वयात् त्रि-गुण-वृत्ति-दृग् इन्द्रियेशः ॥ (11.13.32)

evaà vimåçya guëato manasas try-avasthä


मन्-मायया मयि कृता इति निश्चितार्थाः ।
सञ्छिद्य हार्दम् अनुमान-सद्-उक्ति-तीक्ष्ण-
ज्ञानासिना भजत माखिल-संशयाधिम् ॥ (11.13.33)

एवं जिज्ञासयापोह्य नानात्व-भ्रमम् आत्मनि ।


उपारमेत विरजं मनो मय्य् अर्प्य सर्व-गे ॥ (11.11.21) इत्य् आदि ।

अयम् अत्र निष्कर्षः—चित्ते स्वाकार-समर्पका ये विषयास् ते भगवद्-व्यतिरिक्ता न भवन्ति,


भगवत्य् अध्यस्तत्वात् । भगवत एव सद्-रूपतया घटः सन् पटः सन् नित्यादि-सद्-
आकारेणैव सर्व-विषयाणां स्फुरणात् । सर्वं खल्व् इदं ब्रह्म तज् जलान् [chä.u. 3.14.1] इति
श्रुत्या भगवद्-एकोद्भवत्वेन भगवद् एक-स्थितित्वेन भगवद्-एक-लयत्वेन च मृद्-
घटवद् अबोधनात् । स्वप्नादि-प्रपञ्चवद्-बाध्यत्वाच् च । अत एव भगवद्-आकार-स्फूर्त्या
ते सर्वे निवर्तमानास् तद्-रूपा एव भवन्ति, अधिष्ठान-ज्ञान-निवर्त्यत्वाद् अध्यस्तानाम् ।

एवं च सति विषय-निष्ठः सर्वोऽपि प्रेमा भगवत्य् एवार्पितो भवति, तद्-


व्यतिरिक्तास्फुरणात् । एतादृशी चावस्था प्रह्लादेन प्रार्थिता—

या प्रीतिर् अविवेकानां विषयेष्व् अनपायिनी ।


त्वाम् अनुस्मरतः सा मे हृदयान् नापसर्पतु ॥ [ViP 1.20.19] इति ।

तस्माद् एतादृश-युक्त्य्-अनुसन्धानेन सर्वाधिष्ठान-सन्-मात्रं परिपूर्ण-सच्-चिद्-आनन्द-


घनं भगवन्तम् अद्वयम् आत्मानं निश्चिन्वन्तः स्वाप्निक-विषयेष्व् इव जाग्रद्-विषयेष्व्
अपि तुच्छत्वानुसन्धानेन वैराग्यं महद् उपजायते वशीकाराख्यम् । एतच् च सूत्रितं
भगवता पतञ्जलिना—दृष्टानुश्रविक-विषय-वितृष्णस्य वशीकार-संज्ञा वैराग्यम् [यो.सू.
1.15] इति । चतुर्विधं हि वैराग्यं साध्य-साधन-भावापन्नम् आगम-प्रसिद्धम् । तत्र
महता प्रयासेनापि चित्त-दोषान् अवश्यं निराकरिष्यामीत्य् अध्यवसायात्मकं प्रथमं
यतमान-संज्ञा-वैराग्यम् । ततो निरन्तरम् उपायानुष्ठाने क्रियमाण एतावन्तो दोषा
इदानीं क्षीणा एतावन्तश् चावशिष्यन्त इति चिकित्सकवत् प्रतिक्षणम् अवधानं द्वितीयं
व्यतिरेक-संज्ञा-वैराग्यम् । एवं प्रतिक्षणं भूमिका-द्वयाभ्यासं कुर्वतः सर्वतो-
भावेन बहिर् इन्द्रियाणां विषयेष्व् अप्रवृत्तिर् याऽन्तः-करणे वासनायां सत्याम् अपि, सा
तृतीयम् एकेन्द्रिय-संज्ञा-वैराग्यम् । एवं भूमिका-त्रयाभ्यासाद् दृष्टेषु वनितादिष्व्
आनुश्रविकेषु स्वर्गादिषु चेन्द्रियैर् गृह्यमाणेष्व् अपि दोष-दर्शन-परिपाक-जन्यास्पृहात्मिका
या चित्त-वृत्तिः सा चतुर्थं वशीकार-संज्ञा-वैराग्यम् ।

तद् अपि द्विविधम् अपरं परं च । द्वितीयं सूत्रितं पतञ्जलिना—तत्-परं पुरुष-


ख्यातेर् गुण-वैतृष्ण्यम् [यो.सू. 1.16] इति । पुरुष-ख्यातिर् आत्म-ज्ञानम् । तद्-अनन्तरं यत्
गुणेषु शब्दादि-विषयेषु वैतृष्ण्यं वैराग्यं तत् परं श्रेष्ठम्, फल-रूपत्वात् । ततः
पूर्वं त्व् अपरम्, साधन-रूपत्वाद् इत्य् अर्थः । तस्य च लिङ्गम् इतर-फल-निरपेक्षत्वेन
मोक्ष-मात्र-स्पृहयालुत्वम् । यथा मुचुकुन्दस्य—

न कामयेऽन्यं तव पाद-सेवनाद्


अकिञ्चन-प्रार्थ्यतमाद् वरं विभो ।
आराध्य कस् त्वाम् अपवर्ग-दं हरे
वृणीत आर्यो वरम् आत्म-बन्धनम् ॥

तस्माद् विसृज्याशिष ईश सर्वतो


रजस्-तमः-सत्त्व-गुणानुबन्धाः ।
निरञ्जनं निर्गुणम् अद्वयं परं
त्वां ज्ञप्ति-मात्रं पुरुषं व्रजाम्य् अहम् ॥

चिरम् इह वृजिनार्तस् तप्यमानोऽनुतापैर्


अवितृष-षड्-अमित्रोऽलब्ध-शान्तिः कथञ्चित् ।
अशरण-द समुपेतस् त्वत्-पदाब्जं परात्मन्
अभयम् अमृतम् अशोकं पाहि मापन्नम् ईश ॥ (10.51.55-57)
एतादृश-दशायां च भगवत्-प्रेमा न पराकाष्ठाम् अधिरोहतीति तद्-अर्थं तं प्रति
भगवतोक्तम्—
क्षात्र-धर्म-स्थितो जन्तून् न्यवधीर् मृगयादिभिः ।
समाहितस् तत् तपसा जह्य् अघं मद्-उपाश्रितः ॥
जन्मन्य् अनन्तरे राजन् सर्व-भूत-सुहृत्तमः ।
भूत्वा द्विज-वरस् त्वं वै माम् उपैष्यसि केवलम् ॥ (10.51.62-63) इति ।

अपर-वैराग्यं च सूत्रितं पतञ्जलिना—दृष्टानुश्रविक-विषय-वितृष्णस्य वशीकार-संज्ञा


वैराग्यम् [यो.सू. 1.15] इति । तेन न प्रेम-परमाकाष्ठेति न तदानीम् एव कृतार्थता, पर-
वैराग्याभावेन भक्ति-प्रकर्षाभावात् । तस्यैव कृत-कृत्यता-हेतुत्वाद् इत्य् अर्थः । पर-
वैराग्यस्य लिङ्गं मोक्ष-पर्यन्त-सकल-फल-निरपेक्षत्वम्, यथा—

इमं लोकं तथैवामुम् आत्मानम् उभयायिनम् ।


आत्मानम् अनु ये चेह ये रायः पशवो गृहाः ॥
विसृज्य सर्वान् अन्यांश् च माम् एवं विश्वतो-मुखम् ।
भजन्त्य् अनन्यया भक्त्या तान् मृत्योर् अतिपारये ॥ (3.25.39-40)

सालोक्य-सार्ष्टि-सामीप्य- सारूप्यैकत्वम् अप्य् उत ।


दीयमानं न गृह्णन्ति विना मत्-सेवनं जनाः ॥ (3.29.13)

नैकात्मतां मे स्पृहयन्ति केचिन्


मत्-पाद-सेवाभिरता मद्-ईहाः ।
येऽन्योन्यतो भागवताः प्रसज्य
सभाजयन्ते मम पौरुषाणि ॥ (3.25.34)

न पारमेष्ठ्यं न महेन्द्र-धिष्ण्यं
न सार्वभौमं न रसाधिपत्यम् ।
न योग-सिद्धीर् अपुनर्-भवं वा
मय्य् अर्पितात्मेच्छति मद् विनान्यत् ॥ (11.14.14)

प्रह्लादः—
अहं त्व् अकामस् त्वद्-भक्तस् त्वं च स्वाम्य् अनपाश्रयः ।
नान्यथेहावयोर् अर्थो राज-सेवकयोर् इव ॥ (7.10.6)

पृथुः—
न कामये नाथ तद् अप्य् अहं क्वचिन्
न यत्र युष्मच्-चरणाम्बुजासवः ।
महत्तमान्तर्-हृदयान् मुख-च्युतो
विधत्स्व कर्णायुतम् एष मे वरः ॥ (4.20.24)

ध्रुवः—
या निर्वृतिस् तनु-भृतां तव पाद-पद्म-
ध्यानाद् भवज्-जन-कथा-श्रवणेन वा स्यात् ।
सा ब्रह्मणि स्व-महिमन्य् अपि नाथ मा भूत्
किं त्व् अन्तकासि-लुलितात् पततां विमानात् ॥ (4.9.10)
महिष्यः—
न वयं साध्वि साम्राज्यं स्वाराज्यं भौज्यम् अप्य् उत ।
वैराज्यं पारमेष्ठ्यं च आनन्त्यं वा हरेः पदम् ॥
कामयामह एतस्य श्रीमत्-पाद-रजः श्रियः ।
कुच-कुङ्कुम-गन्धाठ्यं मूर्ध्ना वोठुं गदा-भृतः ॥ (10.83.41-42)

इन्द्रः—
प्रत्यानीताः परम भवता त्रायता नः स्व-भागा
दैत्याक्रान्तं हृदय-कमलं तद्-गृहं प्रत्यबोधि ।
काल-ग्रस्तं कियद् इदम् अहो नाथ शुश्रूषतां ते
मुक्तिस् तेषां न हि बहुमता नारसिंहापरैः किम् ॥ (7.8.42)

तथा—
यस्य भक्तिर् भगवति हरौ निःश्रेयसेश्वरे ।
विक्रीडतोऽमृताम्भोधौ किं क्षुद्रैः खातकोदकैः ॥ (6.12.22)

वृत्रः—
न नाक-पृष्ठं न च पारमेष्ठ्यं
न सार्व-भौमं न रसाधिपत्यम् ।
न योग-सिद्धीर् अपुनर्-भवं वा
समञ्जस त्वा विरहय्य काङ्क्षे ॥ (6.11.25)

श्रुतयः—
दुरवगमात्म-तत्त्व-निगमाय तवात्त-तनोश्
चरित-महामृताब्धि-परिवर्त-परिश्रमणाः ।
न परिलषन्ति केचिद् अपवर्गम् अपीश्वर ते
चरण-सरोज-हंस-कुल-सङ्ग-विसृष्ट-गृहाः ॥ (10.87.21)

एवम् अन्यद् अप्य् ऊहनीयम् । एतादृशे मोक्ष-पर्यन्त-सकल-फल-निरपेक्षत्व-रूपे पर-


वैराग्ये सति फलान्तरे प्रेम्णोऽनुदयात् परमानन्द-रूपे परमात्मन्य् एव प्रेमा परां
काष्ठाम् आरोहति । यथा वृत्रस्य—

अजात-पक्षा इव मातरं खगाः


स्तन्यं यथा वत्सतराः क्षुध्-आर्ताः ।
प्रियं प्रियेव व्युषितं विषण्णा
मनोऽरविन्दाक्ष दिदृक्षते त्वाम् ॥ (6.11.26) इति ।

अत एव ज्ञानं विना पर-वैराग्याभावात् तद्-ऋते च भगवत्-प्रेम-पराकाष्ठाभावात् तद्-


अर्थं ज्ञान-वैराग्ये दृढीकर्तव्ये । तद् उक्तम्—

असेवयायं प्रकृतेर् गुणानां


ज्ञानेन वैराग्य-विजृम्भितेन ।
योगेन मय्य् अर्पितया च भक्त्या
मां प्रत्यग्-आत्मानम् इहावरुन्धे ॥ (3.25.27)
ज्ञान-वैराग्य-युक्तेन भक्ति-योगेन योगिनः ।
क्षेमाय पाद-मूलं मे प्रविशन्त्य् अकुतो-भयम् ॥ (3.25.43)

इत्य् अच्युताङ्घ्रिं भजतोऽनुवृत्त्या


भक्तिर् विरक्तिर् भगवत्-प्रबोधः ।
भवन्ति वै भागवतस्य राजंस्
ततः परां शान्तिम् उपैति साक्षात् ॥ (11.2.43)

भागवतस्य भगवद्-धर्मानुष्ठातुः प्रथमं भगवत्-प्रबोधस् ततः परं


वैराग्यं ततः प्रेम-लक्षणा भक्तिर् इत्य् अर्थः । एतच् च दर्शितम् उद्धवाय श्री-
भगवता—
ज्ञानिनस् त्व् अहम् एवेष्टः स्वार्थो हेतुश् च सम्मतः ।
स्वर्गश् चैवापवर्गश् च नान्योऽर्थो मद्-ऋते प्रियः ॥
ज्ञान-वैराग्य-संसिद्धाः पदं श्रेष्ठं विदुर् मम ।
ज्ञानी प्रिय-तमोऽतो मे ज्ञानेनासौ बिभर्ति माम् ॥ (11.19.2-3)

कीदृशं तज् ज्ञानम् इत्य् आकाङ्क्षायां सङ्क्षेपेण तद् उक्तम्—

त्वय्य् उद्धवाश्रयति यस् त्रि-विधो विकारो


मायान्तरापतति नाद्य्-अपवर्गयोर् यत् ।
जन्मादयोऽस्य यद् अमी तव तस्य किं स्युर्
आद्य्-अन्तयोर् यद् असतोऽस्ति तद् एव मध्ये ॥ (11.19.7)

भगवद्-व्यतिरिक्तं सर्वम् आगमापायित्वात् स्वप्नवन् मायिकं तुच्छं दुःख-रूपं च


हेयम् । भगवान् एव सत्यः स्व-प्रकाश-परमानन्द-रूपो नित्यो विभुश् चोपादेय इति
ज्ञानम् इत्य् अर्थः । श्रीमद्-भगवद्-गीतासु च तद् एवोक्तम्—

तेषां ज्ञानी नित्य-युक्त एक-भक्तिर् विशिष्यते ।


प्रियो हि ज्ञानिनोऽत्यर्थम् अहं स च मम प्रियः ॥
उदाराः सर्व एवैते ज्ञानी त्व् आत्मैव मे मतम् ।
आस्थितः स हि युक्तात्मा माम् एवानुत्तमां गतिम् ॥
बहूनां जन्मनाम् अन्ते ज्ञानवान् मां प्रपद्यते ।
वासुदेवः सर्वम् इति स महात्मा सुदुर्लभः ॥ (गीता 7.17-19) इति ।

वासुदेवातिरिक्तं सर्वं सत्यं नास्ति मायिकत्वात् । वासुदेव एवात्मत्वात् प्रियतमः सत्य इत्य्
अर्थः । एतादृश-ज्ञान-पूर्वक-वैराग्यं च दर्शितम्—

श्रुतिः प्रत्यक्षम् ऐतिह्यम् अनुमानं चतुष्टयम् ।


प्रमाणेष्व् अनवस्थानाद् विकल्पात् स विरज्यते ॥
कर्मणां परिणामित्वाद् ä-विरिञ्च्याद् अमङ्गलम् ।
विपश्चिन् नश्वरं पश्येद् अदृष्टम् अपि दृष्ट-वत् ॥ (11.19.17-18)

तथान्यत्र—
कर्माण्य् आरभमाणानां दुःख-हत्यै सुखाय च ।
पश्येत् पाक-विपर्यासं मिथुनी-चारिणां नृणाम् ॥
नित्यार्ति-देन वित्तेन दुर्लभेनात्म-मृत्युना ।
गृहापत्याप्त-पशुभिः का प्रीतिः साधितैश् चलैः ॥
एवं लोकं परं विद्यान् नश्वरं कर्म-निर्मितम् ।
स-तुल्यातिशय-ध्वंसं यथा मण्डल-वर्तिनाम् ॥ (11.3.18-20)

कीदृशी भगवद्-धर्मानुष्ठातुर् ज्ञान-वैराग्य-पूर्विका भगवति भक्तिर् उदेतीत्य्


आकाङ्क्षायाम् उक्तम्—

यद्य् अनीशो धारयितुं मनो ब्रह्मणि निश्चलम् ।


मयि सर्वाणि कर्माणि निरपेक्षः समाचर ॥
श्रद्धालुर् मत्-कथाः शृण्वन् सु-भद्रा लोक-पावनीः ।
गायन्न् अनुस्मरन् कर्म जन्म चाभिनयन् मुहुः ॥
mad-arthe dharma-कामार्थान् आचरन् मद्-अपाश्रयः ।
लभते निश्चलां भक्तिं मय्य् उद्धव सनातने ॥ (11.11.22-24)

तथा—
भक्ति-योगः पुरैवोक्तः प्रीयमाणाय तेऽनघ ।
पुनश् च कथयिष्यामि मद्-भक्तेः कारणं परम् ॥
श्रद्धामृत-कथायां मे शश्वन् मद्-अनुकीर्तनम् ।
परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम ॥
आदरः परिचर्यायां सर्वाङ्गैर् अभिवन्दनम् ।
मद्-भक्त-पूजाभ्यधिका सर्व-भूतेषु मन्-मतिः ॥
मद्-अर्थेष्व् अङ्ग-चेष्टा च वचसा मद्-गुणेरणम् ।
मय्य् अर्पणं च मनसः सर्व-काम-विवर्जनम् ॥
मद्-अर्थेऽर्थ-परित्यागो भोगस्य च सुखस्य च ।
इष्टं दत्तं हुतं जप्तं मद्-अर्थं यद् व्रतं तपः ॥
एवं धर्मैर् मनुष्याणाम् उद्धवात्म-निवेदिनाम् ।
मयि सञ्जायते भक्तिः कोऽन्योऽर्थोऽस्यावशिष्यते ॥ (11.19.19-24)

तथान्यत्र—
तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् ।
शाब्दे परे च निष्णातं ब्रह्मण्य् उपशमाश्रयम् ॥
तत्र भागवतान् धर्मान् शिक्षेद् गुर्व्-आत्म-दैवतः ।
अमाययानुवृत्त्या यैस् तुष्येद् आत्मात्म-दो हरिः ॥
सर्वतो मनसोऽसङ्गम् आदौ सङ्गं च साधुषु ।
दयां मैत्रीं प्रश्रयं च भूतेष्व् अद्धा यथोचितम् ॥
शौचं तपस् तितिक्षां च मौनं स्वाध्यायम् आर्जवम् ।
ब्रह्म-चर्यम् अहिंसां च समत्वं द्वन्द्व-संज्ञयोः ॥
सर्वत्रात्मेश्वरान्वीक्षां कैवल्यम् अनिकेतताम् ।
विविक्त-चीर-वसनं सन्तोषं येन केनचित् ॥
श्रद्धां भागवते शास्त्रेऽनिन्दाम् अन्यत्र चापि हि ।
मनो-वाक्-कर्म-दण्डं च सत्यं शम-दमाव् अपि ॥
श्रवणं कीर्तनं ध्यानं हरेर् अद्भुत-कर्मणः ।
जन्म-कर्म-गुणानां च तद्-अर्थेऽखिल-चेष्टितम् ॥
इष्टं दत्तं तपो जप्तं वृत्तं यच् चात्मनः प्रियम् ।
दारान् सुतान् गृहान् प्राणान् यत् परस्मै निवेदनम् ॥
एवं कृष्णात्म-नाथेषु मनुष्येषु च सौहृदम् ।
परिचर्यां चोभयत्र महत्सु नृषु साधुषु ॥
परस्परानुकथनं पावनं भगवद्-यशः ।
mitho ratir mithas तुष्टिर् निवृत्तिर् मिथ आत्मनः ॥
स्मरन्तः स्मारयन्तश् च मिथोऽघौघ-हरं हरिम् ।
भक्त्या सञ्जातया भक्त्या बिभ्रत्य् उत्पुलकां तनुम् ॥ (11.3.21-31)

क्वचिद् रुदन्त्य् अच्युत-चिन्तया क्वचिद्


धसन्ति नन्दन्ति वदन्त्य् अलौकिकाः ।
नृत्यन्ति गायन्त्य् अनुशीलयन्त्य् अजं
भवन्ति तूष्णीं परम् एत्य निर्वृताः ॥ (11.3.32)

इति भागवतान् धर्मान् शिक्षन् भक्त्या तद्-उत्थया ।


नारायण-परो मायाम् अञ्जस् तरति दुस्तराम् ॥ (11.3.33) इति ।

तस्माद् एवंविधैः शास्त्रीयैर् उपायैर् मनः-शुद्धिं सम्पादयेद् इत्य् अर्थः ॥

--o)0(o--

उपायाः प्रथम-स्कन्धे नारदेनोपवर्णिताः ।


सङ्क्षेपात् तान् अहं वक्ष्ये भूमि-भेद-विभागतः ॥33॥

शास्त्रीयान् एवोपायान् प्रतिपन्न-जन-बुद्धि-सौकर्याय भूमिकाभेदेन वक्तुं


प्रतिजानीते—उपाया इति । स्पष्टम् ॥33॥

--o)0(o--

प्रथमं महतां सेवा तद्-दया-पात्रता ततः ।


श्रद्धाथ तेषां धर्मेष ततो हरि-गुण-श्रुतिः ॥34॥
ततो रत्य्-अङ्कुरोत्पत्तिः स्वरूपाधिगतिस् ततः ।
प्रेम-वृद्धिः परानन्दे तस्याथ स्फुरणं ततः ॥35॥
भगवद्-धर्म-निष्ठाऽतः स्वस्मिंस् तद्-गुण-शालिता ।
प्रेम्णोऽथ परमा काष्ठेत्य् उदिता भक्ति-भूमिका ॥36॥
तान् एवाह प्रथमम् इत्य् आदि । यथा व्यास-नारद-संवादे नारदः—

अहं पुरातीत-भवेऽभवं मुने


दास्यास् तु कस्याश्चन वेद-वादिनाम् ।
निरूपितो बालक एव योगिनां
शुश्रूषणे प्रावृषि निर्विविक्षताम् ॥
ते मय्य् अपेताखिल-चापलेऽर्भके
दान्तेऽधृत-क्रीडनकेऽनुवर्तिनि ।
चक्रुः कृपां यद्यपि तुल्य-दर्शनाः
शुश्रूषमाणे मुनयोऽल्प-भाषिणि ॥

उच्छिष्ट-लेपान् अनुमोदितो द्विजैः


सकृत् स्म भुञ्जे तद्-अपास्त-किल्बिषः ।
एवं प्रवृत्तस्य विशुद्ध-चेतसस्
तद्-धर्म एवात्म-रुचिः प्रजायते ॥

तत्रान्वहं कृष्ण-कथाः प्रगायताम्


अनुग्रहेणाशृणवं मनोहराः ।
ताः श्रद्धया मेऽनुपदं विशृण्वतः
प्रियश्रवस्य् अङ्ग ममाभवद् रुचिः ॥

तस्मिंस् तदा लब्ध-रुचेर् महा-मते


प्रियश्रवस्य् अस्खलिता मतिर् मम ।
ययाहम् एतत् सद्-असत् स्व-मायया
पश्ये मयि ब्रह्मणि कल्पितं परे ॥

इत्थं शरत्-प्रावृषिकाव् ऋतू हरेर्


विशृण्वतो मेऽनुसवं यशोऽमलम् ।
सङ्कीर्त्यमानं मुनिभिर् महात्मभिर्
भक्तिः प्रवृत्तात्म-रजस्-तमोपहा ॥

तस्यैवं मेऽनुरक्तस्य प्रश्रितस्य हतैनसः ।


श्रद्दधानस्य बालस्य दान्तस्यानुचरस्य च ॥
ज्ञानं गुह्यतमं यत् तत् साक्षाद् भगवतोदितम् ।
अन्ववोचन् गमिष्यन्तः कृपया दीन-वत्सलाः ॥
येनैवाहं भगवतो वासुदेवस्य वेधसः ।
मायानुभावम् अविदं येन गच्छन्ति तत्-पदम् ॥
एतत् संसूचितं ब्रह्मंस् ताप-त्रय-चिकित्सितम् ।
यद् ईश्वरे भगवति कर्म ब्रह्मणि भावितम् ॥
आमयो यश् च भूतानां जायते येन सुव्रत ।
तद् एव ह्य् आमयं द्रव्यं न पुनाति चिकित्सितम् ॥
एवं नृणां क्रिया-योगाः सर्वे संसृति-हेतवः ।
त एवात्म-विनाशाय कल्पन्ते कल्पिताः परे ॥
यद् अत्र क्रियते कर्म भगवत्-परितोषणम् ।
ज्ञानं यत् तद् अधीनं हि भक्ति-योग-समन्वितम् ॥
कुर्वाणा यत्र कर्माणि भगवच्-छिक्षयासकृत् ।
गृणन्ति गुण-नामानि कृष्णस्यानुस्मरन्ति च ॥
ओं नमो भगवते तुभ्यं वासुदेवाय धीमहि ।
प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च ॥
इति मूर्त्य्-अभिधानेन मन्त्र-मूर्तिम् अमूर्तिकम् ।
यजते यज्ञ-पुरुषं स सम्यग् दर्शनः पुमान् ॥
इमं स्व-निगमं ब्रह्मन्न् अवेत्य मद्-अनुष्ठितम् ।
अदान् मे ज्ञानम् ऐश्वर्यं स्वस्मिन् भावं च केशवः ॥ (1.5.23-39)

(1) महत्-सेवा द्विविधा—भगवद्-भक्त-सेवा साक्षाद् भगवत्-सेवा च । तत्राद्या, यथा—

महत्-सेवां द्वारम् आहुर् विमुक्तेस्


तमो-द्वारं योषितां सङ्गि-सङ्गम् ।
महान्तस् ते सम-चित्ताः प्रशान्ता
विमन्यवः सुहृदः साधवो ये ॥

ये वा मयीशे कृत-सौहृदार्था
जनेषु देहम्भर-वार्तिकेषु ।
गृहेषु जायात्मज-रातिमत्सु
न प्रीति-युक्ता यावद्-अर्थाश् च लोके ॥ (5.5.2-3)

यथा—
प्रसङ्गम् अजरं पाशम् आत्मनः कवयो विदुः ।
स एव साधुषु कृतो मोक्ष-द्वारम् अपावृतम् ॥
तितिक्षवः कारुणिकाः सुहृदः सर्व-देहिनाम् ।
अजात-शत्रवः शान्ताः साधवः साधु-भूषणाः ॥
मय्य् अनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम् ।
मत्-कृते त्यक्त-कर्माणस् त्यक्त-स्वजन-बान्धवाः ॥
मद्-आश्रयाः कथा मृष्टाः शृण्वन्ति कथयन्ति च ।
तपन्ति विविधास् तापा नैतान् मद्-गत-चेतसः ॥
त एते साधवः साध्वि सर्व-सङ्ग-विवर्जिताः ।
सङ्गस् तेष्व् अथ ते प्रार्थ्यः सङ्ग-दोष-हरा हि ते ॥ (3.25.20-24)

यथा—
यत्-पाद-संश्रयाः सूत मुनयः प्रशमायनाः ।
सद्यः पुनन्त्य् उपस्पृष्टाः स्वर्धुन्य्-आपोऽनुसेवया ॥ (1.1.15)

तुलयाम लवेनापि न स्वर्गं नापुनर्-भवम् ।


भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किम् उताशिषः ॥ (1.18.13)

यथा—
दुर्लभो मानुषो देहो देहिनां क्षण-भङ्गुरः ।
तत्रापि दुर्लभं मन्ये वैकुण्ठ-प्रिय-दर्शनम् ॥
अत आत्यन्तिको क्षेमं पृच्छामो भवतोऽनघाः ।
संसारेऽस्मिन् क्षणार्धोऽपि सत्-सङ्गः शेवधिर् नृणाम् ॥ (11.2.29-30)

यथा—
नो रोधयति मां योगो न साङ्ख्यं धर्म एव च ।
न स्वाध्यायस् तपस् त्यागो नेष्टा-पूर्तं न दक्षिणा ॥
व्रतानि यज्ञश् छन्दांसि तीर्थानि नियमा यमाः ।
यथावरुन्धे सत्-सङ्गः सर्व-सङ्गापहो हि माम् ॥
सत्-सङ्गेन हि दैतेया यातुधाना मृगाः खगाः ।
गन्धर्वाप्सरसो नागाः सिद्धाश् चारण-गुह्यकाः ॥
विद्याधरा मनुष्येषु वैश्याः शूद्राः स्त्रियोऽन्त्यजाः ।
रजस्-तमः-प्रकृतय तस्मिंस् तस्मिन् युगे युगे ॥
बहवो मत्-पदं प्राप्तास् त्वाष्ट्र-कायाधवादयः । (11.12.1-5)

साक्षाद् भगवत्-सेवा, यथा—


वृषपर्वा बलिर् बाणो मयश् चाथ विभीषणः ॥
सुग्रीवो हनुमान् ऋक्षो गजो गृध्रो वणिक्-पथः ।
व्याधः कुब्जा व्रजे गोप्यो यज्ञ-पत्न्यस् तथापरे ॥
ते नाधीत-श्रुति-गणा नोपासित-महत्-तमाः ।
अव्रतातप्त-तपसो मत्-सङ्गान् माम् उपागताः ॥
केवलेन हि भावेन गोप्यो गावो नगा मृगाः ।
येऽन्ये मूठ-धियो नागाः सिद्धा माम् ईयुर् अञ्जसा ॥
यं न योगेन साङ्ख्येन दान-व्रत-तपो-'ध्वरैः ।
व्याख्या-स्वाध्याय-सन्न्यासैः प्राप्नुयाद् यत्नवान् अपि ॥ (11.12.5-9)

मत्-कामा रमणं जारम् अस्वरूप-विदोऽबलाः ।


ब्रह्म मां परमं प्रापुः सङ्गाच् छत-सहस्रशः ॥
तस्मात् त्वम् उद्धवोत्सृज्य चोदनां प्रतिचोदनाम् ।
प्रवृत्तिं च निवृत्तिं च श्रोतव्यं श्रुतम् एव च ॥
माम् एकम् एव शरणम् आत्मानं सर्व-देहिनाम् ।
याहि सर्वात्म-भावेन मया स्या ह्य् अकुतो-भयः ॥ (11.12.13-15)

तद् अयम् अत्र निष्कर्षः—भगवत्-सङ्गं वा भगवत्-सङ्गि-सङ्गं वा यथा-योग्यम्


अन्तरेण न भग्वति भक्तिर् उदेति । एतावांस् तु विशेषः—भगवत्-सङ्गिनां कृतार्थत्वान्
नान्य-सङ्गापेक्षेति व्याख्याता द्विविधा महत्-सेवा ।

(2) तद्-दया-पात्रता ततः । तेषां महतां दया स्व-विषया स्वकीयैः सुशीलतादि-गुणैर्


भवति । ते च गुणा भगवतोक्ताः—

कृपालुर् अकृत-द्रोहस् तितिक्षुः सर्व-देहिनाम् ।


सत्य-सारोऽनवद्यात्मा समः सर्वोपकारकः ॥
कामैर् अहत-धीर् दान्तो मृदुः शुचिर् अकिञ्चनः ।
अनीहो मित-भुक् शान्तः स्थिरो मच्-छरणो मुनिः ॥
अप्रमत्तो गभीरात्मा धृति-माञ् जित-षड्-गुणः ।
अमानी मान-दः कल्यो मैत्रः कारुणिकः कविः ॥ (11.11.29-31)

तथा—
यमान् अभीक्ष्णं सेवेत नियमान् मत्-परः क्वचित् ।
मद्-अभिज्ञं गुरुं शान्तम् उपासीत मद्-आत्मकम् ॥
अमान्य् अमत्सरो दक्षो निर्ममो दृठ-सौहृदः ।
असत्वरोऽर्थ-जिज्ञासुर् अनसूयुर् अमोघ-वाक् ॥
जायापत्य-गृह-क्षेत्र- स्वजन-द्रविणादिषु ।
उदासीनः समं पश्यन् सर्वेष्व् अर्थम् इवात्मनः ॥ (11.10.5-7) इत्य् आदि ।
उदाहरणं प्रह्लादः । यथा—
तस्य दैत्य-पतेः पुत्राश् चत्वारः परमाद्भुताः ।
प्रह्रादोऽभून् महांस् तेषां गुणैर् महद्-उपासकः ॥
ब्रह्मण्यः शील-सम्पन्नः सत्य-सन्धो जितेन्द्रियः ।
आत्मवत् सर्व-भूतानाम् एक-प्रिय-सुहृत्तमः ॥
दासवत् सन्नतार्याङ्घ्रिः पितृवद् दीन-वत्सलः ।
भ्रातृवत् सदृशे स्निग्धो गुरुष्व् ईश्वर-भावनः ।
विद्यार्थ-रूप-जन्माढ्यो मान-स्तम्भ-विवर्जितः ॥ (7.4.30-32)

नोद्विग्न-चित्तो व्यसनेषु निःस्पृहः


श्रुतेषु दृष्टेषु गुणेष्व् अवस्तु-दृक् ।
दान्तेन्द्रिय-प्राण-शरीर-धीः सदा
प्रशान्त-कामो रहितासुरोऽसुरः ॥ (7.4.33)

एतादृश-शिष्य-गुणाभावे तु जातोऽपि महत्तम-सङ्गो निरर्थक इति तद्-दया-पात्रता भवति


द्वितीया भूमिका । सापि द्विविधा—स्व-प्रयत्नानपेक्षा तत्-सापेक्षा च । तत्राद्या, यथा—

तर्ह्य् एव सरसस् तस्मान् निष्क्रामन्तं सहानुगम् ।


उपगीयमानम् अमर- प्रवरं विबुधानुगैः ॥
तप्त-हेम-निकायाभं शिति-कण्ठं त्रि-लोचनम् ।
प्रसाद-सुमुखं वीक्ष्य प्रणेमुर् जात-कौतुकाः ॥
स तान् प्रपन्नार्ति-हरो भगवान् धर्म-वत्सलः ।
धर्म-ज्ञान् शील-सम्पन्नान् प्रीतः प्रीतान् उवाच ह ॥
श्री-रुद्र उवाच
यूयं वेदिषदः पुत्रा विदितं वश् चिकीर्षितम् ।
अनुग्रहाय भद्रं व एवं मे दर्शनं कृतम् ॥
यः परं रंहसः साक्षात् त्रि-गुणाज् जीव-संज्ञितात् ।
भगवन्तं वासुदेवं प्रपन्नः स प्रियो हि मे ॥
स्व-धर्म-निष्ठः शत-जन्मभिः पुमान्
विरिञ्चताम् एति ततः परं हि माम् ।
अव्याकृतं भागवतोऽथ वैष्णवं
पदं यथाहं विबुधाः कलात्यये ॥
अथ भागवता यूयं प्रियाः स्थ भगवान् यथा ।
न मद् भागवतानां च प्रेयान् अन्योऽस्ति कर्हिचित् ॥
इदं विविक्तं जप्तव्यं पवित्रं मङ्गलं परम् ।
निःश्रेयस-करं चापि श्रूयतां तद् वदामि वः ॥
इत्य् अनुक्रोश-हृदयो भगवान् आह ता‘ छिवः ।
बद्धाञ्जलीन् राज-पुत्रान् नारायण-परो वचः ॥ (4.24.24-32)

इत्य् आदौ रुद्र-प्रचेतस-संवादे । यथा वा--ते मय्य् अपेताखिल-चापलेऽर्भके (1.5.24) इत्य्


अत्र । स्व-प्रयत्नापेक्षा, यथा ध्रुव-नारद-संवादे ध्रुव उवाच—

सोऽयं शमो भगवता सुख-दुःख-हतात्मनाम् ।


दर्शितः कृपया पुंसां दुर्दर्शोऽस्मद्-विधैस् तु यः ॥
अथापि मेऽविनीतस्य क्षात्त्रं घोरम् उपेयुषः ।
सुरुच्या दुर्वचो-बाणैर् न भिन्ने श्रयते हृदि ॥
पदं त्रि-भुवनोत्कृष्टं जिगीषोः साधु वर्त्म मे ।
ब्रूह्य् अस्मत्-पितृभिर् ब्रह्मन्न् अन्यैर् अप्य् अनधिष्ठितम् ॥
नूनं भवान् भगवतो योऽङ्गजः परमेष्ठिनः ।
वितुदन्न् अटते वीणां हिताय जगतोऽर्कवत् ॥
मैत्रेय उवाच—
इत्य् उदाहृतम् आकर्ण्य भगवान् नारदस् तदा ।
प्रीतः प्रत्याह तं बालं सद्-वाक्यम् अनुकम्पया ॥
नारद उवाच—
जनन्याभिहितः पन्थाः स वै निःश्रेयसस्य ते ।
भगवान् वासुदेवस् तं भज तं प्रवणात्मना ॥
धर्मार्थ-काम-मोक्षाख्यं य इच्छेच् छ्रेय आत्मनः ।
एकं ह्य् एव हरेस् तत्र कारणं पाद-सेवनम् ॥
तत् तात गच्छ भद्रं ते यमुनायास् तटं शुचि ।
पुण्यं मधुवनं यत्र सान्निध्यं नित्यदा हरेः ॥ (4.8.35-42)

(3) श्रद्धाऽथ तेषां धर्मेषु । पूर्वोक्त-गुण-सम्पन्नस्य महत्तमान्


सेवमानस्यैतादृश-धर्मानुष्ठानाद् अहम् अपि कृतार्थो भवेयम् इति रुचि-विशेष-रूपा
श्रद्धा तद्-धर्मेषु भवति । तद् उक्तम्—

यद्-अनुध्यासिना युक्ताः कर्म-ग्रन्थि-निबन्धनम् ।


छिन्दन्ति कोविदास् तस्य को न कुर्यात् कथा-रतिम् ॥
शुश्रूषोः श्रद्दधानस्य वासुदेव-कथा-रुचिः ।
स्यान् महत्-सेवया विप्राः पुण्य-तीर्थ-निषेवणात् ॥ (1.2.15-16)

ज्ञानं यद् आप्रतिनिवृत्त-गुणोर्मि-चक्रम्


आत्म-प्रसाद उत यत्र गुणेष्व् असङ्गः ।
कैवल्य-सम्मत-पथस् त्व् अथ भक्ति-योगः
को निर्वृतो हरि-कथासु रतिं न कुर्यात् ॥ (2.3.12) इत्य् आदि ।

हरि-कथा-पदम् अन्येषाम् अपि भागवत-धर्माणाम् उपलक्षणम् । यथाह ब्रह्मा—

तद् अस्तु मे नाथ स भूरि-भागो


भवेऽत्र वान्यत्र तु वा तिरश्चाम् ।
येनाहम् एकोऽपि भवज्-जनानां
भूत्वा निषेवे तव पाद-पल्लवम् ॥ (10.14.30)

इत्य् अत्र पाद-सेवनम् । एवम् अन्यद् अप्य् ऊह्यम् । इयं च श्रद्धा साधन-परिपाकेण
वर्धमानैहिकामुष्मिक-सर्व-विषयारुचिम् उपजनयन्ती बुभुक्षेव भक्ष्यमात्रैक-
शरणं भगवद्-धर्माचरणैक-जीवनं पुरुषम् आपादयति । यथा परीक्षितः—

नैषातिदुःसहा क्षुन् मां त्यक्तोदम् अपि बाधते ।


पिबन्तं त्वन्-मुखाम्भोज- च्युतं हरि-कथामृतम् ॥ (10.1.13)
इत्य् आदिभ्यः । यथा वा शौनिकादीनाम्—

आयुर् हरति वै पुंसाम् उद्यन्न् अस्तं च यन्न् असौ ।


तस्यर्ते यत्-क्षणो नीत उत्तम-श्लोक-वार्तया ॥ (2.3.17)

बिले बतोरुक्रम-विक्रमान् ये
न शृण्वतः कर्ण-पुटे नरस्य ।
जिह्वासती दार्दुरिकेव सूत
न चोपगायत्य् उरुगाय-गाथाः ॥

भारः परं पट्ट-किरीट-जुष्टम्


apy uttamäìgaà na namen mukundam |
शावौ करौ नो कुरुते सपर्यां
हरेर् लसत्-काञ्चन-कङ्कणौ वा ॥

बर्हायिते ते नयने नराणां


लिङ्गानि विष्णोर् न निरीक्षतो ये ।
पादौ नृणां तौ द्रुम-जन्म-भाजौ
क्षेत्राणि नानुव्रजतो हरेर् यौ ॥

जीवञ् छवो भागवताङ्घ्रि-रेणुं


न जातु मर्त्योऽभिलभेत यस् तु ।
श्री-विष्णु-पद्या मनुजस् तुलस्याः
श्वसञ् छवो यस् तु न वेद गन्धम् ॥

तद् अश्म-सारं हृदयं बतेदं


यद् गृह्यमाणैर् हरि-नाम-धेयैः ।
न विक्रियेताथ यदा विकारो
नेत्रे जलं गात्र-रुहेषु हर्षः ॥ (2.3.20-24) इत्य् आदौ ।

श्रद्धा-विहीनास् तु केचिद् विषय-भोग-पराः । केचित् पाण्डित्यादि-गर्वेण भगवद्-भ्कत-


निन्दापराः सन्तो निरयेऽपि निन्दनीया एव भवन्ति । तत्र प्रथमे, यथा—

यन् न व्रजन्त्य् अघ-भिदो रचनानुवादाच्


छृण्वन्ति येऽन्य-विषयाः कुकथा मति-घ्नीः ।
यास् तु श्रुता हत-भगैर् नृभिर् आत्त-सारास्
तांस् तान् क्षिपन्त्य् अशरणेषु तमःसु हन्त ॥ (3.15.23)

तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्त्य् उत ।


न खादन्ति न मेहन्ति किं ग्रामे पशवोऽपरे ॥
श्व-विड्-वराहोष्ट्र-खरैः संस्तुतः पुरुषः पशुः ।
न यत्-कर्ण-पथोपेतो जातु नाम गदाग्रजः ॥ (2.3.18-19) इत्य् आदि ।

भगवद्-भक्त-निन्दा-परा, यथा—
मुख-बाहूरु-पादेभ्यः पुरुषस्याश्रमैः सह ।
चत्वारो जज्ञिरे वर्णा गुणैर् विप्रादयः पृथक् ॥
य एषां पुरुषं साक्षाद् आत्म-प्रभवम् ईश्वरम् ।
न भजन्त्य् अवजानन्ति स्थानाद् भ्रष्टाः पतन्त्य् अधः ॥
दूरे हरि-कथाः केचिद् दूरे चाच्युत-कीर्तनाः ।
स्त्रियः शूद्रादयश् चैव तेऽनुकम्प्या भवादृशाम् ॥ (11.5.2-4)

रजसा घोर-सङ्कल्पाः कामुका अहि-मन्यवः ।


दाम्भिका मानिनः पापा विहसन्त्य् अच्युत-प्रियान् ॥

वदन्ति तेऽन्योन्यम् उपासित-स्त्रियो


गृहेषु मैथुन्य-परेषु चाशिषः ।
यजन्त्य् असृष्टान्न-विधान-दक्षिणं
वृत्त्यै परं घ्नन्ति पशून् अतद्-विदः ॥

श्रिया विभूत्याभिजनेन विद्यया


त्यागेन रूपेण बलेन कर्मणा ।
जात-स्मयेनान्ध-धियः सहेश्वरान्
सतोऽवमन्यन्ति हरि-प्रियान् खलाः ॥

सर्वेषु शश्वत् तनु-भृत्स्व् अवस्थितं


यथा खम् आत्मानम् अभीष्टम् ईश्वरम् ।
वेदोपगीतं च न शृण्वतेऽबुधा
मनो-रथानां प्रवदन्ति वार्तया ॥ (11.5.7-10)

हित्वात्म-माया-रचिता गृहापत्य-सुहृत्-स्त्रियः ।
तमो विशन्त्य् अनिच्छन्तो वासुदेव-पराङ्-मुखाः ॥ (11.5.18)

न भजति कुमनीषिणां स इज्यां


हरिर् अधनात्म-धन-प्रियो रस-ज्ञः ।
श्रुत-धन-कुल-कर्मणां मदैर् ये
विदधति पापम् अकिञ्चनेषु सत्सु ॥ (4.31.21)

एवम् अन्यद् अप्य् ऊहनीयम् । तस्माद् भगवद्-धर्म-श्रद्धा भवति तृतीया भूमिका ।

(4) ततो हरि-गुण-श्रुतिः, यथा—

इत्थं परस्य निज-वर्त्म-रिरक्षयात्त-


लीला-तनोस् तद्-अनुरूप-विडम्बनानि ।
कर्माणि कर्म-कषणानि यदूत्तमस्य
श्रूयाद् अमुष्य पदयोर् अनुवृत्तिम् इच्छन् ॥

मर्त्यस् तयानुसवम् एधितया मुकुन्द-


श्रीमत्-कथा-श्रवण-कीर्तन-चिन्तयैति ।
तद्-धाम दुस्तर-कृतान्त-जवापवर्गं
ग्रामाद् वनं क्षिति-भुजोऽपि ययुर् यद्-अर्थाः ॥ (10.90.49-50)

संसार-सिन्धुम् अति-दुस्तरम् उत्तितीर्षोर्


नान्यः प्लवो भगवतो पुरुषोत्तमस्य ।
लीला-कथा-रस-निषेवनम् अन्तरेण
पुंसो भवेद् विविध-दुःख-दवार्दितस्य ॥ (12.4.40)

निवृत्त-तर्षैर् उपगीयमानाद्
भवौषधाच् छ्रोत्र-मनो-'भिरामात् ।
क उत्तमश्लोक-गुणानुवादात्
पुमान् विरज्येत विना पशुघ्नात् ॥ (10.1.4)

को नु राजन्न् इन्द्रिय-वान् मुकुन्द-चरणाम्बुजम् ।


न भजेत् सर्वतो-मृत्युर् उपास्यन् अमरोत्तमैः ॥ (11.2.2)

तच् च भजनं विवृतम्—


श्रवणं कीर्तनं विष्णोः स्मरणं पाद-सेवनम् ।
अर्चनं वन्दनं दास्यं सख्यम् आत्म-निवेदनम् ॥
इति पुंसार्पिता विष्णौ भक्तिश् चेन् नव-लक्षणा ।
क्रियेत भगवत्य् अद्धा तन् मन्येऽधीतम् उत्तमम् ॥ (7.5.23-24)

तद् एव सङ्क्षिप्तम्—


तस्माद् भारत सर्वात्मा भगवान् ईश्वरो हरिः ।
श्रोतव्यः कीर्तितव्यश् च स्मर्तव्यश् चेच्छताभयम् ॥ (2.1.5)

क्रमेणोदाहरणम्—
पतितः स्खलितश् चार्तः क्षुत्त्वा वा विवशो गृणन् ।
हरये नम इत्य् उच्चैर् मुच्यते सर्व-पातकात् ॥

सङ्कीर्त्यमानो भगवान् अनन्तः


श्रुतानुभावो व्यसनं हि पुंसाम् ।
प्रविश्य चित्तं विधुनोत्य् अशेषं
यथा तमोऽर्कोऽभ्रम् इवाति-वातः ॥

मृषा गिरस् ता ह्य् असतीर् असत्-कथा


न कथ्यते यद् भगवान् अधोक्षजः ।
तद् एव सत्यं तद् उ हैव मङ्गलं
तद् एव पुण्यं भगवद्-गुणोदयम् ॥

तद् एव रम्यं रुचिरं नवं नवं


तद् एव शश्वन् मनसो महोत्सवम् ।
तद् एव शोकार्णव-शोषणं नृणां
यद् उत्तमःश्लोक-यशोऽनुगीयते ॥

न तद् वचश् चित्र-पदं हरेर् यशो


जगत्-पवित्रं प्रगृणीत कर्हिचित् ।
तद् ध्वाङ्क्ष-तीर्थं न तु हंस-सेवितं
यत्राच्युतस् तत्र हि साधवोऽमलाः ॥

तद् वाग्-विसर्गो जनताघ-सम्प्लवो


यस्मिन् प्रति-श्लोकम् अबद्धवत्य् अपि ।
नामान्य् अनन्तस्य यशोऽङ्कितानि यत्
शृण्वन्ति गायन्ति गृणन्ति साधवः ॥

नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितं


न शोभते ज्ञानम् अलं निरञ्जनम् ।
कुतः पुनः शश्वद् अभद्रम् ईश्वरे
न ह्य् अर्पितं कर्म यद् अप्य् अनुत्तमम् ॥

यशः-श्रियाम् एव परिश्रमः परो


वर्णाश्रमाचार-तपः-श्रुतादिषु ।
अविस्मृतिः श्रीधर-पाद-पद्मयोर्
गुणानुवाद-श्रवणादरादिभिः ॥

अविस्मृतिः कृष्ण-पदारविन्दयोः
क्षिणोत्य् अभद्राणि च शं तनोति ।
सत्त्वस्य शुद्धिं परमात्म-भक्तिं
ज्ञानं च विज्ञान-विराग-युक्तम् ॥ (12.12.47-55)

स्मरतः पाद-कमलम् आत्मानम् अपि यच्छति ।


किं न्व् अर्थ-कामान् भजतो नात्य्-अभीष्टान् जगद्-गुरुः ॥ (10.80.11)

दृष्टं तवाङ्घ्रि-युगलं जनतापवर्गं


ब्रह्मादिभिर् हृदि विचिन्त्यम् अगाध-बोधैः ।
संसार-कूप-पतितोत्तरणावलम्बं
ध्यायंश् चराम्य् अनुगृहाण यथा स्मृतिः स्यात् ॥ (10.69.18)

तं नः समादिशोपायं येन ते चरणाब्जयोः ।


स्मृतिर् यथा न विरमेद् अपि संसरताम् इह ॥ (10.73.15)

तस्माद् रजो-राग-विषाद-मन्यु-
मान-स्पृहा-भयदैन्याधिमूलम् ।
हित्वा गृहं संसृति-चक्रवालं
नृसिंह-पादं भजताकुतोभयम् इति ॥ (5.18.14)

अहो अमीषां किम् अकारि शोभनं


प्रसन्न एषां स्विद् उत स्वयं हरिः ।
यैर् जन्म लब्धं नृषु भारताजिरे
मुकुन्द-सेवौपयिकं स्पृहा हि नः ॥ (5.19.21)
याः सम्पर्यचरन् प्रेम्णा पाद-संवाहनादिभिः ।
जगद्-गुरुं भर्तृ-बुद्ध्या तासां किं वर्ण्यते तपः ॥ (10.90.27)

वैदिकस् तान्त्रिको मिश्र इति मे त्रि-विधो मखः ।


त्रयाणाम् ईप्सितेनैव विधिना मां समर्चयेत् ॥ (11.27.7)

एवं क्रिया-योग-पथैः पुमान् वैदिक-तान्त्रिकैः ।


अर्चन्न् उभयतः सिद्धिं मत्तो विन्दत्य् अभीप्सिताम् ॥ (11.27.49)

यत्-पादयोर् अशठ-धीः सलिलं प्रदाय


दूर्वाङ्कुरैर् अपि विधाय सतीं सपर्याम् ।
अप्य् उत्तमां गतिम् असौ भजते त्रि-लोकीं
दाश्वान् अविक्लव-मनाः कथम् आर्तिम् ऋच्छेत् ॥ (8.22.23)

यद्य् उत्तमश्लोक भवान् ममेरितं


वचो व्यलीकं सुर-वर्य मन्यते ।
करोम्य् ऋतं तन् न भवेत् प्रलम्भनं
पदं तृतीयं कुरु शीर्ष्णि मे निजम् ॥ (8.22.2)

तत् तेऽनुकम्पां सु-समीक्षमाणो


भुञ्जान एवात्म-कृतं विपाकम् ।
हृद्-वाग्-वपुर्भिर् विदधन् नमस् ते
जीवेत यो मुक्ति-पदे स दाय-भाक् ॥ (10.14.8)

ममाद्यामङ्गलं नष्टं फलवांश् चैव मे भवः ।


यन् नमस्ये भगवतो योगि-ध्येयाङ्घ्रि-पङ्कजम् ॥ (10.38.6)

पतितः स्खलितश् चार्तः क्षुत्त्वा वा विवशो गृणन् ।


हरये नम इत्य् उच्चैर् मुच्यते सर्व-पातकात् ॥ (12.12.47)

नताः स्म ते नाथ पदारविन्दं


बुद्धीन्द्रिय-प्राण-मनो-वचोभिः ।
यच् चिन्त्यतेऽन्तर् हृदि भाव-युक्तैर्
मुमुक्षुभिः कर्म-मयोरु-पाशात् ॥ (11.6.7)

श्रीमद्-भगवद्-गीतासु च—
मन्-मना भव मद्-भक्तो मद्-याजी मां नमस्कुरु ।
माम् एवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ [गीता 18.65]

यन्-नाम-श्रुति-मात्रेण पुमान् भवति निर्मलः ।


तस्य तीर्थ-पदः किं वा दासानाम् अवशिष्यते ॥ (9.5.16)

किं चित्रम् अच्युत तवैतद् अशेष-बन्धो


दासेष्व् अनन्य-शरणेषु यद् आत्म-सात्त्वम् ।
योऽरोचयत् सह मृगैः स्वयम् ईश्वराणां
श्रीमत्-किरीट-तट-पीडित-पाद-पीठः ॥ (11.29.4)

कायेन वाचा मनसेन्द्रियैर् वा


बुद्ध्यात्मना वानुसृत-स्वभावात् ।
करोति यद् यत् सकलं परस्मै
नारायणायेति समर्पयेत् तत् ॥ (11.2.36)

अहो भाग्यम् अहो भाग्यं नन्द-गोप-व्रजौकसाम् ।


यन्-मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥ (10.14.32)

इत्थं सतां ब्रह्म-सुखानुभूत्या


दास्यं गतानां पर-दैवतेन ।
मायाश्रितानां नर-दारकेण
साकं विजह्रुः कृत-पुण्य-पुञ्जाः ॥ (10.12.11)

मर्त्यो यदा त्यक्त-समस्त-कर्मा


निवेदितात्मा विचिकीर्षितो मे ।
तदामृतत्वं प्रतिपद्यमानो
मयात्म-भूयाय च कल्पते वै ॥ (11.29.34)

धर्मार्थ-काम इति योऽभिहितस् त्रि-वर्ग


ईक्षा त्रयी नय-दमौ विविधा च वार्ता ।
मन्ये तद् एतद् अखिलं निगमस्य सत्यं
स्वात्मार्पणं स्व-सुहृदः परमस्य पुंसः ॥ (7.6.26)

देवर्षि-भूताप्त-नृणां पितॄणां
न किङ्करो नायम् ऋणी च राजन् ।
सर्वात्मना यः शरणं शरण्यं
गतो मुकुन्दं परिहृत्य कर्तम् ॥ (11.5.41)

तस्माद् एवं-रूपेण यथा-शक्ति भागवत-धर्मानुष्ठाने भवति चतुर्थी भूमिका । एतच्-


चतुष्टयं साधनम् एव ।

(5) ततो रत्य्-अङ्कुरोत्पत्तिः । रतिर् नाम भक्ति-रस-स्थायि-भावो द्रुत-चित्त-प्रविष्ट-


भगवद्-आकारता-रूपः संस्कार-विशेष इति वक्ष्यते । स एवाङ्कुरो भागवत-
धर्मानुष्ठानात्मक-बीजस्य । तद् उक्तम्—

सतां प्रसङ्गान् मम वीर्य-संविदो


भवन्ति हृत्-कर्ण-रसायनाः कथाः ।
तज्-जोषणाद् आश्व् अपवर्ग-वर्त्मनि
श्रद्धा रतिर् भक्तिर् अनुक्रमिष्यति ॥ (3.25.25)

श्रद्धा भक्ति-रसानुभवे, ततो रतिः स्थायि-भावः, ततः स एव भक्ति-रसतां


प्राप्तोऽनुक्रमेण भविष्यतीत्य् अर्थः ।
एवं मनः कर्म-वशं प्रयुङ्क्ते
अविद्ययात्मन्य् उपधीयमाने ।
प्रीतिर् न यावन् मयि वासुदेवे
न मुच्यते देह-योगेन तावत् ॥ (5.5.6)

भवापवर्गो भ्रमतो यदा भवेज्


जनस्य तर्ह्य् अचुत सत्-समागमः ।
सत्-सङ्गमो यर्हि तदैव सद्-गतौ
परावरेशे त्वयि जायते मतिः ॥ (10.51.53)

त्वयि मेऽनन्य-विषया मतिर् मधु-पतेऽसकृत् ।


रतिम् उद्वहताद् अद्धा गङ्गेवौघम् उदन्वति ॥ (1.8.42)

कर्मभिर् भ्राम्यमाणानां यत्र क्वापीश्वरेच्छया ।


मङ्गलाचरितैर् दानै रतिर् नः कृष्ण ईश्वरे ॥ (10.47.67)

इयं च पञ्चमी भूमिका भक्तेः स्वरूपम् । एतस्या एव परिपाक-विशेषाद् अन्याः षड्-
भूमिकाः फल-भूताः ।

(6) स्वरूपाधिगतिस् ततः । प्रत्यगात्म-स्वरूपस्य स्थूल-सूक्ष्म-देह-द्वयातिरिक्तत्वेन


साक्षात्कारः षष्ठी भूमिका । अन्यथा देहेन्द्रियादि-विक्षेपेण जाताया अपि रतेर् अनिर्वाहात् । तद्
उक्तम्—

ज्ञानं निःश्रेयसार्थाय पुरुषस्यात्म-दर्शनम् ।


यद् आहुर् वर्णये तत् ते हृदय-ग्रन्थि-भेदनम् ॥
अनादिर् आत्मा पुरुषो निर्गुणः प्रकृतेः परः ।
प्रत्यग्-धामा स्वयं-ज्योतिर् विश्वं येन समन्वितम् ॥
स एष प्रकृतिं सूक्ष्मां दैवीं गुणमयीं विभुः ।
यदृच्छयैवोपगताम् अभ्यपद्यत लीलया ॥
गुणैर् विचित्राः सृजतीं स-रूपाः प्रकृतिं प्रजाः ।
विलोक्य मुमुहे सद्यः स इह ज्ञान-गूहया ॥
एवं पराभिध्यानेन कर्तृत्वं प्रकृतेः पुमान् ।
कर्मसु क्रियमाणेषु गुणैर् आत्मनि मन्यते ॥
तद् अस्य संसृतिर् बन्धः पार-तन्त्र्यं च तत्-कृतम् ।
भवत्य् अकर्तुर् ईशस्य साक्षिणो निर्वृतात्मनः ॥ (3.26.2-7)

तथा—
आत्मा नित्योऽव्ययः शुद्ध एकः क्षेत्र-ज्ञ आश्रयः ।
अविक्रियः स्व-दृग् हेतुर् व्यापकोऽसङ्ग्य् अनावृतः ॥
एतैर् द्वादशभिर् विद्वान् आत्मनो लक्षणैः परैः ।
अहं ममेत्य् असद्-भावं देहादौ मोहजं त्यजेत् ॥ (7.7.19-20)

एवं शुद्धे त्वम्-पद-लक्ष्येऽवगते तत्-पद-लक्ष्येण सहाभेद-ज्ञानं भवति । एतद् अप्य्


उक्तम्—
कृष्णम् एनम् अवेहि त्वम् आत्मानम् अखिलात्मनाम् ।
जगद्-धिताय सोऽप्य् अत्र देहीवाभाति मायया ॥ (10.14.55) इत्य् आदि ।

एतादृश-ज्ञानस्य च भक्त्य्-उत्तर-कालत्वं दर्शितम्—

वासुदेवे भगवति भक्ति-योगः प्रयोजितः ।


जनयत्य् आशु वैराग्यं ज्ञानं च यद् अहइतुकम् ॥ (1.2.7)

श्रेयः-स्रुतिं भक्तिम् उदस्य ते विभो


क्लिश्यन्ति ये केवल-बोध-लब्धये ।
तेषाम् असौ क्लेशल एव शिष्यते
नान्यद् यथा स्थूल-तुषावघातिनाम् ॥ (10.14.4) इत्य् आदि ।

(7) एतादृश-तत्त्व-ज्ञाने सति वैराग्य-दार्ढ्याद् भगवति प्रेम्णो वृद्धिर् भवतीति सप्तमी


भूमिका, यथा—

न्यस्त-क्रीडनको बालो जडवत् तन्-मनस्तया ।


कृष्ण-ग्रह-गृहीतात्मा न वेद जगद् ईदृशम् ॥
आसीनः पर्यटन्न् अश्नन् शयानः प्रपिबन् ब्रुवन् ।
नानुसन्धत्त एतानि गोविन्द-परिरम्भितः ॥
क्वचिद् रुदति वैकुण्ठ- चिन्ता-शबल-चेतनः ।
क्वचिद् धसति तच्-चिन्ता- ह्लाद उद्गायति क्वचित् ॥
नदति क्वचिद् उत्कण्ठो विलज्जो नृत्यति क्वचित् ।
क्वचित् तद्-भावना-युक्तस् तन्-मयोऽनुचकार ह ॥
क्वचिद् उत्पुलकस् तूष्णीम् आस्ते संस्पर्श-निर्वृतः ।
अस्पन्द-प्रणयानन्द- सलिलामीलितेक्षणः ॥

स उत्तम-श्लोक-पदारविन्दयोर्
निषेवयाकिञ्चन-सङ्ग-लब्धया ।
तन्वन् परां निर्वृतिम् आत्मनो मुहुर्
दुःसङ्ग-दीनस्य मनः शमं व्यधात् ॥ (7.4.37-42)

स प्रह्लादः, तथा—
एवं निर्जित-षड्-वर्गैः क्रियते भक्तिर् ईश्वरे ।
वासुदेवे भगवति यया संलभ्यते रतिः ॥

निशम्य कर्माणि गुणान् अतुल्यान्


वीर्याणि लीला-तनुभिः कृतानि ।
यदातिहर्षोत्पुलकाश्रु-गद्गदं
प्रोत्कण्ठ उद्गायति रौति नृत्यति ॥

यदा ग्रह-ग्रस्त इव क्वचिद् धसत्य्


आक्रन्दते ध्यायति वन्दते जनम् ।
मुहुः श्वसन् वक्ति हरे जगत्-पते
नारायणेत्य् आत्म-मतिर् गत-त्रपः ॥
तदा पुमान् मुक्त-समस्त-बन्धनस्
तद्-भाव-भावानुकृताशयाकृतिः ।
निर्दग्ध-बीजानुशयो महीयसा
भक्ति-प्रयोगेण समेत्य् अधोक्षजम् ॥

अधोक्षजालम्भम् इहाशुभात्मनः
शरीरिणः संसृति-चक्र-शातनम् ।
तद् ब्रह्म-निर्वाण-सुखं विदुर् बुधास्
ततो भजध्वं हृदये हृद्-ईश्वरम् ॥ (7.7.33-37)

एवम् अन्यद् अप्य् ऊहनीयम् । एतादृश-सप्तमी-पर्यन्त एव साधनाभ्यासः । अतः परन्तु


भूमिका-चतुष्टयम् अयत्न-साध्यम् ।

(8) तस्याथ स्फुरणम् । तस्य प्रेमास्पदीभूतस्य भगवतः साक्षात्कार-प्रेमातिशय-


हेतुकोऽष्टमी भूमिका । तद् उक्तम्—

नैकात्मतां मे स्पृहयन्ति केचिन्


मत्-पाद-सेवाभिरता मद्-ईहाः ।
येऽन्योन्यतो भागवताः प्रसज्य
सभाजयन्ते मम पौरुषाणि ॥

पश्यन्ति ते मे रुचिराण्य् अम्ब सन्तः


प्रसन्न-वक्त्रारुण-लोचनानि ।
रूपाणि दिव्यानि वर-प्रदानि
साकं वाचं स्पृहणीयां वदन्ति ॥

तैर् दर्शनीयावयवैर् उदार-


विलास-हासेक्षित-वाम-सूक्तैः ।
हृतात्मनो हृत-प्राणांश् च भक्तिर्
अनिच्छतो मे गतिम् अण्वीं प्रयुङ्क्ते ॥ (3.25.34-36)

एवम् अन्यद् अप्य् ऊह्यम् ।

(9) ततः भगवद्-धर्म-निष्ठा । यथा श्री-विष्णु-पुराणे—


शालग्रामे महाभागो भगवन् न्यस्त-मानसः ।
स उवास चिरं कालं मैत्रेय पृथिवी-पतिः ॥
अहिंसादिष्व् अशेषेषु गुणेषु गुणिनां वरः ।
अवाप परमां काष्ठां मनसश् चापि संयमे ॥
यज्ञेशाच्युत गोविन्द माधवानन्द केशव ।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तु ते ॥
इति राजाह भरतो हरेर् नामानि केवलम् ।
नान्यज् जगाद मैत्रेय किञ्चित् स्वप्नान्तरेऽपि च ।
एतत् पदं तद्-अर्थं च विना नान्यद् अचिन्तयत् ॥
समित्-पुष्प-कुशादानं चक्रे देव-क्रिया-कृते ।
नान्यानि चक्रे कर्माणि निःसङ्गो योग-तापसः ॥ [वि.पु. 2.13.7-11]
पृथिवी-पतिर् भरतः । श्रीमद्-भागवते च—

अम्बरीषो महा-भागः सप्त-द्वीपवतीं महीम् ।


अव्ययां च श्रियं लब्ध्वा विभवं चातुलं भुवि ॥
मेनेऽतिदुर्लभं पुंसां सर्वं तत् स्वप्न-संस्तुतम् ।
विद्वान् विभव-निर्वाणं तमो विशति यत् पुमान् ॥
वासुदेवे भगवति तद्-भक्तेषु च साधुषु ।
प्राप्तो भावं परं विश्वं येनेदं लोष्ट्रवत् स्मृतम् ॥

स वै मनः कृष्ण-पदारविन्दयोर्


वचांसि वैकुण्ठ-गुणानुवर्णने ।
करौ हरेर् मन्दिर-मार्जनादिषु
श्रुतिं चकाराच्युत-सत्-कथोदये ॥

मुकुन्द-लिङ्गालय-दर्शने दृशौ
तद्-भृत्य-गात्र-स्पर्शेऽङ्ग-सङ्गमम् ।
घ्राणं च तत्-पाद-सरोज-सौरभे
श्रीमत्-तुलस्या रसनां तद्-अर्पिते ॥

पादौ हरेः क्षेत्र-पदानुसर्पणे


शिरो हृषीकेश-पदाभिवन्दने ।
कामं च दास्ये न तु काम-काम्यया
यथोत्तमश्लोक-जनाश्रया रतिः ॥

एवं सदा कर्म-कलापम् आत्मनः


परेऽधियज्ञे भगवत्य् अधोक्षजे ।
सर्वात्म-भावं विदधन् महीम् इमां
तन्-निष्ठ-विप्राभिहितः शशास ह ॥ (9.4.15-21)

यथा वा,
तं मोपयातं प्रतियन्तु विप्रा
गङ्गा च देवी धृत-चित्तम् ईशे ।
द्विजोपसृष्टः कुहकस् तक्षको वा
दशत्व् अलं गायत विष्णु-गाथाः ॥

पुनश् च भूयाद् भगवत्य् अनन्ते


रतिः प्रसङ्गश् च तद्-आश्रयेषु ।
महत्सु यां याम् उपयामि सृष्टिं
maitry astu sarvatra namo dvijebhyaù ||

इति स्म राजाध्यवसाय-युक्तः


प्राचीन-मूलेषु कुशेषु धीरः ।
उदङ्-मुखो दक्षिण-कूल आस्ते
समुद्र-पत्न्याः स्व-सुत-न्यस्त-भारः ॥
राजा परीक्षित् ।

एवं च तस्मिन् नर-देव-देवे


प्रायोपविष्टे दिवि देव-सङ्घाः ।
प्रशस्य भूमौ व्यकिरन् प्रसूनैर्
मुदा मुहुर् दुन्दुभयश् च नेदुः ॥ (1.19.15-18)

यथा वा—
वयं त्व् इह महा-योगिन् भ्रमन्तः कर्म-वर्त्मसु ।
त्वद्-वार्तया तरिष्यामस् तावकैर् दुस्तरं तमः ॥ (11.6.48)
त्वयोपभुक्त-स्रग्-गन्ध- वासो-'लङ्कार-चर्चिताः ।
उच्छिष्ट-भोजिनो दासास् तव मायां जयेम हि ॥ (11.6.46)

एवम् अन्यद् अप्य् ऊहनीयम् । भगवद्-धर्म-निष्ठा प्रयन्त-पूर्विका साधनम् । स्वतः


सिद्धा तु भगवद्-धर्म-निष्ठा भवति फल-भूता नवमी भूमिका ।

(10) अतः स्वस्मिंस् तद्-गुण-शालिता, यथा—

अथो विभूतिं मम मायाविनस् ताम्


ऐश्वर्यम् अष्टाङ्गम् अनुप्रवृत्तम् ।
श्रियं भागवतीं वास्पृहयन्ति भद्रां
परस्य मे तेऽश्नुवते तु लोके ॥

न कर्हिचिन् मत्-पराः शान्त-रूपे


नङ्क्ष्यन्ति नो मेऽनिमिषो लेढि हेतिः ।
येषाम् अहं प्रिय आत्मा सुतश् च
सखा गुरुः सुहृदो दैवम् इष्टम् ॥ (3.25.37-38)

एवम् अविनश्वर-भगवत्-तुल्य-गुणाविर्भावो भवति दशमी भूमिका ।

(11) प्रेम्णोऽथ परमा काष्ठा । प्राण-परित्यागावधि-विरहासहिष्णुता-रूपा, यथा—

गोपीनां परमानन्द आसीद् गोविन्द-दर्शने ।


क्षणं युग-शतम् इव यासां येन विनाभवत् ॥ (10.19.16)

अटति यद् भवान् अह्नि काननं


त्रुटिर् युगायते त्वाम् अपश्यताम् ।
कुटिल-कुन्तलं श्री-मुखं च ते
जड उदीक्षितां पक्ष्म-कृत् दृशाम् ॥ (10.31.15)

यर्ह्य् अम्बुजाक्षापससार भो भवान्


कुरून् मधून् वाथ सुहृद्-दिदृक्षया ।
तत्राब्द-कोटि-प्रतिमः क्षणो भवेद्
रविं विनाक्ष्णोर् इव नस् तवाच्युत ॥ (1.11.9)
अन्तर्-गृह-गताः काश्चिद् गोप्योऽलब्ध-विनिर्गमाः ।
कृष्णं तद्-भावनायुक्ता दध्युर् मीलित-लोचनाः ॥
दुःसह-प्रेष्ठ-विरह-तीव्रताप-धुताशुभाः ।
ध्यानप्राप्ताच्युताश्लेष-निर्वृत्या क्षीणमङ्गलाः ॥
तम् एव परमात्मानं जार-बुद्ध्यापि सङ्गताः ।
जहुर् गुणमयं देहं सद्यः प्रक्षीण-बन्धनाः ॥ (10.29.9-11)

इत्य् आदि । दिङ्-मात्रम् इहोदाहृतम् । अनन्तरोल्लासे पुनर् एतत् सप्रपञ्चम् उदाहरिष्यते premety
उपरम्यते ॥34-36॥

--o)0(o--

लक्षणं भगवद्-भक्तेः साधनं सोपपत्तिकम् ।


सभूमिकं स्वरूपं च यथा-बुद्धीह वर्णितम् ॥37॥

इति श्री-परमहंस-परिव्राजकाचार्य-वर्य-विश्व-विश्रुत-सर्व-तन्त्र-स्वतन्त्रताक-
श्री-मधुसूदन-सरस्वती-यतिवर-विरचिते श्री-भगवद्-भक्ति-रसायने
भक्ति-सामान्य-निरूपणं नाम
प्रथम उल्लासः
||1||

इति श्री-परमहंस-परिव्राजकाचार्य-वर्य-विश्व-विश्रुत-सर्व-तन्त्र-स्वतन्त्रताक-
श्री-मधुसूदन-सरस्वती-विरचिते श्री-भगवद्-भक्ति-रसायन-प्रथमोल्लासस्य तादृश-
यति-वरैर् एव विरचिता टीका-मतल्लिका ।

--o)0(o--

द्वितीय उल्लासः

द्रुते चित्ते प्रविष्टा या गोविन्दाकारता स्थिरा ।


सा भक्तिर् इत्य् अभिहिता विशेषस् त्व् अधुनोच्यते ॥1॥
चित्त-द्रुतेः कारणानां भेदाद् भक्तिस् तु भिद्यते ।
तान्य् उक्तानि तु सङ्क्षेपाद् व्याख्यायन्तेऽधुना स्फुटम् ॥2॥
कामः शरीर-सम्बन्ध-विशेष-स्पृहयालुता ।
संनिधानासंनिधान-भेदेन स भवेद् द्विधा ॥3॥
तज्-जन्यायां द्रुतौ चित्ते या स्याच् छ्री-कृष्ण-निष्ठता ।
सम्भोग-विप्रयोगाख्या रतिः सा सा क्रमाद् भवेत् ॥4॥
क्रोध ईर्ष्या-निमित्तं तु चित्ताभिज्वलनं भवेत् ।
तज्-जन्यायां द्रुतौ सा तु द्वेष-शब्देन गृह्यते ॥5॥
अत्र चेतो-व्याकुलत्वं सोपद्रावक-दर्शनात् ।
उपद्रावक-नाशार्थं तत्-प्रीत्य्-अर्थं च तद् द्विधा ॥6॥
तत्राद्यं द्वेष एव स्याद् द्वितीयं रति-शब्द-भाक् ।
उपरिष्टात् तद् उभयं मया स्पष्टीकरिष्यते ॥7॥
द्वेषा-हेतुः स्वमन्तूत्थं वैक्लव्यं चित्तगं तु यत् ।
तज्-जन्यायां द्रुतौ याऽस्ते रतिः सा भयम् उच्यते ॥8॥
स्नेहः पुत्रादि-विषयः पाल्य-पालक-लक्षणः ।
सेव्य-सेवक-भावोऽन्यः सोऽप्य् उक्तस् त्रिविधो बुधैः ॥9॥
भगवद्-दास्य-सख्याभ्यां मिश्रितं चापरं जगुः ।
या कृष्णाकारता चित्ते तज्-जन्य-द्रुति-शालिनि ॥10॥
पाल्य-पालक-भावेन सा वत्सल-रतिर् भवेत् ।
सेव्य-सेवक-भावेन प्रेयो-रतिर् इतीर्यते ॥11॥
हर्षश् चित्त-समुल्लासः कथ्यते स चतुर्विधः ।
एकः परानन्द-मयः श्रीश-माहात्म्य-कारणात् ॥12॥
तज्-जन्यायां द्रुतौ शुद्धा रतिर् गोविन्द-गोचरा ।
एतद्-अन्तं हि शास्त्रेषु साधनाम्नानम् इष्यते ॥13॥
व्रीडा-विकृत-वाग्-वेष-चेष्टाऽऽदि-जनितोऽपरः ।
तज्-जन्यायां द्रुतौ चेतो-विकासो हास उच्यते ॥14॥
लोकोत्तर-चमत्कारि-वस्तु-दर्शनजः परः ।
तज्-जन्यायां द्रुतौ चेतो-विकासो विस्मयो मतः ॥15॥
युद्धाभिपात-जनितो वीराणां जायते परः ।
ततश् चित्तस्य विस्तारो द्रुतस्योत्साह उच्यते ॥16॥
इष्ट-विच्छेद-जनितो यश् चित्ते क्लिष्टतोदयः ।
तज्-जन्यायां द्रुतौ विष्टा रतता शोक उच्यते ॥17॥
दया घृणा स्याद् विषय-तुच्छत्व-ज्ञान-पूर्विका ।
तया द्रुते तु मनसि जुगुप्सा जायते त्रिधा ॥18॥
पूति-व्रणादि-विषये कथितोद्वेगिनी बुधः ।
श्मशानोत्थ-पिशाचादि-विषया क्षोभिणी भवेत् ॥19॥
देहेन्द्रियादि-दुःखत्व-विचारण-पुरःसरा ।
घृणा शुद्धेति कविभिः सा जुगुप्सा प्रकीर्तिता ॥20॥
या तु शोच्यस्य रक्षाऽर्थे प्रवृत्तिर् अनुकम्पया ।
तया द्रुते तु मनसि दयोत्साहः स्मृतो बुधैः ॥21॥
सर्वस्वम् अपि दास्यामि प्रार्थयेति च यो महान् ।
उद्यमो द्रुत-चित्तस्य दानोत्साहः स उच्यते ॥22॥
तथा स्वधर्म-रक्षाऽर्थे या प्रवृत्तिः प्रयत्नतः ।
तया चित्तस्य विस्तारो धर्मोत्साहो द्रुतौ भवेत् ॥23॥
वशीकाराख्य-वैराग्यं यत् कामास्पृहताऽऽत्मकम् ।
तेन द्रुतस्य चित्तस्य प्रकाशः शम उच्यते ॥24॥
इतोऽन्यथा तु चित्तस्य न द्रुतिर् विद्यते क्वचित् ।
तद्-अभावात् तु भावो न निरुक्तान्योऽस्ति कश्चन ॥25॥
यावत्यो द्रुतयश् चित्ते भावास् तावन्त एव हि ।
स्थायिनो रसतां यान्ति विभावादि-समाश्रयात् ॥26॥
धर्मोत्साहो दयोत्साहो जुगुप्सा त्रिविधा शमः ।
षड् अप्य् एते न विषया भगवद्-विषया न हि ॥27॥
धर्म-वीरो दया-वीरो बीभत्सः शान्त इत्य् अमी ।
अतो न भक्ति-रसतां यान्ति भिन्नास्पदत्वतः ॥28॥
ईर्ष्याज-भयज-द्वेषौ भगवद्-विषयाव् अपि ।
न भक्ति-रसतां यातः साक्षाद् द्रुति-विरोधतः ॥29॥
शुद्धो रौद्र-रसस् तत्र तथा रौद्र-भयानकः ।
नास्वाद्यः सुधिया प्रीति-विरोधेन मनाग् अपि ॥30॥
कामजे द्वे रती शोकः प्रीतिर् भी-विस्मयस् तथा ।
उत्साहो युधि दाने च भगवद्-विषया अमी ॥31॥
व्यामिश्र-भाव-रूपत्वं यान्त्य् एते क्षीर-नीरवत् ।
विभावादि-समायोगे तथा भक्ति-रसा अपि ॥32॥
शृङ्गारः करुणो हास्यस् तथा प्रीति-भयानकः ।
अद्भुतो युद्ध-वीरश् च दान-वीरश् च मिश्रिताः ॥33॥
शुद्धा च वत्सल-रतिः प्रेयो-रतिर् इति त्रयी ।
भावान्तरामिश्रितत्वाद् अमिश्रा रतिर् उच्यते ॥34॥
विशुद्धो वत्सलः प्रेयान् इति भक्ति-रसास् त्रयः ।
रसान्तरामिश्रिततास् ते भवन्ति परिपुष्कलाः ॥35॥
शृङ्गारो मिश्रितत्वेऽपि सर्वेभ्यो बलवत्तरः ।
तीव्र-तीव्रतरत्वं तु रतेस् तत्रैव वीक्ष्यते ॥36॥
केचित् केवल-सङ्कीर्णाः केचित् सङ्कीर्ण-मिश्रिताः ।
केचित् केवल-मिश्राश् च शुद्धाश् च स्युश् चतुर्विधाः ॥37॥
तत्र केवल-सङ्कीर्णा रौद्रो रौद्र-भयानकः ।
धर्म-वीरो दान-वीरो बीभत्सः शान्त इत्य् अपि ॥38॥
मिश्रा एवान्य-विषयाः प्रोक्ताः सङ्कीर्ण-मिश्रिताः ।
भगवद्-विषयास् ते तु ख्याताः केवल-मिश्रिताः ॥39॥
शुद्धास् त्रयः पुरेवोक्ताः सङ्कीर्यन्ते न केनचित् ।
एवं निरूपिता भक्तिः सङ्क्षेइपाद् उच्यते पुनः ॥40॥
राजसी तामसी शुद्ध-सात्त्विकी मिश्रिता च सा ।
ईर्ष्याज-द्वेषजाद्या स्याद् भयज-द्वेषजा परा ॥41॥
हर्षजा शुद्ध-सत्त्वोत्था काम-शोकादिजेतरा ।
सत्त्वजत्वे तु सर्वासां गुणान्तर-कृता भिदा ॥42॥
तत्र ते रतितां नैव यातः सुख-विरोधतः ।
रति-शब्दं तु भजतः सुख-मय्यौ परे द्रुती ॥43॥
भक्तिश् चतुर्विधाऽप्य् एषा भगवद्-विषया स्थिरा ।
दृष्टादृष्टोभयैकैक-फला भक्तिस् त्रिधा भवेत् ॥44॥
राजसी तामसी भक्तिर् अदृष्ट-फल-मात्र-भाक् ।
दृष्टादृष्टोभय-फला मिश्रिताः भक्तिर् इष्यते ॥45॥
शुद्ध-सत्त्वोद्भवाऽप्य् एवं साधकेष्व् अस्मद्-आदिषु ।
दृष्ट-मात्र-फला सा तु सिद्धेषु सनकदिषु ॥46॥
दृष्टादृष्ट-फला भक्तिः सुख-व्यक्तेर् विधेर् अपि ।
निदाघ-दून-देहस्य गङ्गा-स्नान-क्रिया यथा ॥47॥
रजस् तमोऽभिभूतस्य दृष्टांशः प्रतिबध्यते ।
शीतवातातुरस्येव नादृष्टांशस् तु हीयते ॥48॥
तथैव जीवन्-मुक्तानाम् अदृष्टांशो न विद्यते ।
स्नात्वा भुक्तवतां भूयो गङ्गायां क्रीडतां यथा ॥49॥
वर्तमान-तनु-प्राप्यं फलं दृष्टम् उदाहृतम् ।
भावि-देहोपभोग्यं यत् तद् अदृष्टम् उदीरितम् ॥50॥
रजस्-तमः-प्रचण्डत्वे सुख-व्यक्तिर् असत्-समा ।
तीव्र-वायु-विनिक्षिप्त-दीप-ज्वालेव भासते ॥51॥
तस्मात् स्वयं-प्रभाऽऽनन्दाकाराऽपि मति-सन्ततिः ।
प्रतिबन्धक-वशान् न स्यात् सुख-व्यक्ति-पदास्पदम् ॥52॥
रजः प्रबल-सत्त्वांशाद् ईर्ष्याज-द्वेष-मिश्रिता ।
मनो-वृत्तिः परानन्दे चैद्यस्य न सुखायते ॥53॥
तमः-प्रबल-सत्त्वांशाद् भीतिज-द्वेष-मिश्रिता ।
मनो-वृत्तिः परानन्दे कंसस्य न सुखायते ॥54॥
तयोर् भावि-शरीरे तु प्रतिबन्ध-क्षये सति ।
सैव चित्त-द्रुतिर् भक्ति-रसतां प्रतिपद्यते ॥55॥
अधुनापि भजन्तो ये द्वेषात् पाशुपतादयः ।
तेषाम् अप्य् एवम् एव स्याद् अथवा वेन-तुल्यता ॥56॥
द्रुतौ सत्यां भवेद् भक्त्र् अद्रुतौ तु न किञ्चन ।
चित्त-द्रुतेर् अभावेन वेनस् तु कतमोऽपि न ॥57॥
रजस्-तमो-विहीना तु भगवद्-विषया मतिः ।
सुखाभिव्यञ्जकत्वेन रतिर् इत्य् अभिधीयते ॥58॥
रजस्-तमः-समुच्छेद-तारतम्येन गम्यते ।
तुल्येऽपि साधनाभ्यासे तारतम्यं रतेर् अपि ॥59॥
विरहे यादृशं दुःखं तादृशी दृश्यते रतिः ।
मृदु-मध्याधिमात्रत्वाद् विशेषोऽपि हि वक्ष्यते ॥60॥
वैकुण्ठे द्वारकायां च श्रीमद्-वृन्दावने तथा ।
मृदु-तीव्रा मध्य-तीव्रा तीव्र-तीव्रा च सा क्रमात् ॥61॥
इयं निसर्ग-संसर्गौपम्याध्यात्माभियोगजा ।
सम्प्रयोगाभिमानाभ्यां समारोपे स्थिता तथा ॥62॥
स्पर्शे शब्दे तथा रूपे रसे गन्धे च केवले ।
समुच्चिते च सा तत्रेत्य् एकैका षड्-विधा भवेत् ॥63॥
शुद्धा व्यामिश्रिता चेति पुनर् एषा द्विधा भवेत् ।
तत्रानुपाधिः शुद्धा स्यात् सोपाधिर् मिश्रितोदिता ॥64॥
अनुपाधिः परानन्द-महिमैक-निबन्धना ।
भजनीय-गुणानन्त्याद् एक-रूपैव सोच्यते ॥65॥
काम-सम्बन्ध-भयतः सोपाधिस् त्रिविधा भवेत् ।
विभावादि-समायोगे शुद्ध-भक्ति-रसो भवेत् ॥66॥
शृङ्गार-मिश्रिता भक्तिः कामजा भक्तिर् इष्यते ।
सम्बन्धजा रतिर् याति पूर्वोक्तां रसतां द्वयोः ॥67॥
एको वत्सल-भक्त्य्-आख्यः प्रेयो-भक्तिस् तथाऽपरा ।
भयजा रतिर् अध्यास्ते रसं प्रीति-भयानकम् ॥68॥
एकदैव यदि व्यक्तम् इदं रति-चतुष्टयम् ।
तदा तु पानक-रस-न्यायेन परमो रसः ॥69॥
एक-द्व्य्-आदि-रस-व्यक्ति-भेदाद् रस-भिदा भवेत् ।
तस्मात् क्वचित् तद्-अभ्यासं कुर्याद् रति-चतुष्टये ॥70॥
व्रज-देवीषु च स्पष्टं दृष्टं रति-चतुष्टयम् ।
तच्-चित्तालम्बनत्वेन स्व-चित्तं तादृशं भवेत् ॥71॥
रसान्तर-विभावादि-सङ्कीर्णा भगवद्-रतिः ।
चित्र-रूपवद् अन्यादृग् रसतां प्रतिपद्यते ॥72॥
रसान्तर-विभावादि-राहित्ये तु स्वरूप-भाक् ।
दशमीम् एति रसतां सनकादेर् इवाधिकाम् ॥73॥
रतिर् देवादि-विषया व्यभिचारी तथोर्जितः ।
भावः प्रोक्तो रसो नेति यद् उक्तं रस-कोविदैः ॥74॥
देवान्तरेषु जीवत्वात् परानन्द-प्रकाशनात् ।
तद् योज्यं परमानन्द-रूपे न परमात्मनि ॥75॥
कान्तादि-विषया वा ये रसाद्यास् तत्र नेदृशम् ।
रसत्वं पुष्यते पूर्ण-सुखास्पर्शित्व-कारणात् ॥76॥
परिपूर्ण-रसा क्षुद्र-रसेभ्यो भगवद्-रतिः ।
खद्योतेभ्य इवादित्य-प्रभेव बलवत्तरा ॥77॥
क्रोध-शोक-भयादीनां साक्षात् सुख-विरोधिनाम् ।
रसत्वम् अभ्युपगतं तथानुभव-मात्रतः ॥78॥
इहानुभव-सिद्धेऽपि सहस्र-गुणितो रसः ।
जडेनेव त्वया कस्माद् अकस्माद् अपलप्यते ॥79॥

श्री-परमहंस-परिव्राजकाचार्य-वर्य-विश्व-विश्रुत-सर्व-तन्त्र-स्वतन्त्रताक-
श्री-मधुसूदन-सरस्वती-विरचिते श्री-भगवद्-भक्ति-रसायने
भक्ति-विशेष-निरूपणं नाम
द्वितीयोल्लासः
||2||
--o)0(o--

तृतीय उल्लासः

ननु कोऽयं रसो नाम किं निष्ठो वा भवेद् असौ ।


अस्य प्रत्यायकः को वा प्रतीतिर् अपि कीदृशी ॥1॥
विभावैर् अनुभावैश् व्यभिचारिभिर् अप्य् उत ।
स्थायी भावः सुखत्वेन व्यज्यमानो रसः स्मृतः ॥2॥
सुखस्यात्म-स्वरूपत्वात् तद्-आधारो न विद्यते ।
तद्-व्यञ्जिकाया वृत्तेस् तु सामाजिक-मनः प्रति ॥3॥
कार्यार्थ-निष्ठा रत्य्-आद्या स्थायिनः सन्ति लौकिकाः ।
तद्-बोद्धृ-निष्ठास् त्व् अपरं तत्-समा अप्य् अलौकिकाः ॥4॥
बोध्य-निष्ठा यथा-स्वं ते सुख-दुःखादि-हेतवः ।
बोद्धृ-निष्ठास् तु सर्वेऽपि सुख-मात्रैक-हेतवः ॥5॥
अतो न करुणादीनां रसत्वं प्रतिहन्यते ।
bhävänä;m बोद्धृ-निष्ठानां दुःखा-हेतुत्व-निश्चयात् ॥6॥
तत्र लौकिक-रत्य्-आदेः कारणं लौकिकं च यत् ।
काव्योपदर्शितं तत् तु विभाव इति कथ्यते ॥7॥
लौकिकस्यैव रत्य्-आदेर् लोके यत् कार्यम् ईक्षितम् ।
काव्योपदर्शितं तत् स्याद् अनुभाव-पदास्पदम् ॥8॥
लौकिकस्यैव रत्य्-आदेर् ये भावाः सहकारिणः ।
काव्योपदर्शितास् ते तु कथ्यन्ते व्यभिचारिणः ॥9॥
अलौकिकस्य रत्य्-आदेः सामाजिक-निवासिनः ।
उद्बोधे कारणं ज्ञेयं त्रयम् एतत् समुच्चितम् ॥10॥
ज्ञात-स्व-पर-सम्बन्धाद् अन्ये साधारणात्मना ।
अलौकिकं बोधयन्ति भावं भावास् त्रयोऽप्य् अमी ॥11॥
भाव-त्रितय-संसृष्ट-स्थायि-भावावगाहिनी ।
समूहालम्बनात्मैका जायते सात्त्विकी मतिः ॥12॥
सानन्त-रक्षणेऽवश्यं व्यनक्ति सुखम् उत्तमम् ।
तद् रसः केचिद् आचार्यास् ताम् एव तु रसं विदुः ॥13॥
तेषां प्रत्येक-विज्ञानं कारणत्वेन तैर् मतम् ।
स्थायी भावो रस इति प्रयोगस् तूपचारतः ॥14॥
एवम् अव्यवधानेन क्रमो यस्मान् न लक्ष्यते ।
असंलक्ष्य-क्रम-व्यङ्ग्य-ध्वनिं तस्माद् इमं विदुः ॥15॥
व्यवधानात् क्रमो लक्ष्यो वस् त्व् अलङ्कारयोर् ध्वनौ ।
लक्ष्य-व्यङ्ग्य-क्रमं तस्माद् ध्वनिम् एतं प्रचक्षते ॥16॥
रस-भाव-तद्-आभास-भाव-शान्त्य्-आदिर् अक्रमः ।
अनन्त-रक्षणे यस्माद् व्यज्यतेऽवश्यम् एव सः ॥17॥
श्रुति-दुष्टादयो दोषा ये रस-प्रतिबन्धकाः ।
तद्-अभावोऽपि सामग्र्यां निविष्टोऽनिष्ट-हानिकृत् ॥18॥
या रीतयो ये च गुणास् तज्-ज्ञानम् अपि कारणम् ।
अलङ्काराश् च विज्ञाता भवन्ति परिपोषकाः ॥19॥
गुणालङ्कार-रीतानां भावानां च निवेदकः ।
तस्य प्रत्यायकः शब्दो वृत्त्या व्यञ्जन-रूपया ॥20॥
वृत्तिः कार्यापरोक्षास्य शब्दस्य सुख-गर्भिणी ।
दशमस् त्वम् असीत्य् आदि-वाक्योत्थम् अतिवृत्तिवत् ॥21॥
नित्यं सुखम् अभिव्यक्तं रसो वै स इति श्रुतेः ।
प्रतीतिः स्व-प्रकाशस्य निर्विकल्प-सुखात्मिका ॥22॥
कार्य-ज्ञाप्यादि-वैधर्म्यं यत् तु कैश्चिन् निरूपितम् ।
तद् अप्य् एतेन मार्गेण योज्यं शास्त्राविरोधतः ॥23॥
परमानन्द आत्मैव रस इत्य् आहुर् आगमाः ।
शब्दतस् तद्-अभिव्यक्ति-प्रकारोऽयं प्रदर्शितः ॥24॥
अर्थवादाधिकरणे वन-शैलादि-वर्णनम् ।
श्रोतॄणां सुख-मात्रार्थम् इति भट्टैर् उदाहृतम् ॥25॥
कार्यान्वितत्व-वादेऽपि न विरोधोऽस्ति कश्चन ।
यस्मात् कृतीप्सितत्वेन कार्यं सुखम् अपीष्यते ॥26॥
अलौकिक-नियोगे तु न किंचिन् मानम् ईक्ष्यते ।
लोके वाचां च सर्वेषां तत्-परत्वं न युज्यते ॥27॥
प्रयोजनवद् अज्ञात-ज्ञापकत्वं च मानता ।
शब्दस्य कार्य-परता त्व् आचार्यैर् एव खण्डिता ॥28॥
देवताधिकृति-न्यायात् पदैर् अन्य-परैर् अपि ।
प्रयोजन-वद् अज्ञाताबाधितार्थ-मतिर् भवेत् ॥29॥
तस्माद् अन्य-परत्वे वा स्वातन्त्र्ये वा पदानि नः ।
व्यञ्जयन्ति परानन्दं सहकार्यानुरूप्यतः ॥30॥

इति श्री-परमहंस-परिव्राजकाचार्य-वर्य-विश्व-विश्रुत-सर्व-तन्त्र-स्वतन्त्रताक-
श्री-मधुसूदन-सरस्वती-विरचिते श्री-भगवद्-भक्ति-रसायने
भक्ति-विशेष-निरूपणं नाम
तृतीयोल्लासः
||3||

Potrebbero piacerti anche