Sei sulla pagina 1di 18

(Upakarma) Avani Avittam

In English
(the source Shri.Ramachander)

1.Yagnyopaveetha dharana Mantram


(Only Bhramcharis has to change the yagnyopaveetam in the morning)
( Mantram for wearing Poonal)
1. Perform Achamanam
Take minute quantities of water(just sufficient to soak one grain of black gram) three times in the
right hand and take it with the following manthra.
1.Om Achyuthaya nama 2.Om Ananthaya nama 3.Om Govindaya nama
Then
Touch with thumb both cheeks saying kesava Narayana
Touch with ring finger both eyes saying Madhava Govinda
Touch with the first finger both sides of nose saying Vishno-Madhusoodana
Touch with little finger both ears saying Trivikrama Vamana
Touch with the middle finger both shoulders saying Sreedhara-Hrishi kesa
Touch with all fingers the belly button saying Padmanabha
Touch with all fingers the head saying Damodara

Shuklambaradharam Vishnum Sasi Varnam ChathurBhujam,


Prasanna Vadanam Dyayeth Sarva Vigna Upa Santhaye.
*This prayer is not recited by Vaishnavas. They are requested to go to the next section.

3. Do Pranayamam.
Hold both Nostrils with Thumb and the little and third finger of the hands and recite the following
Manthra:-

Om Bhoo
Om Bhuva
Ogum Suva
Om Maha
Om Jana
Om Thapa
Ogum Sathyam
Om Tatsa vithur varenyam Bargo devasya dhi mahi dhiyo yona prachodayath
Om Apa
Jyothj rasa
Amrutham brahma
Bhoorbuvasuvarom
Touch the ears three times saying
Om, Om , Om
Sankalpam:
c.Mamo partha samastha duritha kshya dwara sri paameshwara preethyartham
Shroutha smartha vidhi vihitha nithya karma sadachara anushtanaa yogyatha sidhyartham bhramma
tejah abhivrudyartham yagnopaveetha dharanam karishye.

d.Yagnopaveetha dharana maha manthrasya


Parabrhma rishih(Touch forehead)
Trushtup chandah (touch below nose)
Paramathma devatha (touch heart)

e.Yagnopaveetha dharane viniyogah


Wear Poonal one by one by reciting (poonal should be held by both hands, the tie in the poonal being
held above by the right hand facing upwards)
Yagnopaveetham paramam pavithram praja patheh,
Yat sahajam purasthat aayushyam
Agriyam prathi muncha shubhram yagnopaveetham balamasthu thejah OM .

f.After wearing all poonals one by one do Aachamanam


g.Remove the old poonals and break them to pieces by reciting

Upaveetham bhinna thanthum jeernam kashmala dooshitham, visrujami jale punarbrahman varcho
deergayurasthu me.

h.Do aachamanam.
Summary meaning: I wear the white yagnopavitha that is purifying , which was born along with
brahma, which is capable of increasing life .I am sure this would give glory and strength to me.I am
destroying the dirty , soiled yasgnopavita .

2.Kamo Karisheeth & Manyura Karisheeth Japam

a.Aaachamanam:Shuklaam Bharadharam .Santhaye


b.Om Bhooh + Bhoorbhuvasuvarom.
c.Mamo partha--- Preethyartham
Tadeva lagnam sudhinam tadaiva, tharaa balam chandra balam thadaiva , vidhya balam daiva balam
tadaiva, Sri Lakshmi pathe te aangriyugam smaramaami
Apavithra pavithro vaa sarvaavasthaam gathopi vaa , ya smareth pundari kaksham, sabahya
Abhyanthara shuchi , manasam vaachikampaapam , karmanaa Samuparjitham, Sri Rama
smaranenaiva vyopahathi na samshayah .Sree Rama Rama Rama, Tithir Vishnu, Tatha vaarah,
Nakshatram Vishnu reva cha, Yogascha karanam chaiva sarvam Vishnu mayam Jagat , Sri Govinda ,
Govinda, Govinda
Aadhya sri bhagavatha mahaa purushasya Vishnoh Agnaya , Pravarthamanasya , Aadhya brhmanah ,
dweethiya parardhe, shweta varaha kalpe, , Vaivaswatha manvanthare, ashta vimshathi thame, kali
yuge, prathame padhe, Jamboo dweepe, Bharatha varshe , Bharatha Kande, Meroh dakshine parshwe,
Shakabde Asmin vartamane , vyaavaharike prabhavaadheenam sashtyah samvatsaranaam madhye
,Shri Durmukhi nama samvatstare, Dakshinaayane, Varsha rithou, Simha mase(Shravana Mase),
shukla pakshe, aadhya pournamasyam shubha tithou, Sowmya vasara yukthayam, (FOR INDIA:
GURU vasara yukthayam) Shravana nakshatra yukthayam (IN INDIA : SHRAVISHTA nakshatra
yukthayam), shubhayoga, shubha karana evam guna, viseshana visishtaayam, asyam vartamanayam
pournamaasyam shubha thithou. Taishyaam pournamaasyam adhyayoth utsarjana
akarana praayaschithartham , samvatsara praayaschithartham, ashtothara satha sankhyaka kamo
karisheeth manyura karisheeth Ithi maha manthra japam karishye.

d.Then chant Kamo karisheeth manyura karisheeth namo namah 108 times.

e.Afterwards perform Aachamana and say Om tat sat brahmaarpanam asthu.

Summary meaning:The Brahmin first prays God that the time of doing whatever it may be should
become holy and this he is sure is achieved by prayer to God.Then he tells when he is doing this japa,
for example which year, which season, which day and so on.And he says that this japa is being done
as a repentance for his not perfornming various religious duties during the year that he ought to have
performed.The main manthra is a prayer to pardon the lapses which were due to Kama(passion)
krodha(anger) and lopa(avarice).

Do Madhyaanikam & Bhramyagnyam


3.Bhram yagnyam

1. Perform Achamanam
2. Face eastern direction and do Shuklam baradaram--. Followed by pranayamam om Bhoo---
(As mentioned above)
3. Mamopartha samastha duritha kshyadwara sri Parameshwara preethyartham Brahma Yagnam
karishye. Brahma yagnena Yakshye.
4. Chant and clean the hands with water
Vidhyudasi vidya me paapmanam amruthath Sathya mupaime
And then chant
Om Bhoooh tatsa vithurvarenyam
Om Bhuvah Bhargo devasya Dheemahi
Ogum suvah Dhiyo yonah prachodayath
Om Bhoooh Tatsa vithurvarenyam Bhargo devasya dheemahi
Om Bhuvah Dhiyo yonah prachodayath
Ogum Suvah Tatsa vithurvarenyam Bhargo devasya Dheemahi Dhiyo yonah prachodhayath

5. Chant Vedic manthras


Om Agnimeele purohitham Yagnasya Dheva mruthvijam, hotharam Rathna Dhathamam
Om Ishe Tworje Twa vayavastha upayavastha Devo vassavitha prarpayathu sreshtathamaya
karmane
Om Agna Aayahi veethaye grunano havyadathaye, ni hotha sadhsi bharhishi
Om shanno devirabheeshtaye Aapo bhavantu peethaye sanyoh abhishravanthu naha
Sprinkle water round the head by reciting
Sathyam Thapa shradhayam juhomi

6. Recite three times with folded hands


Om namo brahmane namosthwagnaye nama pruthwyai nama oshadheebhya namo vaache
namo vaachaspathaye namo vishnave bruhathe karomi.
8.Clean the hands again with water by reciting vrushtirasi vruschame paapmanam amruthath
sathyamupaagam
deva-rishi-pithru tharpanam karishye.
Do deva tharpanam through the tip of fingers
1.Bramodaya ye deva thaan devaan tharpayami
2.Sarvaan devaan tharpayami
3. Sarva deva ganaan tharpayami
4.Sarva deva pathnis tharapayami
5.Sarva deva ganapathnis tharpayami

Do rishi tharpanam by wearing yagnopaveetha as garland and pouring out water from the liitle
finger
1, Krishna dwaipayanadayah ye rishaya thaan rishin tharpayami
2. Sarvaan risheen tharpayami
3. Sarva rishi ganaan tharpayami
4. Sarve rishi pathnis tharpayami
5, Sarva rishi gana pathnistharpayami
6. Prajapathim kanda rishim tharpayami
7. Somam kanda rishim tharpayami
8. Agnim kanda rishim tharpayami
9. Viswan devan kanda rishin tharpayami
Pour water from the tips of fingers
10. Sagumhithir devatha upanishada tharpayami
11. Yagnikeer devatha upanishada tharpayami
12.Varuneer devatha upanishada tharpayami
Pour out water from the liitle finger
13. Havyavaham tharpayami
14.Viswaan devaan kanda rishin tharpayaami
Pour water by the bottom of the palm towards self
15.Brahmanam swayambhuvam tharpayami
Pour out water from the liitle finger
16.Viswan devan kandarishin tharpayami
17.Arunan kandarishin tharpayami
Pour water from the tips of fingers
18.Sadasaspathim tharpayami
19.Rig vedam tharpayami
20.Yajur Vedam tharpayami
21. Sama Vedam tharpayami
22. Atharvana Vedam tharpayami
23. Ithihasa puranam tharpayami
24. Kalpam tharpayami
(Only those who have lost their father do Pithru tharpanam wearing the yagnopaveetham on the right
shoulder pouring water between the thumb. And index finger).
1.Somah pithruman yamo angiraswan agni kavyavahana ithyadaya ye pithara
thaan pithrun tharpayami,
2. Sarvaan pithrun tharpayami
3. Sarva pithru ganan tharpayami
4. Sarva pithru pathnistharpayami
5. Sarva pithru ganapanthnistharpayami
6. Oorjam vahanthi amrutham grutham paya keelaalam parisruyatham
swadaastha tharpayatha me pithrun trupyatha, trupyatha, trupyatha
(3 times)
15. Put the yagnopaveetha in the normal fashion
And then do aachamanam.
Brahma yagnam(sacrifice to Brahma) is the oblation offered to satisfy Devas, Rishis(sages) and
Pithrus(ancestors). It is supposed to be performed daily after Madhyannikam, But nowadays it is done
mainly on avani avittam days.

4.Maha Samkalpam

a.Aachamanam
b.Shuklam baradharam.
c.Om bhoo
d.Maha samkalpam
Mamo partha--- Preethyartham
Tadeva lagnam sudhinam tadaiva, tharaa balam chandra balam thadaiva , vidhya balam daiva balam
tadaiva, Sri Lakshmi pathe te aangriyugam smaramaami
Apavithra pavithro vaa sarvaavasthaam gathopi vaa , ya smareth pundari kaksham, sabahya
Abhyanthara shuchi , manasam vaachikampaapam , karmanaa Samuparjitham, Sri Rama
smaranenaiva vyopahathi na samshayah .Sree Rama Rama Rama, Tithir Vishnu, Tatha vaarah,
Nakshatram Vishnu reva cha, Yogascha karanam chaiva sarvam Vishnu mayam Jagat , Sri Govinda ,
Govinda, Govinda,
Aadya sri bhagawatha, Aadi vishno, Aadinarayanasya achinthyaya , aparimithaya, sakthyaa,
abriyamaanasya, mahaa jaloughasya madhye, paribrhamatham aneka koti brhmaandanam madhye,
eka thame, prithvi aptejah vaayavya akasha ahankaradhi -mahatu avyakthaih -aavaranaih- aavruthe-
asmin mahathi bramanda-karandaka-madhye aadhara sakthi koormaa nandathi ashta diggajopari
prathishtithasya , athala-vithala-suthala-rasaathala-thalaa thala-mahaathala-pathalakyaih loka
sapthakasya upari thale, punya kruthaam nivaasabhuthe bhoor - bhuvar-suvar-mahar-janarr-thapa-
satyaakhyai loka shatkasya adho bhage mahaa nalayamana phani raja seshasya sahasra phanaa mani
mandala mandithe, dighdanthi-shunda dhanda-uttambhithe, panchasath koti yojana vistheerne,
lokaloka - achalena valayithe lavaneshu-sura-sarpi-dhadhi-ksheera-udakaarnavischa parivruthe,
jambhu-plaksha-saka-salmali-kusa-krouncha-pushkarakhya saptha dweepanaam madhye, Jamboo
dweepe, Bharatha varshe, bharatha kande, prajaapathi kshetre dandakaaranya-chamapakaaranya-
vindhyaaranya-veekshaaranya-vedaaranayaadhi, aneka punya aaranyaanam Madhya pradeshe, karma
bhoomou, rama - sethu-kedharayoo madya pradaeshe , Bhaageerathi-Gouthami-Krishna veni-
Yamuna-Narmadaa-Thungabadhraa-Triveni-Malaapahaarini-kaveri- ithyadi , aaneka punya nadhi
viraajithe, Indraprastha-Yamaprastha-Aavanthikaapuri-Hasthinaapuri-Ayodhyaa puri-Maayaa puri-
Kasi puri-Kanchi puri-Dwarakaa aadi aneka punya puree viraajithe Sakala jagat srushta, parardha
dwaya jeevana, bramana dweethiya parardhe, Pancha sathabdhou, prathame varshe, prathame mase,
prathame pakshe, prathame divasae, aahni, dweethiye yame, trithiye muhurthe, swayambhuva-
swarochisha-uthama-thamasa-raivatha-chakshu shakheshu, shatsu manusha atheetheshu, sapthame
vaivaswathe manvanthare, aashta vimsathi thame, kali yuge, prathame padhe, Jamboo dweepe,
Bharatha varshe , Bharatha khande, Mero dakshine parshwe. Asmin varthamane , vyavaharike
prabhavaadheenam sashtyah samvatsaranaam madhye , Shri Durmukhi nama samvatstare,
Dakshinaayane, Varsha rithou, Simha mase(Shravana Mase), shukla pakshe, aadhya pournamasyam
shubha tithou, Sowmya vasara yukthayam, Sowmya vasara yukthayam, (FOR INDIA: GURU vasara
yukthayam) Shravana nakshatra yukthayam (IN INDIA : SHRAVISHTA nakshatra yukthayam),
shubhayoga, shubha karana evam guna, viseshana visishtaayam, asyam vartamanayam
pournamaasyam shubha thithou.
Anaadhi avidhya vasanaya pravarthamane asmin mahathi samsara chakre vichitrabhih karma
gathibhih vichitrasu yonishu punah punah anekadha janithwa kenapi punya karma viseshena
idhaanimthana manushye dwija janma visesham prapthavataha mama janmabhyasat janama
prabruthi ethath kshana paryantham , baalye, vayasi kaumare yowane vaardhake cha jagrath swapna
sushupthi avasthasu mano vak kaya karmendriya jnanendriya vyaparaih kama-krodha-lobha-moha-
madha-mathsaryaadhi sambhavithaanam iha janmanijanmanthare cha jnana ajnana kruthaanam maha
pathakanaam mahaa patathaka anumanthrattwadeenam , samapathakaanaam upapaathakaanaam
malini karanaanam nindhitha dhana dhaano upa jeevanaadeenam aapathrikarananaam jathi bramsa
karaanam vihithakarma thyaagaaadeenam jnanadha sakruth kruthanaam ajnanatha asakruth
kruthaanam sarveeshaam papaanam sadhyaaapanodhanartham
Lakshmi Narayana sannidhou-deva brahmana sannidhou-tryaa trimsath koti devathaa sannidhou-sri
visaalakshi sametha vishweshwara swami sannidhou-mahaa ganapathi sannidhou-seetha lakshmana
bharatha sathrughna-hanumt sametha sri Rama chandra swami sannidhou-sri rukmani sathyabhama
sametha sri gopala Krishna swami sannidhou-hari hara puthra swami sannidhou
Taiyshyampournamasyaam adhyayopakrama karma karishye.Thadangam sravanee pournamasi
punyakale sareera shudhartam shuddhodhaka snanam aham karishye.(take a bath or just sprink some
water in your head with following mantra)
Athi krura maha kaya, kalpanthahanopama,
Bairavaya namasthubhyam anujnam dathu marhasi

Summary meaning:Here again apart from locating oneself with reference to time , one locates himself
with reference to place also.We are supposed to live in Jambu Dweepa, Bharatha Kanda which is
south of the great mountain Maha meru.Then again this Bhasratha Kanda is blessed with many holy
rivers and holy places.Then prayer is done to God to pardon sins committed by word, thought and
deed, because this was done inspite of his great grace which made us be born as human beings after
several wheels of birth.Also the sins performed during several ages in life is highlighted.Some of the
sins specifically mentioned are those done while earning money without conscience, giving money to
improper people, actions which did not suit the caste we are born in, sins due to non performance of
actions which ought to have been done and so on. We pray God and tell him that we would take bath
in holy pure water and then start the veda parayanas which is our duty as Brahmin.

5.Yagnopaveetha dharana manthram


After bath change the poonal by reciting following mantra.(Please note that now a days very rarely
people take bath after mahaa sankalpam but do prokshana snanam i.e bath by sprikling of water on
the head).

( Mantram for wearing Poonal)


a.Aachamanam:Shuklaam Bharadharam --- Santhaye
b.Om Bhoo ------Bhoorbhavaswarom
c.Mamo partha samastha duritha kshya dwara sri paameshwara preethyartham
Sroutha smartha vihitha sadachara nithya karmaanushtanaa yogyatha sidhyartham brhma teja
abhivrudyartham yagnopaveetha dharanam karishye.

d.Yagnopaveetha dharana maha manthrasya


Parabrhma rishi(Touch forehead)
Trushtup chanda (touch below nose)
Paramathma devatha (touch heart)

e.Yagnopaveetha dharane viniyoga

Wear Poonal one by one by reciting(poonal should be held by both hands, the tie in the poonal being
held above by the right hand facing upwards)
Yagnopaveetham paramam pavithram praja pathe,
Yat sahajam purasthad aayushyam
Agriyam prathi muncha shubram yagnopaveetham balamasthu theja.

f.After wearing all poonals one by one do Aachamanam


g.Remove the old poonals and break them to pieces by reciting

Upaveetham bhinna thanthum jeernam kasmala dooshitham, visrujami jale punarbrahman varcho
deergayurasthu me.

6.Kanda Rishi Tharpanam

1,Aachamanam
2,Shklaama baradharam
3.Om bhoo
4.Mamo partha samastha durida kshya dwara sri parameshwata preethyartham
sravanyaam pournamaasyam adhyoyapakramakarmangam kanda rishi tharpanam karishye.
Wear poonal as garland and do tharpanam using water mixed with thil (black gingely) and akshatha
Each manthra has to be chanted thrice and tharpanam done.

1.Prajapathim kanda rishim tharpayami


2,Somam kanda rishim tharpayami
3.Agnim kanda rishim tharpayami
4.Viswaan devaan kanda rishim tharpayaami
5.Saahinkeer devatha upanishadha tharpayami
6.Yagnigeer devatha upanishadha tharpayaami
7.Vaaruneer devatha upanishadha tharpayami
8.Brhamanagum swayubhuvam tharpayaami
9.Sadasaspathim tharpayami
wear poonal in the normal fashion and then do aachamana.

Summary meaning:Tharpanam means really satisfying.By this tharpanam we satisfy the rishi(sages)
of Soma(moon), Agni(fire), Viswaan devan(all gods looking after earth), etc.

7.Vedarambham
Though these are essential part of Avani avittam ,
7. Chant Vedic manthras
Rigvedam (Om Agnimeele............)
Yajurvedam (Om Ishe Tworje ......)
Samavedam(Om Agna Aayahi........)
Atharvavedam(Om shanno.............)

8. Gaayathri japam (18-8-2016) IN USA & (19-08-2016) IN INDIA


For Yajur, Rig and Sama Vedis

1.Aachamanam...
2,Shuklaam baradharam + Shantaye...
3.Om bhoo + Suvarom..
4.Mamo partha samastha duritha kshya dwara sri parameshwara preethyartham
Tadeva lagnam sudhinam tadeva, tharaa balam chandra balam thadeva , vidhya balam daiva balam
tadeva, Sri Lakshmi pathethe aangriyugam smaramaami.
Apavithra pavithro vaa sarvaavasthaam gathopivaa , ya smareth pundari kaksham, sabahya
abhyantaraha shuchi , manasam vaachikampaapam , karmanaa
Samuparjitham, Sri Rama smaranenaiva vyopahathi na samshayah .Sree Rama Rama Rama Shubhe
Shobane muhurthe adya Brahmana dwiteeya paradhe , Swetha varaha kalpe, Vaivaswatha
Manvanthare, Ashtavimsathi thame , Kali yuge, Prathame pade, Jambhu Dwipe, Bharatha
Varshe,Bhartaha Kande, Meroh Dakshine Parshwe, Sakabdhe, Asmin Varthamane Vyavaharike,
Prabhavadinam Sashtiyah Samavathsaranaam Madhye, Durmukhi nama samvatstare,
Dakshinaayane,Varsha rithou, Simha mase ( Shravana Mase), Krishna pakshe, aadhya prathamayam
shubha tithou, Guru vasara yukthayam, (FOR INDIA: BRIGHU vasara
yukthayam) Shravishta nakshatra yukthayam (IN INDIA : SHATABHISHAK nakshatra
yukthayam), shubha yoga shubha karana evam guna viseshana visisishtaayam asyaam vartamanayam
Krishna Paksha prathamaayam shubha tithou.
mithyaa Dheetha prayaschittartham ashtothara sahasra samkyaka or yatha shakti gayatri maha
manthra japam karishye.
Start from Pranavasya Rishi brahma.---followed by aayathith anuvagasya---- and then chant the
gaythri manthra 1008 times.

Afterwards do Pranayaman and Achamanam,Namaskaram Abhivaadaye and then complete with


Kayena vacha-----.

Om Shanti Shanti Shanti..

उउउउउउउ उउउउउउउउउउउउ
upākarma mahāsaṅkalpam
उउउउउउउउउउउउउउ उउउउउउउउ उउउउउउउउउ उउउउउउउउउउ उउउउउउउउउउ
उउ उउउउउउउउ उउउउउउउउउउउउउउउउउउउ
उ उउउउउ
उउउउउउउउ उउउउउ उउउउउउउउउउउउउउउ उउउउ उउउउउउउउ उउउउउउउउउउ
उउ उउउउ उउउउउउ उउउउउउउ उउउउ उउउउउउउउउउउउउउउउउउ उउउउ उउउउ
उउउउउउ उउउउउउउ उउउउ उउउउउउउउउउउ उउउउउउउउउउउउ उउउउउउउउ उउ
उउउउउउ उउउउउउउ उउउउउउउउउउउउउउ उउउउउउ उउ उउ उउउउउउउ उउउउउ
उउउउउउउउउ उ उउउउउ उउउउउउउउउ उउउउउउ उउउउउउ उउउउउउउउउउउउ उ
उउउउउ उउउउउउउउउउउउ उउउउउउउउउउउउउउउउ उउउउउउउउ उ उउउउउउउ
उउउउ उउउ उउउ उउउ उउउउउउ उउउउउउउउउउ उउउउ उउउउउउउउउ उउउउउउउउ
उ उउ उउउउउउ उउउउउ उउउ उउउउउउ उउउउउउउउउउ उउउउउ उउउउ उउउउउउउ
उउउउउउउउउउउउउउउ
उउउउउउउउ उउउउउ उउउउउउउउउउ उउउउउउउउउउउउ उउउउउउउउउउ उउउउउउ
उउउ उउउउउउउ उउउउउउउउउउउउउउउउउउउउउ उउउउउ उउउउउउउउउउउ उउउउ
उउउउ उउउउउउउउउउउउउउउ उउउउउ उउउउउ उउउउउउउ उउउउउउउउउउउउउउउ
उउउउउउ उउउउउउउउउउउउउउउ उउउउउउ उउउउउ उउउउउउउ उउउउ उउउउउउउ
उउउउउउउउउउउउउउ उउउउउउउउउउउउउउउउउउउउउउउउउउउउउउ उउउउउउउउ
उउउउउउ उउउउउउउउउउउउउ उउउ उउउउ उउउउ उउउउउ उउउउउ उउउउउउउउउ
उउउउउ उउउउउउउउउउउ उउउउउउउ उउउउउउउउउउउ उउउउउउउउउ उउउउउउउ
उउ उउउउउउउउ उउउउउउउउउउउउउउउउउउउउउउ उउउउउउउ उउउउउउउउउउउउ
उउउउउउउउउउउ उउउउउ उउउउउउ उउउउउ उउउउउउउ उउउउउउउउउउउउउउउउ
उउउ उउउउउउउउउउ उउउउउउउउउउउउउउउउ उउउउउउउउउउउउ उउउउउउउ उउ
उउउ उउउउउउ उउउउउउउउ उउउउउउउउउउउउ उउउउउ उउउउउउउउउउउउउउउउउ
उउउउउउउ उउउउउउउउउउउउउउउउउउउउउ उउउउउउउउउउ उउउउउउउउउउ उउउ
उउउउउउउउउउउउउउउउ उउउउउउउउउउउ उउउउउउउउउउ उउउ उउउउउउउउ उउ
उउउ उउउउउउउउउउउ उउउ उउउउउउ उउउउउउउउउउउउ उउउउउउउउउउउउउ उ
उउउउउउउउउ उउउउउउउउ उउउउउउउउउउउउउउउउउउ उउउउउउउ उउउउ उउउउउ
उ उउउउउउउउउउउ उउउउउउउउउउउउउउउउउउ उउउउउउउउउ उ उउउउउउउ उउ उ
उउउउउउउउउउउउउउउउउउ उउउउउउ उउउउउ उउउउउ उउउउउउउउउ उउउउउउउउ
उउउउउउउ उउउउ उउउउउउउउ उउउउउउउउउउउउ उउउउउउउउउ उउउउउउउउउउउ
उ उउउउउउउउउउउ उउउउउउउउउउ उउउउ उउउउउउउउउउ उउउउउउउ उउउउउउ उ
उउउउउउउ उउउउउउउउउउउउ उउउउउउउउ उउउउउउउउउ उउउउउउ उउउउउउउउ
उउउउउउउउउउउउउ उउउउउउ उउउउउउउउउउउउउउउ उउउउउउउउउउउउउउउ उउ
उउउउउउउउ उउउउउउउउउउउउउउउउउउउउउउउउउउउउउउउउउ उउउउउउउउउउउ
उउउउउउउउउउउउउउउ उउउउउउउउउउउउउउउउ उउउउउउउउ उउउउउउ उउउउउ
उउ उउउउउउउउउउउउउउउउउउउ उउउउउ उउउउउउउ उउउउउउउ उउउउउउउउ उ
उउउउउउ उउउउउउ उउउउउ उउउउउउ उउउउ उउउउउउ उउउउउ उउउउउउ उउउउउउ
उउउ उउउउउउउउ उउउउ उउउउउउ उउउउउउउउ उउउउउउउउउउ उउउउउउउउउ उ
उउउउ उउउउ उउउउ उउउउउउउउउउउउउउ उउउउउ उउउउउउउउउउउउउउ उउउउ
उउ उउउउउउउउउउउउउउउउ उउउउउउउउउउउउउउउ उउउ उउउउउउ उउउउउउ उ
उउउउउउउउउउउ उउउउउउउउउ उउउउउउउउउउउ उउउउउउउउउउ उउउ उउउउउउउ
उउउउ उउउउउउउउउउउउउ उउउउउउउ उउउउउउउउ उउउउउउउ उउउउउउउउउउ
उउउउउउउउउउउउउउउउउउउउ उउउउउउउ उउउउउउउउ उउउ उउउउउउउउउ उउउ
उउउउउउउ उउउउ उउउ उउउउउउउउउ उउउउउउउउउउ उउउउउउउउउउउउउउउउउ
उउउउउउउ उउउउउउउउउउउउउउउउउउ उउउउउउउउउ उउउउउउउ उउउउउउउउउउ
उउउउउउ उउउउउउ उउउउ उउउउउउउउउ उउउउउउउउउउउउ उउउउउउउउउउउउउ
उउउउउउउ उउउउउउउउ उउउउउ उउउउउउउउउउउउउउउ उउउउ उउउउउउउउउउउउ
उउउउउउउउ
उउउउउ उउउउउउउ उउउउउउ उउउउउउउउउउउउउ उउउउउउउ उउउउ उउउउउउउ
उउउउ उउउउउउउउउउउ उउउउउउउउउउउउउउउउउउउउउउ उउउ उउउउउ उउउउउउ
उउउउउउ उउउउ उउउउ उउउउउउ उउउउउउउ उउउउउउ उउउउउउउउउउउउउउउउउ
उउउउउउउउउउ उउउउउउउउ उउउउउउउउउउउउउउउ उउउउउउउउउउ उउ उउउउउ
उउउउउउउउ उउउउउउउउउउउ उउउउ उउउउ उउउउउउउउउउउउउउउ उउउउ उउउउ
उउ उउउउउ उउउउउउउउउउउ उ उउउउउउउ उउउउउउ उउउउउउउउ उउउउउउउउ उ
उउ उउउउउउउ उउउउउउउउउउउउउउउउउउउउउउउ उउउउउउउउउउउउउ उउउउउउ
उउउ उउउ उउउउउ उउउ उउउ उउ उउउउउउउउउउउउउउ उउउउउउउउउउउउउउउउउ
उउउउउउउउउउउउउउउउउ उउउउ उउउउउउउउउउउउउउउउ उउउउउउउउउउउ उउउ
उउउउउउउउउ उउउउउउउउउउउउउउउउउउउउउउउउउ उउउउउउउउउउउउउ उउउ
उउउउउउउउउउउउ उउउउउउउउउउउउउउउउउ उउउउउउउउउउउउउउउउ उउउउउ
उउउउउउउउउउउउउउउ उउउउउउउउ उउउउउउउउउउउउउउ उउउउउउउ उउउउउउउ
उउउ उउउउउउउउउउउउ उउउउउउउ उउउउउउउउउउउउउउउउउउ उउउउउउउउउउ
उउ उउउउ उउउउउउउ उउउउउउउउउउ उउउउउउउ उउउउउउउउउउउ उउउउउउउउउ
उउउउउउउउ उउउउउउउउउउउ उउउउउउ उउउउउ उउउउउउउउउउउउउ उउउउउउउउउ
उउउ उउउउउउउ उउउउउउउ उउउउउउ उउउउउउउउउउउउउउउउउउउउउउउउउउ उउ
उउउ उउउउउ उउउउउउउ उउउउ उउउउउउउउउउउउउउउ उउउउ उउउउउउउउउउउउ
उउउउ उउउउउउउउउउउउउउउउउउउउउउ उउउउ उउउउ उउउउउउउउउउउउउउउउउ
उउउउउउउ उउउउउउउउउउउउउउउउउउउउउ उउउउउउ उउउउ उउउउउउउउउउउउउ
उउउउउउउउउउउउउ उउउउ उउउउउउउउउउउउ उउउउउ उउउउ उउउउउउउउउउउउउ
उउउ उउउउउउउ उउउउ उउउउउउउउउउउउउउउउउउउउउउउ उउउउउउउउउउउ उउ
उउउउउउउउउउउ उउउउउउउउउउउउ उउउउउउउउउउउउउ उउउउउउउ उउउउउउउ
उउउउउउउउउउउउउउउउउउउउ उउउउउउउउउउ उउउउउउउउ उउउउउउउउउ उउउ
उउउउउ
उउउउउउउउ उउउउउउ उउउउउउउउ उउउउउउ उउउउउउ उउउउउउउउउउउ उउउउउ
उउउउ उउउउउउ उउउउउउउ
उउउउउउउउउउ उउउउउउउउउउउ उउउउउउउ उउउउउउउउ
śukḻāmbaradharam viṣṇum śaśivarṇam caturbhujam prasannavadanam dhyāyet
sarvavighnopaśāntaye|
om bhūḥ||||
mamopātta samasta duritakṣayadvārā śrī parameśvara prītyartham tadeva lagnam sudinam
tadeva tārābalam candrabalam tadeva vidyābalam daivabalam tadeva lakṣmīpateḥ
aṅghriyugam smarāmi| apavitraḥ pavitro vā sarvāvasthām gato'pi vā yaḥ smaret
puṇḍarīkākṣam sa bāhya ābhyantaraḥ śuciḥ| mānasam vācikam pāpam karmaṇā
samupārjitam śrīrāmasmaraṇenaiva vyapohati na samśayaḥ | śrī rāma rāma rāma tithir
viṣṇuḥ tathā vāraḥ nakṣatram viṣṇureva ca| yogaśca karaṇam caiva sarvam viṣṇumayam
jagat| śrī govinda govinda govinda |
ādyaśrī bhagavataḥ ādiviṣṇoḥ ādinārāyaṇasya acintyayā aparimitayā śaktyā bhriyamāṇasya
mahājalaukhasya madhye paribhramatām anekakoṭi brahmāṇḍānām madhye ekatame
avyakta mahadahaṅkāra pṛthivyapteja vāyvākāśādyaiḥ āvaraṇaiḥ āvṛte asmin mahati
brahmāṇḍakaraṇḍakamadhye ādhāraśakti ādikūrmmādyanantādi aṣṭadiggajopari
pratiṣṭitasya atala vitala sutala rasātala talātala mahātala pātāḻākhya lokasaptakasya
uparitale puṇyakṛtām nivāsabhūte bhuvassuvaḥ maharjjana tapassatyākhya lokaṣaṭkasya
adhobhāge mahānāḻāyamānaphaṇirājaśeṣasya sahasra phaṇāmaṇi maṇḍala maṇḍite digdanti
śuṇḍādaṇḍa uttambhite pañcāśatkoṭiyojana vistīrṇṇe lokāloka acalena valayite lavaṇekṣu
surāsarpi dadhi kṣīra śuddhodakārṇṇavaiḥ parivṛte jambūplakṣaśākaśālmalī kuśakrauñca
puṣkarākhya saptadvīpānām madhye jambūdvīpe mahāsaroruhe rūpa kesarākāra tikūṭa
citrakūṭādi acala parivṛta karṇṇīkākāra sumerum abhitaḥ tadādhārabhūte bhūmaṇḍale
lakṣayojanavistīrṇe mahāmeru niṣadha hemakūṭa himācalānām iḻāvṛta harikimpuruṣa
varṣāṇām ca dakṣiṇe nava sahasrayojanavistīrṇe indra kaśeru tāmra gabhastimat
nākasaumya gandharva cāraṇa bhāratākhya navavarṣātmake bhāratavarṣe svarṇaprastha
candrayukta ajāvartti ramaṇaka maṅgala mahāraṇa pāñcajana simhaḻa laṅkākhya
navakhaṇḍātmake bharatakhaṇḍe svāmiśaila avanti kurukṣetra daṇḍakāraṇya malayācala
samabhūmadhyarekhāyāḥ pūrvvadigbhāge śrīśailasya āgneyadigbhāge śrīrāmasetugaṅgāyoḥ
madhyapradeśe paraśurāmakṣetre parārdhadvayajivinaḥ brahmaṇaḥ prathame parārdhe
pañcāśat abdātmike atīte dvitīya parārdhe pañcāśat abdādau prathame varṣe prathame māse
prathame pakṣe prathame divase ahani dvitīye yāme tṛtīye muhūrte svāyambhuva svārociṣa
uttama tāmasa raivata cākṣusākhyeṣu ṣaṭsu manuṣu vyatīteṣu saptame vaivasvatamanvantare
aṣṭāvimśatitame kṛta tretā dvāpara kaliyugātmake caturyuge tatra kaliyuge prathamepāde
saura cāndra sāvana nākṣatramānaiḥ anumite śālīvāhana śakābde prabhavādīnām
ṣaṣṭisamvatsarāṇām maddhye durmukhī nāma samvatsare dakṣiṇāyane varṣa ṛtau
simhamāse śukḻapakṣe adya paurṇamāsyām śubhatithau guruvāsarayuktāyām śraviṣṭā
nakṣatra yuktāyām śubhayoga śubhakaraṇa evam guṇa viśeṣaṇa viśiṣṭāyām paurṇamāsyām
śubhatithau mamopātta samasta duritakṣayadvārā śrī parameśvara prītyartham
anādi avidyā vāsanayā pravarttamāne asmin mahati samsāracakre vicitrābhiḥ
karmmagatibhiḥ vicitrāsu paśu pakṣi mṛgādi yoniṣu punaḥ punaḥ anekadā janitvā kenāpi
puṇyakarmmaviśeṣeṇa idānīmtana mānuṣye dvijanmaviśeṣam prāptavataḥ mama
janmābhyāsāt janmaprabhṛti etad kṣaṇa paryantam bālye vayasi kaumāre yauvane
vārddhakye ca jāgrat svapna suṣupti avasthāsu mano vākkāya karmmendriya vyāpāraiḥ
jñānendriya vyāpāraiḥ kāma krodha lobha moha mada mātsaryādibhīḥ sambhāvitānām
samsargganimittānām bhūyo bhūyo'bhyasthānām samapātakānām atipātakānām
upapātakānām saṅkarīkaraṇānām malinīkaraṇānām apātrīkaraṇānām jātibhramśakarāṇām
prakīrṇṇakānām jñānataḥ sakṛtkṛtānām ajñānataḥ asakṛtkṛtānām jñānataḥ ajñānataśca
abhyasthānām nirantara abhyasthānām cirakāla abhyasthānām evam navānām
navavidhānām bahūnām bahuvidhānām sarveṣām pāpānām sadyaḥ apanodana dvārā
samasta pāpakṣayārtham devabrāhmaṇa sannidhau aśvattha nārāyaṇa sannidhau
trayastrimśatkoṭi samasta devatā sannidhau śrī viśālākṣīsametā śrī viśveśvarasvāmi
sannidhau niḻābhūmīlakṣmī sameta śrī lakṣmīnārayanasvami sannidhau
sītalakṣmaṇabharataśatrughna hanūmat sameta śrī rāmacandrasvāmisannidhau śrī
vallīdevasenā sameth śrī subrahmaṇyasvami sannidhau śrī hariharaputrasvāmi sannidhau
śrāvaṇyām paurṇamāsyām adhyayopākarma kariṣye |dviḥ tadaṅgam śrāvaṇipaurṇṇamāsī
puṇyakāle mahānadyām śivagaṅgā snānamaham kariṣye||
atikrūra mahākāya kalpānta dahanopama bhairavāya namastubhyam anujñām dātum
arhasi|
govindanāma saṅkīrtanam govinda govinda|
upAkarma mahAsa~Nkalpam
shukLAmbaradharam viSNum shashivarNam chaturbhujam prasannavadanam dhyAyet
sarvavighnopashAntaye.
AUM bhUH....
mamopAtta samasta duritakSayadvArA shrI parameshvara prItyartham tadeva lagnam
sudinam tadeva tArAbalam candrabalam tadeva vidyAbalam daivabalam tadeva
lakSmIpateH a~Nghriyugam smarAmi. apavitraH pavitro vA sarvAvasthAm gato.api vA yaH
smaret puNDarIkAkSam sa bAhya AbhyantaraH shuciH. mAnasam vAcikam pApam
karmaNA samupArjitam shrIrAmasmaraNenaiva vyapohati na samshayaH . shrI rAma
rAma rAma tithir viSNuH tathA vAraH nakSatram viSNureva ca. yogashca karaNam caiva
sarvam viSNumayam jagat. shrI govinda govinda govinda .
AdyashrI bhagavataH AdiviSNoH AdinArAyaNasya acintyayA aparimitayA shaktyA
bhriyamANasya mahAjalaukhasya madhye paribhramatAm anekakoTi brahmANDAnAm
madhye ekatame avyakta mahadaha~NkAra pRRithivyapteja vAyvAkAshAdyaiH AvaraNaiH
AvRRite asmin mahati brahmANDakaraNDakamadhye AdhArashakti
AdikUrmmAdyanantAdi aSTadiggajopari pratiSTitasya atala vitala sutala rasAtala talAtala
mahAtala pAtALAkhya lokasaptakasya uparitale puNyakRRitAm nivAsabhUte bhuvassuvaH
maharjjana tapassatyAkhya lokaSaTkasya adhobhAge
mahAnALAyamAnaphaNirAjasheSasya sahasra phaNAmaNi maNDala maNDite digdanti
shuNDAdaNDa uttambhite pa~ncAshatkoTiyojana vistIrNNe lokAloka acalena valayite
lavaNekSu surAsarpi dadhi kSIra shuddhodakArNNavaiH parivRRite
jambUplakSashAkashAlmalI kushakrau~ncha puSkarAkhya saptadvIpAnAm madhye
jambUdvIpe mahAsaroruhe rUpa kesarAkAra tikUTa citrakUTAdi acala parivRRita
karNNIkAkAra sumerum abhitaH tadaadhArabhUte bhUmaNDale lakSayojanavistIrNe
mahAmeru niSadha hemakUTa himAcalAnaam iLAvRRita harikimpuruSa varSANAm ca
dakSiNe nava sahasrayojanavistIrNe indra kasheru tAmra gabhastimat nAkasaumya
gandharva cAraNa bhAratAkhya navavarSAtmake bhAratavarSe svarNaprastha candrayukta
ajAvartti ramaNaka ma~Ngala mahAraNa pA~ncajana simhaLa la~Nkaakhya
navakhaNDAtmake bharatakhaNDe svAmishaila avanti kurukSetra daNDakAraNya
malayAcala samabhUmadhyarekhAyAH pUrvvadigbhAge shrIshailasya AgneyadigbhAge
shrIrAmasetuga~NgAyoH madhyapradeshe parashurAmakSetre parArdhadvayajivinaH
brahmaNaH prathame parArdhe pa~ncAshat abdAtmike atIte dvitIya parArdhe pa~ncAshat
abdAdau prathame varSe prathame mAse prathame pakSe prathame divase ahani dvitIye
yAme tRRitIye muhUrte svAyambhuva svArociSa uttama tAmasa raivata cAkSusaakhyeSu
SaTsu manuSu vyatIteSu saptame vaivasvatamanvantare aSTAvimshatitame kRRita tretA
dvApara kaliyugAtmake caturyuge tatra kaliyuge prathamepAde saura chAndra sAvana
nAkSatramAnaiH anumite shAlIvAhana shakAbde prabhavAdInAm SaSTisamvatsarANAm
maddhye durmukhI nAma samvatsare dakSiNAyane varSa RRitau simhamAse
shukLapakShe adya paurNamAsyAm shubhatithau guruvAsarayuktAyAm shraviSTA
nakSatra yuktAyAm shubhayoga shubhakaraNa evam guNa visheSaNa vishiSTAyAm
paurNamAsyAm shubhatithau mamopAtta samasta duritakSayadvArA shrI parameshvara
prItyartham
anAdi avidyA vAsanayA pravarttamAne asmin mahati samsAracakre vicitrAbhiH
karmmagatibhiH vicitrAsu pashu pakSi mRRigaadi yoniSu punaH punaH anekadA janitvA
kenApi puNyakarmmavisheSeNa idAnImtana mAnuSye dvijanmavisheSam prAptavataH
mama janmAbhyAsAt janmaprabhRRiti etad kSaNa paryantam bAlye vayasi kaumAre
yauvane vArddhakye ca jAgrat svapna suSupti avasthAsu mano vAkkAya karmmendriya
vyApAraiH j~nAnendriya vyApAraiH kAma krodha lobha moha mada mAtsaryAdibhIH
sambhAvitAnAm samsargganimittAnAm bhUyo bhUyo.abhyasthAnAm samapAtakAnAm
atipAtakAnAm upapAtakAnAm sa~NkarIkaraNAnAm malinIkaraNAnAm
apAtrIkaraNAnAm jAtibhramshakarANAm prakIrNNakAnaam j~nAnataH
sakRRitkRRitAnAm aj~nAnataH asakRRitkRRitAnAm j~nAnataH aj~nAnatashcha
abhyasthAnAm nirantara abhyasthAnAm cirakAla abhyasthAnAm evam navAnAm
navavidhAnAm bahUnAm bahuvidhAnAm sarveSAm pApAnAm sadyaH apanodana dvArA
samasta pApakSayArtham devabrAhmaNa sannidhau ashvattha nArAyaNa sannidhau
trayastrimshatkoTi samasta devatA sannidhau shrI vishAlAkSIsametaa shrI
vishveshvaraswaami sannidhau, niLAbhUmIlakSmI sameta shrI lakSmInArayanaswami
sannidhau, sItalakSmaNabharatashatrughna hanUmat sameta shrI
rAmacandraswAmisannidhau shrI vallIdevasenA sameth shrI subrahmaNyasvami
sannidhau shrI hariharaputrasvAmi sannidhau shrAvaNyAm paurNamAsyAm
adhyayopAkarma kariSye .dviH tada~Ngam shrAvaNipaurNNamAsI puNyakAle
mahAnadyAm shivaga~NgA snAnamaham kariSye..
atikrUra mahAkAya kalpAnta dahanopama bhairavAya namastubhyam anuj~nAm daatum
arhasi.
govindanAma sa~NkIrtanam govinda govinda.

YAJURVEDEEYA BRAHMAYAJNAM
उउउउउउउउउउउउउ
उउउउउ उउउउउउउउउउउ उउउउउउउउ उउ उउउउउउउउउउउ उउउउउ उउउउउउउ
उउ उउउउउउउउउ
उउउउउउउउ----उउउउउउउउ उउउउउउउउ उउउउउ-------
उउउउउउउउउउउउ उउउउउउउउउउउउ उउउउउउउ उउउउउउउउउउउउउ उउउउउउउ

उउउउउउउउउ उउउउउ उउ उउउउउउउउउउउ उउउउउउउउउउ उउउ उउउउउउउउ उ
उउउउ उ उउउउउउउउउ उउउउउउउउउउ
उ उउउ उउउ उउउउउउउ उउउउउउउउ उ उउउउ उउउउउ उउउउउउ उउउउउ उउउउउ
उउउउ उउउउ उउ उउ उउउउउउउउउउ उ उउउउउउउउउउउउउउउउउउउउउ उउउउउ
उउउउउउ उउउउउ उ उउउउ उउउउ उउ उउ उउउउउउउउउउ उउउउउ उउउउ उउउ उउउ
उउउउउउउउउउउउउउउउउ उउउउउउउ उउउउउ उउउउ उउ उउ उउउउउउउउउउउ
उ उउउउउउउउउ उउउउउउउउउ उउउउउउउ उउउउउ उउउउउउउउ उउउउउउउ उउउउ
उउउउउउ उउउ उउउउ
उ उउउ उउउउ उउउउउ उउउउ उउउउउउउ उउउउउउउउ उउउउ उउ उउउउउ उउउउउउ
उउउउ उउउउउउउउउउउ उउउउउउ उउउउउउउउउ
उ उउउउ उउउउउ उउउउउ उउउउउउ उउउउ उउउउउ उउ उउउउ उउउउउ उउउउउउउ
उउउउउउउ
उ उउउउउ उउउउउउउउउउउ उउउ उउउउउउ उउउउउ उउउउउउउउउउउउउउउउ उउ उ
उउउउउ उउउउ
उउउ उउउउउउउ उउउउउउउउ
उउउउउउ उउउ उउउउउउउउउउउ उउउउउउ उउउ उउउउउउउउ उउउउउउउउ उउउउउ
उउउ
उउउउउउउउउउ उउउउ उउउउउ उउउउउ
उ उउउ उउउउउउउउ उउउउउउउउउउउउउउ उउउ उउउउउउउउ उउ उउउउउउउउ उउउ
उउउउ उउउ उउउउउउउउउ उउउउउउउउउउ उउउउउ उउउउउउ
उउउउउउउउउ उउउउउ उउउउउउउउउउउउउ उउउउउउउउउउउउ
उउउ उउउउउ उउउउउउउउउउ उ उउउउउउउउउउ उउउउउउउउउउउउ
उउउ उउउ उउउउ उउउउउउउ
उउउउउउउउउउउउउउ----
उउउउउउउ उउउउउउउउउउ उउउउउउउउउउउउ उउउ उउउ उउउउ उउउउउउउ उउउ
उउउ --
उउउउउउउउउउउउ उउउ उउउ उउउउउउउ उउउउउउउ उउउ उउउउउउउउउ उउउउ
उउउउ
उ उउउ उउउउउउउ उउउउउउउउउउ उउउउउउउउउउउउउ उउउउउ उउउउउ उउउउउउ
उउउउउउउउ
उ उउउउउउउउउउ उउ उउउउउ उउउउ उउउउउउ उउउउउउउउ
उ उउउउउउउ उउउउउउ उउउउउउउउ
उ उउउउउउउउउउउउउउ उउउउउउउउउ
उ उउउउउउउउउउउउउउउ उउउउउउउउ
उ उउउउउउउउउउउउउउउउउ उउउउउउउउ
उ उउउउउउउउउउ
उउउउउउ उउउउउउउउउउ उउउउउउ उउउउउउ उउउउउ उउउउउ उउउउउ उउउउउउ
उउ
उ उउउउउउउउउउउउउउउउउ उउ उउ उउउउउ उउउउ उउउउउ उउउउउउउउ
उ उउउउउउउउउ उउउउउ उउउउउउउउ
उ उउउउउउउउउउउउउउ उउउउउउउउ
उ उउउउउउउउउउउउउउउउउ उउउउउउउउ
उ उउउउउउउउउउउउउउउउउ उउउउउउउउ
उ उउउउउउउउउउ उउउउउउउउउउ उउउउउउउउ
उ उउउउउ उउउउउउउउउउ उउउउउउउउ
उ उउउउउउउ उउउउउउउउउउ उउउउउउउउ
उ उउउउउउउउ उउउउउउ उउउउउउउउउउउ उउउउउउउउ
उउ उउउउउउउउउउउउउउउ उउउउउउउ उउउउउउउउ
उउ उउउउउउउउउउउउउउउ उउउउउउउ उउउउउउउउ
उउ उउउउउउउउउउउउउ उउउउउउउ उउउउउउउउ
उउ उउउउउउउउउ उउउउउउउउ
उउ उउउउउउउउ उउउउउउ उउउउउउउउउउउ उउउउउउउउ
उउ उउउउउउउउउउ उउउउउउउउउउउ उउउउउउउउ
उउ उउउउउउउउ उउउउउउ उउउउउउउउउउउ उउउउउउउउ
उउ उउउउउउउ उउउउउउउउउउउ उउउउउउउउ
उउ उउउउउउउउउउ उउउउउउउउ
उउ उउउउउउउउ उउउउउउउउ
उउ उउउउउउउउउउ उउउउउउउउ
उउ उउउउउउउउ उउउउउउउउ
उउ उउउउउउउउउउउउउ उउउउउउउउ
उउ उउउउउउउउउउउउउ उउउउउउउउ
उउ उउउउउउ उउउउउउउउ
उ उउउउउउउउउउउ
उउउउउउउउउउउउउ उउउउउउउउउउउ उउउउउउउउउउउ उउउउउउउउउउउउउ उउउ
उउउउउउउउ उउउउउउ उउउउउ उउउउउ उउउउउउउउ
उ उउउउ उउउउउउउउ उउउ उउउउउउउउउउउउ उउउउउउ उउउउउउउउउ उउउउउउ
उउ उउ उउउउउ उउउउ उउउउउउ उउउउउउउउ
उ उउउउउउउउउ उउउउउउउउउउउउउउउउ
उ उउउउउउउउउउउउउउउ उउउउउउउउ
उ उउउउउउउउउउउउउउउउउउउउउउउउउ
उ उउउउउउउउउउउउउउउउउउउउउउउउउउउउ
उउउउउउउउ उउउउउउउ उउउउउउ उउउउउ उउउ उउउउउउउ उउउउउउउउउउ उउउ
उउउउउ उउउउउउ उउ उउउउउउ उउउउउउ उउउउउउउउउउउउ
उउउउउउ उउउउउउ
||brahmayajñaḥ||
ācamya prāṅmukhāḥ udaṅmukho vā pavitrapāṇiḥ āsīnaḥ saṅkalpam kuryāt|)
śukḻām----śāntaye| mamopātta samasta-------prītyartham brahmayajñam kariṣye
brahmyajñena yakṣye|
vidyudasi vidya me pāpānamṛtāt satyamupaimi ( iti mantreṇa hastau ā maṇibandham
prakṣālya)
om bhūḥ tat savitur vareṇyam om bhuvaḥ bhargo devasya dhīmahi ogm suvaḥ dhiyo yo naḥ
pracodayāt om bhūḥ tatsaviturvareṇyam bhargo devasya dhīmahi om bhuvaḥ dhiyo you naḥ
pracodayāt ogm suvaḥ tat saviturvareṇyam bhargo devasy dhīmahi dhiyo yo naḥ pracodayāt|
om agnimīḻe purohitam yajñasya devam ṛtvijam hotāram ratnadhātamam ṛk vedaḥ
om iṣe tvā ūrje tvā vāyavastha upāyavastha devo vaḥ savitā prārpayatu śreṣṭhatamāya
karmaṇe yajurvedaḥ
om agna āyāhi vītaye gṛṇāno havya dātaye ni hotā satsi barhiṣi sāmavedaḥ
om śanno devīrabhiṣṭaya āpo bhavantu pītaye śamyorabhisravantu naḥ atharvaṇa vedaḥ
iti japtvā tadanantaraṁ
satyam tapaḥ śraddhāyām juhomi iti mantreṇa ātmānam pariṣicya
paridhānīyam ṛcam triḥ japet
om namo brahmaṇe namo'stvagnaye namaḥ pṛthivyai nama oṣadhībhyaḥ namo vāce namo
vācaspataye namo viṣṇave bṛhate karomi|
vṛṣṭirasi vṛśca pāpmānamṛtāt satyamupāgām
iti hastau pūrvvavat ā maṇibandhāt prakṣāḻayet
deva ṛṣi pitṛ tarpaṇam
śukḻāmbaradharam----śānataye| mamopātta ||| prītyartham deva ṛṣi pitṛ tarpaṇam kariṣya --
jīvat pitṛkāḥ deva ṛṣi tarpaṇam kariṣye it saṅkalpam kuryuḥ|
1 deva tarpaṇam devatīrthena aṅgulyagreṇa sakṛt sakṛt devān tarpayet
1 brahmādayo yo devāḥ tān devān tarpayāmi
2 sarvān devān tarpayāmi
3 sarvvadevagaṇān tarpyāmi
4 sarvvadevapatnīḥ tarpayāmi
5 sarvvadevagaṇapatnīḥ tarpayāmi
2 ṛṣitarpaṇam
nīvīti ṛṣitīrthena hastayo madhyena dviḥ dviḥ ṛṣīn tarpayet
1 kṛṣṇadvaipāyanādayaḥ ye ye ṛṣāyaḥ tān ṛṣīn tarpayāmi
2 sarvvān ṛṣīn tarpayāmi
3 sarvvaṛṣigaṇān tarpayāmi
4 sarvvarṣipatnīn tarpayāmi
5 savvarṣigaṇapatnīn tarpayāmi
6 prajāpatim kāṇḍaṛṣim tarpayāmi
7 somam kāṇḍaṛṣim tarpayāmi
8 agnim kāṇḍaṛṣim tarpayāmi
9 viśvān devān kāṇḍarṣīn tarpayāmi
10 sāmhitīrdevatā upaniṣadaḥ tarpayāmi
11 yājñikīrdevatā upaniṣadaḥ tarpayāmi
12 vāruṇīrdevatā upaniṣadaḥ tarpayāmi
13 havyavāham tarpayāmi
14 viśvān devān kāṇḍarṣīn tarpayāmi
15 brahmāṇam svayambhuvam tarpayāmi
16 viśvān devān kāṇḍarṣīn tarpayāmi
17 aruṇān kāṇḍarṣīn tarpayāmi
18 sadasaspatim tarpayāmi
19 ṛgvedam tarpayāmi
20 yajurvedam tarpayāmi
21 sāmavedam tarpayāmi
22 atharvvaṇavedam tarpayāmi
23 itihāsapurāṇam tarpayāmi
24 kalpam tarpayāmi
3 pitṛtarpaṇam
prācīnāvītiḥ pitṛtīrthena aṅguṣṭhasya tarjjanyāśca maddhyabhāgena pitṝn triḥ triḥ tarpayet
1 somaḥ pitṛmān yamo aṅgirasvān agniḥ kavyavāhanaḥ ityādayaḥ ye pitaraḥ tān pitṝn
tarpayāmi
2 sarvvān pitṝnstarpayāmi
3 sarvvapitṛgaṇān tarpayāmi
4 sarvvapitṛpatnīstarpayāmi
5 sarvvapitṛgaṇpatnīstarpayāmi
ūrjjam vahantīḥ amṛtam ghṛtam payaḥ kīlālam parisrutam svadhāstha tarpayata me pitṝn
tṛpyata tṛpyata tṛpyata
upavīti ācamanam
aatamam RRik vedaH
AUM iSe tvA Urje tvA vAyavastha upAyavastha devo vaH savitA prArpayatu
shreSThatamAya karmaNe yajurvedaH
AUM agna AyAhi vItaye gRRiNAno havya dAtaye ni hotA satsi barhiSi sAmavedaH
AUM shanno devIrabhiSTaya Apo bhavantu pItaye shamyorabhisravantu naH atharvaNa
vedaH
iti japtvA tadanantaraM
satyam tapaH shraddhAyAm juhomi iti mantreNa AtmAnam pariShicya
paridhAnIyam RRicam triH japet
AUM namo brahmaNe namo.astvagnaye namaH pRRithivyai nama oSadhIbhyaH namo
vAce namo vAcaspataye namo viSNave bRRihate karomi.
vRRiSTirasi vRRishca pApmAnamRRitAt satyamupAgAm
iti hastau pUrvvavat A maNibandhAt prakSALayet
deva RRiSi pitRRi tarpaNam
shukLAmbaradharam----shAnataye. mamopAtta ... prItyartham deva RRiSi pitRRi
tarpaNam kariSya -- jIvat pitRRikAH deva RRiSi tarpaNam kariSye it sa~Nkalpam kuryuH.
1 deva tarpaNam devatIrthena a~NgulyagreNa sakRRit sakRRit devAn tarpayet
1 brahmAdayo yo devAH tAn devAn tarpayAmi
2 sarvAn devAn tarpayAmi
3 sarvvadevagaNAn tarpyAmi
4 sarvvadevapatnIH tarpayAmi
5 sarvvadevagaNapatnIH tarpayAmi
2 RRiSitarpaNam
nIvIti RRiSitIrthena hastayo madhyena dviH dviH RRiSIn tarpayet
1 kRRiSNadvaipAyanAdayaH ye ye RRiSAyaH tAn RRiSIn tarpayAmi
2 sarvvAn RRiSIn tarpayAmi
3 sarvvaRRiSigaNAn tarpayAmi
4 sarvvarSipatnIn tarpayAmi
5 savvarSigaNapatnIn tarpayAmi
6 prajApatim kANDaRRiSim tarpayAmi
7 somam kANDaRRiSim tarpayAmi
8 agnim kANDaRRiSim tarpayAmi
9 vishvAn devAn kANDarSIn tarpayAmi
10 sAmhitIrdevatA upaniSadaH tarpayAmi
11 yAj~nikIrdevatA upaniSadaH tarpayAmi
12 vAruNIrdevatA upaniSadaH tarpayAmi
13 havyavAham tarpayAmi
14 vishvAn devAn kANDarSIn tarpayAmi
15 brahmANam svayambhuvam tarpayAmi
16 vishvAn devAn kANDarSIn tarpayAmi
17 aruNAn kANDarSIn tarpayAmi
18 sadasaspatim tarpayAmi
19 RRigvedam tarpayAmi
20 yajurvedam tarpayAmi
21 sAmavedam tarpayAmi
22 atharvvaNavedam tarpayAmi
23 itihAsapurANam tarpayAmi
24 kalpam tarpayAmi

3 pitRRitarpaNam
prAcInAvItiH pitRRitIrthena a~NguSThasya tarjjanyAshca maddhyabhAgena pitRRIn triH
triH tarpayet
1 somaH pitRRimAn yamo a~NgirasvAn agniH kavyavAhanaH ityAdayaH ye pitaraH tAn
pitRRIn tarpayAmi
2 sarvvAn pitRRInstarpayAmi
3 sarvvapitRRigaNAn tarpayAmi
4 sarvvapitRRipatnIstarpayAmi
5 sarvvapitRRigaNpatnIstarpayAmi
Urjjam vahantIH amRRitam ghRRitam payaH kIlAlam parisrutam svadhAstha tarpayata me
pitRRIn tRRipyata tRRipyata tRRipyata
upavIti Acamanam

Potrebbero piacerti anche