Sei sulla pagina 1di 12

Ś rī Ś rī Gurv-aṣṭ aka

(1) saṁ sā ra-dā vā nala-līḍ ha-loka


trā ṇ ā ya kā ruṇ ya-ghanā ghanatvam
prā ptasya kalyā ṇ a-guṇ ā rṇ avasya
vande guroḥ śrī-caraṇ ā ravindam

(2) mahā prabhoḥ kīrtana-nṛtya-gīta


vā ditra-mā dyan-manaso rasena
romā ñca -kampā śru-taraṅ ga-bhā jo
vande guroḥ śrī-caraṇ ā ravindam

(3) śrī-vigrahā rā dhana-nitya-nā nā


śṛṅ gā ra-tan-mandira-mā rjanā dau
yuktasya bhaktā ṁ ś ca niyuñjato 'pi
vande guroḥ śrī-caraṇ ā ravindam

(4) catur-vidha-śrī-bhagavat-prasā da
svā dvanna-tṛptā n hari-bhakta-saṅ ghā n
kṛtvaiva tṛptiṁ bhajataḥ sadaiva
vande guroḥ śrī-caraṇ ā ravindam

(5) śrī-rā dhikā -mā dhavayor apā ra


mā dhurya-līlā guṇ a-rū pa-nā mnā m
prati-kṣaṇ ā svā dana-lolupasya
vande guroḥ śrī-caraṇ ā ravindam

(6) nikuñja-yū no rati-keli-siddhyai


yā yā libhir yuktir apekṣaṇ īyā
tatrā ti-dā kṣyā d ati-vallabhasya
vande guroḥ śrī-caraṇ ā ravindam

(7) sā kṣā d-dharitvena samasta-śā strair


uktas tathā bhā vyata eva sadbhiḥ
kintu prabhor yaḥ priya eva tasya
vande guroḥ śrī-caraṇ ā ravindam

(8) yasya prasā dā d bhagavat-prasā do


yasyā prasā dā n na gatiḥ kuto 'pi
dhyā yan stuvaṁ s tasya yaśas tri-sandhyaṁ
vande guroḥ śrī-caraṇ ā ravindam
Ś rī Gaura Ā rati
(1) (kiba) jaya jaya gorā cā nder ā ratiko śobhā
jā hnavī-taṭa-vane jaga-mana-lobhā

(2) (kiba) dakhiṇ e nitā icā nd, bā me gadā dhara


nikaṭe adwaita, śrīnivā sa chatra-dhara

(3) (kiba) bosiyā che gorā cā nd ratna-siṁ hā sane


ā rati koren brahmā -ā di deva-gaṇ e
(4) (kiba) narahari-ā di kori' cā mara dhulā ya
sañjaya-mukunda-bā su-ghoṣ-ā di gā ya

(5) (kiba) śaṅ kha bā je ghaṇ ṭā bā je bā je karatā la


madhura mṛdaṅ ga bā je parama rasā la

(śankha bā je ghaṇ ṭā bā je
madhur madhur madhur bā je)

(6) (kiba) bahu-koṭi candra jini' vadana ujjvala


gala-deśe bana-mā lā kore jhalamala
(7) (kiba) śiva-śuka-nā rada preme gada-gada
bhakativinoda dekhe gorā ra sampa
Ś rīla Prabhupā da Praṇ ati
nama oṁ viṣṇ u-pā dā ya kṛṣṇ a-preṣṭhā ya bhū -tale
śrīmate bhaktivedā nta-svā min iti nā mine

namas te sā rasvate deve gaura-vā ṇ ī-pracā riṇ e


nirviśeṣa-śū nyavā di-pā ścā tya-deśa-tā riṇ e
Pañca-tattva Mahā -mantra
(jaya) śrī-kṛṣṇ a-caitanya prabhu nityā nanda
śrī-advaita gadā dhara śrīvā sā di-gaura-bhakta-
vṛnda
Ś rī Nṛ siṁ ha Praṇ ā ma
(1) namas te narasiṁ hā ya
prahlā dā hlā da-dā yine
hiraṇ yakaśipor vakṣaḥ -
śilā -ṭaṅ ka-nakhā laye

(2) ito nṛsiṁ haḥ parato nṛsiṁ ho


yato yato yā mi tato nṛsiṁ haḥ
bahir nṛsiṁ ho hṛdaye nṛsiṁ ho
nṛsiṁ ham ā diṁ śaraṇ aṁ prapadye

(3) tava kara-kamala-vare nakham adbhuta-śṛṅ gaṁ


dalita-hiraṇ yakaśipu-tanu-bhṛṅ gam
keśava dhṛta-narahari-rū pa jaya jagadīśa hare

Potrebbero piacerti anche