Sei sulla pagina 1di 10

सामायिक पाठ : काल-अनंत भ्रम्िो

Sāmāyika Pāṭha: Kāla-Ananta Bhramyō

कविश्री बुध महाचंद्र

Kaviśrī Budh Mahācandra

प्रथम : प्रयतक्रमण-कमम
Pratham : Pratikramaṇa-Karma

काल-अनंत भ्रम्िो जग में सहिे द:ु ख-भारी |

जन्म-मरण यनत ककिे पाप को है अधधकारी ||


कोटि-भिांतर मााँटहं ममलन-दल
ु भ
म सामायिक |
धन्ि आज मैं भिो िोग मममलिो सुखदािक ||१||
Kāla-ananta bhramyō jaga mēṁ sahayē du:Kha-bhārī |
Janma-maraṇa nita kiyē pāpa kō hai adhikārī ||
Kōṭi-bhavāntara mām̐hiṁ milana-durlabha sāmāyika |
Dhan'ya āja maiṁ bhayō yōga miliyō sukhadāyaka ||1||

हे सिमज्ञ जजनेश! ककिे जे पाप जु मैं अब |


ते सब मन-िच-काि-िोग की गजु तत बबना लभ ||
आप-समीप हजूर मााँटहं मैं खडो-खडो सब |
दोष कहूाँ सो सुनो करो नठ द:ु ख दे टहं जब ||२||
Hē sarvajña jinēśa! Kiyē jē pāpa ju maiṁ aba |
Tē saba mana-vaca-kāya-yōga kī gupti binā labha ||
Āpa-samīpa hajūra mām̐hiṁ maiṁ khaṛō-khaṛō saba |
Dōṣa kahūm̐ sō sunō karō naṭha du:Kha dēhiṁ jaba ||2||

क्रोध-मान-मद-लोभ-मोह-मािािमश प्रानी |
द:ु ख-सटहत जे ककिे दिा यतनकी नटहं आनी ||
बबना-प्रिोजन एकेंटद्रि वि-यत-चउ-पंचेंटद्रि |
आप-प्रसादटह ममिे दोष जो लग्िो मोटह जजि ||३||
Krōdha-māna-mada-lōbha-mōha-māyāvaśi prānī |
Du:Kha-sahita jē kiyē dayā tinakī nahiṁ ānī ||
Binā-prayōjana ēkēndriya vi-ti-ca'u-pan̄cēndriya |
Āpa-prasādahi miṭe dōṣa jō lagyō mōhi jiya ||3||

www.jinvanisangrah.com 146. Pg 621 Samayaik Paath (Kaal –Anant)


All copyrights reserved © 2Alotus version: 1/2014 Page 1 of 10
आपस में इकठौर थापकरर जे द:ु ख दीने |
पेमल टदिे पगतले दाब करर प्रान हरीने ||
आप जगत ् के जीि जजते यतन सबके नािक |
अरज कराँ मैं सुनो दोष-मेिो द:ु खदािक ||४||
Āpasa mēṁ ikaṭhaura thāpakari jē du:Kha dīnē |
Pēli diyē pagatale dāba kari prāna harīnē ||
Āpa jagat kē jīva jitē tina sabakē nāyaka |
Araja karūm̐ maiṁ sunō dōṣa-mēṭō du:Khadāyaka ||4||

अंजन आटदक चोर महा-घनघोर पापमि |


यतनके जे अपराध भिे ते क्षमा-क्षमा ककि ||
मेरे जे अब दोष भिे ते क्षमहु दिायनधध |
िह पडिकोणो ककिो आटद षट्कमम-मााँटहं विधध ||१५||
An̄jana ādika cōra mahā-ghanaghōra pāpamaya |
Tinakē jē aparādha bhayē tē kṣamā-kṣamā kiya ||
Mērē jē aba dōṣa bhayē tē kṣamahu dayānidhi |
Yaha paḍikōṇō kiyō ādi ṣaṭkarma-mām̐hiṁ vidhi ||15||

द्वितीि : प्रत्िाख्िान-कमम
Dvitīya : Pratyākhyāna-Karma
(इसके आटद िा अंत में ‘आलोचना-पाठ’ बोलकर किर तीसरे सामायिक भाि-कमम का पाठ
करना चाटहए।)
(isakē ādi yā anta mēṁ ‘ālōcanā-pāṭha’ bōlakara phira tīsarē sāmāyika
bhāva-karma kā pāṭha karanā cāhi'ē.)

जो प्रमादिमश होि विराधे जीि घनेरे |


यतन को जो अपराध भिो मेरे अघ ढे रे ||
सो सब झूठो होउ जगत ्-पयत के परसादै |
जा प्रसाद तें ममले सिम-सुख द:ु ख न लाधे ||६||
Jō pramādavaśi hōya virādhē jīva ghanērē |
Tina kō jō aparādha bhayō mērē agha ḍhērē ||
Sō saba jhūṭhō hō'u jagat-pati kē parasādai |
Jā prasāda teṁ mile sarva-sukha du:Kha na lādhe ||6||

www.jinvanisangrah.com 146. Pg 621 Samayaik Paath (Kaal –Anant)


All copyrights reserved © 2Alotus version: 1/2014 Page 2 of 10
मैं पापी यनलमज्ज दिा-करर हीन महाशठ |
ककिे पाप अयतघोर पापमयत होि धचत्त-दठ
ु ||
यनंदाँ ू हूाँ मैं बार-बार यनज-जजि को गरहूाँ हूाँ|
सबविधध धमम-उपाि पाि किर-किर पापटह करं हूाँ ||७||
Maiṁ pāpī nirlajja dayā-kari hīna mahāśaṭha |
Kiyē pāpa atighōra pāpamati hōya citta-duṭha ||
Nindūm̐ hūm̐ maiṁ bāra-bāra nija-jiya kō garahūm̐ hūm̐ |
Sabavidhi dharma-upāya pāya phira-phira pāpahi karūm̐ hūm̐ ||7||

दल
ु भ
म है नर-जन्म तथा श्रािक-कुल भारी |
सत-संगयत संिोग-धमम जजन-श्रद्धाधारी ||
जजन-िचनामत
ृ धार सभाि तें जजनिानी |
तो हू जीि संघारे धधक् धधक् धधक् हम जानी ||८||
Durlabha hai nara-janma tathā śrāvaka-kula bhārī |
Sata-saṅgati sanyōga-dharma jina-śrad'dhādhārī ||
Jina-vacanāmr̥ta dhāra sabhāva teṁ jinavānī |
Tō hū jīva saṅghārē dhik dhik dhik hama jānī ||8||

इजन्द्रि-लंपि होि खोि यनज-ज्ञान जमा सब |


अज्ञानी जजमम करै यतमस-विधध टहंसक ह्िे अब ||
गमनागमन करं ता जीि विराधे भोले |
ते सब दोष ककिे यनंदाँ ू अब मन-िच तोले ||९||
Indriya-lampaṭa hōya khōya nija-jñāna jamā saba |
Ajñānī jimi karai tisi-vidhi hinsaka hve aba ||
Gamanāgamana karantā jīva virādhē bhōlē |
Tē saba dōṣa kiyē nindūm̐ aba mana-vaca tōlē ||9||

आलोचन-विधध थकी दोष लागे जु घनेरे |


ते सब दोष-विनाश होउ तम
ु तें जजन मेरे ||
बार-बार इस भााँयत मोह-मद-दोष कुटिलता |
इमषामटदक तें भिे यनंटद िे जे भिभीता ||१०||
Ālōcana-vidhi thakī dōṣa lāgē ju ghanērē |
Tē saba dōṣa-vināśa hō'u tuma teṁ jina mērē ||
Bāra-bāra isa bhām̐ti mōha-mada-dōṣa kuṭilatā |
Irṣādika teṁ bhayē nindi yē jē bhayabhītā ||10||

www.jinvanisangrah.com 146. Pg 621 Samayaik Paath (Kaal –Anant)


All copyrights reserved © 2Alotus version: 1/2014 Page 3 of 10
तत
ृ ीि : सामायिक-भाि-कमम
Tr̥tīya sāmāyika-bhāva-karma

अब जीिन में मेरे समता-भाि जग्िो है |


सब जजि मो-सम समता राखो भाि लग्िो है ||
आत्तम-रौद्र द्िि-ध्िान छााँडड कररहूाँ सामायिक |
संजम मो कब शद्ध
ु होि िह भाि-बधािक ||११||
Aba jīvana mēṁ mērē samatā-bhāva jagyō hai |
Saba jiya mō-sama samatā rākhō bhāva lagyō hai ||
Ārtta-raudra dvaya-dhyāna chām̐ṛi karihūm̐ sāmāyika |
San̄jama mō kaba śud'dha hōya yaha bhāva-badhāyaka ||11||

पधृ थिी-जल अरु अजग्न-िािु चउ-काि िनस्पयत |


पंचटह थािर-मााँटहं तथा त्रस-जीि बसें जजत ||
बे-इंटद्रि यति-चउ-पंचेटद्रि-मााँटहं जीि सब |
यतन तें क्षमा कराऊाँ मुझ पर क्षमा करो अब ||१२||
Pr̥thivī-jala aru agni-vāyu ca'u-kāya vanaspati |
Pan̄cahi thāvara-mām̐hiṁ tathā trasa-jīva baseṁ jita ||
Bē-indriya tiya-ca'u-pan̄cēdriya-mām̐hiṁ jīva saba |
Tina teṁ kṣamā karā'ūm̐ mujha para kṣamā karō aba ||12||

इस अिसर में मेरे सब सम कंचन अरु तण


ृ |
महल-मसान समान शत्रु अरु ममत्रटह सम-गण ||
जामन-मरण समान जायन हम समता कीनी |
सामायिक का काल जजतै िह भाि निीनी ||१३||
Isa avasara mēṁ mērē saba sama kan̄cana aru tr̥ṇa |
Mahala-masāna samāna śatru aru mitrahi sama-gaṇa ||
Jāmana-maraṇa samāna jāni hama samatā kīnī |
Sāmāyika kā kāla jitai yaha bhāva navīnī ||13||

मेरो है इक आतम तामें ममत जु कीनो |


और सबै मम मभन्न जायन समता रस भीनो ||
मात-वपता सुत-बंधु ममत्र-यति आटद सबै िह |
मो तें न्िारे जायन जथारथ-रप किो गह ||१४||
Mērō hai ika ātama tāmeṁ mamata ju kīnō |
Aura sabai mama bhinna jāni samatā rasa bhīnō ||
www.jinvanisangrah.com 146. Pg 621 Samayaik Paath (Kaal –Anant)
All copyrights reserved © 2Alotus version: 1/2014 Page 4 of 10
Māta-pitā suta-bandhu mitra-tiya ādi sabai yaha |
Mō teṁ n'yārē jāni jathāratha-rūpa karyō gaha ||14||

मैं अनाटद जग-जाल-मााँटहं िाँमस रप न जाण्िो |


एकेंटद्रि दे आटद जंतु को प्राण-हराण्िो ||
ते सब जीि-समूह सुनो मेरी िह अरजी |
भि-भि को अपराध यछमा कीज्िो कर मरजी ||१५||
Maiṁ anādi jaga-jāla-mām̐hiṁ pham̐si rūpa na jāṇyō |
Ēkēndriya dē ādi jantu kō prāṇa-harāṇyō ||
Tē saba jīva-samūha sunō mērī yaha arajī |
Bhava-bhava kō aparādha chimā kījyō kara marajī ||15||

चतुथम : स्तिन-कमम
Caturtha stavana-karma

नमौं ऋषभ जजनदे ि अजजत जजन जीयत कमम को |


सम्भि भि-द:ु ख-हरण करण अमभनंद शमम को ||
सुमयत सम
ु यत-दातार तार भि-मसंधु पारकर |
पद्मप्रभ पद्माभ भायन भिभीयत प्रीयतधर ||१६||
Namauṁ r̥ṣabha jinadēva ajita jina jīti karma kō |
Sambhava bhava-du:Kha-haraṇa karaṇa abhinanda śarma kō ||
Sumati sumati-dātāra tāra bhava-sindhu pārakara |
Padmaprabha padmābha bhāni bhavabhīti prītidhara ||16||

श्रीसुपार्शिम कृत पाश-नाश भि जास शद्ध


ु कर |
श्री चंद्रप्रभ चंद्रकांयत-सम दे ह-कांयतधर ||
पुष्पदं त दमम दोष-कोष भविपोष रोषहर |
शीतल शीतलकरण हरण भिताप-दोषहर ||१७||
Śrīsupārśrva kr̥ta pāśa-nāśa bhava jāsa śud'dha kara |
Śrī candraprabha candrakānti-sama dēha-kāntidhara ||
Puṣpadanta dami dōṣa-kōṣa bhavipōṣa rōṣahara |
Śītala śītalakaraṇa haraṇa bhavatāpa-dōṣahara ||17||

www.jinvanisangrah.com 146. Pg 621 Samayaik Paath (Kaal –Anant)


All copyrights reserved © 2Alotus version: 1/2014 Page 5 of 10
श्रेिरप जजन-श्रेि ध्िेि यनत सेि भव्िजन |
िासुपूज्ि शतपूज्ि िासिाटदक भिभि-हन ||
विमल विमलमयत-दे न अन्तगत है अनंत-जजन |
धमम शमम-मशिकरण शांयतजजन शांयत-विधायिन ||१८||
Śrēyarūpa jina-śrēya dhyēya nita sēya bhavyajana |
Vāsupūjya śatapūjya vāsavādika bhavabhaya-hana ||
Vimala vimalamati-dēna antagata hai ananta-jina |
Dharma śarma-śivakaraṇa śāntijina śānti-vidhāyina ||18||

कुंथु कुंथुमुख-जीिपाल अरनाथ जालहर |


मजलल मललसम मोहमलल-मारन प्रचारधर ||
मुयनसुव्रत व्रतकरण नमत सुर-संघटह नमम जजन |
नेममनाथ जजन नेमम धममरथ मााँटह ज्ञानधन ||१९||
Kunthu kunthumukha-jīvapāla aranātha jālahara |
Malli mallasama mōhamalla-mārana pracāradhara ||
Munisuvrata vratakaraṇa namata sura-saṅghahi nami jina |
Nēminātha jina nēmi dharmaratha mām̐hi jñānadhana ||19||

पार्शिमनाथ जजन पारस-उपल-सम मोक्ष रमापयत |


िद्धममान जजन नमाँू िमाँू भिद:ु ख कममकृत ||
िा-विधध मैं जजन संघरप चउबीस-संख्िधर |
स्तिूाँ नमाँू हूाँ बारबार िंदाँ ू मशि-सुखकर ||२०||
Pārśvanātha jina pārasa-upala-sama mōkṣa ramāpati |
Vard'dhamāna jina namūm̐ vamūm̐ bhavadu:Kha karmakr̥ta ||
Yā-vidhi maiṁ jina saṅgharūpa ca'ubīsa-saṅkhyadhara |
Stavūm̐ namūm̐ hūm̐ bārabāra vandūm̐ śiva-sukhakara ||20||

www.jinvanisangrah.com 146. Pg 621 Samayaik Paath (Kaal –Anant)


All copyrights reserved © 2Alotus version: 1/2014 Page 6 of 10
पंचम : िंदना-कमम
Pan̄cama: vandanā-karma
िंदाँ ू मैं जजनिीर धीर महािीर सु सन्मयत |
िद्धममान अयतिीर िंटदहूाँ मन-िच-तन-कृत ||
बत्रशला-तनुज महे श धीश विद्िापयत िंदाँ ू |
िंदाँ ू यनतप्रयत कनकरप-तनु पाप यनकंद ु ||२१||
Vandūm̐ maiṁ jinavīra dhīra mahāvīra su sanmati |
Vard'dhamāna ativīra vandihūm̐ mana-vaca-tana-kr̥ta ||
Triśalā-tanuja mahēśa dhīśa vidyāpati vandūm̐ |
Vandūm̐ nitaprati kanakarūpa-tanu pāpa nikandu ||21||

मसद्धारथ-नप
ृ -नंद द्िंद-द:ु ख-दोष ममिािन |
दरु रत-दिानल ज्िमलत-ज्िाल जगजीि-उधारन ||
कुंिलपुर करर जन्म जगत ्-जजि आनंदकारन |
िषम बहत्तर आिु पाि सब ही द:ु खिारन ||२२||
Sid'dhāratha-nr̥pa-nanda dvanda-du:Kha-dōṣa miṭāvana |
Durita-davānala jvalita-jvāla jagajīva-udhārana ||
Kuṇḍalapura kari janma jagat-jiya ānandakārana|
Varṣa bahattara āyu pāya saba hī du:Khaṭārana ||22||

सततहस्त-तनु तुंग भंग-कृत जन्म मरण-भि |


बालब्रह्ममि ज्ञेि-हे ि-आदे ि ज्ञानमि ||
दे उपदे श उधारर तारर भिमसंधु-जीि घन |
आप बसे मशिमााँटह ताटह िंदं ू मन-िच-तन ||२३||
Saptahasta-tanu tuṅga bhaṅga-kr̥ta janma maraṇa-bhaya |
Bālabrahmamaya jñēya-hēya-ādēya jñānamaya ||
Dē upadēśa udhāri tāri bhavasindhu-jīva Ghana |
Āpa basē śivamām̐hi tāhi vanduṁ mana-vaca-tana ||23||

जाके िंदन-थकी दोष-द:ु ख दरू टह जािे |

www.jinvanisangrah.com 146. Pg 621 Samayaik Paath (Kaal –Anant)


All copyrights reserved © 2Alotus version: 1/2014 Page 7 of 10
जाके िंदन-थकी मजु तत-यति सन्मख
ु आिे ||
जाके िंदन-थकी िंद्ि होिें सुर-गन के |
ऐसे िीर जजनेश िंटदहूाँ क्रम-िुग यतनके ||२४||
Jākē vandana-thakī dōṣa-du:Kha dūrahi jāve |
Jākē vandana-thakī mukti-tiya sanmukha āve ||
Jākē vandana-thakī vandya hōvēṁ sura-gana kē |
Aisē vīra jinēśa vandihūm̐ krama-yuga tinakē ||24||

सामायिक-षट्कमम-मााँटह िंदन िह पंचम |


िंदं ू िीर जजनें द्र इंद्र-शत-िंद्ि िंद्ि मम ||
जन्म-मरण-भि हरो करो अब शांयत शांयतमि |
मैं अघ-कोष सुपोष-दोष को दोष विनाशि ||२५||
Sāmāyika-ṣaṭkarma-mām̐hi vandana yaha pan̄cama |
Vanduṁ vīra jinēndra indra-śata-vandya vandya mama ||
Janma-maraṇa-bhaya harō karō aba śānti śāntimaya |
Maiṁ agha-kōṣa supōṣa-dōṣa kō dōṣa vināśaya ||25||

छठा : कािोत्सगम-कमम
Chaṭhā kāyōtsarga-karma

कािोत्सगम-विधान कराँ अंयतम-सख


ु दाइम |
काि त्िजन-मि होि काि सबको द:ु खदाइम ||
परू ब-दक्षक्षण नमाँू टदशा पजर्शचम-उत्तर में |
जजनगह
ृ -िंदन कराँ हराँ भि-पाप-यतममर मैं ||२६||
Kāyōtsarga-vidhāna karūm̐ antima-sukhadāi |

Kāya tyajana-maya hōya kāya sabakō du:Khadāi ||


Pūraba-dakṣiṇa namūm̐ diśā paścima-uttara mēṁ |

Jinagr̥ha-vandana karūm̐ harūm̐ bhava-pāpa-timira maiṁ ||26||

मशरोनयत मैं कराँ नमाँू मस्तक कर धररके |

www.jinvanisangrah.com 146. Pg 621 Samayaik Paath (Kaal –Anant)


All copyrights reserved © 2Alotus version: 1/2014 Page 8 of 10
आितामटदक-कक्रिा कराँ मन-िच-मद हररके ||
तीनलोक जजन-भिन-मााँटहं जजन हैं जु अकृबत्रम |
कृबत्रम हैं द्िि-अद्धमद्िीप-मााँहीं िंदं ू जजन ||२७||
Śirōnati maiṁ karūm̐ namūm̐ mastaka kara dharike |
Āvartādika-kriyā karūm̐ mana-vaca-mada harike ||
Tīnalōka jina-bhavana-mām̐hiṁ jina haiṁ ju akr̥trima |
Kr̥trima haiṁ dvaya-ard'dhadvīpa-mām̐hīṁ vanduṁ jina ||27||

आठ कोडड परर छतपन लाख जु सहस सत्िाणूं |


च्िारर शतक-पर असी एक जजनमंटदर जाणंू ||
व्िंतर-ज्िोयतष-मााँटहं संख्ि-रटहते जजनमंटदर |
ते सब िंदन कराँ हरहु मम पाप संघकर ||२८||
Āṭha kōṛi pari chappana lākha ju sahasa satyāṇūṁ |
Cyāri śataka-para asī ēka jinamandira jāṇūṁ ||
Vyantara-jyōtiṣa-mām̐hiṁ saṅkhya-rahitē jinamandira |
Tē saba vandana karūm̐ harahu mama pāpa saṅghakara ||28||

सामायिक-सम नाटहं और कोउ िैर-ममिािक |


सामायिक-सम नाटहं और कोउ मैत्रीदािक ||
श्रािक-अणुव्रत आटद अन्त सततम-गुणथानक |
िह आिर्शिक ककिे होि यनर्शचि द:ु ख-हानक ||२९||
Sāmāyika-sama nāhiṁ aura kō'u vaira-miṭāyaka |
Sāmāyika-sama nāhiṁ aura kō'u maitrīdāyaka ||
Śrāvaka-aṇuvrata ādi anta saptama-guṇathānaka |
Yaha āvaśyaka kiyē hōya niścaya du:Kha-hānaka ||29||

www.jinvanisangrah.com 146. Pg 621 Samayaik Paath (Kaal –Anant)


All copyrights reserved © 2Alotus version: 1/2014 Page 9 of 10
जे भवि आतम-काज-करण उद्िम के धारी |
ते सब काज-विहाि करो सामायिक सारी ||
राग-रोष-मद-मोह-क्रोध-लोभाटदक जे सब |
‘बुध महाचंद्र’ विलाि जाि ता तें कीज्िो अब ||३०||
Jē bhavi ātama-kāja-karaṇa udyama kē dhārī |

Tē saba kāja-vihāya karō sāmāyika sārī ||

Rāga-rōṣa-mada-mōha-krōdha-lōbhādika jē saba |

‘Budha mahācandra’ vilāya jāya tā teṁ kījyō aba ||30||

* * * A * * *

www.jinvanisangrah.com 146. Pg 621 Samayaik Paath (Kaal –Anant)


All copyrights reserved © 2Alotus version: 1/2014 Page 10 of 10

Potrebbero piacerti anche