Sei sulla pagina 1di 5

Prathamo’dhyaayaha

Viniyogaha
Asya Shri Prathamacaritrasya | Brahmaa Rishi~hi | Mahakaali
Devataa | Gaayatri Chanda~ha | Nandaa Shakti~hi |
Raktadantikaa Beejam | Agnistattvam | Rgveda Svaroopam |
Shri-mahaakaali-preetyarthe Prathamacharitra-jape Viniyoga~ha |

Dhyaanam
Om Khadgam Chakra-gadeshu-chaapa Parighaan Choolam Bhu-
shundeem Shirah Shankham Sanda-dhateem Karais-trinayanaam
Sarvaanga Bhooshaa-vrtaam |
Neelaashma Dyutim Asya Paada Dasha-kaam Seve Mahaa
Kaalikaam Yaamas-taut-svapite Harau Kamalajo Hantum Madhum
Kautabham ||

Om Namash-chandikaayai ||

Om Aim Maarkandeya Uvaacha ||1||


Saarvani Soorya Tanayo Yo Manu Kathyate’ stamaha |
Nishaa-maya Tad Utpattim Vistaraad-gadato Mama ||2||
Mahaa-maayaanu-bhaavena Yathaa Manvantaraa-dhipa~ha |
Sa Babhoova Mahaa-bhaaga Saavarnis-tanayo Ravehe ||3||
Svaaro-chishe’ntare Poorvam Chaitra-vamsha Samudbhava~ha |
Suratho Naama Raajaa Bhoot-samaste Kshitimandale ||4||
Tasya Paalayata Samyak Prajaa Putraa-nivaurasaan |
Babhoovu Shatravo Bhoopaa Kolaa Vidhvamsi-nastadaa ||5||
Tasya Taira-bhavad Yuddham-atiprabala-dandina~ha |
Nyoonair-api Sa Tair-yuddhe Kolaa-vidhvamsibhir-jitaha ||6||
Tata Svapura-maayaato Nijadeshaa-dhipo’bhavat |
Aakraantah Sa Mahaabhaaga-staistadaa Prabalaa-ribhi~hi ||7||
Amaatyair-balibhir-dustair-durbalasya Duraatma-bhi~hi |
Kosho Balam Chaapa-hrtam Tatraapi Svapure Tata~ha ||8||
Tato Mrgayaa-vyaajena Hrtas-vaamyah Sa Bhoopati~hi |
Ekaaki Hayamaa-ruhya Jagaama Gahanam Vanam ||9||
Sa Tatraashramam-adraakseed-dvija-varyasya Medhasa~ha |
Prashaantashvaa-padaakeernam Muni-shisyo-pashobhitam ||10||
Tasthau Kancitsa Kaalam Ca Muninaa Tena Satkrta~ha |
Itash-chetascha Vicarams-tasmin Munivar-aashrame ||11||
So’cinta-yattadaa Tatra Mama-tvaa-krstamaanasa~ha |
Mat-poorvaih Paalitam Poorvam Mayaa Heenam Pooram Hi Tat
||12||
Madbhrtyai-stairasad-vrttair-dharmatah Paalyate Na Vaa |
Na Jaane Sa Pradhaano Me Shooro Hastee Sadaama-da~ha ||13||
Mama Vairi-vasham Yaatah Kaan Bhogaanu-palaps-yate |
Ye Mamaa-nugataa Nityam Prasaada-dhana-bhojanai~hi ||14||
Anuvrttim Dhruvam Te’dya Kurvant-yanyama-hee-bhrtaam |
Asamyag-vyaya-shilais-taih Kurvadbhih Satatam Vyayam ||15||
Sancitah So’tiduhkhena Ksayam Kosho Gamisyati |
Eta-cchaanya-ccha Satatam Cinta-yaamaasa Paarthiva~ha ||16||
Tatra Vipraa-shramaabh-yaashe Vaishya-mekam Dadarsha Sa~ha
|
Sa Prstastena Kastvam Bho Hetushchaa-gamane’tra Ka~ha ||17||
Sashoka Iva Kasmaa-ttvam Durmanaa Iva Laksyase |
Ityaa-karnya Vacastasya Bhoopateh Prana-yoditam ||18||
Praty-uvaacha Sa Tam Vaishyah Prashra-yaavanato Nrpam ||19||
Vaishya Uvaacha ||20||
Samaadhir-naama Vaishyo’hamutpanno Dhaninaam Kule ||21||
Putra-daarair-nirastasca Dhana-lobhaa-dasaadhu-bhi~hi |
Viheen-ashcha Dhanair-daaraih Putrair-aadaaya Me Dhanam
||22||
Vanam-abhyaa-gato Duhkhee Nirastash-chaapta-bandhubhi~hi |
So’ham Na Vedmi Putraanaam Kushalaa-kushal-aatmikaam
||23||
Pravrttim Sva-janaanaam Cha Daaraanaam Chaatra Samsthita~ha
|
Kim Nu Tesaam Grhe Ksemama-ksemam Kim Nu Saampratam
||24||
Katham Te Kim Nu Sadvrttaa Dur-vrttaah Kim Nu Me Sutaa~ha
||25||
Raajovaacha ||26||
Yair-nirasto Bhavaam-llubdhaih Putra-daaraa-dibhir-dhanai~hi
||27||
Tesu Kim Bhavatah Sneha-manu-badhnaati Maanasam ||28||
Vaishya Uvaacha ||29||
Evam-etad-yathaa Praaha Bhavaanas-madgatam Vacah ||30||
Kim Karomi Na Badhnaati Mama Nisthurataam Mana~ha |
Yaih Sant-yajya Pitr-sneham Dhana-lubdhair-niraa-krta~ha
||31||
Patisva-jana-haardam Cha Haardites-veva Me Mana~ha |
Kimetannaa-bhijaanaami Jaana-nnapi Mahaa-mate ||32||
Yat-prema-pravanam Cittam Vigune-svapi Bandhusu |
Tesaam Krte Me Nihsh-vaaso Daur-manasyam Cha Jaayate ||33||
Karomi Kim Yanna Manas-tesva-preetisu Nisthuram ||34||
Maarkandeya Uvaacha ||35||
Tatastau Sahitau Vipra Tam Munim Sam-upasthitau ||36||
Samaadhir-naama Vaishyo’sau Sa Cha Paarthiva-sattama~ha |
Krtvaa Tu Tau Yathaan-yaayam Yathaar-ham Tena Samvidam
||37||
Upa-vistau Kathaah Kaash-chiccha-kratur-vaishya-paarthivau
||38||
Raajovaacha ||39||
Bhagavams-tvaam-aham Prastumi-cchaam-yekam Vadasva Tat
||40||
Duhkhaaya Yanme Manasah Svachittaaya-ttataam Vinaa |
Mama-tvam Gata-raajyasya Raaj-yaangesva-khilesvapi ||41||
Jaanato’pi Yathaa-jnasya Kimetan-muni-sattama |
Ayam Cha Nikrtah Putrair-daarair-bhrtyai-statho-jjhita~ha ||42||
Sva-janena Cha Santyak-tastesu Haardi Tathaap-yati |
Evam-esa Tathaaham Cha Dvaavap-yatyanta-duhkhitau ||43||
Drsta-dose’pi Visaye Mama-tvaa-krsta-maanasau |
Tat-kimetan-mahaabhaaga Yanmoho Jnaani-norapi ||44||
Mamaasya Cha Bhavatyesaa Vivekaan-dhasya Moodhataa ||45||
Rsir Uvaacha ||46||
Jnaanam-asti Samastasya Jantorvisa-yagochare ||47||
Visayaashcha Mahaabhaaga Yaanti Caivam Prthak-prthak |
Divaan-dhaah Praani-nah Kecid-raatraa-vandhaas-tathaa-pare
||48||
Keci-ddivaa Tathaa Raatrau Praani-nastulya-drstaya~ha |
Jnaanino Manujaah Satyam Kim Tu Te Na Hi Kevalam ||49||
Yato Hi Jnaani-nah Sarve Pashupakshi-mrgaa-daya~ha |
Jnaanam Cha Tan-manusyaa-naam Yattesaam Mrga-pakshinaam
||50||
Manushyaa-naam Cha Yatteshaam Tulyam Anyat Tatho-bhayo~ho
|
Jnaane’pi Sati Pashyai-taan Patangaan-chaava Chanchu-shu
||51||

Potrebbero piacerti anche