Sei sulla pagina 1di 72

Edition used: Rādhātantram. Mūla saṃskṛta o baṅgānuvāda samate. Ed.

Yogācārya
Svargīya Kāmikṣyānātha Mukhopādhyāya. Navabhārata Publishers. Kolkata 1412
[2006].

I have followed the verse numbering of the printed edition, except for chapters 31 & 32,
which for some reason are not numbered there.

Åbo, Finland, 7.5.2010

Bhṛgupāda Dāsa

oṃ namaḥ śrīkṛṣṇāya

Rādhātantram

First Paṭala

śrī pārvaty uvāca—


ganeśanandicandreśaviṣṇunā parisevite/
deva deva mahādeva mṛtyuñjaya sanātana//1//
rahasyaṃ vāsudevasya rādhātantraṃ manoharam/
pūrvaṃ hi sūcitaṃ deva kathāmātreṇa śaṅkara/
kṛpayā kathayeśāna tantraṃ paramadurlabham//2//

īśvara uvāca—
rahasyaṃ vāsudevasya rādhātantraṃ varānane/
atyantagopanaṃ tantraṃ viśuddhaṃ nirmalaṃ sadā//
kālītantraṃ yathā devi tolanaṃ ca tathā priye/
sarvaśaktimayaṃ vidyā vidyāyāḥ sādhanāya vai/
nigamāmi varārohe sāvadhānāvadhāraya//3//
vāsudevo mahābhāgaḥ sattaraṃ mama sannidhim/
āgatya parameśāni yaduktaṃ tacchṛṇu priye//4//

vāsudeva uvāca—
mṛtyuñjaya mahābāho kiṃ karomi japaṃ prabho/
tan me vada mahābhāga vṛṣadhvaja namo ’stu te//5//
saṃsārataraṇe deva taraṇis tvaṃ tapodhana/
tvāṃ vinā parameśāni nahi siddhiṃ prajāyate//6//

etac chrutvā maheśāni viṣṇor amitatejasaḥ/


pīyuṣasaṃyutaṃ vākyaṃ vāsudevasya yogini/
yad uktaṃ vāsudevāya tat sarvaṃ śṛṇu pārvati//7//
mā bhayaṃ kuru bho viṣṇo tripurāṃ bhajasundarīm/
daśavidyā vinā deva nahi siddhiṃ prajāyate//8//
tasmād daśasu vidyāsu pradhānaṃ tripurā parā/
caturvargapradāṃ devīm īśvarīṃ viśvamohinīm//9//
sundarīṃ paramārādhyāṃ viśvapālanatatparām/
sadā mama hṛdisthātāṃ namaskṛtyā vadāmy aham//10//
brahmāṇīṃ ca samuddhṛtya bhagabījaṃ samuddhara/
ratibījaṃ samuddhṛtya pṛthvibījaṃ samuddhara/
māyām ante tato dattvā vāgbhāvaṃ kuru yatnataḥ/
idaṃ hi vāgbhaṃ kūṭaṃ1 sadā trailokyamohanam//11//
śivabījaṃ samuddhṛtya bhṛgubījaṃ tataḥ param/
kumudvatīṃ tato devi śūnyaṃ ca tad anantaraṃ/
pṛthvībījaṃ tataś coktvā ante māyā parākṣarīm/
kāmabījam idaṃ devi kūṭaṃ paramadurlabham//12//
bhṛgubījaṃ samuddhṛtya samuddhara kumadvatīm/
indrabījaṃ tato devi tad ante vikaṭoparā//13//
vāsudevo ’pitaṃ śrutvā drutaṃ kāśīpuraṃ yayau/
yatra kāśī mahāmāyā nityā yonisv arūpinī/
sā kāśī paramārādhyā brahmādyaiḥ parisevitā//14//
muhūrtaṃ yatra yaj japtaṃ lakṣavarṣaphalaṃ labhet/
tatra gatvā vāsudevaḥ saṃpūjyajapam ārabhet//15//
saṃpūjya vidhivad devīṃ bhavanīṃ parameśvarīm/
ātmanā manasā vācā ekīkṛtya varānane/
sadāśivapure ramye puṣkare śaktisaṃyute/
bhūmau śiraḥ prothanaṃ ca pādordhvaṃ parameśvari//16//
kṛtvā suduṣkaraṃ karma nahi siddhiṃ prajāyate/
evaṃ kṛte maheśāni sahasrādityasaṃjñakam/
gatavān vāsudevasya viṣṇor amitatejasaḥ/
tathāpi parameśāni nahi siddhiḥ prajāyate//17//
āvirbhūya mahāmāyā tripurā parameśvarī/
vilokayed vāsudevaṃ śvāsadhāraṇamātrakam/
vilokya kṛpayā dṛṣṭyāmṛtaiḥ siñced iva priye//18//

tripurovāca—
uttiṣṭha vatsa he putra kimarthaṃ tapyase tapaḥ/
bho putra śīghram uttiṣṭha varaṃ varaya re suta//19//

etac chrutvā paramaṃ vākyaṃ tripurāyāḥ sudhāśravam/


vākyaṃ tasyāṃ tataḥ śrutvā tyaktvā yogaṃ tu tatkṣaṇāt/
papāta caraṇoprānte tripurāyāḥ śucismite//20//

vāsudeva uvāca—
namas te tripure mātar namas te duḥkhanāśini/
namas te śaṅkarārādhye kṛṣṇārādhye namo ’stu te/
trilokajananī mātar namas te ’mṛtadāyini/
āvirbhūtā tu yā devī viṣṇor hṛdayasaṃsthitā//21//

1
This pada is missing one syllable
iti vāsudevarahasye rādhātantre prathamaḥ paṭalaḥ//1//

Second Paṭala

tripurovāca—
vāsudeva mahābhāgo śṛṇu me paramaṃ vacaḥ/
tvaṃ hi deva sutaśreṣṭha kim arthaṃ tapyate tapaḥ/
kūlācāraṃ vinā putra na hi siddhiṃ prajāyate/
śaktihīnasyate siddhiṃ kathaṃ bhavati putraka//22//
mamāṃśa sambhavāṃ lakṣmīṃ tyaktvā kiṃ tapyate tapaḥ/
vṛthāśramaṃ vṛthā pūjāṃ japaṃ ca viphalaṃ suta//23//
saṃyogaṃ kuru yatnena śaktyāsaha tapodhana/
yogaṃ vinā sutaśreṣṭha vidyā siddhir na jāyate//24//
sādhake kṣobham āpanne devatā kṣobham āpnuyāt/
tasmād bhogayuto bhūtvā japakarma samārabhet/
bhogaṃ vinā sutaśreṣṭha na hi mokṣaḥ prajāyate/
śṛṇu tattvaṃ sutaśreṣṭha dīkṣāyā ānupūrvikīm//25//
daśavarṣe tu saṃprāpte dvādaśābhyantare suta/
śṛṇuyād dharināmāni ṣoḍaśāni pṛthak pṛthak//26//
harināmnā vinā putra karṇaśuddhir na jāyate//27//

vāsudeva uvāca—
śṛṇu mātar mahāmāye viśvabīja svarūpiṇī/
harināmne mahāmāye kramaṃ vada sureśvari//28//

tripurovāca—
hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare/
hare rāma hare rāma rāma rāma hare hare//29//
dvātriṃśadakṣarāṇy eva kalau nāmāni sarvadā/
śṛṇu cchandaḥ sutaśreṣṭha harināmneḥ sadaiva hi//30//
chando hi paramaṃ guhyaṃ mahatpadam anavyayam/
sarvaśaktimayaṃ mantraṃ harināma tapodhana//31//
harināmno mantrasya vāsudeva ṛṣiḥ smṛtaḥ/
gāyatrī chanda ity uktaṃ tripurā devatā matā/
mahāvidyā susiddhyarthaṃ viniyogaḥ prakīrtitaḥ/
etan mantraṃ sutaśreṣṭha prathamaṃ śṛṇuyān naraḥ//32//
śrutvā dvijamukhāt putra dakṣakarṇe tapodhana/
ādau cchandaṃ tato mantraṃ śrutvā śuddho bhaven naraḥ/
dvādaśābhyantare śrutvā karṇaśuddhim avāpnuyāt//33//
karṇaśuddhiṃ vinā putra mahāvidyām upāsya ca/
narī vā puruṣo vāpi tatkṣaṇān nārakī bhavet//34//
tatas tu ṣodaśe varṣe saṃprāpte suravandita/
mahāvidyāṃ tataḥ śuddhāṃ nityāṃ brahmasvarūpiṇīm/
śrutvā kulamukhāt viprāt sākṣād brahmamayo bhavet//35//
kuryāt kularahasyaṃ yaḥ śivoktaṃ ca tapodhana/
vidyā siddhir bhavet tasya aṣṭaiśvaryam avāpnuyāt//36//
rahasyaṃ hi vinā putra śrama eva hi kevalam/
ata eva sutaśreṣṭha rahasyaṃ rahitasyate/
rahasyarahitāṃ vidyāṃ na jape tu kadācana//37//
etad rahasyaṃ paramaṃ harināmnas tapodhana//38//
hakāraṃ tu sutaśreṣṭha śivaḥ sākṣān na saṃśayaḥ/
rephaṃ tu tripurādevī daśamūrtimayī sadā/
ekāraḥ śūnyarūpī ca repho vigrahadhārakaḥ//39//
hariṃ tu tripurā sākṣān mama mūrtir na saṃśayaḥ/
kakāraḥ kāmadā kāmarūpiṇī sphurad avyayā/
ṛkāraṃ tu sutaśreṣṭha śreṣṭhā śaktir itīritā/
kakāraṃ ca ṛkāraṃ ca kāminī vaiṣṇavī kalā//40//
yakāraś candramā devaḥ kalā ṣodaśasaṃyutaḥ/
ṇakāraṃ ca sutaśreṣṭha sākṣān nirvṛtirūpiṇī/
dvayor aikyaṃ tapaḥ śreṣṭha sākṣāt tripurabhairavī//41//
kṛṣṇa kṛṣṇa sutaśreṣṭha mahāmāyā jaganmayī/
hare hare tato devī śivaśaktisvarūpiṇī//42//
hare rāmeti ca padaṃ sākṣāj jyotirmayī parā/
rephaṃ tu tripurā sākṣād ānandāmṛtasaṃyutā/
makāraṃ tu mahāmāyā nityā tu rudrarūpiṇī//43//
visargaṃ tu sutaśreṣṭha sākṣāt kuṇḍalinī parā/
rāma rāmeti ca padaṃ śivaśaktiḥ svayaṃ suta/
hare harepi ca padaṃ śaktidvayasamanvitaṃ//44//
ādyante praṇavaṃ dattvā yo japed daśadhā dvijaḥ/
sa bhvet sutavaraśreṣṭha mahāvidyāsu sundaraḥ//45//
eṣā dikṣā parājñeṣā jyeṣṭhā śāktisamanvitā/
harināmnaḥ sutaśreṣṭha jyeṣthā tu vaiṣṇavī svayam//46//
vinā śrīvaiṣṇavīṃ dīkṣāṃ prasādaṃ sadguror vinā/
koṭivarṣaṃ samādāya rauravaṃ narakaṃ vrajet//47//
evaṃ ṣoḍaśanāmāni dvātriṃśadakṣarāni ca/
ādyante praṇavaṃ dattvā caturtriṃśadanuttamaṃ//48//
harināmnā vinā putra dīkṣā ca viphalā bhavet/
kuladevamukhāc chrutvā harināma parākṣaram/
brāhmaṇakṣatraviṭśūdrāḥ śrutvā nāma parākṣaraṃ/
dīkṣāṃ kuryuḥ sutaśreṣṭha mahāvidyāṣu sundara//49//
harināmārthadīkṣāṃ vā yadi śūdramukhāt priye/
akulād yas tu gṛhṇīyāt tasya pāpaphalaṃ śṛṇu/
śrutvā śūdro ‘pi śūdrāṇyā vidyā vā mantram uttamam/
koṭivarṣān samādāya rauravaṃ pratigacchati//50//
apidātṛ gṛhītror vā dvayor eva samaṃ phalam/
brahmahatyām avāpnoti pratyasaram itīritam/
śṛṇu putra vāsudeva prasaṅgād vacanaṃ mama//51//

iti dvitīyaḥ paṭalaḥ//2//


Third Paṭala

tripurovāca—
saṃprāpte ṣoḍaśe varṣe dīkṣāṃ kūryāt samāhitaḥ/
yadi no kurute putra saṃprāpte varṣa ṣoḍaśe/
harināma vṛthā tasya gate tu varṣa ṣoḍaśe//1//
tasmād yatnena kartavyā dīkṣā hi varṣa ṣoḍaśe/
anyathā paśuvat sarvaṃ tasya karma bhavet suta//2//
vāsudeva mahābāho rahasyaṃ paramaṃ śṛṇu/
prakaṭākhyaṃ harer nāma sabhāyāṃ yatra tatra vai/
mahāvidyā sutaśreṣṭha tad aguptā bhaviṣyati//3//
prajaped aniśaṃ putra mahāvidyāṃ tapodhana/
aśur vā śucir vāpi gacchaṃ tiṣṭhan svapann api//4//
mahāvidyāṃ japed dhīmān yatra kutrāpi mādhava/
saṃpūjya śivaliṅgaṃ tu mahāvidyāṃ japet tu yaḥ//5//
pūjayed dvividhaḥ liṅgaṃ bilvapatrādibhiḥ priya2/
bhāvayed aniśaṃ putra mahāvidyāṃ hṛdātmanā//6//
niśāyāṃ śaktiyuktaś ca pūjayed dvividhaḥ japet/
śivoktatantravat sarvaṃ kulācāraṃ hi māhava//7//
yaḥ kūryāt satataṃ putra tasya siddhir hi jāyate/
kulācāraṃ vinā putra tava siddhir na jāyate//8//

tripurovāca—
śṛṇu putra mahābāho mama vākyaṃ manoharam/
rahasyaṃ paramaṃ guhyaṃ sugopyaṃ bhuvanatraye//9//
kathayiṣyāmi te vatsa kathāṃ citra vicitritām/
vakṣaḥsthalasamānīnāṃ mālāṃ citra vicitritām//10//
sadā āmnāyarūpā ca vibhāti hṛdaye mama/
māṇikyaracitāmālā yavākusumasannibhā//11//
nānāratnaprasūtā ca hastyaśvarathapattayaḥ/
kaustubhomaṇināmātha mālām adho virājate//12//
hastinīyaṃ mahāmālā mama dūtī sadā suta/
anyāhi padmamālā yā vibhāti hṛdaye mama//13//
padminī paramāścaryā sākṣāt padminirūpiṇī/
citramālā tu yā putra nānācitra vicitritā//14//
eṣā tu citriṇī jñeyā citrakarmānusāriṇī/
yā mālā gandhinī proktā paramāścaryagandhabhāk//15//
eṣā dūtī sutaśreṣṭha sadā mama hṛdayasthitā/
eṣā dūtī sutaśreṣṭha aṣṭaiśvaryasamanvitā//16//
hastinī padminī caiva citriṇī gandhinī tathā/
yā mālā padminī putra sadā kāmakalāyutā//17//
citriṇī citrarūpeṇa brahmāṇḍaṃ vyāpya tiṣṭhati/
gandhinī ca tathā putra sarvaṃ vyāpya vijṛmbhate/
hastinī ca sutaśreṣṭha sarvaṃ diggajasañcayam//18//

2
Emended from priye
ity uktvā sā mahāmāyā tripurā vāṇalocanā/
pārijātasya mālāyāḥ padmasya ca tapodhana//19//
sūtreṇa rahitā mālā granthitā kāmasūtrake/
asiddhasādhanī mālā granthitā kāmasūtrake//20//
nānāratnamayī mālā vidyutkoṭisamaprabhā/
pañcaśanmātṛkā varṇa sahitā viśvamohinī//21//

tripurovāca—
arthadā dharmadā mālā kāmadā mokṣadā suta/
vāsudeva mahāviṣṇo śṛṇu putra tapodhana//22//
mama māyā durādharṣā mātṛkā śaktir avyayā/
āścaryaṃ paramaṃ paśya sāvadhānena mādhava//23//

ity uktvā tripurādevī viṣṇumāyā jaganmayī/


mālām ākṛṣya mālāyāḥ kṛṣṇāya sattvaraṃ dadau/
āścaryaṃ paramaṃ kiñcid daśayitvā janārdanam//24//

mahādeva uvāca—
tatrāścaryaṃ maheśāni varṇituṃ nahi śakyate/
akārādikṣakārānte pañcāśanmātṛkāvyayā//25//
avyayā aparicchinnā tripurā kaṇṭhasaṃsthitā/
kakārāt parameśāni koṭibrahmaṇḍarāśayaḥ//26//
prasūya tatkṣaṇāt sarvaṃ saṃhāraṃ ca tathāpi vā/
evaṃ krameṇa deveśi pañcaṣaṇmātṛkā sadā//27//
sṛṣṭhisthitiṃ ca kurute saṃhārāṃ ca tathā priye/
kramotkramān maheśāni dṛṣṭvā mohaṃ gato hariḥ//28//
gatavān puṇḍarīkākṣo vāsudevas tapodhanaḥ/
aṇḍarāśo maheśāni sarvaṃ dṛṣṭvā janārdanaḥ//29//
sarvaṃ dṛṣṭvā viniścitya hṛdaye viṣṇur avyayaḥ/
pañcāśat pīṭhasaṃyuktaṃ bhārataṃ paramaṃ padam//30//
nityā bhagavatī tatra mahāmāyā jaganmayī/
satīdehaṃ parityajya pārvatītvaṃ gatā punaḥ//31//
tavāṅgāt parameśāni kuntalaṃ yatra pārvatī/
patitaṃ yatra deveśi sthāne tu naganandinī//32//
sarvaṃ dṛṣṭaṃ maheśāni kāmākhyādyāḥ pṛthak pṛthak/
yad yad dṛṣṭaṃ mahāpīṭhaṃ sarvaṃ bahubhayāvaham//33//
saumyamūrtir maheśāni mathurā vrajamaṇḍalam/
dṛṣṭvā tu parameśāni āścaryaṃ sthānam uttmamam//34//
tatkṣaṇāt parameśāni sarvāhyam tu hitābhavan/
mātaro mātṛkādyāś ca darśayitvā janārdanam//35//

tripurovāca—
vāsudeva sutaśreṣṭha ḥrdaye kiṃ vibhāvyase/
vimanās tvaṃ kathaṃ putra mālāṃ kaṇṭhe vidhāraya//36//
mālāyām tu prabhāvena bhadraṃ tava bhaviṣyati/
rahasyaṃ paramaṃ guhyaṃ pañcāśattatvasaṃyutam//37//
kalāvatī mahāmālā mama kaṇṭhe sadā sthitā/
śuklābhā raktavarṇābhā pītābhā kṛṣṇarūpiṇī//38//
padmodbhavā tu yā mālā raṅginī kusumaprabhā/
hastinī śuklarūpā ca śuklā sphaṭikasannibhā//39//
citriṇī pītavarṇābhā sarvasaubhagyadāyinī/
gandhinī yā sutaśreṣṭha kṛṣṇā gandhasamaprabhā//40//

ity uktvā sā mahāmāyā ādiśaktiḥ sanātanī/


paraṃ brahma maheśāni yasyās tu nakharatviṣaḥ//41//
yasyās tu nakhakoṭyaṃśaḥ paraṃ brahma sanātanaḥ/
yasyāś ca nakharāgrasya nirmāṇaṃ pañcadaivatam//42//
brahmā viṣṇuś ca rudraś ca īśvaraś ca sadāśivaḥ/
ete devā maheśāni pañcajyotirmayāḥ sadā//43//
jāgratsvapnasuṣuptis tu turīyaṃ parameśvari/
sadāśivo yas tu devi supta brahma sa eva hi//44//
ataḥ paraṃ maheśāni nāsti jñāne tu māmake/
vāsudevo yas tu devaḥ sa eva viṣṇur avyayaḥ//45//
śuddhasatvātmike devi mūlaprakṛtirūpiṇī/
tatas tu tripurā mātā vāsudevāya pārvatī/
yad uktaṃ mṛgaśāvākṣi tac chṛṇuṣva samāhitā//46//

tripurovāca—
vāsudeva mahābāho mā bhayaṃ kuru re suta/
etāṃ mālāṃ sutaśreṣṭha mūrtir vigraharūpiṇī//47//
kāryasiddhiṃ sutavara eṣā tava kariṣyati/
mā bhair mā bhaiḥ sutavara vidyāsiddhir bhaviṣyati//48//

śiva uvāca—
vāsudevaḥ prasannātmā praṇipatya padāmbuje/
devī sūktena saṃtoṣya tripurāṃ parameśvarīm//49//
tava pādārcanasukhaṃ vismarāmi kadācana/
kiṃ karomi kva gacchāmi he mātaḥ parameśvari//50//

tripurovāca—
śṛṇu viṣṇo mahābāho vāsudeva parantapa/
yā mālā tava kaṇṭhasthā sarvadā sā kalāvatī//51//
sarvaṃ hi kathayām āsa re putra guṇasāgara/
tasyā vākyaṃ sutaśreṣṭha śrutvā kāryaṃ samācara//52//
ity uktvā sā mahāmāyā tripurā jagadīśvarī/
tatkṣaṇāj jagatāṃ mātā tatraivāntaradhīyata//53//

iti tṛitīyaḥ paṭalaḥ//3//

Fourth Paṭala

pārvaty uvāca—
deva deva mahādeva vicārya kathaya prabho/
tataḥ kalāvatīṃ devīṃ mahādeva sanātana//1//
kaṇṭhe mālāṃ vāsudevo vidhṛtya parameśvara/
rahasyaṃ paramaṃ bhaktyā pṛcchāmi surapūjita//2//

īśvara uvāca—
nigadāmi śṛṇu prauḍhe atyantajñānavardhanam/
tataḥ kalāvatī devī vāsudevāya pārvati/
yaduktaṃ mṛgaśāvākṣi sāvadhānāvadhāraya//3//

kalāvaty uvāca—
vāsudeva mahābāho varaṃ varaya sāmpratam/
kariṣyāmi bhavat kāryam adhunā surapūjita/
mālāṃ deva suduṣṭāṃ yat tacchīghraṃ smara sundara//4//

vāsudeva uvāca—
yad duṣṭāṃ parameśāni nahi vaktuṃ hi śakyate/
tava pādārcanaṃ devi saṃsmarāmi punaḥ punaḥ//5//

śrīpārvaty uvāca—
yad dṛṣṭaṃ vāsudevena tat sarvaṃ kathaya prabho/
yad dṛṣṭaṃ padmamālāyām āścaryaṃ paramaṃ padam//6//
karimālāsu yad dṛṣṭaṃ gandhamālāsu ca prabho/
citramālāsu yad dṛṣṭaṃ kṛṣṇena paramātmanā/
tat sarvaṃ kathayeśāna vicitrakathanaṃ prabho//7//

īśvara uvāca—
rahasyaṃ parameśāni sāvadhānāvadhāraya/
aticitraṃ mahadguhyaṃ pīyuṣasadṛśāṃ vacaḥ/
atipuṇyaṃ mahattīrthaṃ sarvasāramayaṃ sadā//8//
vāsudevasya kaṇṭhe yā mālā sā ca kalāvatī/
pañcāśadakṣaraśreṇī kalārūpeṇa sākṣiṇī//9//
avyayā aparicchinnā nityarūpā parākṣarā/
pañcāśadakṣaraṃ devi mūrtir vigrahadhāriṇī//10//
śyāmāṅgī ca tathā gaurī śuddhā sphaṭikasannibhā/
taptahāṭakavarṇābhā kṛṣṇavarṇā ca sundarī//11//
citravarṇā tathā devi navayauvanasaṃyutā/
sadā ṣoḍaśavarṣīyā sadā cāñjanalocanā//12//
praphullavadanāmbhojā īṣatsmitamukhī sadā/
ḍāḍimī bījasadṛśā dantapaṅktir anuttamā//13//
mṛṇālasadṛśākārā bāhuvallīvirājitā/
śaṅkhakaṅkanakeyuranānābharaṇabhūṣitā//14//
nānāgandhasugandhena moditākhiladiṅmukhā/
rudrākṣaracitāmālā japamālāvidhāriṇī//15//
etāḥ sarvamaheśāni mātṛkāḥ paradevatāḥ/
mālārūpeṇa sā devī viṣṇukaṇṭhasthitā sadā/
śṛṇu nāmāni deveśi mātṛkāyāḥ pṛthak pṛthak//16//
pūrṇodarī syād virajā śālmalī tadanantaram/
lolākṣī bāhulākṣī ca dīrghaghonā prakīrtitā//17//
sudīrghamukhī gomukhyau dīrghajihvā tathaiva ca/
kumbhodary ūrdhvakeśī ca tathā vikṛtamukhy api//18//
jvālāmukhī tato jñeyā paścād ulkāmukhī tataḥ/
suśrīmukhī ca vidyotamukhy etāḥ svaraśaktayaḥ//19//
mahākālīsarasvatyau sarvasiddhisamanvite/
gaurī tralokyavidyā syān mantraśaktis tataḥ param//20//
ādyaśaktir bhūtamātā tathā lambodarī mātā/
drāviṇī nāgarī bhūmiḥ khecarī caiva mañjarī//21//
rūpiṇī vīriṇī paścāt kākodary api pūtanā/
syād bhadrakālīyoginyau śaṅkhinī garjinī tathā//22//
te kālārātrikubjinyau kapardiny api vajrayā/
jayā ca sumukhīśvaryau revatī mādhavī tathā//23//
vāruṇī vāyasī prauktā paścād brahmavidāriṇī/
tataś ca sahajā lakṣmīr vyāpiṇī māyayā tathā//24//
etās tu rudrapīṭhasthā sindūrārūṇavigrahā/
raktotphalakapālāḍhyā alaṅkṛtakalevarā//25//

iti caturthaḥ paṭalaḥ//4//

Fifth Paṭala

vāsudevo mahāviṣṇur dṛṣṭvāścaryaṃ gataḥ priye/


ekaikena maheśāni koṭiśo hy aṇḍarāśayaḥ/
pṛthak pṛthak prasūyante ḍimbarāśiḥ śucismite//1//
brahmāṇḍaṃ parameśāni rajaḥsattvatamomayaḥ/
tamaḥ sattvaṃ rajo devi rudraviṣṇupitāmahaḥ//2//
brahmāṇḍaṃ parameśāni saptāvaraṇasaṃyutaṃ/
taddhāryaṃ viśvaṃ brahmāṇḍaṃ helayā koṭikoṭiśaḥ//3//
dṛṣṭvāścaryaṃ maheśāni viṣṇus tu vismayānvitaḥ/
pratiḍimbe maheśāni brahmādyāḥ parameśvari//4//
pratiḍimbaṃ varārohe etad viśvopamaṃ priye/
sarvaṃ dṛṣṭvā maheśāni kṛṣṇe na paramātmanā//5//
dṛṣṭaṃ hi bhārataṃ varṣaṃ pañcaśatpīṭhasaṃsthitam/
tatra sarvāni pīṭhāno mahābhayayutāni ca//6//
mathurāmaṇḍalaṃ devi yatra govardhano giriḥ/
tatra vṛndā mahāmāyā devī kātyāyanī parā/
āste sadā mahāmāyā satataṃ śivasaṃyutā//7//
śivaśaktimayaṃ devi mathurāvrajamaṇḍalam/
tavāṅgajāni deveśi pīṭhāni vividhāni ca//8//
mathurā yā maheśāni svayaṃśaktisvarūpiṇī/
yamunā yā maheśāni sākṣāt śaktiḥ śucismite//9//
govardhanaṃ maheśāni ūrdhvaśaktir varānane/
nānāvanasamāyuktaṃ nārāyaṇasamanvitam/
nānāpakṣigaṇākīrṇaṃ vallīvṛkṣasamākulam/
koṭaraṃ bahuramyaṃ hi nānāvallīsamākulam//10//
sahasradalapadmāntarmadhyaṃ sarvavimohanam/
gopagopīparivṛtaṃ godhanaiḥ parito vṛtam//11//
evaṃ vrajaṃ maheśāni bhārateṣu varānane/
dṛṣṭvā tu vismayāviṣṭo viṣṇuḥ padmadalekṣaṇaḥ//12//
mathurā parameśāni tava keśayutā sadā/
keśapīṭhaṃ maheśāni mathurāvrajamaṇḍalam//13//
tava keśaṃ maheśāni nānāgandhasamāyutam/
nānāpuṣpaiḥ samākīrṇaṃ sugandhimālyasaṃyutam/
bhramaraiḥ śobhitaṃ tādṛk tava keśaṃ manoharam//14//
kavarī tava deveśi devānām api mohinī/
nānāratnasamāyuktā nānā sukhamayī sadā//15//
keśajālena mahatā nirmitaṃ vrajamaṇḍalam/
mātṛkāgaṇasaṃyuktaṃ kālindījalapūritam//16//
kālindītīram āsādya indrādyā eva devatāḥ/
japaṃ cakṣur maheśāni kātyāyanyāḥ samīpataḥ//17//
kātyāyanī ca yā devī keśamaṇḍaladevatā/
yamunopavane seke tarupallavaśobhite/
kātyāyanī māhāmāyā satataṃ tatra saṃsthitā//18//

iti vāsudevarahasye rādhatantre pañcamaḥ paṭalaḥ//5//

Sixth Paṭala

kātyāyany uvāca—
vāsudeva mahābāho mā bhayaṃ kuru putraka/
mathurāṃ gaccha tāteti tava siddhir bhaviṣyati//1//
gaccha gaccha mahābāho padminīsaṅgam ācara/
padminī mama deveśa vraje rādhā bhaviṣyati/
anyāś ca mātṛkā devyaḥ sadā tasyānucārikāḥ//2//

vāsudeva uvāca—
śṛṇu mātar mahāmāye caturvargapradāyini/
tvāṃ vinā parameśāni vidyāsiddhir na jāyate//3//
padminīṃ parameśāni śīghraṃ darśaya sundari/
pratyayaṃ mama deveśi tadā bhavati mānasam//4//

iti śrutvā vacas tasya vāsudevasya tatkṣaṇāt/


āvir āsīs tadā devī padminī parasaṃsthitā//5//
raktavidyullatā kārā padmagandhasamanvitā/
rūpeṇa mohayantī sā sakhīgaṇasamanvitā//6//
sahasradalapadmāntarmadhyasthānasthitā sadā/
sakhīgaṇayutair devī japantī paramākṣaram//7//
ekākṣarī maheśāni sā eva paramākṣarā/
kālindī yā mahāvidyā padminyā iṣṭadevatā/
vāsudevo māhābāhur dṛṣṭvā vismayam āgataḥ//8//

padminy uvāca—
vrajaṃ gaccha mahābāho śīghraṃ hi bhagavān prabho/
tvayā saha mahābāho kulācāraṃ karomy aham//9//

vāsudeva uvāca—
śṛṇu padmini me vākyaṃ kadā te darśanaṃ bhavet/
kṛpayā vada deveśi japaṃ kiṃ vā karomy aham//10//

padminy uvāca—
tavāgre devadeveśa mama janma bhaviṣyati/
gokule māthure pīṭhe vṛkabhānugṛhe dhruvam//11//
duḥkhaṃ nāsti mahābāho mama saṃsargahetunā/
kulācāropayuktā yā sāmagrī pañcalakṣaṇā/
mālāyāṃ tava deveśa sadā sthāsyati nānyathā//12//

ity uktvā padminī sā tu sundaryā dūtikā tadā/


antardhyānaṃ tato gatvā mālāyāṃ saha sā kṣaṇāt//13//
vāsudevo ’pi tāṃ dṛṣṭvā kṣīrābdhiṃ prayayau dhruvam/
tyaktyā kāśīpuraṃ ramyaṃ mahāpīṭhaṃ durāsadam//14//
prayayau māthuraṃ pīṭhaṃ padminī parameśvarī/
yatra kātyāyanī durgā mahāmāyāsvarūpiṇī//15//
nāradādyair muniśreṣṭhaiḥ pūjitā saṃstutā sadā/
kātyāyanī mahāmāyā yamunājalasaṃsthitā//16//
yamunāyā jalaṃ tatra sākṣāt kālīsvarūpiṇī/
bahupadmayutaṃ ramyaṃ śuklapītaṃ mahatprabham//17//
raktaṃ kṛṣṇaṃ tathā citraṃ haritaṃ sarvamohanam/
kālindyākhyā maheśāni yatra kātyāyanī parā//18//
kālindī kālikā mātā jagatāṃ hitakāmyayā/
sadādhyāste maheśāni devarṣisaṃstutā parā//19//
sahasradalapadmāntarmadhye māthuramaṇḍalam/
keśabandhe maheśāni yatpadmaṃ satataṃ sthitam//20//
padmamadhye maheśāni keśapīṭhaṃ manoharam/
keśabandhe maheśāni vrajaṃ māthuramaṇḍalam//21//
yatra kātyāyanī māyā mahāmāyā jaganmayī/
vrajaṃ vṛndāvanaṃ devī nānāśaktisamanvitam//22//
śaktis tu parameśāni kalārūpeṇa sākṣiṇī/
śaktiṃ vinā paraṃ brahma nibhāti śavarūpavat//23//

iti vāsudevarahasye rādhatantre ṣaṣṭhaḥ paṭalaḥ//6//

Seventh Paṭala

devy uvāca—
vrajaṃ gatvā mahādevo ’karot kiṃ padminī tadā/
kasya vā bhavane sā tu jātā sā padminī parā//1//
tat sarvaṃ parameśāna3 vistarād vada śaṅkara/
yadi no kathyate deva vimuñcāmi tadā tanum//2//

īśvara uvāca—
padminī padmagandhā sā vṛkabhānugṛhe priye/
āvīr āsīt tadā devī kṛṣṇasya prathamaṃ priyā//3//
caitre māsi site pakṣe navamyāṃ puṣyasaṃyute/
kālindīkalakallole nānāpadmagaṇāvṛte/
āvīr āsīt tadā padmā māyāḍimbam upāśritā//4//
ḍimbaṃ bhūtvā tadā padnā sthitā kanakamadhyataḥ/
koṭicandrapratīkāśaṃ ḍimbaṃ māyāsamanvitam//5//
puṣyāyuktanavamyāṃ vai niśyardhe padmadhyataḥ/
āvīr āsīt tadā padmā raṅginī kusumaprabhā/
aruṇādityasaṃkāśe padme paramakāmini//6//
vṛkabhānupuraṃ devi kālindīpāram eva ca/
nāmnā padmapuraṃ ramyaṃ caturvargasamanvitam//7//
ḍimbajyotir maheśāni sahasrādityasannibham/
tatkṣaṇāt parameśāni gāḍhadhvāntavināśakṛt//8//
vṛkabhānur mahātmā sa kālindītaṭam āsthitaḥ/
mahāvidyāṃ mahākālīṃ satataṃ prajapey sudhīḥ/
āvir āsīn mahāmāyā yasā kātyāyanī parā//9//

kātyāyany uvāca—
śṛṇu putra mahābāho vṛkabhāno mahīdhara/
siddho ’si puruṣaśreṣṭha varaṃ varaya sāmpratam//10//

vṛkabhānu uvāca—
siddho ’haṃ satataṃ devi tvatprasādāt sureśvari/
tvatprasādān mahāmāye yathā mukto bhavāmy aham//11//
tvatprasādān mahāmāye asādhyaṃ nāsti bhūtale/
ātmanaḥ sadṛśākārāṃ kanyam ekāṃ prayaccha me//12//

tacchrutvā parameśāni tadā kātyāyanī parā/


meghagambhīrayā vācā yad āha vṛkabhānave/
tacchṛṇuṣva maheśāni pīyuṣasadṛśaṃ vacaḥ//13//
bhaktyā tvadīyapatnyās tu tuṣṭāhaṃ tvayi sundara/
etaddhi vacanaṃ vatsa tava patnyā suyujyate//14//
ity uktvā sahasā tatra mahāmāyā jaganmayī/
pradadau parameśāni tasmai ḍimbaṃ manoharam//15//
vṛkabhānur mahātmā sa tatkṣaṇād gṛham āyayau/
bhāryā tasya viśālākṣī viśālakaṭimohinī//16//
ratnapradīpam ābhāṣya ratnaparyaṅkam āśritā/
tasyā haste tadā bhānuḥ pradadau ḍimbamohanam//17//
3
Emended from parameśāni
taṃ dṛṣṭvā parameśāni vismayaṃ paramaṃ gatā/
haste kṛtā tu diṃbaṃ vai nirīkṣya ca punaḥ punaḥ//18//
nānāgandhayutaṃ ḍimbaṃ sarvaśaktisamanvitam/
nānājyotirmayaṃ ḍimbaṃ tatkṣaṇāc ca dvidhābhavat//19//
tatrāpaśyan mahākanyāṃ padminīṃ kṛṣṇamohinīm/
raktavidyullatākārāṃ sarvasaubhāgyavardhinīm/
tāṃ dṛṣṭvā parameśāni sahasā vismayaṃ gatā//20//

kīrtidovāca—
he mātaḥ padminīrūpe rūpaṃ saṃhara saṃhara/

tatas tu parameśāni tadrūpaṃ tatkṣaṇāt priye/


saṃhṛtya sahasā devī sāmānyaṃ rūpam āsthitā//21//
tatas tu kīrtidā devī rūpaṃ tasyāvyalokayat/
raṅginī kusumākārā raktavidyutsamaprabhā//22//

kanyovāca—
he mātaḥ kīrtide bhadre kṣīraṃ pāyaya sundari/
stanaṃ dehi stanaṃ dehi tava kanyā bhavāmy aham//23//

tat śrutvā vacanaṃ tasyāḥ padminyāḥ kamalekṣaṇe/


apāyayat stanaṃ tasyai padminyai naganandini//24//
cakāra nāma tasyās tu bhānukīrtidayānvitaḥ/
raktavidyutprabhā devī dhatte yasmāt śucismite/
tasmāt tu rādhikā nāma sarvalokeṣu gīyate//25//

īśvara uvāca—
dine dine vardhamānā vṛkabhānugṛhe priye/
evaṃ hi māthure pīṭhe cakāra vrajavāsinī/
tasmād bhadrapade māsi kṛṣṇo ’bhūt kamalekṣaṇaḥ//26//

iti vāsudevarahasye rādhatantre saptamaḥ paṭalaḥ//7//

Eighth Paṭala

mahādeva uvāca—
śruyatāṃ padmapatrākṣi rahasyaṃ padminī matam/
saṃprāpte parameśāni dvitīye vatsare tadā/
kuryād yatnena deveśi śivaliṅgaprapūjanam//1//
prajapet paramāṃ vidyāṃ kālīṃ brahmaṇḍarūpiṇīm/
pūjayet vividhaiḥ pūṣpair gandhaiś ca sumanoharaiḥ/
phalair bahuvidhair bhadre pūjayet parameśvarīm//2//

padminy uvāca—
kātyāyani mahāmāye mahāyoginy adhīśvari/
dehi dehi mahāmāye vidyāsiddhim anuttamām//3//
siddhiṃ ca vāsudevasya dehi mātar namo ’stu te/
tvāṃ vinā brahma niḥśabdaṃ niścalaṃ satataṃ sadā//4//
śarīrasthaṃ hi kṛṣṇasya kṛṣṇajyotirmayaṃ sadā/
vinā dehaṃ paraṃ brahma śavarūpavad īritam/
ata eva mahāmāye brahmaṇaḥ kāraṇaṃ parā//5//

evaṃ prārthya maheśāni satataṃ parameśvarīm/


saṃpūjya parayā bhaktyā lakṣaṃ japtvā tu mānasam/
varaṃ prāptā maheśāni kātyāyanyāḥ samīpataḥ//6//

kātyāyany uvāca—
padmini śṛṇu madvākyaṃ śīghraṃ prāpsyasi keśavam//7//

ity uktvā parameśāni tatraivāntaradhīyate/


kātyāyanī mahāmāyā sadā vṛndāvaneśvarī//8//
vṛkabhānusutā rādhā sakhīgaṇakṛtā sadā/
vardhamānā sadā rādhā yathā candrakalā priye//9//
sarvaśṛṅgāraveśāḍhyā sphuraccakatilocanā/
sarvālaṅkārasaṃyuktā sākṣāt śrīr iva pārvatī//10//
cacāra gahane ghore padminī parasundarī/
yā rādhā parameśāni padminī parameśvarī//11//
padmasya vanam āśritya sadā tiṣṭhati kāmini/
anyamūrtiṃ maheśāni dṛṣṭvā caivātmasannibhām/
ātmanaḥ sadṛśākārāṃ rādhām anyāṃ sasarjasā//12//
yā sā tu kṛtrimā rādhā vṛkabhānugṛhe sadā/
ayonisambhavā yā tu padminī sā parākṣarā/
kṛtrimā yā maheśāni tasyās tu caritaṃ śṛṇu//13//
vṛkabhānur mahātmā sa tasyā vaivāhikīṃ kriyām/
kārayām āsa yatnena pañcavarṣe tu sundari4//14//
tasyās tu cobhayaṃ vaṃśaṃ sāvadhānāvadhāraya/
śvaśur asya vṛkasyāpi vaṃśaṃ paramasundaram//15//

īśvara uvāca—
śvaśrus tu jaṭilā khyātā patir mānyo ’timanyukaḥ/
nanāndā kuṭilā nāmnī devaro durmadābhidhaḥ//16//
tilakaṃ smaramādākhyaḥ haro harimanoharaḥ/
rocano ratnatāḍaṅko ghṛṇe yuktaprabhākarī//17//
chatraṃ dṛṣṭā praticchāyaṃ padmaṃ ca madanābhidhaḥ/
syamantakānyaparyantaḥ śaṅkhacūḍaśiromaṇiḥ//18//
puṣpavanto ’kṣipalakā saubhāgyamaṇir ucyate/
kāñcī kāñcanacitrāṅgi nūpuracitragopure//19//
madhusūdanam āvaddhe yayoḥ siñcati mādhurī/
vāso meghasvaraṃ nāma kuruvindanibhaṃ sadā//20//
ādyāḥ supriyam abhrābhaṃ raktam antyaṃ hareḥ priyam/
sudhāśo darpaharaṇo sarpāṇā maṇibāndhavaḥ//21//
4
Emended from sundarī
śalākā narmadā haimī svastikā nāma kaṅkatiḥ/
kandarpakuharī nāma kaṭikā puṣpabhūṣitā//22//
svarṇamukhī taḍidvallī kuṇḍākhyātā svanāmataḥ/
nīpānadītaṭe yasya rahasyakathanasthalī//23//
mandāraś ca dhanuḥ strīś ca rāgo hṛdayamandagau/
chānikyaṃ dayitā nityaṃ vallabhā rudradhanvikī//24//
sakhyaḥ khyātāḥ sadā bhadracārucandrāvalī mukhāḥ/
gandharvās tu kalākaṇṭhī sukaṇṭhī pikakaṇṭhikā//25//
kalāvatī rasollāsā guṇavaty ādayaḥ smṛtāḥ/
yā viśākhā kṛtā gītigāyantyaḥ sukhadā hareḥ//26//
vādayantadya śuṣiraṃ tālalabdhaghanas tv api/
māṇikyā narmadā premavatī kusumapeṣalāḥ//27//
divākīrtitanuhye tu sugandhānalinīty ubhe/
mañjiṣṭhā raṅgavatyākhye rajakasya kiśorike//28//
pālindī samasaurindhrī vṛndā kandalatādayaḥ/
dhaniṣṭḥā guṇavatyādyā dhanvaveśvaragehagāḥ//29//
kāmadā nāmadhā preyi sakhībhāvaviśeṣabhāk/
lavaṅgamañjarī rāgamañjarī guṇamañjarī//30//
śubhānumaty anupamā supriyā ratimañjarī/
rāgalekhā kalākelī bhuridādyāś ca nāyikāḥ//31//
nandīmukhī bindumukhī ādyāḥ sandhividhīyakāḥ/
suhṛtpadmatayākhyātāḥ śyāmalā maṅgalādayaḥ//32//
pratipakṣatayā śreṣṭhā rādhā candrāvalī tv ubhe/
samūhās tu yayoḥ santi koṭisaṃkhyā mṛgīdṛśām//33//
tayor apy ubhayor madhye sarvamādhuryato ’dhikā/
śrīrādhā tripurā dūtī purāṇapuruṣapriyā//34//
agamānaguṇodaryā dūryo gopendranandanaḥ/
yasyāḥ prāṇaparārdhānaṃ parārdhād ativallabhaḥ//35//
śreṣṭhā sā mātṛkādibhyas tatra gopendragehinī/
vṛṣabhānuḥ pitā yasyā vṛṣabhānuvidho mahān//36//
ratnagarbhā kṣito khyātā jananī kīrtidā kṣayā/
upāsyo jagatāṃ cakṣur bhagavān padmabāndhavaḥ//37//
japyaḥ svābhīṣṭasaṃsarge kātyāyanyā mahāmanuḥ/
paurṇamāsī bhagavatī sarvasaubhāgyavardhinī//38//
pitāmaho mahībhānur bindur mātāmaho mataḥ/
matāmahī pitāmahyo sukhadāmokṣadābhidhe//39//
ratnabhānuḥ svabhānuś ca bhānuś ca bhrātaraḥ pituḥ/
bhadrakīrtir mahākīrtiḥ kīrticandraś ca mātulaḥ//40//
svasā kīrtimatī mātur bhānumudrā pitṛsvasā/
pitṛsvasṛpatiḥ kāśyo mātṛsvasṛpatiḥ kṛśaḥ//41//
mātulī menakā menā ṣaṣṭhī dhātrī tu dhātukī/
śrīdāmā pūrvajo bhrātā kaniṣṭḥān anaṅgamañjarī//42//
paramapreṣṭhasakhyastu lalitā ca viśākhikā/
vicitrā campakalatā raṅgadevī sudevikā//43//
tuṅgavedyāṅgalekhā ca ity aṣṭau ca gaṇā matāḥ/
priyasakhyaḥ kuraṅgākṣī maṇḍalī mānukuṇḍalā//44//
mālatī candralatikā mādhavī madanālasā/
mañjumeyā śaśikalā sumadhyā madhumekṣaṇā//45//
kamalā kāmalatikā kāntacūḍā varāṅganā/
madhurī candrikā premamañjarī tanumadhyamā//46//
kandarpasundarī mañjukeśī cādyās tu koṭiśaḥ/
raktajīvitasākhyātā kalikā kelisundarī//47//
kādambarī śaśimukhī candrarekhā priyamvadā/
madonmādā madhumatī vāsantī kalabhāṣiṇī//48//
ratnaveṇī mālavatī karpūratilakādayaḥ/
etā vṛndāvaneśvaryāḥ prāyaḥ sārupyam āgatāḥ//49//
nityasakhyas tu kastūrī manojñā maṇimañjarī/
sindūrā candanavatī kaumudī muditādayaḥ//50//
kānānādigatās tasyā vihārārthaṃ kalā iva/
atha tasyāḥ prakīrtante preyasyaḥ paramādbhutāḥ//51//
vanādityo ’py urupremasaundaryabhavabhūṣitāḥ/
candrāvalī ca padmā ca śyāmā saikā ca bhadrikā//52//
tārā citrā ca gandharvī pālikā candramālikā/
maṅgalā vimalā nīlā bhavanākṣī manoramā//53//
kampalatā tathā mañjubhāṣiṇī mañjumekhalā/
kumudā kairavī pārī sāradākṣī visāradā//54//
śaṅkarī kusumā kṛṣṇā sārāṅgī pravināśinī/
tārāvalī guṇavatī sumukhī kelimañjarī//55//
hārāvalī cakorākṣī bhāratī kāminīti ca/
āsāṃ yūthāni śataśaḥ khyātāny anyāni subhruvām//56//
lakṣasaṃkhyās tu kathitā yūthe yūthe varākṣanāḥ/
mukhyās tu teṣu yūtheṣu kāntāḥ sarvaguṇottamāḥ//57//
rādhā candrāvalī bhadrā śyāmalā pālikādayaḥ/
janmanāmnātha sā khyātā madhumāse viśeṣataḥ//58//
puṣyarkṣe ca navamyāṃ vai śuklapakṣe śucismite/
jātā rādhā maheśāni svayaṃ prakṛtipadminī//59//
tāsu reme maheśāni svayaṃ kṛṣṇaḥ śucismite/
ramaṇaṃ vāsudevasya manytasiddhes tu kāraṇam//60//

devy uvāca—
bho deva tāpasāṃ śreṣṭha vistārād vada īśvara/
kathaṃ sā padminī rādhā sadā padmavane sthitā/
pitaraṃ mātaraṃ tyaktvā ātmatulyāṃ sasarja sā//61//
padmam āśritya deveśa vṛndāvanavilāsinī/
sadā dhyāste maheśāna5 etad guhyaṃ vada prabho//62//

iti vāsudevarahasye rādhatantre aṣṭamaḥ paṭalaḥ//8//

Ninth Paṭala

īśvara uvāca—
5
Emended from maheśāni
yā rādhā mṛgaśāvākṣi padminī viṣṇuvallabhā/
mahāmāyā jagaddhātrī tripurā parameśvarī//1//
tasyā dūtī maheśāni padminī padmagandhinī/
kṛṣṇasya dṛḍhabhaktā tu padminī tasya vallabhā//2//
vṛkabhānor maheśāni dṛḍhabhaktiḥ śucismite/
duhitṛtvaṃ gatā devī padminī gandhamālinī//3//
kṛtvā tu stanapānaṃ hi rādhā manyāṃ sasarja sā/
padmaṣaṇḍaṃ samāśritya yamunājalamadhyataḥ//4//
mahākālyā mahāmantraṃ prajape nirjane vane/
anyā candrāvalī rādhā vṛkabhānugṛhe sthitā//5//
pūrvoktaṃ yadguṇaṃ devi padminī kamalekṣaṇe/
tatsarvaṃ padminī sṛṣṭaṃ nānyayā parameśvari//6//
rādhikā trividhā proktā candrā tu padminī tathā/
na paśyet parameśāni candrasūryaṃ śucismite//7//
mānavānāṃ maheśāni varākāṇām hi kā kathā/
ātmanopahuvaṃ kṛtvā padminī padmam āśritā/
tripurāyā maheśāni padminī anucāriṇī//8//

iti vāsudevarahasye rādhatantre navama paṭalaḥ//9//

Tenth Paṭala

īśvara uvāca—
ataḥparaṃ maheśāni caritaṃ paramādbhutam/
uttamaṃ vāsudevasya naraloke rasāyanam//1//
nigadāmi varārohe sāvadhānāvadhāraya/
yat śrutvā parameśāni śravyam anyaṃ na rocyate//2//

īśvara uvāca—
bhārvatāraṇaṃ devi chalaṃ kṛtvā śucismite/
āvir āsīn maheśāni mathurāvrajamaṇḍale//3//
mathurā parameśāni mahāmāyā jaganmayī/
keśapīṭhaṃ varārohe mathurāvrajamaṇḍalam//4//
candrāvalī mahāmāyā rādhā padmadalekṣaṇā/
yatrāste satataṃ devi mathurāvrajamaṇḍalam//5//
atyantamadhuraṃ śāntaṃ susnigdhaṃ sumanoharam/
āvir āsīn maheśāni rādhā candrāvalī priye//6//
yūthe yūthe varārohe mathurāvrajamaṇḍale/
anyatra viralādevī mathurāyāṃ gṛhe gṛhe//7//
sarvaśaktimaye pīṭhe mathurāyāṃ śucismite/
yatrāste parameśāni sākṣāt kātyāyanī parā//8//
kim asādhyaṃ maheśāni mathurāvrajamaṇḍale/
vasantādyā maheśāni ṛtavaś ca gṛhe gṛhe//9//
nānāgandhasugandhena moditā mathurā sadā/
kim asādhyaṃ maheśāni mathurāvrajamaṇḍale//10//
yatrāste sā mahāmāyā yaśodā garbhapañjare/
etad bāhulyavṛttāntaṃ bhārateṣu pragīyate//11//
vyāsoktam etat sarvaṃ hi vyāso mama tanuḥ sadā/
mama dehadharo vyāsaḥ satataṃ parameśvari//12//
bhadre māsy asite pakṣe aṣṭamyāṃ varavarṇini/
niśyardhe rohiṇīyukte harir āvir abhūt priye//13//
yathā viṣṇus tathā māyā āvirbhūtā varānane/
māhāmāyā tu yā devī kṛṣṇavakṣo nivāsinī//14//

īśvara uvāca—
harir hi nirguṇaḥ sākṣāt vare vara hitapriye/
śarīraṃ hi maheśāni prakṛtiḥ parameśvarī/
nivṛttavigrahaṃ māyāṃ harir jyotirmayaḥ sadā//15//
praphullapuṇḍarīkākṣaṃ caturbāhusamanvitam/
śravaṇe kuṇḍalopetaṃ makarākṛtisundaram/
śrīvatsakaustubhoddīptaṃ hṛdayaṃ vrajasannibham/
pītāmbaradharaṃ devaṃ dalitāñjanacikkaṇam//16//
sāradenduprasannāsyaṃ śaṅkhacakrādidhāriṇam/
mālayā śobhitaṃ devaṃ caturbāhudharaṃ sadā//17//
kiṃkiṇīṃ kaṭimadhye tu dhārayantaṃ manoharam/
keyūrāṅgadalayair atīvasundaraṃ priye/
tripurayā maheśāni dattamālā manoharam//18//
evaṃ māyāvigrahañ ca dhṛtvā kṛṣṇaḥ parātparaḥ/
vasudevagṛhe devi devakī garbhasambhavaḥ/
āvir āsīn maheśāni kṛṣṇaḥ padmadalekṣaṇaḥ//19//
evaṃ śabdamayo bhūtvā kṛṣṇas tu paramo ’vyayaḥ/
ata eva maheśāni śabdabrahma hariḥ sadā//20//
kāryakāraṇayor madhye mahāmyānvitaḥ sadā/
na kāryakāraṇañ cātra īśvaraḥ kamalekṣaṇaḥ//21//
kāryañ ca kāraṇañ caiva mahāmāyā jaganmayī/
māyāvigraham āśritya harir āvīr abhūt svayam//22//
idam āścaryarūpaṃ hi dṛṣṭvā vismitam āgataḥ/
pitā mātā maheśāni āścaryaṃ vismayaṃ gatāḥ//23//

vasudeva uvāca—
namas tubyaṃ bhāgavate kṛṣṇāya vaikuṇthamedhase/
etadrūpaṃ mahābāho saṃharāś ca mahāvibho//24//

etacchrutvā vacas tasya vasudevasya pārvati/


vidhṛtya prākṛtiṃ rūpaṃ naralokaviḍambanam//25//
prākṛtiṃ hi maheśāni vigrahaṃ yac ca sundari/
tad eva prākṛtiṃ māyāṃ brahmāṇḍavyāpinīṃ parām//26//
vidhṛtya prākṛtiṃ rūpaṃ kṛṣṇaḥ padmadalekṣaṇaḥ/
bālyakaiśorapaugaṇḍakarmāpi harimedhasaḥ//27//
divase divase devi yac catre kamalekṣaṇaḥ/
atyantagopanaṃ devi sārātsāraṃ parātparam/
tat te ’haṃ saṃpravakṣyāmi sāvadhānāvadhāraya//28//
devy uvāca—
kṛṣṇasya vigrahaṃ deva parameśvara purātana/
nānālakṣaṇasaṃyuktaṃ nānārūpadharaṃ sadā/
tatsarvaṃ parameśāna vistaraṃ vada śaṅkara//29//

īśvara uvāca—
ūrdhvarekhā yavaś cakraṃ chatraṃ padmadhvajāṅkuśaḥ/
vajraṃ tathāṣṭakoṇañ ca svastikānāñ catuṣṭayaḥ//30//
pañcajambuphalaṃ tatra dakṣiṇe caraṇe hareḥ/
śaṅkhāmbaraṃ dhanuś caiva goṣpadākhyaṃ trikoṇakam//31//
ardhacandratrayaḥ kumbho jambuphalacatuṣṭayaḥ/
pādamūle tadālīnaṃ dvātriṃśad upalakṣaṇam//32//
anyac ca śṛṇu cārvaṅgi brahmavigrahakāraṇam/
kṛṣṇasya rūpaṃ deveśi sarvaśaktisamanvitam//33//
yavaś cakraṃ puṣpamālā valayā kāñcir uttamā/
mālā madhye ardhacandraṃ kamalañ ca dhvajan tathā//34//
ūrdhvarekhā cārdhapāde aṅkuśañ caraṇāmbuje/
dakṣe śaṅkhaṃ maheśāni mīnañ ca padamūlayoḥ//35//
gadāñ ca śobhanān tatra evaṃ saptadaśa priye/
evaṃ nānāvidhaṃ bhadre lakṣaṇaṃ paramādbhutam//36//
lakṣaṇaṃ parameśāni sarvaśaktisamanvitam/
nānājyotirmayaṃ dehaṃ pradhānāṃ prakṛtiṃ parām//37//
jyotis tu parameśāni nityaprakṛtirūpiṇī/
evaṃ nānāvidhaṃ bhadre śaktyālakṣaṇalakṣitam//38//

iti vāsudevarahasye rādhatantre daśama paṭalaḥ//10//

Eleventh Paṭala

īśvara uvāca—
rahasyaṃ paramaṃ guhyaṃ jaganmohanasaṃjñakam/
yat śrutvā parameśāni sādhakasya ca yad bhavet//1//
śrutvā tu sādhakaśreṣṭhā iṣṭāiśvaryam avāpnuyāt/
tat sarvaṃ śṛṇu cārvāṅgi kathayāmi tavānaghe//2//
guhyād guhyatamaṃ hṛdyaṃ paramānandakāraṇam/
atyadbhutaṃ rahasyānāṃ rahasyaṃ paramaṃ śivam//3//
durlabhānāñ ca paramaṃ durlabhaṃ sarvamohanam/
sarvaśaktimayaṃ devi sarvatantreṣu gopitam//4//
nityaṃ vṛndāvanaṃ nāma satī keśoparisthitam/
punar brahmasukhaiśvaryaṃ nityam ānandam avyayam//5//
vaikuṇṭhasadṛśākāraṃ svayaṃ vṛndāvanaṃ bhuvi/
yac ca vaikuṇṭham aiśvaryaṃ gokule tat pratiṣṭhitam//6//
vaikuṇṭhe vaibhavaṃ devi dvārakāyāṃ prakāśitam/
yad brahmaśaktisaṃyuktaṃ nityaṃ vṛndāvanāśrayam//7//
tatkule māthuraṃ vṛndāvanamadhye viśeṣataḥ/
jambudvīpe maheśāni bhārataṃ viṣṇumohanam//8//
nigūḍhaṃ vidyate viṣṇoḥ paryantam avadhiṣṭhitam/
sahasrapatrakamalākāraṃ māthuramaṇḍalam//9//
śakticakropariśrīmaddhāma vaiṣṇavam adbhutam/
karṇikāpatravistāraṃ ramyaṃ vai kathitaṃ priye//10//
kramaśo dvādaśāraṇyaṃ nāmāni kathayāmi te/
bhadraśrīlauhabhaṇḍīramahātālabhadirakāḥ//11//
bahunākumudaṃ kāmyaṃ madhuvṛndāvanam tathā/
viśeṣaṃ śṛṇu vakṣyāmi kramaṃ paramsundari//12//
bhadrañ ca tāpasīr mūrtis tāpanī śrīvanam tathā/
dhūmālauhavanaṃ bhadrābhaṇḍīran uttamaṃ vanam//13//
mahātalavanaṃ bhadre jvalinī paramā kulā/
rucis tu khadiraṃ bhadre vanaṃ paramaśobhanam//14//
susumnā bahunā bhadre kumudaṃ bhogadā priye/
viśvā madhuvanaṃ proktaṃ vṛndā ca dharaṇī tathā//15//
kāmyañ ca mālinī devi mahadvanaṃ kṣamā tathā/
vanamukhyā dvādaśaitāḥ kālindyāḥ sapta paścime//16//
anyaccopavanaṃ bhadre kṛṣṇakrīḍārasasthalam/
kadambakhaṇdikaṃ nandavanaṃ nandīśvaraṃ priye//17//
nandam ānandasuptañ ca palāśāśokaketakī/
sugandhimodanaṃ kaulam amṛtaṃ bhojanasthalam//18//
sukhaprasādhanaṃ vatsaharaṇaṃ śeṣaśayikam/
śyāmapūryaṃ dadhigrāmaṃ vṛṣabhānupuraṃ tathā//19//
saṅketadvipadañ caiva rāsakrīḍam tu dhūṣaram/
kemudramaṃ sarovīnaṃ navamaṃ mukacandanam//20//
saṃkhyā vanasya dvātriṃśad itthaṃ sādhanasiddhidāḥ/
pūrvoktaṃ dvādaśāraṇyaṃ pradhānaṃ vanam uttamam//21//
tatrottaree caturthañ ca vanañ ca samudāhṛtam/
nānāvidharasakrīḍā nānālīlāmayaṃ sthalam//22//
dalakeśaravistārarahasyam īritaṃ kramāt/
sahasrapatrakamalaṃ gokulākhyaṃ śucismite/
tatkarṇikā mahaddhāma kṛṣṇasya sthānam uttamam//23//

iti vāsudevarahasye rādhatantre ekādaśa paṭalaḥ//11//

Twelfth Paṭala

īśvara uvāca—
tatropari svarṇapīṭhe maṇimaṇḍapamaṇḍite/
dakṣinādikramād dikṣuvidikṣudalam īritam//1//
yad dalaṃ dakṣiṇe proktaṃ guhyād guhyatamaṃ priye/
tatrāvāsaṃ mahāpīṭhaṃ nigamāgamasundaram//2//
yogīndrair api duṣprāpyaṃ satyaṃ puṃsām agocaram/
dalamādau dvitīyañ ca tadrahasyaṃ dvayaṃ priye//3//
pūrvadalaṃ tṛtīyaṃ ca tatra keśī nipātitā/
gaṅgādisarvatīrthañ ca taddale sadguṇaṃ sadā//4//
caturthadalam aiśānyāṃ siddhapīṭhepsitapradam/
kātyāyanyarcanād yogī yatra lebhe patiṃ harim//5//
vastrālaṅkāraharaṇaṃ taddale samudāhṛtam/
uttare pañcamaṃ proktaṃ dalaṃ sarvadalottamam//6//
yatraiva dvādaśādityā dalañ ca karṇikāsamam/
vāyavyāms tu dalaṃ ṣaṣṭhaṃ bhadrakālī hrdaḥ smṛtaḥ//7//
dalottamottamaṃ devi pradhānaṃ dalam ucyate/
sarvottamaṃ dalaśreṣṭhaṃ paścime saptamaṃ dalam//8//
yajñapatnīgaṇānāñ ca yadīpsitavarapradam/
anvāsuro ‘pi nirvāṇaṃ lebhe yatra dale priye//9//
brāhmaṇo mohanaṃ tatra dalaṃ brahmahradāvadhi/
nairṛtāṃ tu dalaṃ proktam aṣṭamaṃ vyomaghātanam//10//
śaṅkhacūḍavadhas tatra nānākelirasasthalam/
etad aṣṭadalaṃ bhadre vṛndāvanyāntarasthitam//11//
śrīmadvṛndāvanaṃ ramyaṃ yamunāyāḥ pradakṣiṇam/
adhiṣṭhātā tatra śambhur liṅgaṃ gopīśvarābhidhām//12//
tadbāhya ṣoḍaśadale māhātmyakrama īrṣyate/
nairṛtyādikramāt proktaṃ prādakṣiṇyaṃ yathā tathā//13//
mahatpadaṃ mahaddhāma pradhānaṃ bhadraṣoḍaśa/
prathamañ ca dalaṃ śreṣṭhaṃ māhātmyaṃ karṇikā samam//14//
taddale madhuvanaṃ proktaṃ tatra prādur abhūd dhariḥ/
ādyaṃ keśaram āpūjyaṃ triguṇātītam īśvaram//15//
caturbhujaṃ mahāviṣṇuṃ sarvakāraṇakāraṇam/
adhiṣṭhātaṃ devadevaṃ sarvaśreṣṭhadalottame//16//
yatra kṣetrapatir devo bhūteśvara umāpatiḥ/
dalaṃ dvitīyam ākhyātaṃ kiñcil līlārasasthalam//17//
khadirañ ceti tatraiva dalañ ca samudāhṛtam/
sarvaśreṣṭhadalaṃ proktaṃ māhātmyaṃ karṇikāsamam//18//
tatra govardhanagiro nityaṃ ramyaphalādikam/
dalaṃ tṛtīyakaṃ bhadre sarvaśreṣṭhottamottamam//19//
harir yasya patiḥ sākṣād govardhanamahībhṛtaḥ/
caturthaṃ dalam ākhyātaṃ mahādbhutarasasthalam//20//
kadambabhāṇḍī tatraiva pūrṇānandarasāśrayaḥ/
snigdhaṃ hṛdyaṃ priyaṃ ramyaṃ dalañ ca samudāhṛtam//21//
nandīśvaraṃ dalaśreṣṭhaṃ tatra nandālayaṃ priye/
karṇikāsamamāhātmyaṃ pañcamaṃ dalam ucyate//22//
tadadhiṣṭhātṛ gopālo dhenupālanatatparaḥ/
dalaṃ ṣaṣṭhaṃ yad kṣobhaṃ tatra vṛndāvanaṃ smṛtam//23//
saptamaṃ bahunā ramyaṃ dalaṃ ramyaṃ prakīrtitam/
dalāṣṭamaṃ tālavanaṃ tatra dhenuvadhaḥ smṛtaḥ//24//
navamaṃ kumudāraṇyaṃ dalaṃ ramyaṃ śucismite/
kāmyāraṇyaṃ dalaṃ hṛdyaṃ pradhānaṃ sarvakāraṇam//25//
brahmasthānaṃ dalaṃ tatra viṣṇuvṛndasamanvitam/
kṛṣṇakrīḍārasasthānaṃ daśamaṃ dalam ucyate//26//
dalam ekādaśaṃ proktaṃ bhaktānugrahakāraṇam/
setubandhasya nirmāṇaṃ nānāratnarasasthalam//27//
bhāṇḍīraṃ dvādaśadalaṃ vanaṃ ramyaṃ manoharam/
kṛṣṇaḥ krīḍārasas tatra kusumādisahāyataḥ//28//
trayodaśadalaṃ śreṣṭhaṃ tatra bhadravanaṃ smṛtam/
caturdaśadalaṃ proktaṃ sarvasiddhipradaṃ sthalam//29//
śrīvanaṃ tatra ruciraṃ sarvaiśvaryasya kāraṇam/
kṛṣṇalīlāmayadalaṃ śrīkāntikīrtitavardhanam//30//
dalaṃ pañcadaśaṃ śreṣṭhaṃ tatra nauharaṇaṃ śubham/
kathitaṃ ṣoḍaśadalaṃ māhātmyaṃ karṇikāsamam//31//
mahāvanaṃ dalaṃ proktaṃ tatrāste guhyam uttamam/
vālyakrīḍārasas tatra vatsabālaiḥ samāvṛtaḥ//32//
pūtanādivadhas tatra yamalārjunabhañjanam/
adhiṣṭhātā tatra bālo gopālaḥ pañcamābdikaḥ//33//
nāmnā dāmodaraḥ proktaḥ premānandarasārṇavaḥ/
prasiddhadalam ākhyātaṃ sarvaśreṣṭhadalottamam//34//
kṛṣṇakrīḍārasas tatra vihāradalam ucyate/
siddhipradhānakiñjalkaṃ vanañ ca samudāhṛtam//35//

śrī pārvaty uvāca—


vṛndāvanasya māhātmyaṃ rahasyaṃ vā kim adbhutam/
rasaṃ prema tathānandaṃ sarvaṃ me kathaya prabho//36//
yatra vṛndādipulakaiḥ premānandāśruvarṣitam/
kiṃ punaś cetanāyuktair viṣṇubhaktiḥ kim ucyate//37//

īśvara uvāca—
kathitaṃ te priyatamaṃ guhyādguhyatamaṃ priye/
rahasyānāṃ rahasyañ ca durlabhānāñ ca durlabhaḥ//38//
bhārate gopitaṃ devi keśapīṭhaṃ manoharam/
brahmādivāñchitaṃ sthānaṃ devagandharvasevitam//39//
pañcaṣanmātṛkāyuktaṃ nityānandamayaṃ priye/
yatra kātyāyanī māyā mahāmāyā jaganmayī//40//
kim asādhyaṃ maheśāni pūjyā tatra varānane/
latākandaṃ maheśāni vṛndeti kathitaṃ priye//41//
latākandaṃ maheśāni svayaṃ kātyāyanī parā/
ata eva maheśāni yogendraiḥ parisaṃstutaḥ//42//
apsarobhiś ca gandharvair nṛtyagītanirantaram/
śrīmadvṛndāvanaṃ ramyaṃ pūrṇānandarasāśrayam//43//
bhūmi cintāmaṇis toyaṃ satataṃ rasapūritam//44//
vṛkṣaḥ suradrumas tatra surabhī vṛndasevitam/
purṇas tu parameśāni pañcaśat kalayāyutam//45//
ānando yas tu deveśi prakṛtiḥ parameśvarī/
yā bhūmiḥ parameśāni sā tu pṛthvī varānane//46//
toyaṃ rasaṃ varārohe svayaṃ prakṛtir uttamā/
drumas tu prakṛtir māyā tarubhiś caṇḍikā svayam//47//
strī lakṣmīḥ puruṣo viṣṇus taddaśāṃśasamudbhavaḥ/
viṣṇus tu parameśāni jyeṣṭho śaktir itīritā//48//
aṃśās tu parameśāni kalā prakṛtirūpiṇī/
vayaḥ kaiśorakam tatra nityam ānandavigraham//49//
gatir nāṭyaṃ kathā gānaṃ smitavaktraṃ nirantaram/
śuddhasāraiḥ premapūrṇaṃ mānavais tadvanāśrayaiḥ//50//
punar brahma mukhe magnaṃ sphuran mūrtitatanmayam/
gatyādismitavaktrāntaṃ śuddhasattādikañ ca yat/
tatsarvaṃ kurute rūpaṃ satataṃ kamalekṣaṇe//51//
yat tu kokilabhṛṅgādyāḥ kujatkalaṃ manoharam/
kapotaśukasaṅgītam unmattāni sahasrakam/
bhujaṅgaśakranṛtyāḍyaṃ sakāntāmodavibhramam//52//
nānāvarṇaiś ca kusumais tadvanaṃ paripūritam/
sukhaṃ duḥkhaṃ maheśāni prakṛtiḥ parameśvarī//53//
kokilādyāś ca yā proktā madhuni kusumāntakāḥ/
tāḥ sarvāḥ parameśāni prakṛtiḥ parameśvarī/
ata eva maheśāni brahmaṇaḥ kāraṇaṃ śivā//54//
mandamārutasaṃyuktaṃ vasantavātasaṃyutam/
pūrṇendunityābhyudayaṃ sūryamandāṃśusevitam//55//
aduḥkhaṃ lokavicchedajarāmaraṇavarjitam/
akrodhaṃ gatamātsaryam abhinnaṃ nirahaṅkṛtam//56//
pūrṇānandāmṛtarasaṃ pūrṇapremasudhārṇavam/
guṇātītaṃ mahaddhāma pūritaṃ pūrṇaśaktibhiḥ/
guhyād guhyatamaṃ gūḍhaṃ madhyavrṇdāvanasthitam//57//
govindāṅghrirajaḥsparśān nityaṃ vṛndāvanaṃ bhuvi/
yasya sparśena mātreṇa pṛthvī dhanyā ca bhārate//58//
mahākalpatarucchāyagovindasthānam avyayam/
muktis tadvanasaṃsparśān māhātmyād dhi vimucyate/
tasmāt sarvātmanā devi hṛdisthaṃ kuru tadvanam//59//

iti vāsudevarahasye rādhatantre dvādaśa paṭalaḥ//12//

Thirteenth Paṭala

śrī pārvaty uvāca—


yadi vṛndāvanaṃ deva jarāmaraṇavarjitam6/
aduḥkhaṃ śokavicchedam akrodhaṃ yadi śūlabhṛt//1//
tatkathaṃ parameśāna pūtanā nidhanaṃ gatā/
vṛṣāsuraś ca keśī ca śaṅkhadūtādayo pare//2//
tatkathaṃ parameśāna kṛṣṇaḥ krodham avāptavān/
yady evaṃ parameśāna satataṃ vrajamaṇḍalam//3//
sarvāvādhāninirmuktaṃ sarvaśaktimayaṃ sadā/
sarvānandamayaṃ deva keśapīṭhaṃ manoharam//4//
tatkathaṃ parameśāna utpātaṃ vrajamaṇḍale/
gopīnāṃ parameśāna kathaṃ kāmodbhavaḥ prabho/
kṛṣṇo vā devakīputraḥ sadā kāmayutaḥ kathaṃ//5//
yamunāyā mahādeva jalañ cāmṛtapūritam/
etad dhi saṃśayaṃ chiddhi mahādeva dayānidhe//6//
6
Emended from -maraṇaṃ varjitam
śrī īśvara uvāca—
sādhu praṣṭaṃ tvayā bhadre rahasyaṃ paramādbhutam/
rahasyaṃ śṛṇu deveśi guhyād guhyatamaṃ param//7//
kāryañ ca kāraṇaṃ devi jāgradādiṣu vartate/
jāgratsvapnasuṣuptiñ ca turīyaṃ paramaṃ padam//8//
turīyaṃ brahmanirvāṇaṃ mahāviṣṇuḥ śucismite/
sadā jyotirmayaṃ śuddhaṃ kāryakāraṇavarjitam//9//
nirīhaṃ niścalaṃ devi satataṃ viṣṇurūpadhṛk/
vāsudevo7 ‘pi deveśi viṣṇor amśātmakaḥ sadā//10//
tripurāyāḥ prasādena padminīsaṅgam āgataḥ/
kṛṣṇarūpaṃ samāśritya vṛndāvanakuṭīrake//11//
kṛṣir bhūvācakaḥ śabdo ṇaś ca nivṛttivācakaḥ/
tayor aikyaṃ yad āyāti śuddhasatvātmako hariḥ//12//
tatraiva sahasā devi brahmaśabdamayaṃ smṛtam/
brahmaśabdas tu deveśi kṛṣṇaḥ sa tv aguṇāśrayaḥ8//13//
turīyaṃ yadi deveśi prakṛtyā saha saṅgatam/
puruṣaḥ kūṭarūpas tu kāryakāraṇavarjitam//14//
tasmāt tu puruṣo viṣṇuḥ saccidānandavigrahaḥ/
prakṛtiḥ parameśāni kāryakāraṇavigrahaḥ//15//
na kāryaṃ kāraṇaṃ devi īśvaras tu kādācana/
prakṛtyā sahayogena kāryakāraṇa īśvaraḥ//16//
durdhyeyā parameśāni tava māyā sanātanī/
tava keśodbhavā devi nityavrajapurī sadā//17//
yadyaduktaṃ maheśāni kāmakrodhādikaṃ priye/
tatsarvaṃ parameśāni prakṛtiḥ parameśvarī//18//
vāsudevasya yajjanma śṛṇu lolo ‘lpamedhasi/
tatsarvaṃ parameśāni vidyāsiddhis tu kāraṇam//19//
yasya yasya ca deveśi vidyāsiddhiḥ prajāyate/
tasya tasya ca deveśi devatvaṃ parameśvari//20//
bhūloke parameśāni keśapīṭhe varānane/
kulācārasya siddhyarthaṃ padminī saṅgam āgataḥ//21//

iti vāsudevarahasye rādhatantre trayodaśa paṭalaḥ//13//

Fourteenth Paṭala

īśvara uvāca—
sahasrapatre padmasya vṛndāvaṇyaṃ varāṭakam/
akṣayaṃ nityam ānandaṃ govindasthānam avyayam/
satīkeśāt samudbhūtaṃ pūrṇapremasukhāśrayam//1//
anyonyeṣu va sthāneṣu bālyapaugaṇḍayauvanam/
vṛndāraṇyavihāreṣu kṛṣṇakaiśoravigrahaḥ//2//
7
Emended from vasudevo, following the commentary
8
Emended from aśuṇāśrayaḥ
kālindītaruṇānandibhaṅgasaurabhamohitam/
padmotpalādyaiḥ kusumai nānāvarṇasamujjvalam//3//
cakravākādivihagair nānāmañjukalasvanaiḥ/
śobhamānaṃ jalaṃ ramyam atīvasumanoharam//4//
asyobhayataṭīramyā śuddhakāñcananirmitā/
gaṅgākoṭīguṇaṃ puṇyaṃ yatra sparśo varāṭakaḥ//5//
karṇikā mahimā kiṃ tu yatra krīḍārato hariḥ/
kālindī karṇikā kṛṣṇam abhinnam ekavigraham/
yo jānīyāt sa vai dhanyo devi te kathitaṃ mayā//6//

devy uvāca—
devadeva mahādeva rahasyaṃ vada śaṅkara/
kaḥ kṛṣṇaḥ parameśāna kālindī kā vṛṣadhvaja//7//
karṇikā kā maheśāna vistārād vada śaṅkara/
etat tattvaṃ mahādeva kṛpayā kathaya prabho//8//

īśvara uvāca—
kālindī kālikā sākṣāt kṛṣṇasyānugrahāya vai/
kuṇḍalākṛtirūpeṇa vrajaṃ vyāpya hi tiṣṭhati//9//
kṛṣṇas tu parameśāni prakṛtiḥ puruṣaḥ sadā/
karṇikā jagatāṃ mātā mahāmāyā jaganmayī//10//
ata eva maheśāni viṣṇuḥ kṛṣṇatvam āgataḥ/
tasmāt tu kālikā devi kālindī parameśvarī//11/
karṇikā kuṇḍalī nityā kṛṣṇaḥ satyamayo hariḥ/
kṛṣṇaśabdo maheśāni nivṛtteḥ saṅgamātrataḥ/
ekatvaṃ jāyate devi tadā kṛṣṇa iti smṛtiḥ//12//

devy uvāca—
govindasya kim āścaryaṃ saundaryaṃ vayasākṛtiḥ/
tatsarvaṃ śrotum icchāmi kathayasva dayānidhe//13//

īśvara uvāca—
madhye vṛndāvane ramye mañjumandaraśobhite/
yojanāvṛtatadvṛkṣaiḥ śākhāpallavavistaraiḥ//14//
mahatpadaṃ mahaddhāma mahānandarasāśrayam/
purāṇakusumair gandhair mattāni vṛndasevite//15//
tatrādhaḥstha siddhapīṭhe satīkeśavinirmite/
saptāvaraṇakaṃ sthānaṃ śrutimṛgyaṃ nirantaram//16//
tatra śuddham hemapīṭhaṃ maṇimaṇḍitamaṇḍapam/
tanmadhye mañjuratnañ ca yogapīṭhaṃ samujjvalam//17//
tadaṣṭakoṇanirmāṇaṃ nānādīptimanoharam/
tatropari ca māṇikyasvarṇasiṃhāsanasthitam//18//
govindasya priyaṃ sthānaṃ kim asya mahimocyate/
śrīgovindaṃ tatra saṃsthaṃ vallavīvṛndasevitam//19//
divyavrajavayorūpaṃ vallavīpriyavallabham/
vrajendraniyataiśvaryaṃ vrajabālaikavallabham//20//
yauvane bhinnakaiśoraṃ suveśākṛtivigraham/
śāntānandaṃ padaṃ jyotir dalitāñjanacikkaṇam//21//
anādim ādiprāṇeśaṃ nandagopapriyātmajam/
smṛtim agryam ajaṃ nityaṃ gopīkulamanoharam//22//
paraṃ dhāma paraṃ rūpaṃ dvibhujaṃ gopīkeśvaram/
vṛndāvaneśvaraṃ dhyāyet nirguṇasyaikakāraṇam//23//
navīnaniradaśreṇī susnigdhaṃ mañjumañjulam/
phullendīvarasatkānti sukhasparśaṃ sukhāśrayam//24//
dalitāñjanapuñjābha cikkaṇaṃ śyāmamohanam/
susnigdhanīlakuṭilāśeṣa saurabhakuṇḍalam//25//
tadūrdhvadakṣiṇe bhāge tiryakcūḍā manoharā/
nānāratnojjvalaṃ rājac chikhaṇḍadalamaṇḍitam//26//
mayūrapucchagucchāḍhyaṃ cūḍācāruvibhūṣitam/
kvacid barhadalaśreṇī manojñamukuṭānvitam//27//
nānābharaṇamāṇikyakirīṭabhūṣitaṃ kaṭim/
lolālakāvṛtaṃ rājat koṭīndusadrśānanam//28//
kastūrītilakaṃ bhrajan mañjugorocanācitam/
nīlendīvarasusnigdhasudīrghadalalocanam//29//
unnatabhrūlatāśeṣasmitasācīnirīkṣaṇam/
sucārūnnatasaundaryanānārūpanirūpaṇam/
nāsagragajamuktāṃśamugdhīkṛtajagatatrayam//30//
sindūrāruṇasusnigdham oṣṭhādharamanoharam/
nānāratnollasatsvarṇaṃ makarākṛtikuṇḍalam//31//
karṇotpalasumandārakusumottamabhūṣitam/
trailokyādbhutasaundaryaṃ tiryaggrīvāmanoharam//32//
prasphuranmañjumāṇikyakambukaṇṭhavibhūṣitam/
śrīvatsakaustubhoraṅkaṃ muktāhāralasatśriyam//33//
kadambamañjumandārasumanohārabhūṣitam/
kare kaṅkanakeyūrakiṅkinīkaṭiśobhitam//34//
mañjumañjīrasaundaryaśrīmadaṅghrivirājitam/
karpūrāgurukastūrīvilasatcandanāṅkitam//35//
gorocanādisaṃmiśradivyāṅgarāgacitritam/
gaṃbhīranābhīkamalaṃ lomarājilatāsrajam//36//
suvṛttajānuyugalaṃ pādapadmamanoharam/
dhvajavajrāṅkuśāmbhojakarāṅghritalaśobhitam//37//
nakhendukiraṇaśreṇīpūrṇabrahmaikakāraṇam/
yogīndraiḥ sanakādaiś ca tadevākṛti cintyate//38//
tribhaṅgalalitāśeṣalāvaṇyasāranirmitam/
tiryaggrīvajitānantakoṭikandarpasundaram//39//
vāmāṃśārpitasadgaṇḍasphuratkāñcanakuṇḍalam/
apāṅgena tu sasmerakoṭimanmathamanmatham//40//
kuñcitādharavinyastavaṃśīmañjukalasvanaiḥ/
jagattrayaṃ mohayantaṃ magnaṃ premasukhārṇave//41//

devy uvāca—
deva deva mahādeva saṃsārārṇavatāraka/
dhyānaṃ paramagopyaṃ hi viṣṇor amitatejasaḥ//42//
etat sarvaṃ mahādeva vistarād vada śaṅkara/
kṛpayā kathayeśāna kulācārasya sādhanam//43//

īśvara uvāca—
nigadāmi śṛṇu prauḍhe vāsudevasya nirṇayam/
sāṅgopāṅgena sahitaṃ nigadāmi śṛṇu priye//44//
tvāṃ vinā parameśāni jagacchrajam ayaṃ yathā/
tathaiva parameśāni kṛṣṇasua varavarṇini/
kulācāranimittaṃ hi etat sarvaṃ varānane//45//

iti vāsudevarahasye rādhatantre caturdaśa paṭalaḥ//14//

Fifteenth Paṭala

īśvara uvāca—
dhyānatattvaṃ maheśāni sāvadhānāvadhāraya/
śarīraṃ hi vinā devi na hi dhyānaṃ prajāyate//1//
śarīraṃ prakṛte rūpaṃ pūrṇabrahmaikakāraṇam/
vṛndālatāsamākhyātā tava keśasamudbhavā//2//
mandāraṃ parameśāni kalpavṛkṣaṃ manoharam/
surabhiḥ prakṛtir yā tu kalpavṛkṣamayaṃ priye//3//
tatra śākhāpallavāni mātṛkāny akṣarāṇi ca/
tatra mattāni puñjāni prakṛtiṃ viddhi sundari//4//
siddhapīṭhaṃ varārohe sarvaśaktimayaṃ sadā/
saptāvaraṇakaṃ tat tu sākṣāt prakṛtim uttamām//5//
yogapīṭhaṃ maheśāni ujjvalaṃ vā varānane/
yaduktam aṣṭakoṇañ ca yonirūpā sanātanī//6//
māṇikyaruciraṃ devi siṃhāsanam anuttamam/
dalam aṣṭaṃ maheśāni tavaiva aṣṭa nāyikā//7//
govindasya priyaṃ yat tu sukham atyantam adbhutam/
priyaṃ prītir maheśāni satataṃ śaktirūpiṇī//8//
vallarī gopikāvṛndaṃ kṛṣṇakāryakarī sadā/
kalārūpā maheśāni gopikā śaktirūpiṇī//9//
vayo lavaṇyarūpañ ca sarvaṃ prakṛtir ucyate/
vālapaugaṇḍakaiśoraṃ sarvaṃ prakṛtimayaṃ smṛtam//10//
etat tu parameśāni svayaṃ śaktir abhūt priye/
yad uktaṃ parameśāni dalitāñjanacikkaṇam//11//
mahākālī mahāmāyā svayaṃ varṇasvarūpiṇī/
anādiprakṛtiṃ viddhi ādiś ca prakṛtiḥ svayam//12//
nandagopasya deveśi kṛṣṇas tu sarvadā prayaḥ/
ātmanā jāyate yas tu ātmajaḥ sa udāhṛtaḥ//13//
puṣṭaputra iti khyāto nandasya varavarṇini/
etat sarvaṃ varārohe śaktirūpaṃ manoharam//14//
manaś ca parameśāni svayaṃ śaktir abhūt priye/
navīnanīrado yas tu sa eva kālikātanuḥ//15//
sā te9 kāntikalā jñeyo prakṛtiḥ paramā parā/
dalitāñjanapuñjābhaṃ yad uktaṃ parameśvari//16//
śaktirūpā varārohe satataṃ mohinī kalā/
mohinī prakṛtir māyā kalārūpā śucismite//17//
sa eva parameśāni kalāmāyāsvarūpiṇī/
tiryakcūḍaṃ maheśāni yad uktaṃ varavarṇini//18//
sā dūtī prakṛtir māyā satataṃ viśvamohinī/
kuṇḍalīśaktisaṃyuktā yonimudrāsamanvitā//19//
yad uktaṃ mālatīmālā sā sadā mālatīkalā/
cūḍāyā bandhanā yā tu kuṇḍalī sā prakīrtitā//20//
nīlakaṇṭhasya pucchaṃ tu yonimudrā varānane/
mukuṭaṃ parameśāni sākṣāt śaktisvarūpiṇī//21//
lolālakāvṛtaṃ yat taṃ koṭīndusadṛśānanam/
sākṣāt śaktir maheśāni candrasya paramā kalā//22//
kalā ṣoḍaśasaṃyuktā candramā varavarṇini/
ata eva maheśāni candramā śaktirūpiṇī//23//
kasturītilakaṃ yat tu rocanātilakaṃ priye/
dīptiśaktiṃ maheśāni prakṛtiṃ parameśvarīm//24//
nīlendī varasusnigdhaṃ yaduktaṃ dīrghalocanam/
kalāmugdhīkṛtaṃ devi pūrvoktā parameśvari/
unnabhraṃ maheśāni pūrvoktaṃ parameśvari//25//
kalā mugdhaṃ sadā jñeyaṃ brahmaṇaḥ kāraṇaṃ parā/
kim anyad bahunā devi sarvaśaktimayaṃ pritye//26//
etat tu parameśāni vigrahaṃ yad udāhṛtam/
kṛṣṇasya parameśāni guṇātītasya ca priye/
etat tu parameśāni svataṃ śaktir abhūt parā//27//
nirakṣāarā maheśāni kāraṇaṃ parameśvarī/
vigraharahito viṣṇur yadā bhavati sundari//28//
tadaiva akṣaraṃ brahma satataṃ naganandini/
sa vigraho yadā viṣṇuḥ śabdabrahma tadābhavet/
sarveṣāṃ kāraṇañ caiva śabdabrahmaparātparam//29//
śabdabrahmaṇi deveśi parabrahmaṇi caiva hi/
satataṃ kāraṇaṃ devi parāprakṛtirūpiṇī//30//
paramānandasandohavigrahaḥ prakṛtis tanuḥ/
ata eva maheśāni viṣṇuḥ padmasalekṣaṇaḥ/
guṇātītaṃ sadā devi na hi prākṛtam arhati//31//

iti vāsudevarahasye rādhatantre pañcadaśa paṭalaḥ//15//

Sixteenth Paṭala

devy uvāca—
paramaṃ kāraṇaṃ kṛṣṇo govindeti parātparam/
9
Emended from ta, following commentary
vṛndāveśvaraṃ nityaṃ nirguṇasyaikakāraṇam//1//
tasyādbhutasya māhātmyaṃ saundaryam aiśvaryam eva ca/
tad vahi deva deveśa śrotum icchāmy ahaṃ prabho//2//

īśvara uvāca—
yad aṅghrinakhacandrāṃśumahimā neha vidyate/
tan māhātmyaṃ kiyad devi procyate tvaṃ sadā śṛṇu//3//
tatkalā koṭikoṭyaṃśā brahmaviṣṇumaheśvarāḥ/
sṛṣṭisthityādinā yuktās tiṣṭhanti tasya vaibhavāt//4//
taddehavilasatkāntikoṭikoṭyaṃśacandramāḥ/
tatśyāmadehakiraṇaḥ parānandarasāmṛtaḥ//5//
paramātmā kvacidrūpī nirguṇasyaikakāraṇam/
tadaṅghripaṅkajaśrīmannakhacandrasamaprabham/
āhuḥ pūrṇaṃ brahmaṇo ‘pi kāraṇaṃ devadurlabham//6//
tatsparśapuṣpagandhādinānāsaurabhasambhavaḥ/
tatpriyā padminī dūtī rādhikā kṛṣṇavallabhā/
tatkalā koṭikoṭyaṃśā lalitādyā varānane//7//

devy uvāca—
deva deva mahādeva śūlapāṇe pinākadhṛk/
etad rahasyaṃ pūrṇoktaṃ vistārya kathaya prabho//8//

īśvara uvāca—
kalāvatī yā tu devī mātṛkā yā varānane/
sarvaśreṣṭhā mahāmāyā tripurā kaṇhasaṃsthitā//9//
tripurā kaṇṭhasaṃsthā yā mālā saubhāgyavardhinī/
padminī citriṇī caiva hastinī kāminī parā//10//
padminī paramaiścaryarūpalāvaṇyaśālinī/
padminī tu maheśāni svayaṃ brahmaprakāśinī//11//
brahmaṇaḥ parameśāni padminī paramā kalā/
tasyā devyāś ca padminyā brahmāṇḍāḥ koṭikoṭiśaḥ//12//
prasādāt parameśāni rudraviṣṇupitāmahāḥ/
sṛṣṭisthityādisaṃhārais tiṣṭhanti satataṃ priye//13//
tad dehavilasatkāntiḥ parāprakṛtirūpiṇī/
tasyās tu koṭikoṭyaṃśaś candramā prakṛtiḥ parā//14//
kṛṣṇasya śyāmadehas tu svayaṃ kālī jaganmayī/
tad dehakiraṇair devi paramānandarasāmṛtaiḥ//15//
āhuḥ pūrṇaṃ brahmaṇo ‘pi kāraṇaṃ devadurgamam/
kṛṣṇasyāṅge maheśāni saurabhaṃ yadudāhṛtam/
kalā saurabhavijñeyā sākṣāt prakṛtirūpiṇī//16//

pārvaty uvāca—
āhuḥ punar brahmaṇo ‘pi kāraṇatvaṃ hi durgamam/
tatkathaṃ parameśāna kṛṣṇaḥ pūrṇaḥ parātparaḥ//17//
vedagamyaṃ maheśāna yadi na syāt pinākadhṛk/
paraṃ brahmaṇi vede ca bhedo nāsti kadācana//18//
yo vedaḥ sa paraṃ brahma tad eva vedarūpadhṛk/
vede brahmaṇi caikatvaṃ pūrṇabrahma idaṃ smṛtam//19//
nirīho niścalā vedaḥ pūrṇabrahmasanātanaḥ/
vedas tu prakṛtir māyā brahmaṇaḥ kāraṇaṃ parā//20//
tatkathaṃ parameśāna vedagamyaṃ purātanam/
etad dhi hṛdaye deva saṃśayaṃ śalyam uddhara//21//

īśvara uvāca—
akṣaraṃ nirguṇaṃ brahma paraṃ brahmeti gīyate/
saguṇaṃ syāt sadā brahma śabdabrahma tad ucyate//22//
guṇas tu prakṛtir māyā nirguṇā yadi jāyate/
tadā syāt saguṇaṃ brahma anyathā niścalaṃ sadā//23//
niścalaṃ hi maheśāni kasya gamyaṃ kadā bhavet/
gamyena parameśāni tena kiṃ bhavati priye//24//
vedagamyaṃ yadā brahma nirguṇaṃ saguṇaṃ sadā/
vedāgamyaṃ hi yad brahma tad eva niścalaṃ sadā//25//
śabdabrahma paraṃ brahma brahmadvayam ihocyate/
śabdabrahma vinā devi paraṃ tu śavarūpavat//26//
tasmāt śabdaṃ maheśāni mātṛkākṣarasaṃyutam/
mātṛikā paramārādhyā kṛṣṇasya jananī parā//27//

iti vāsudevarahasye rādhātantre ṣoḍaśa paṭalaḥ//16//

Seventeenth Paṭala

īśvara uvāca—
padminyāṅghrirajaḥsparśāt koṭiḍimbaṃ prajāyate/
padminī tripurādūtī kṛṣṇakāryakarī sadā//1//

pārvaty uvāca—
govindāvaraṇaṃ deva tathā pāriṣadaḥ prabho/
tatsarvaṃ vada deveśa kṛpayā parameśvara//2//

īśvara uvāca—
rādhayā saha govindaṃ ratnasiṃhāsanasthitam/
pūrvoktarūpalāvaṇyaṃ divyasragambaraṃ priye//3//
tribhaṅgarūpasisnigdhaṃ gopīlocanacātakam/
tadbāhye yogapīṭhe ca ratnasiṃhāsanāvṛte//4//
pratyaṅgārabhasāveśāṅ pradhānāḥ kuñjavallabhāḥ/
lalitādyāḥ prakṛtyaṣṭau padminī rādhikādvayam//5//
sammukhe lalitā devī śyāmā ca tasya cottare/
uttare śrīmatī dhanyā īśāne ca haripriyā//6//
viśākhā ca tathā pūrve kṛṣṇasya priyadūtikā/
padmā ca dakṣiṇe bhadrā nairṛti kramaśaḥ sthitā/
etas tu parameśāni padminyā aṣṭanāyikā//7//
aparaṃ śṛṇu cārvāṅgi kulācārasya sādhanam/
yogapīṭhasya koṇāgre cārucandrāvalī priyā/
pradhānāḥ prakṛtiś cāṣṭau kṛṣṇasya kāryasiddhidāḥ//8//
padminī tripurā dūtī sā rādhā kṛṣṇamohinī/
candrāvalī candrarekhā ca10 citrā madanamañjarī/
priyācarī madhumatī śaśīrekhā haripriyā//9//
sammukhādikramād dikṣu vidikṣu ca yathāsthitāḥ/
ṣoḍaśa prakṛtiśreṣṭhāḥ pradhānāḥ kṛṣṇavallabhāḥ//10//
vṛndāvaneśvarī rādhā kṛṣṇasya bhayadāyinī/
abhinnaguṇalāvaṇyasaundaryātīvavallabhā//11//
manoharā snigdhaveśā kiśorī vayasojjvalāḥ/
nānāvarṇavicitrābhāḥ kauṣeyavasanojjvalāḥ/
etās tu parameśāni ṣoḍaśa svaramūrtayaḥ/
yā pūrvoktā ṣoḍaśaikā mahāmāyā jaganmayī//12//
tadbāhye gṛhamadhyasthe yogapīṭhāvṛte śubhe/
sammukhe tatra sādhanyo gopakanyāḥ sahasraśaḥ//13//
śuddhakāñcanavarṇābhāḥ suprasannāḥ sulocanāḥ/
koṭikandarpalāvaṇyāḥ kiśoravayasānvitāḥ//14//
divyālaṅkārabhūṣābhir nāsāgragajamauktikāḥ/
vicitrakeśābhāraṇāś cārucañcalakuntalāḥ//15//
kṛṣṇamugdhī kṛtākārāḥ sadvṛttikṛṣṇalālasāḥ/
kṛṣṇagūḍharahasyāni gāyantyāḥ premavihvalāḥ//16//
nānāvaidagdhinipuṇā divyaveśadharānvitāḥ/
saundaryasūryalāvaṇyāḥ kaṭākṣātimanoharāḥ//17//
ekāntāsaktā govinde tadaṅgasparśanotsukāḥ/
lāvaṇyalalitā dīptā kṛṣṇadhyānaparāyaṇāḥ//18//
tāsāṃ tu sammukhe dhanyā gopakanyāḥ sahasraśaḥ/
śrutikanyā maheśāni sahasrāyutasaṃyutāḥ//19//
tatpṛṣṭhe munikanyāś ca saumyarūpā manoharāḥ/
rādhāyāṃ magnamanasaḥ smitasācī nirīkṣaṇāḥ//20//
mandirasya tato bāhye priyapāriṣadāvṛte/
tatsamānavayoveśāḥ samānabalapauruṣāḥ//21//
samānarūpasampannāḥ samānāguṇakarmabhiḥ/
samānasvarasaṃgītaveṇuvādanatatparāḥ/
svarṇavedyantarasthe ca svarṇābharaṇabhūṣitāḥ//22//
stotraṃ kṛṣṇasubhādrādyair gopālair amṛtāmṛtaiḥ/
śṛṅgavetraveṇuvīṇāvayoveśākṛtisvanaiḥ/
tadguṇadhyānasaṃyuktair gīyate rasavihvalaiḥ//23//
tadbāhye surabhīvṛndaiḥ savatsarasavihvalaiḥ/
citrārpitaiś ca tadrūpaiḥ sadānandāśruvarśibhiḥ//24//
pulakākulasarvāṅgair yogīndrair iva vismitāḥ/
kṣaratpayobhir govindair lakṣalakṣair upānvitaḥ//25//
tadbāhye prācīre devi koṭisūryasamujjvale/
caturdikṣu mahodyānanānāsaurabhamohite//26//
paścime sammukhe śrīmatpārijātadrumālaye/
10
Ca added to fill out the metre
tatrādhaḥsthasvarṇapīṭhe svarṇamandiramaṇḍite//27//
tanmadhye maṇimāṇikyaratnasiṃhāsanojjvalam/
tatropari paramānandaṃ vāsudevaṃ jagadgurum//28//
triguṇātītacitrarūpaṃ sarvakāraṇakāraṇam/
indranīlamaṇiśyāmanīlakuñcitakuntalam//29//
padmapatraviśālākṣaṃ makarākṛtakuṇḍalaṃ/
caturbhujaṃ mahaddhāma jyotirūpaṃ sanātanam//30//
ādyantararahitaṃ nityaṃ pradhānaṃ puruṣeśvaram/
śaṅkhacakragadāpadmadhāriṇaṃ vanamālinam/
pītāmbaram atisnigdhaṃ divyabhūṣaṇabhūṣitam//31//
rukmiṇī satyabhāmā ca nāgnajity ācalakṣaṇā//32//
mitrāvindā sunandā ca tathā jāmbuvatī priyā/
suśīlā cāṣṭamahiṣī vāsudevo vṛtās tataḥ//33//
uddhavādyāḥ pāriṣadāvṛtās tadbhaktitatparāḥ/
uttare divya udyāne haricandanasaṅgite//34//
tatrādhaḥsthasvarṇapīte11 maṇimaṇḍapamaṇḍite/
tasya madhye tu māṇikyadivyasiṃhāsanojjvale//35//
tatropari ca revatyā sahitañ ca halāyudham/
īśvarasya priyānantam abhinnaguṇarūpiṇam//36//
śuddhasphuṭikasaṃkāśaṃ raktāmbujadalekṣaṇam/
nīlapadmāmbaradharaṃ divyagandhānulepanam/
kuṇḍalāyuktasadgaṇḍaṃ divyabhūṣāsragambaram//37//
madhupānasadāsaktaṃ sadā ghūrṇitalocanam/
jaganmohanasaundaryaṃ sādhakaśreṇīveṣṭitam//38//
asitāmbujapūrṇābham aravindadalekṣaṇam/
divyālaṅkārabhūṣāḍhyaṃ divyamālyānulepanam//39//
jaganmugdhī kṛtāśeṣa saundaryāścaryavigraham/
pūrvodyāne mahāramye suradrumasamāśraye//40//
tasya madhye sthite rājadivyasiṃhāsanojjvale/
śrīmatyā uṣayā śrīmadaniruddhaṃ jagatpatim//41//
sāndrānandaṃ ghanaśyāmaṃ susnigdhaṃ nīlakuntalam/
nīlotpaladalasnigdhaṃ cārucañcanalocanam//42//
subhrūnnatālayābhaṅgusukapolaṃ sunāsikam/
sugrīvaṃ sundaraṃ vakṣaḥ susvaraṃ sumanoharam/
kirīṭinaṃ kuṇḍalinaṃ kaṇṭhabhūṣādibhūṣaṇam//43//
mañjumañjīramādhuryam āścaryarūpaśobhitam/
pūrṇabrahma sadānandaṃ śuddhaṃ sattvātmakaṃ prabhum//44//
tasyorddhe cāntarīkṣe ca viṣṇuṃ sarveśvareśvaram/
anādim ādicidrūpaṃ cidānandaṃ paraṃ vibhum//45//
triguṇātītam avyaktam akṣaraṃ nityam avyayam/
sasmerapuñjamādhuryaṃ saundaryaṃ śyāmavigraham//46//
aravindadalasnigdhasudīrghalolalocanam/
kirīṭakuṇḍalodbhāsijagatrayamanoharam//47//
caturbhujaṃ śaṅkhacakragadāpadmopaśobhitam/
kaṅkaṇāṅgadakeyūrakiṅkinīkoṭiśobhitam//48//
11
Commentator: pīte pītavarṇe.
śrīvatsakaustubhaṃ rājadvanamālāvibhūṣitam/
mañjumuktāphalodārahāradyotitavakṣasam/
hemāmbhujadharaṃ śrīmadvinatāsutavāhanam//49//
lakṣmīsarasvatībhyāñ ca saṃśrityo bhayapārśvakam/
pūrṇabrahmasukhaiśvaryaṃ pūrṇānandarasāśrayam//50//
munīndrādyaiḥ stuyamānaṃ devapārṣadaveṣṭitam/
sarvakāraṇakāryeśaṃ smared yogeśvareśvaram//51//
tatrādho devi pātāle ādhāraśaktisaṃyute/
maṇimaṇḍapamadhye tu maṇisaṃhāsanojjvale//52//
tadbāhye sphaṭikādyuccaiḥ prācīrādimanoharaiḥ/
caturdikṣu vṛte divye pratibimbasamujjvale//53//
udyāne puṣpasaurabhyamugdhīkṛtajagatraye/
āste surāsuragaṇaiḥ siddhacāraṇasevite//54//
divyāṅgamañjusaundaryayathābhūṣaṇavāhanaiḥ/
yathepsitavaraprārthais tadaṅghribhajanotsukaiḥ//55//
taddakṣiṇe munigaṇaiḥ śuddhasattvānvitātmabhiḥ/
tadbhaktisādhanādharmair vāñchyate bhaktitatparaiḥ//56//
tatpṛṣṭhe yogimukhyaiś ca sanakādyer mahātmabhiḥ/
ātmārāmaiś ca cidrūpais tasmārtisphurtitatparaiḥ//57//
hṛdayārūḍhataddhyānair nāsāgranyastalocanaiḥ/
sasādhya suddhagandharvaiḥ sa vidyādharakinnaraiḥ/
tadaṅghribhajanākāmair vāñchyate hraṣṭamānasaiḥ//58//
tadagre vaiṣṇavāḥ sarve cāntarīkṣe sukhāsane/
padmādalavadādyāś ca kumāraśukauddhavāḥ//59//
pulakāṅkuśasarvāṅgaiḥ sphuratpremasamākulaiḥ/
rahasyapremasaṃyuktair varṇayugmākṣaro manuḥ//60//
mantracūḍāmaṇiḥ proktaḥ sarvamantraikakāraṇam/
sarvadevasya mantrāṇāṃ kṛṣṇamantras tu jīvanam//61//
śrīkṛṣṇaḥ sarvamantrāṇāṃ kṛṣṇamantras tu kāraṇam/
sarveśāṃ kṛṣṇamantrāṇāṃ kaiśoramatihetukam/
kaiśoraṃ sarvamantrāṇāṃ hetucūḍāmaṇiṃ manuḥ//62//
manasaiva prakūrvani pūrṇapremasukhātmanaḥ/
vāñchati tatpadāmbhojaṃ niścalaṃ premasādhanam//63//
tadbāhye sphaṭikādyuccaiḥ prācīre sumanohare/
puṣpaiś ca śvetaraktādyaiś caturdikṣu samujjvale//64//
śuklaṃ caturbhujaṃ viṣṇuṃ paścime dvārapālakam/
śaṅkhacakragadāpadmakirīṭādibhir āvṛtam//65//
raktaṃ caturbhujaṃ viṣṇuṃ śaṅkhacakragadādharam/
kirīṭakuṇḍaloddīptaṃ dvārapālakam uttare//66//
gauraṃ caturbhujaṃ viṣṇuṃ śaṅkhacakragadādharam/
kirīṭakuṇḍalādyaiś ca śobhitaṃ vanamālinam/
pūrvadvāre pratihāraṃ nānābharaṇabhūṣitam//67//
kṛṣṇavarṇaṃ caturbāhuṃ śaṅkhacakrādibhūṣitam/
dakṣiṇadvārapālaṃ tu śrīviṣṇuṃ cintayed dharim//68//
ity etat parameśāni saptāvaraṇam uttamam/
saptāvaraṇasaṃyuktaṃ rādhikāṃ padminiṃ parām/
etad āvaraṇaṃ bhadre saptaśaktiḥ svayaṃ priye//69//

iti vāsudevarahasye rādhātantre saptadaśa paṭalaḥ//17//

Eighteenth Paṭala

devy uvāca—
aparaikaṃ mahāpremnā pṛcchāmi vṛṣabhadhvaja/
eko viṣṇur vāsudeva ekā prakṛtir īśvarī/
tatkathaṃ tasya nānātvaṃ dṛśyate parameśvara//1//

īśvara uvāca—
śṛṇu devi pravakṣyāmi rahasyam atigopanam/
eko viṣṇur maheśāni nānātvaṃ gatavān yathā//2//
brahmāṇḍavyāpinī yasmāt prakṛtiḥ parameśvarī/
strīpuṃbhāvena deveśi sarvaṃ vyāpya jaganmayī//3//
sā strī puruṣarūpeṇa sarvaṃ vyāpya vijṛmbhate/
vāsudevo mahāviṣṇur guṇātītaḥ parameśvaraḥ//4//
yad rūpaṃ vāsudevasya tat sarvaṃ kamalekṣaṇe/
yad uktaṃ kṛṣṇarūpaṃ hi vidyāsiddhir hi kāraṇam//5//
sā rādhā padminī jñeyā tripurāyāḥ śucismite/
anyāś ca nāyikā yās tu tā jñeyā aṣṭanāyikā//6//
vāsudevo mahāviṣṇus tripurāyāḥ prasādataḥ/
nānādehadharo bhūtvā nānākarma samācaran//7//
kṛṣṇamūrtiṃ samāśritya padminyā saha sundari/
japed divyāṃ maheśāni mahākālīṃ sureśvarīm//8//
evaṃ vṛndāvanaṃ bhadre āśritya satataṃ hariḥ/
vāsudevo hariḥ sākṣāt kṛṣṇo ’bhūt kamalekṣaṇaḥ//9//
āvirbhūya mahāviṣṇur mathurāyāṃ varānane/
caturbāhuyuto viṣṇur āvir āsīt svayaṃ hariḥ//10//
dvāre dvāre tathā ūrdhve ādhobhāge ca pārvati/
dvārakāyāṃ vasan kṛṣṇas tanutyāgaṃ yad ācarat/
vāsudevomahāviṣṇau kṛṣṇatejo ’viṣat tadā//11//
ata eva maheśāni vāsudevaṃ vinā priye/
brahmatvam anyadeveṣu nahi yāti kadācana//12//
nānātvaṃ bhajate devi vāsudevaḥ sadāvyayaḥ/
yadrūpaṃ dṛśyate tasya vāsudevasya sundari/
tadrūpañ casa gatvā vai nānātvaṃ bhajate hariḥ//13//
kāyavyūhaṃ maheśāni dhṛtvā sattvaram ucyate/
guhyadehaṃ samāśritya tripurāpadapūjanāt//14//
yadyaduktā maheśāni sanakādyā varānane/
yadyaduktā maheśāni viṣṇusaṃhās tathā pare/
te sarve kulaśāstrajñā mantrasādhanatatparāḥ//15//
yā yā uktā nāyikās tā kulaśāstraprakāśikāḥ/
yadyaduktaṃ varārohe kulaśāstraprakāśakam/
gauraṃ kṛṣṇaṃ tathā raktaṃ śuklañ ca naganandini/
te sarve vāsudevasya gaurādyā aṃśarūpiṇaḥ//16//
vāsudevaḥ svayaṃ kṛṣṇas tripurāpadapūjanāt/
revatyādyās tayoḥ proktā rukmiṇyādyaṣṭakaṃ priye/
ūṣayā saha deveśi aniruddha ūṣocyate//17//
balarāmo yas tu devo devi śaktidharaḥ svayam/
yadyaduktaṃ maheśāni yāś cānyā varavarṇini/
tat sarvaṃ parameśāni mātṛikā viśvamohinī//18//
vāsudevo mahāviṣṇur nirguṇaḥ satataṃ priye/
sādhaye dvividhaṃ divyāṃ pūrṇabrahmasvarūpiṇīm//19//
nirguṇaṃ satataṃ viṣṇur guṇas tu prakṛtiḥ parā/
tatas tu saguṇo viṣṇuḥ prakṛtyāḥ saṅgam āśritaḥ//20//
vāsudevo mahāviṣṇuḥ śaṅkhacakragadādharaḥ/
etad dhi bhūṣaṇaṃ devi vigrahaḥ prakṛteḥ sadā/
nirindriyo mahāviṣṇus tasyāṃśaḥ kṛṣṇa eva ca//21//

devy uvāca—
vṛndāvaneśvaraṃ nityaṃ nirguṇasyaikakāraṇam/
bho deva tāpasaśreṣṭha katham evaṃ bravīṣi me//22//

īśvara uvāca—
nigadāmi śṛṇu prauḍhe sandehaṃ tava sundari/
vṛndāvaneśvaro yas tu viṣṇor aṃśaḥ prakīrtitaḥ//23//
śarīraṃ hi maheśāni mūlaprakṛtir īśvarī/
tatrātmā ca mahāviṣṇur mano rudro varānane//24//
kṛṣṇadeham idaṃ bhadre svayaṃ kālī svarūpiṇī/
rādhā tu parameśāni padminī paramakalā/
dvayoḥ saṃyogamātreṇa kṛṣṇaḥ pūrṇaḥ prakīrtitaḥ//25//
keśapīṭhe maheśāni vraje madhuvane priye/
aṃśo ’bhūt parameśāni kṛṣṇas tu bhagavān svayam/
bhagaṃ vinā maheśāni brahma sṛṣṭau na vidyate//27//
tava keśanimittaṃ hi etat sarvaṃ viḍambanam/
tava keśaṃ maheśāni varṇituṃ naiva śakyate//28//
sadā brahmaṇi deveśi tava keśaviḍambanam/
tava keśasugandhena niścalaṃ sacalaṃ bhavet//29//
etad bhāgavataṃ tantraṃ rādhātantram idaṃ smṛtam/
vāsudevasya deveśi rahasyam atigopanam//30//
vāsudevo mahāviṣṇur bhagavān prakṛtiḥ svayam/
prakṛter vāsudevasya kṛṣnāṃśa iti kīrtitaḥ//31//

iti vāsudevarahasye rādhātantre aṣṭadaśa paṭalaḥ//18//

Nineteenth Paṭala

īśvara uvāca—
kṛṣṇā hi parameśāni vāsudevāṃśasaṃjñakāḥ/
kṛṣṇaṃ vṛndāvanādhīśaṃ gauraṃ viṣṇuṃ tathā priye/
śuklaṃ raktaṃ tathā devi śrīviṣṇuñ ca śucismite//1//
vāsudevasya yaḥ śaṅkhaḥ śuklaviṣṇuḥ sa ucyate/
cakrañ ca vāsudevasya gauraṃ tat parikīrtitam//2//
yat padmaṃ parameśāni rakto viṣṇuḥ sa eva hi/
sā gadā parameśāni viṣṇor amṛtatejasaḥ/
sā caiva parameśāni śrīviṣṇur viśvamohanaḥ//3//
kṛṣṇaś ca dvibhujo viṣṇuḥ satataṃ padminīpriyaḥ/
vāsudevo mahāviṣṇuḥ śaktidvayaḥ samanvitah//4//
lakṣmīsarasvatībhyāñ ca saṃyutaḥ sarvadā hariḥ/
pūrṇabrahma vāsudeva ata eva varānane//5//
vāsudevo maheśāni svayaṃ prakṛtir īśvarī/
jyeṣṭḥā tu prakṛtir māyā vāsudevaḥ svayaṃ hariḥ//6//

devy uvāca—
deva deva mahādeva śūlapāṇe piṇākadhṛk/
yat sūcitaṃ mahādeva rādhā padmavanāśritā/
candrāvalī tu yā rādhā vṛkabhānugṛhe sthitā/
tat sarvaṃ parameśāna vistārya kathaya prabho//7//
kṛṣṇena saha deveśa rādhā saṃsargam āśritā/
imaṃ hi saṃśayaṃ deva chiddhi chiddhi kṛpānidhe//8//

īśvara uvāca—
etad bhāgavataṃ tantraṃ rādhātantraṃ manoharam/
atīvasundaraṃ śuddhaṃ nirmalaṃ paramaṃ padam//9//
yac chrutvā parameśāni sādhakāḥ suravigrahāḥ/
hṛdaye saṃpūṭe kṛtvā na vāñchanty anyad eva hi//10//
etat tantraṃ maheśāni suśrāvyaṃ sukhavardhanam/
etad dhi paramaṃ guhyaṃ sārāt sārataraṃ priye/
etad dhi padminī tantraṃ śrīmadbhāgavataṃ smṛtam//11//
yeṣu yeṣu ca śāstreṣu gāyatrī vartate priye/
pañcaviṣṇor upākhyānaṃ yatra tantreṣu dṛśyate/
padminyāś ca guṇākhyānaṃ tad dhi bhāgavataṃ smṛtam//12//
yeṣu yeṣu purāṇeṣu tantreṣu varavarṇini/
nāsti cet pūrṇagāyatrī tathā ca prakṛter guṇaḥ/
pañcaviṣṇor upākhyānaṃ yeṣu tantreṣu dṛśyate/
etad vai bhāgavataśreṣṭham anyac caiva viḍambanam//13//
vāsudevo mahāviṣṇur mathurāyāṃ varānane/
āvir āsīn mahāviṣṇus tripurāpadapūjanāt//14//
āvirbhūtā mahāmāyā prathamaṃ parameśvarī/
bhadre māsy asite pakṣe harir āvir abhūt svayam//15//
tathā caitrapadamāsi śukle pakṣe ca padminī/
āvirbhūto maheśāni padminī padmagandhinī/
vṛkabhānugṛhe devi tathā candrāvalī priye//16//
kālindī gahvare devī nānāpadmasamāvṛte/
śuklai raktais tathā pītaiḥ kṛṣṇavarṇaiḥ suśobhanaiḥ/
anyaiś ca vividhaiḥ puṣpair nānāvarṇaiḥ suvāsitaiḥ/
haṃsakāraṇḍavākīrṇaiḥ śuklapakṣaiś ca śobhitaiḥ/
gandharvāmarasaṃhaiś ca veṣṭite kamalānane//17//
mṛdaṅgaśaṅkhavīṇābhir nādena paripūrite/
tanmadhye ratnaparyaṅke nānāratnavicitrite//18//
dharmārthakāmamokṣāṇāṃ sākṣād dātari cinmaye/
tanmadhye parameśāni ratnasiṃhāsanam mahat/
pañcaśanmātṛkāyuktaṃ caturvedayutaṃ sadā/
nāradādyair muniśreṣṭhair veṣṭitaṃ parameśvari//19//
tatrāste parameśāni nityā kātyāyanī śivā/
kātyāyanyā vāmabhāge siṃham āśritya padminī/
tadadhyās te maheśāni yāvat kṛṣṇasamāgamaḥ//20//
saṃpūjya vidhival liṅgaṃ pārthivaṃ parameśvaram/
pūjayed dvividhaiḥ puṣpair upacārair manoharaiḥ/
saṃpūjya vidhivad bhaktyā prajapen mantram uttamam//21//
kātyāyanyā mahāmantraṃ śṛṇuṣva naganandini/
oṃ hrīṃ kātyāyani mahāmāye māhāyoginy adhīśvari/
nandagopasutaṃ kṛṣṇaṃ patiṃ me kuru te namaḥ//22//
hrīṃ oṃ etad bhāgavatīṃ divyāṃ kātyāyanyāṃ pratiṣṭhitāṃ/
prajapet satataṃ divyāṃ padminī padmamālinī//23//
katicid divase devi āvīr āsīj jaganmayī/
kātyāyanī mahāvidyā svayaṃ mahiṣamardinī//24//

kātyāyany uvāca—
kā tvaṃ kuñjapalāśākṣi katham ekākinī priye/
kim artham āgatā bhadre sāmprātaṃ kathaya priye//25//

padminy uvāca—
kātyāyani mahāmāye namas te haravallabhe/
kṛṣṇamātir namas tubhyaṃ bhūyo bhūyo namāmy aham//26//
kā pitā mama deveśi kasyāhaṃ parameśvari/
tripurājagatāṃ mātāhaṃ tasyāḥ paricārikā//27//
mama nāma maheśāni padminī parameśvari/
vāsudevasya cārvāṅgi kadā me darśanaṃ bhavet//28//

kātyāyany uvāca—
mā bhayaṃ kuruṣe putri kṛṣṇaṃ prāpsyasi sāmpratam/
hemante ca site pakṣe paurṇamāsyāṃ śucismite/
vāsudevena deveśi tava saṅgo bhaviṣyati//29//
akāryaṃ vāsudevasya tava saṅgaṃ vinā priye/
tava saṅgād dhi cārvāṅgi kaivalyaṃ paramaṃ padam//30//
bhadre māsy asite pakṣe rohiṇyām aṣṭamītithau/
āvīr āsīn mahāviṣṇur nānyathā gaditaṃ mama/

ityuktvā sā mahāmāyā tatraivāntaradhīyata//31//


tato hṛṣṭamanā bhūtvā padminī kamalekṣaṇā/
siṃhāsanaṃ samāśritya kātyāyanyāḥ śucismite/
saṃsthitā padminī rādhā yāvat kṛṣṇasamāgamaḥ//32//
anyābhir gopakanyābhir vardhamānā gṛhe gṛhe/
tāḥ sarvāḥ parameśāni devakanyāḥ sahasraśaḥ//33//
kṛṣṇas tu devakīputro nandagehe ca sundari/
dine dine maheśāni vardhate kamalekṣaṇe/
bālyapaugaṇḍakaiśoravayasā kamelkṣaṇe//34//

iti vāsudevarahasye rādhātantre ūnaviṃśati paṭalaḥ//19//

Twentieth Paṭala

īśvara uvāca—
rahasyaṃ paramaṃ guhyaṃ sundaraṃ sumanoharam/
nigadāmi varārohe sāvadhānāvadhāraya//1//
kṛṣṇasya parameśāni parivārān śṛṇu priye/
mānyo bhrātā bhuvo dāsyo vayasyāḥ sevakādayaḥ/
goṣṭhe sahacarāś caiva preyasyaś ca puraḥ kramāt//2//
variṣṭho vrajagoṣṭhānāṃ sakṛṣṇasya pitāmahaḥ/
varīyasīti vikhyātā mahīmānyā pitāmahī//3//
mātāmaho mahotsāhaḥ syād asya sumukhī ‘bhidhaḥ/
khyātā mātāmahī goṣṭhe pāṭalānāmadheyataḥ//4//
pitā vrajārpitānando nando bhuvanavanditaḥ/
mātā gopayaśodātrī yaśodā modamedurā//5//
upanando ‘bhinandaś ca pitṛvyo pūrvajo pituḥ/
pitṛvyottakanīyāṃsau syātāṃ nandasanandanau//6//
pitṛṣvasṛpatir nīlo nandinī tu pitṛsvasā/
mātṛṣvasṛ patir nandaḥ ṣvasā mātur yaśasvinī//7//
tāruṇḍā jaṭilā bhelā karālā karavālikā/
ghargharā mukharā ghorā ghaṇṭā mātāmahī samāḥ//8//
piṅgalaḥ kapilaḥ piṅgo māṭharaḥ pīṭhapaṭṭiśau/
śaṅkaraḥ saṅgavo bhṛṅgo biṅgādyā janakopamāḥ//9//
taraṅgākṣī taraṇikā śubhadā mālikāṅgadā/
vatsalā kuśalā tālī medurādyāḥ prasūpamāḥ//10//
anvātha anbikā caiva dhātṛkā stanyadāyinī/
sulatā gomatī yāmī caṇḍikādyā dvijas trayaḥ//11//
agragāmī vayasyānāṃ pralambas tasya cāgrajaḥ/
samudraḥ kuṇḍalo daṇḍī maṇḍalomī pitṛyajāḥ//12//
vayasyāḥ kṛṣṇacandrasya sphuṭam atra caturvidhā/
suhṛtsakhā priyasakhā priyanarmasakhās tathā//13//
suhṛdo maṇḍalībhadrabhadravardhanagobhaṭāḥ/
kulavīro mahābhīmo divyaśaktiḥ suraprabhaḥ//14//
vanasthirādayo jyeṣṭhakampāḥ saṃrakṣaṇāya vai/
viśālavṛṣabhājambidevaprasthavarūthapāḥ/
mandārakusumāpīḍamaṇibandhakarāḥ samāḥ//15//
mandāraś candanaḥ kundaḥ kalindakulakādayaḥ/
kaniṣṭhakampāḥ sevāyāṃ sakhāyo ripunigrahāḥ//16//
atha priyasakhā dāmasudāmavasudāmakāḥ/
śrīdāmādyāḥ sadā yatra śrīdāmānandavardhakaḥ/
samastamitrasevānāṃ bhadrasenaś ca bhūpatiḥ//17//
ramayanti priyasakhāḥ kelibhiḥ vividhair amī/
niyuddhadaṇḍayuddhādikautukair api keśavam//18//
subālārjunagandharvavasantojjvalakokilāḥ/
sanandanavidagdhābhyāṃ priyanarmasakhāḥ smṛtāḥ//19//
tadrahasyan tu nāsty eva yad amīṣāṃ na gocaraḥ/
śrīdāmanadanas tatra sauhṛdānandasundaraḥ/
vilāsiśekharo yasya vilāsanavaśīkṛtaḥ//20//
madhumaṅgalapuṣpādyāparihāsavidūṣakāḥ/
vividhāḥ sevakās tasya caikasakhyaparāyaṇāḥ//21//
raktakaḥ putrakaḥ pātrī madhukāṣṭhā madhuvrataḥ/
tadveṇuśṛṅgamuralīyaṣṭipāśādidhāriṇaḥ//22//
pṛthukāḥ pārśvaṇāḥ kelikalālāpalalāṅkurāḥ/
pallavo maṅgalaḥ phullaḥ komalaḥ kapilādayaḥ/
suvilākṣaviśālākṣarasālarasaśālilaḥ//23//
jambunadyāś ca tāmbulapariṣkāravicakṣaṇāḥ/
payodavāridādyās tu nīrasaṃskārakāriṇaḥ/
vastropaskāranipuṇāḥ sāraṅgakuvalādayaḥ//24//
premakandamahāgandhasairindhrimadhukandalāḥ/
makarando dayaścāmī śṛṅgārasakāriṇaḥ//25//
sumanaḥ kusumollāsapuṣpahāsaharādayaḥ/
gandhāṅgarāgamālyādipuṣpālaṅkṛtikāriṇaḥ//26//
dakṣāḥ suraṅgabhadrāṅgakarpūrakusumādayaḥ/
nāpitāḥ keśasaṃskāre mardane darpaṇāpaṇe//27//
koṣādhikāriṇaḥ svacchasuśītalaguṇādayaḥ/
vimalaḥ kamalādyāś ca sthālī pīṭhādhikāriṇaḥ//28//
dhaniṣṭhā candanakalā guṇāmālā ratiprabhā/
bhavanīnduprabhā śobhā rambhādyāḥ paricārikāḥ/
gṛhe saṃmārjane dakṣāḥ sarvakāryeṣu kovindāḥ/
ceṭyaḥ kuraṅgī bhṛṅgārī sulambā lambikādayaḥ//29//
caturaś cāraṇo dhīmān peśalādyāścarottamāḥ/
caranti gopagopīṣu nānāveśena ye sadā//30//
vṛndā vṛndārikamenāsubalādyāś ca dūtikāḥ/
kuñjādisaṃskriyābhijñā vṛndā tāsi varīyasī//31//
nartakāś candrahāsenduhāsacandrasukhādayaḥ/
sudhākarasudhādānasāraṅgādyāmṛdaṅginaḥ//32//
kālāntarastho deveśi vādyasauguṇasāgarāḥ/
kālakaṇṭhaḥ sudhākaṇṭhaḥ śūlakaṇṭhā dayo ‘py amī//33//
sarvaprabandhanipuṇā rasajñā stānakāriṇaḥ/
nirlejakas tu sumukho durlabho rañjanādayaḥ//34//
puṇyaḥ kuñjas tathā bhājyavāsinadyāś ca ḍiṇḍimaḥ/
vardhakir vardhamānākhyāḥ khaṭṭādikaṭakārakāḥ//35//
sucitraś ca vicitraś ca citrakarmakarāv ubhau/
sarvakarmakarāḥ kuṇḍakaṇḍolakaṭunādayaḥ//36//
dhūmalā piṅgalā gaṅgā piśāṅgī mānakastanī/
haṃsī vaṃśī trirekhādyā vaicikyas tasya supriyāḥ/
padmagandhapiśaṅgākṣyo valīvandhā ratipriyā//37//
suraṅgāsyaḥ kuraṅgāsya dadhiko nābhidhaḥ kapiḥ/
vyaghrabhramarakāś cālau rājahaṃsaḥ kalasvanaḥ//38//
vṛndāvanaṃ mahodyānaṃ śreyosiḥ śreyasāya ca/
krīḍāgirir yathārthākhyaḥ śrīman govardhano yataḥ//39//
ghāṭomānasagaṅgāyāḥ pavaṅgo nāma viśrutaḥ/
suvikāśatarā nāṃa tarir yatra virājate/
nāmnā nandīśvaraṃ devi mandiraṃ sphurad indiram//40//
āsthālī maṇḍapas tatra gaṇḍaśailā manojjvalaḥ/
āmodavardhano nāma pavano modavāsitaḥ//41//
kuñjāḥ kāmamahābhīmamandāramanilādayaḥ/
nyagrodharājabhāṇḍīrakadambakadalīgaṇāḥ//42//
yamunā yā mahātīrthaṃ khelātīrtham ihocyate/
paramapreṣṭhayā sārdhaṃ sadā yatra sukhe ratiḥ//43//
līlāpadmaṃ sadā smeraṃ geṇḍukaś citrakārakaḥ/
śiñjinī mañjulaśaraṃ mānavaddhāṭanīyugam/
vilāsakarmikaṃ nāma kārmukaṃ svarṇacitritam//44//
mantraghoṣo viṣāṇo ‘sya vaṃśī bhuvanamohanaḥ/
rādhākṛnmīnavaḍiśī mahānandābhidhāpi ca/
ṣaḍrandhravandhano veṇukhyāto madanavardhanaḥ//45//
pāṇau paśuvaśīkārau dehasya mṛtamohanī/
ardhapātisahoraskā navaratnāṅkitā bhuje/
aṅgadair aṅgadābhikṣe cikkaṇe nāma kaṅkaṇe//46//
kiṅkiṇī ruṇajhañjhāramañjīrau haṃsagañjanau/
kuraṅganatanācittakuraṅgaharaśiñcitau//47//
hārastārāvalī nāma maṇimālā taḍitprabhaḥ/
baddharādhā pratikṛtiniṣko hṛdayamodanaḥ/
kaustubhākhyo maṇir yena praviṣṭe hṛdi śobhanaḥ//48//
kuṇḍale makarā kāre ratirāgādivardhane/
kirīṭaṃ ratnarūpākhyaṃ cūḍācāmaraḍāmaram/
nānāratnavicitrākhyaṃ mukuṭaṃ śrīharer viduḥ//49//
patrapuṣpamayī mālā vanamālā padāv adhi/
vaijayantī tu kusumaiḥ pañcavarṇair vinirmitā//50//
kaścit kṛṣṇagaṇāścānyāḥ parivāratayā yutāḥ/
gāṅgīmukhyaś ca brahmaṇyaś ceṭyābhṛṅgārikādikāḥ//51//
pūrṇāvatsatarī tuṅgī kakkhaṭī nāma kakkaṭī/
kuraṅgī raṅginī khyātā cakorī cārucandrikā//52//
ahorātraṃ caritrāṇi lalitā viśvanāthayoḥ/
paṭhantī citrayā vācā yā citraṃ kurute sakhī/
nivahanti nije kuñje mṛdaṅgaveṇū rādhikā//53//
iti vāsudevarahasye rādhātantre viṃśati paṭalaḥ//20//

Twenty-first Paṭala

īśvara uvāca—
śṛṇu devi paraṃ tattvaṃ vāsudevasya yogini/
atyanyamadhuraṃ śāstraṃ sarvajñānottamottamam//1//
mohas tattvājñatā rokṣaṃ vaśatā kāmatanmanaḥ/
lolatā madamātsaryaṃ hiṃsākhedapariśramāḥ/
asatyaṃ krodha ākāṅkṣā āśaṅkā cittavibhramaḥ/
viṣamatvaṃ paropekṣā doṣo aṣṭadaśa smṛtāḥ//2//
aṣṭadaśamahādoṣarahitābhagavattanuḥ/
sarvaivaryamayī satyā vijñānānandarūpiṇī//3//
na satyaprakṛtā mūrtir māṃsamedo ‘sti sambhavā/
yogāc caiva maheśāni sarvātmā nityavigrahaḥ//4//
yo vykati bhautikaṃ dehaṃ vāsudevasya pārvati/
tatdṛṣṭvāpy athavā spṛṣṭvā brahmahatyām avāpnuyāt//5//

īśvara uvāca—
trivistīrṇaṃ trigambhīraṃ trikharvaṃ sumanoharam/
pañcadīrghaṃ pañcasūkṣmaṃ ṣaṭtuṅgaṃ saptaraktimā//6//
vigrahe lakṣaṇaṃ jñeyaṃ vāsudevasya pārvati/
nābhikaṇṭhaṃ kapolaiś ca tathāvakṣaḥ sthalaṃ hareḥ/
trivistīrṇaṃ trigambhīraṃ trikharvatvaṃ harer viduḥ//7//
kharvatā triṣu vijñeyā nakhakeśādhareṣu ca/
nābhau haste ca netre ca gambhīryaṃ kavayo viduḥ//8//
pāṇipādau ca haste ca netrayor hastayos tathā/
dīrghatāpañ ca vijñeyā vāsudevasya pārvati//9//
grīvāyāṃ madhyadeśe tu jaṅghāyāṃ dantakuntale/
sūkṣmatā pañca vijñeyā vāsudevasya kāmini//10//
pādayoḥ karṇayor nābhau vaktre nāsāpuṭadvaye/
netrayoḥ karṇayoś caiva hareḥ saptasu raktimā//11//
nāsāgrīvāskandhavakṣaḥśiraḥkaṭiṣu pārvati/
tuṅgatvaṃ vāsudevasya dvātriṃśat kāyalakṣaṇam/
śarīraṃ parameśāni etallakṣaṇasaṃyutam//12//
etat sarvaṃ varārohe svayaṃ prakṛtir īśvarī/
vāsudevo mahāviṣṇuḥ pradīpakalikā iva/
idaṃ śarīram āśritya nānālakṣaṇasaṃyutam//13//
viṣṇus tu saguṇo bhūtvā nirguṇo ‘pi śucismite/
karmakartā sadā viṣṇur anyathā niścalaḥ sadā/
śarīraṃ kālikā sākṣāt vāsudevasya nānyathā//14//
vṛndāvanarahasyaṃ yat mahāmāyā svayaṃ priye/
śaktiṃ vinā maheśāni paraṃ brahma śavākṛti//15//
kṛṣṇasya nakhacandrabhā koṭibrahmasamaprabhā/
kim asādhyaṃ maheśāni vāsudevasya kāmini//16//
ekaikanakhacandreṣu koṭibrahmasamaprabhaṃ/
sarvaṃ hi kṛṣṇadevasya tripurāpadapūjanāt//17//

devy uvāca—
devadeva mahādeva saṃsārārṇavatāraka/
kṛpayā kathyatāṃ deva padminītattvam uttamam/
kathyatāṃ padminītattvaṃ kṛpayā parameśvara//18//

īśvara uvāca—
padminī rādhikā dūtī tripurāyāḥ śucismite/
praty ahaṃ kurute devi kulācāraṃ sudurlabham//19//
nānātantreṣu yaccoktaṃ kulācaraṇam uttamam/
tatsarvaṃ parameśāni padminī param adbhutam//20//
visṛjya bahudhā mūrtiṃ nāyikāṃ padmamālayā/
koṭiśastas tu maheśāni sṛṣṭvā vai padminī priye//21//
padminī paramāścāryā rādhikā kṛṣṇamohinī/
hemante prathame māsi hemantaṃ naganandini/
yathecchayā maheśāni kulācāraṃ karoti hi//22//
kāyavyūhaṃ samāśritya puṇḍarīkanibhekṣaṇaḥ/
reme gogopagopīṣu padminī sṛṣṭiṣu kramāt//23//
kṛṣṇo ‘pi bahudhā mene ātmānaṃ kulasādhane/
bahukāmaṃ samāśritya kṛṣṇaḥ kamalalocanaḥ/
pūrvoktatantravatsarvaṃ kulācāraṃ karoti saḥ//24//
nāyikā paramāścāryā pīṭhāṣṭakasamanvitā/
nāyikāpūjanād devi kālikā pūjitā bhavet//25//
saptapīṭhe saptalakṣaṃ japtvā siddhīśvaro hariḥ/
padminīṃ vāmabhāge tu saṃsthāpya varavarṇinī//26//
kāmākhyābhimukho bhūtvā vyāpakaṃ nyāsamadbhutam/
pīṭhadevīṃ prapūjyātha padminyā dehaṣaṣṭiṣu//27//
yeṣu yeṣu ca tantreṣu yadyaduktaṃ śucismite/
saṃpūjya vidhivad dandhair upacārair manoharaiḥ/
iṣṭadevīṃ mahākālīṃ saṃpūjya vidhivat tadā//28//
saṃpūjya vidhivad devīṃ padminyā aṅgaṣaṣṭiṣu/
lakṣaikaṃ tatra japtvā tu oḍḍiyānāṃ tato viśet//29//
tatpīṭhaṃ yonimudrākhyaṃ saṃpūjya prajaped dhariḥ/
nijeṣṭadevīṃ saṃpūjya japel lakṣaṃ samāhitaḥ//30//
oḍḍiyānāñ coruyugaṃ kāmākhyā yonimaṇḍalam/
kāmarūpaṃ tato gatvā tatra kātyāyanīṃ śivām//31//
kāmarūpaṃ maheśāni brahmaṇo mukham ucyate/
tatra lakṣaṃ maheśāni prajapya vidhivad dhariḥ//32//
tato jālandharaṃ gatvā kṛṣṇaḥ saṃpūjya īśvarīm/
jālandharaṃ maheśāni stanadvayam udāhṛtam/
tatraiva lakṣaṃ japtvā vai kṛṣṇaḥ padmadalekṣaṇaḥ//33//
tataḥ pūrṇagirau gatvā caṇḍīṃ saṃpūjya sattaram/
tatra lakṣaṃ hari japtvā mastake varavarṇini//34//
mūladevīṃ prapūjyātha padminyā dehaṣaṣṭiṣu/
prajapya parameśāni lakṣaṃ paramadurlabham//35//
kāmacakrāntare pīṭhe binducakre manohare/
yajed devīṃ mahāmāyāṃ sadādikkarivāsinīm//36//
pīṭhe pīṭhe maheśāni japtvā kṛṣṇaḥ samāhitaḥ/
saptapīṭhe saptalakṣaṃ japtvā siddhīśvaro hariḥ//37//
evam eva prakāreṇa siddho ’bhūd dharir avyayaḥ/
hemante ṛtukāle ca kulasādhanam ācaret//38//
vṛndāvane mahāraṇye kuṭīre pallavāvṛte/
yamunopavane śoke navapallavaśobhite//39//
haṃsakāraṇḍavākīrṇe dātyūhagaṇakūjite/
mayūrakokilavṛte nānāpakṣisamāvṛte/
śaraccandrasahasreṇa śobhite vrajamaṇḍale//40//
vrajabhūmiṃ maheśāni śyāmabhūmiṃ sadā priye/
yatra kālī mahāmāyā mahākālī sadā shitā/
tatra vṛkṣaṃ maheśāni svayaṃ kālītamālakam//41//
kadambaṃ parameśāni tripurā vrajamaṇḍale/
kalpavṛkṣasamaṃ bhadre tamālaṃ hi kadambakam//42//
tava keśasamūhena nirmitaṃ vrajamaṇḍalam/
vraje vrajan maheśāni puṇḍarīkanibhakṣaṇaḥ/
kṛte suduṣkare devī kālī pratyakṣatāṃ gatā//43//
kṛṣṇasya mantrasiddhitvāt paścād āvir abhūt priye/
varaṃ varaya re putra yat te manasi vartate//44//

kṛṣṇa uvāca—
mama sākṣān maheśāni yadi tvaṃ parameśvarī/
namāmy ahaṃ jaganmātaś caraṇe te nato ’smy aham//45//
asādhyaṃ nāsti deveśi mama kiñcit śucismite/
sanmukhe sā mahāmāyā pratyakṣā parameśvarī//46//

devy uvāca—
kalau tu bhārate varṣe tava kīrtir bhaviṣyati/
tvadguṇotkirtanaṃ vatsa pracariṣyati nānyathā/

ityuktvā sā mahāmāyā tatraivāntaradhīyate//47//

iti vāsudevarahasye rādhātantre ekaviṃśati paṭalaḥ//21//

Twenty-second Paṭala

īśvara uvāca—
tataḥ kālī mahāmāyā padminyai yad uvāca ha/
tacchṛṇuṣva varārohe rādhikātattvam uttamam//1//

śṛṇu padmini madvākyaṃ sāmprataṃ yadrasāyanam/


tvaṃ hi dūtī priye śreṣṭḥe kṛṣṇakāryakarī sadā//2//
sadā tvaṃ dūtike rādhe vrajavāsī bhava dhruvam/
kṛṣṇagovindeti nāmnor madhye śaktis tvam eva hi//3//
tanmantraṃ parameśāni sāvadhānāvadhāraya/

(oṃ kṛṣṇarādhe govinda oṃ)

navārṇamantro deveśi kathitaḥ kamalekṣaṇe//4//


kṛṣṇaṃ vā parameśāni govindaṃ vā varānane/
sarvaṃ prakṛtimayaṃ devi nānyathā tu kadācana//5//
vāsudevas tu deveśi gopīsarvasvasampuṭam/
cintaye dinaśaṃ kṛṣṇo rādhā rādhā parākṣaraṃ//6//
anenaiva vidhānena kṛṣṇaḥ sattvaguṇāśrayaḥ/
padminyā saha yogena kṛṣṇo brahmamayo bhavet//7//
padminī rādhikā yas tu sākṣād brahmasvarūpiṇī/
mahāvidyām upāsyaiva rādhākṛṣṇaḥ smaret sadā/
tadaiva sahasā devi sā vidyā siddhidā dhruvam//8//
mahāvidyā vinā devi yaḥ smaret kṛṣṇarādhikām/
tasya tasya ca deveśi brahmahatyā pade pade//9//
mahāvidyāṃ maheśāni pūjayet tu prayatnataḥ/
gopanīyāṃ mahāvidyāṃ kūryad eva varānane//10//
rādhākṛṣṇaṃ maheśāni smaret tu prakaṭāya vai/
prakaṭaṃ parameśāni rādhākṛṣṇam aharniśam//11//
smaraṇaṃ vāsudevasya govindasya yathā tathā/
rāmasya kṛṣṇadevasya smaraṇañ ca yathā tathā/
mahāvidyā maheśāni na prakāśya kadācana//12//
iti tattvaṃ maheśāni atiguptaṃ manoharam/
damanaṃ kālīyasyāpi yamalārjunabhañjanam//13//
bhañjanaṃ śakaṭasyāpi tṛṇāvartavadhas tathā/
bakakeśivināśaś ca parvatasya ca dhāraṇam//14//
dāvānalasya pānañ ca yad anyaṃ tu12 śucismite/
kṛṣṇasya parameśāni yadyatkṛtyaṃ varānane/
tatsarvaṃ parameśāni kālikāyāṃ prasādataḥ//15//
vatsotsavādikaṃ devi sarvaṃ keśavajaṃ priye/
dṛśyādṛśyaṃ varārohe mahāmāyā svarūpakam/
śaktiṃ vinā maheśāni na kiñcid vidyate priye//16//

devy uvāca—
pūrvaṃ yatsūcitaṃ deva rādhācandrāvalīdvayam/
tatsarvaṃ jagadīśāna vistārya kathaya prabho//17//

īśvara uvāca—
padminī tripurādūtī rādhikā kṛṣṇamohinī/
tasyā dehasamudbhūtā rādhā candrāvalī tathā//18//
vṛkabhānusutā sākṣāt kamalotpalagandhinī/
padminī sadṛśākārā rūpalāvaṇyasaṃyutā//19//
12
Inserted to fill out the metre
suveśo paramāścaryā dhanyā mānamayī sadā/
kṛṣṇasya vāmapārśvasthā padminī padmamālinī//20//
anyās tu śṛṇu deveśi śaktiḥ paramasundarīḥ/
candraprabhā candravatī candrakāntiḥ śucismite//21//
candrā candrakalā devi candralekhā ca pārvati/
candrāṅkitā maheśāni rohiṇī ca dhaniṣṭhikā//22//
viśākhā mādhavī caiva mālatī ca tathā priye/
gopālī ratnarekhā ca pārākhyā ca varānane//23//
subhadrā bhadrarekhā ca sumukhā suratis tathā/
kalahaṃsī kalāpī ca samānavasyasaḥ sadā//24//
samānavayasaḥ sarvā nityanūtanavigrahāḥ/
sarvābharaṇabhūṣāḍyā japamālāvidhārikāḥ//25//
anyāḥ śreṣṭhatamānāryas tatra syuḥ koṭikoṭiśaḥ/
tāsāṃ cittaṃ caritrañ ca na jānanti vanaukasaḥ//26//
prasūyante vilīyante satataṃ niśimadhyataḥ/
sarvāḥ patrapalāśākṣāś candrāḍyā varavarṇini//27//
padminī kaṇṭhasaṃsthā yā padmamālā manoharā/
mālāyāḥ parameśāni guṇān vaktuṃ na śakyate//28//
nigadāmi yathā jñānaṃ tava śaktyā varānane/
yathā mama maheśāni jñānayogasamanvitam//29//
yadyaduktaṃ kuraṅgākṣi tripurāpadapūjanāt/
kim asādhyaṃ maheśāni tripurāyāḥ prasādataḥ//30//

iti vāsudevarahasye rādhātantre dvāviṃśa paṭalaḥ//22//

Twenty-third Paṭala

īśvara uvāca—
nigadāmi śṛṇu prauḍhe rahasyam atigopanam/
divase divase kṛṣṇo gopālaiḥ saha pārvati/
kulācāraṃ mahatpuṇyaṃ mantrasiddhiprasādhakam/
rahasyaṃ satataṃ devi karoti harir avyayaḥ/
niśimadhye maheśāni nārībhiḥ saha pārvati//1//
ekadā parameśāni harir bhuvanamohanaḥ/
naukām āruhya deveśi yamunāyā varānane//2//
rājamārge mahādurge bahulokasamākule/
hastyaśvarathapattīnāṃ saṃkule pathimadhyataḥ//3//
yatkṛtaṃ parameśāni kṛṣṇena padmacakṣuṣā/
nigadāmi varārohe tarikhaṇḍaṃ manoharam//4//
adṛśyā sarvajantūnāṃ mahāmāyā svarūpiṇī/
nānāratnamayī śuddhā svayaṃ prakṛtirūpiṇī//5//
haṃsakāraṇḍavākīrṇā bhramaraiḥ parisevitā/
nānāgandhasugandhena moditā parameśvarī//6//
nānārūpadharā bhadre divyastrīgaṇaveṣṭitā/
pratikṣaṇaṃ maheśāni nānārūpadharā sadā//7//
kadācit śuklavarṇābhā raktavarṇā kadāpi ca/
harivarṇā kadācit sā citravarṇā kadāpi vā//8//
evaṃ bahuvidhārūpā naukā kālīsvayaṃ priye/
evaṃbhūtā tu sā naukā svayam āvīr abhūt priye//9//
padminī sahitaḥ kṛṣṇo rātrau svapnaṃ dadarśa ha/
āvīrbhūya mahāmāyā rātrau kiñcid uvāca ha/
kṛṣṇāya parameśāni rādhikāyai tathā priye//10//

kālikovāca—
śṛṇu vatsa mahābāho siddho ’si kamalekṣaṇa/
naukarūpeṇa bho vatsa ahaṃ kālī na cānyathā//11//
yamunā madhyamārge tu tiṣṭhāmi tridinaṃ suta/
rādhayā saha re putra kuru krīḍāṃ japaṃ kuru//12//
tadā tvaṃ sahasā vatsa prāpnoṣi sukham uttamam/

ityuktvā sahasā māyā kālī vṛndāvaneśvarī/


padminī saṅgame kāle tatraivāntaradhīyate//13//
tataḥ kṛṣṇo mahābāhur āśrito ’nyat śarīrakam/
nandagopagṛhe cānyat sṛṣṭvā tu prayayau hariḥ//14//
sattvaraṃ prayayau devi kṛṣṇaḥ padmadalekṣaṇaḥ/
kālīrūpāṃ mahānaukāṃ rājamārgasamīpagām//15//
sattvaraṃ tatra gatvā vai puṇḍarīkanibhekṣaṇaḥ/
namaskṛtya mahānaukāṃ śrīdāmādhibhir anvitaḥ/
āruhya parameśāni iṣṭavidyāṃ japed dhariḥ//16//
mantraṃ japtvā rātriśeṣe vaṃśīkañ ca vādayan hariḥ/
jagatāṃ mohanī vaṃśī mahākālī svayaṃ priye//17//
ekākṣareṇa deveśi vādayan madhuradhvanim/
ekākṣaraṃ tūryabījaṃ strīṇāṃ cittamanoharam//18//
vādayan muralīṃ kṛṣṇa iṣṭavidyāṃ japet priye/
prātaḥkṛtyaṃ samāsādya kṛṣṇaḥ svasvagaṇair yutaḥ//19//
iṣṭavidyāṃ japitvā vai pūrṇabrahmamayīṃ priye/
vādayan muralīṃ kṛṣṇaḥ śṛṅgaṃ veṇuṃ tathā param//20//
kātyāyanīṃ namaskṛtya hariḥ padmadalekṣaṇaḥ/
khelayed vividhāṃ krīḍāṃ tarijanyāṃ varānane//21//
etasmin samaye devi rādhā bhuvanamohinī/
sakhīgaṇena sahitā raṅginī kusumaprabhā//22//
nānākaṭākṣasaṃyuktā hāsyayuktā varānane/
saṃpūjya ratnabhāṇḍaṃ sā amṛtair varavarṇini//23//
jagāma yamunākūlaṃ gavyavikrayaṇacchalāt/
candrāvalīṃ samādāya gavyam ādāya satvaram//24//
vṛkabhānugṛhād devi nirgatya padminī tataḥ/
anyābhir gopakanyābhir veṣṭitā rādhikā sadā//25//
sarvaśṛṅgāraveśāḍyā sphuraccakitalocanā/
mukhāravindagandhena tāsāṃ devi varānane/
moditāḥ parameśāni devagandharvakinnarāḥ//26//
tacchṛṇuṣva varārohe rahasyam atigopanam/
naukāsannidham āgatya kṛṣṇāya yad uvāca sā//27//

iti vāsudevarahasye rādhātantre trayoviṃśa paṭalaḥ//23//

Twenty-fourth Paṭala

pārvaty uvāca—
etad rahasyaṃ paramaṃ kulasādhanam uttamam/
kṛpayā parameśāna kathayasva dayānidhe//1//

īśvara uvāca—
śṛṇu pārvati vakṣyāmi padminītattvam uttamam/
atiguptaṃ mahatpuṇyam aprakāśyaṃ kadācana//2//
etat sarvaṃ maheśāni tava līlā duratyayā/
tava līlā durādharṣā kṛṣṇapremavivardhinī//3//
rādhikā padminī yā sā kṛṣṇadevasya vāgbhavā/
vāsudevāṃśasambhūtaḥ kṛṣṇaḥ padmadalekṣaṇaḥ//4//
padminī satataṃ tasya kṛṣṇasya vāgbhavā priye/
āgatya sattvaraṃ tatra padminī padmagandhinī//5//
kātyāyanyāḥ prasādena vrajavāsinya eva hi/
prajepur aniśaṃ kurcaṃ caturvargapradāyakam//6//
rājamārge maheśāni nānāratnavibhūṣite/
kadambapādapacchāyā tamālavanaśobhite//7//
kālindī rājamārge tu padminī padmagandhinī/
yatrāpaśyan maheśāni naukāṃ ratnavibhūṣitām//8//
praṇamya manasā naukāṃ nāmnā brahmapravāhinīm/
japet kūrcaṃ mahābījam aniśaṃ kamalekṣaṇe//9//
etasmin samaye devi jaganmātā jaganmayī/
tatāna mohinīṃ māyāṃ prakṛtasyaiva pārvati//10//

padminy uvāca—
bho kṛṣṇa nandaputras tvaṃ sattvaraṃ śṛṇu madvacaḥ/
āgatāhaṃ mahābāhi gokulād devakīsuta/
pāraṃ pāraya bhadraṃ te śīghraṃ me gopanandana//11//

kṛṣṇa uvāca—
āgaccha mṛgaśāvākṣi kutra vāsyasi tad vada/
ratnabhāṇḍeṣu kiṃ dravyaṃ dadhidugdhaṃ ghṛtaṃ tathā//12//

tadbhuktā sattvaraṃ kṛṣṇo rādhām ākṛṣya pārvati/


tataḥ kṛṣṇo mahābāhus tās tāḥ sarvāś ca gopikāḥ/
naukāyāṃ prāviśat tūrṇaṃ rādhikāṃ kamalekṣaṇe//13//

śṛṇu prājñe mama vaco dānaṃ dehi mayi priye/


dānaṃ vinā kadācit tu nahi pāraṃ karomy aham//14//
rādhikovāca—
śṛṇu kṛṣṇa mahābāho kasya dānaṃ vadasva me/
nāyakatvaṃ kadā prāptuṃ kasmād vā kamalekṣaṇa//15//

kṛṣṇa uvāca—
nāyakatvaṃ yadā prāptuṃ yasmād vā tava tena kim/
nṛpateḥ kaṃsarājasya ahaṃ dānī suniścitam//16//
ata eva kuraṅgākṣi ahaṃ dānī na cānyathā/
krayavikrayaṇe caiva gamanāgamane tathā//17//
yamunājalapāne ca pāre vā rohaṇe tathā/
ahaṃ dānī sadā bhadre yauvanasya tathā priye//18//
sāmanyayauvane caiva koṭisvarṇaṃ harāmy aham/
yauvanaṃ tatra yad dṛṣṭaṃ trailokye cātidurlabham//19//

candrāvaly uvāca—
śṛṇu kṛṣṇa mahābāho pāraṃ kuru yathocitam/
dānaṃ nāsti vraje gopa nandagopasya śasanāt//20//
nando mahātmā gopāla pitā te śyāmasundara/
dharmātmā satyavādī ca sarvadharmeṣu tatparaḥ//21//
tava mātā yaśodā ca etac chrutvā vacas tava/
prahāraiḥ karajanyaiś ca kṛṣṇa tvāṃ tāḍayiṣyati/
pāraṃ kuru tvam asmān bho yadiccheḥ kṣemam ātmanaḥ//22//

kṛṣṇa uvāca—
dānaṃ dehi kuraṅgākṣi gorasasya jane jane/
yauvanasya tathā dānaṃ dhruvaṃ dehi pṛthakpṛthak//23//
anyānyi guhyaratnāni vartate hṛdi yat tava/
caurāsi tvaṃ kuraṅgākṣi kuto yāsyasi matpuraḥ/
kasyāhṛtya dhanaṃ bhadre bahumūlyaṃ manoharam//24//
mano me dūyate bhadre dṛṣṭvā ḥrdayasaṃsthitam/
hṛdaye tava yad bhadre ratnaṃ trailokyamohanam/
etad ratnaṃ samālokya kasya cittaṃ na dūyate//25//
hṛdi yad vidyate bhadre padmarāgasamaprabham/
etad ratnaṃ kuto labdhvā mathurāṃ yāsyasi priye//26//
yad ratnaṃ padmarāgādigandhahīnaṃ sadā sakhi/
mahadgandhayutaṃ ratnaṃ hṛdaye tava saṃsthitam//27//
kāmsandīpanaṃ nāṃa ratnaṃ trailokyamohanam/
nānāpuṣpasugandhena moditaṃ tava sundari//28//
kadambakorakākāraṃ hṛdaye tava vartate/
ācchādya bahuyatnena saṃpuṭaṃ dṛḍhabandhanaiḥ//29//
kuto labdhvāsi kasyāpi caurā te niścitā matiḥ/
adyasarvaṃ praṇeṣyāmi bahuratnādikañ ca yat//30//

cauraprāyā nirīkṣyante etāḥ sarvāś ca yoṣitaḥ/


etac chrutvā vacas tasya padminī padmagandhinī/
sandaṣṭo ’ṣṭapuṭā kruddhā kiyad vākyam uvāca ha//31//

iti vāsudevarahasye rādhātantre caturviṃśa paṭalaḥ//24//

Twenty-fifth Paṭala

pārvaty uvāca—
kṛṣṇasyoktiṃ tataḥ śrutvā padminī kim akarot tadā/
etat sutīkṣṇaṃ deveśa rahasyaṃ kṛpayā vada//1//

īśvara uvāca—
śṛṇu pārvati vakṣyāmi yad uktaṃ padminī purā/
kṛṣṇāya niṣṭhuraṃ vākyaṃ lolamadhye varānane//2//

padminy uvāca—
śṛṇu putra nandasūno yaśodānandavardhana/
śrīhīnaḥ satataṃ tvaṃ hi janma gopagṛhe yataḥ//3//
nandasya pauṣyaputras tvaṃ gavyacaurā bhavān sadā/
vinānandaṃ sadā tvaṃ hi satkarmarahitaḥ sadā//4//
na mātā na pitā bandhuḥ svakīyaṃ param eva vā/
ādyantarahitasyāpi na lajjvā tava vidyate//5//
nirlajjvas tvaṃ sadā mūḍha parāśrayaparaḥ sadā/
paradāraratas tvaṃ hi paradravyaparāyaṇaḥ/
paradrohī sadā gopa paraveśayutaḥ sadā//6//
gopracārī sadā gopīsaṅgatas tvaṃ hi śāśvataḥ/
godohanarato nityaṃ gavyacaurā bhavān yataḥ//7//
gohantā pakṣihantā ca strīghātī anupātakī/
gopālohī yatas tvaṃ hi bahu kiṃ kathayāmi te//8//

kṛṣṇa uvāca—
yatkathayasi tat satyaṃ nānyathā vacanaṃ tava/
dānaṃ dehi kurāṅgākṣi na tyajāmi kadācana//9//

padminy uvāca—
asmin deśe mahīpālaḥ kaṃsaḥ satyaparāyaṇaḥ/
vidyamāne mahīpāle kaṃse satyaparākrame/
kadācid api kasmai cin na dānaṃ pradadāv aham//10//

kṛṣṇa uvāca—
cakravartī nṛpaśreṣṭḥaḥ kaṃsaḥ sarvaguṇāśrayaḥ/
tasyādhikāre satatam ahaṃ dānī suniścitam//11//
hṛdi te mṛgaśāvākṣi sthirasaudāminīprabham/
paśyāmi tava yad ratnaṃ dānārthaṃ dehi sattvaram//12//
dānaṃ dattvā kurāṅgākṣi mathurāṃ gaccha sundari/
anyathā saṃhariṣyāmi ratnañ ca saparicchadam//13//
rādhikovāca—
gopāla bahavo doṣo vidyante satataṃ tava/
śṛṇu gopāla vṛttāntaṃ mama ratnasya sāmpratam//14//
hṛdayasthaṃ yad etat tu ratnaṃ trailokyamohanam/
stanan tu stavakākāraṃ paraṃ brahmasvarūpitam//15//
nāsāgre mama gopāla mauktikaṃ yac ca kaustubham/
hṛdaye mama gopāla yat tvaṃ paśyasi tac chṛṇu//16//
yat mama hṛdaye yad ratnaṃ na sāmānyaṃ paśyate/
tad api mauktikaṃ jñeyā citriṇīnām anāyikā//17//
śṛṇu kṛṣṇa mahāmūḍha padminī rādhikā svayam/
etasyāḥ kaṇṭhasaṃsthā yā mālā nāmnā kalāvatī//18//
etāḥ sarvagopakanyāḥ kumāryāḥ paricārikāḥ/
ātmānaṃ naiva jānāsi atas te capalāmatiḥ//19//
capalas tvaṃ sadā kṛṣṇa paranārīrataḥ sadā/
etā mūḍhā mandabhāgyās tava saṅgaratāḥ sadā//20//

kṛṣṇa uvāca—
padmanetre smitamukhi ekaṃ pṛcchāmi padmini/
nāsāgrasaṃsthitāṃ muktāṃ sthirasaudāminīprabhām/
kāmasandīpanīṃ muktāṃ nāsāyām tava tiṣṭhati//21//

iti vāsudevarahasye rādhātantre pañcaviṃśa paṭalaḥ//25//

Twenty-sixth Paṭala

rādhikovāca—
muktāphalam idaṃ kṛṣṇa trailokyabījarūpakam/
muktāphalasya māhātmyaṃ varṇituṃ nahi śakyate//1//
idaṃ muktāphalaṃ kṛṣṇa mahāmāyāsvarūpinī/
tasmin muktāphale viśvaṃ tiṣṭhanti koṭikoṭiśaḥ//2//
bahubhāgyena gopendra labdhaṃ muktāphalaṃ hare/
muktāphalaṃ mayā labdhaṃ tripurāpadapūjanāt//3//

kṛṣṇa uvāca—
rādhike śṛṇu madvākyaṃ kṛpayā vada kāmini/
idaṃ muktāphalaṃ bhadre madanasya ca mandiram//4//
tava nāsā varārohe madanasyeṣudhiḥ sadā/
sutīkṣṇaṃ tava netrāntaṃ mama karma nikṛntanam//5//
tavāṅgadarśanaṃ bhadre sarvavyāpivināśanam/
sudhārasasamaṃ bhadre vigrahaṃ kāmavardhanam//6//
nakhacandraprabhā bhadre pūrṇacandrasamā tava/
āliṅginaṃ dehi bhadre patitaṃ māṃ samuddhara/
pāpārṇavāt trāhi bhadre daso ’haṃ tava sundari//7//
rādhikovāca—
śṛṇu kṛṣṇa mahābāho vacanaṃ mama sundara/
śivārcanaṃ kuru kṣipraṃ tathā kātyāyanīṃ śivām/
tadante puruṣaśreṣṭha iṣṭavidyāṃ sanātanīm/
pūrṇarūpaṃ mahākālīṃ dhyātvā siddhim avāpsyasi//8//

īśvara uvāca—
tasyās tadvacanaṃ śrutvā kṛṣṇaḥ padmadalekṣaṇaḥ/
saṃpūjya pārthivaṃ liṅgaṃ tataḥ kātyāyanīṃ yajet//9//
atha prasannā sā devī jaganmātā jaganmayī/
āvir āsīt svayaṃ devī kṛṣṇasya hitakāriṇī//10//

kātyāyany uvāca—
śṛṇu kṛṣṇa mahābāho varaṃ varaya re suta/
varaṃ dadāmi te bhadraṃ bhaviṣyati suniścitam//11//

kṛṣṇa uvāca—
varaṃ dehi mahāmāye namas te śaṅkarapriye/
manaḥsiddhiṃ dehi devi kāli brahmamayi sadā//12//

kātyāyany uvāca—
evam eva bhavet kṛṣṇa rādhāsaṅgam avāpnuhi/
bahuyatnena bho kṛṣṇa rādhāvākyaṃ samācara//13//
rādhāsaṅgena bho kṛṣṇa puṣpam utpādaya dhruvam/
puṣpañ ca trividhaṃ kṛṣṇa kuṇḍagolaṃ parātparam/
svayambhuñ ca tathāramyaṃ nānāsukhavivardhanam//14//
dharmadaṃ kāmadañ caiva arthadaṃ mokṣadaṃ tathā/
caturvargapradaṃ puṣpaṃ rādhāsaṅgena jāyate//15//
tena puṣpeṇa he kṛṣṇa japapūjāṃ samācara/
iṣṭadevyāḥ suraśreṣṭha satataṃ rādhayā saha//16//
etad rahasyaṃ paramaṃ brahmādinām agocaram/
yadyad anyan mahābāho śṛṇo tu padminī mukhāt//17//
kulavrataṃ vinā caitan nahi siddhiḥ prajāyate/

ity uktā sā mahāmāyā tatraivāntaradhīyate//18//

iti vāsudevarahasye rādhātantre ṣaḍviṃśa paṭalaḥ//26//

Twenty-seventh Paṭala

padminy uvāca—
gopaveśadharaḥ kṛṣṇa śṛṇu vākyaṃ mahatpadam/
idaṃ śyāmaśarīraṃ hi sarvābharaṇasaṃyutam/
kuto labdhaṃ mahābāho vada satyaṃ hi keśava//1//
kṛṣṇa uvāca—
śṛṇu rādhe kuraṅgākṣi vākyaṃ paramakāraṇam/
śarīraṃ mama carvāṅgi sarvaveśavibhūṣitam/
dalitāñjanapuñjābhaṃ ṣadetad dhi bhamaṃ mama/
etat sarvaṃ kurāṅgākṣi tripurāpadapūjanāt//2//
eṣa me vigrahaḥ sākṣāt kālīśabdasvarūpiṇī/
śarīraṃ hi vinā bhadre paraṃ brahmaśavākṛti//3//
tripurāpūjanād bhaktyā śarīraṃ prāpnuyām idam/
asādhyaṃ nāsti kiñcin me tripurāpadapūjanāt//4//
śarīrasthaṃ yad etac ca dhvajavajrāṅkuśādikam/
etat sarvaṃ varārohe mahāmāyāsvarūpakam//5//
cūḍā ca kuṇḍalañ caiva nāsāgram aṣṭamauktikam/
keyūram aṅgadaṃ hāraṃ muralī veṇum eva ca//6//
etat sarvaṃ kuraṅgākṣi mahāmāyā jaganmayī/
aham eva kuraṅgākṣi sadā indriyavarjitaḥ//7//
etadrūpaṃ kuraṅgākṣi prakṛtiḥ parameśvarī/
āliṅganaṃ dehi bhadre manmathenākulas tv aham//8//

rādhikovāca—
śṛṇu kṛṣṇa mahābāho gopāla nararūpadhṛk/
nararūpeṇa me saṅgo nahi yāti kadācana//9//

īśvara uvāca—
rahasyaṃ paramaṃ guhyaṃ kṛṣṇāya yad uvāca sā/
tat śṛṇuṣva mahābhoge sāvadhānavadhāraya//10//

rādhikovāca—
amṛtaṃ ratnapātrasthaṃ pānaṃ kuru mahāmate/
amṛtaṃ hi vinā kṛṣṇa yo japet kālikāṃ parām/
tasya sarvāthahāniḥ syāt tadante kupito manuḥ//11//
paśya kṛṣṇa mahābāho dānīśatvaṃ gato ’dhunā/
mama muktā prabhāvañ ca paśya he kamalekṣaṇe//12//

etasmin samaye rādhā padminī padmagandhinī/


praṇamya śirasā kālīṃ sundarīṃ brahmamātṛkām/
japtvā stutvā mokṣadātrīṃ sundarīṃ kṛṣṇamātaram//13//

paśya paśya mahābāho muktāyāḥ paramaṃ padam/

tasmin ḍimbe maheśāni koṭiśaḥ kṛṣṇarāśayaḥ/


taṃ dṛṣṭvā parameśāni kṛṣṇo vismayam āgataḥ//14//
padminī tu tato devī taṃ ḍimbaṃ tatkṣaṇaṃ priye/
saṃhārya viśvaṃ sā rādhā muktāyāñ ca vilīyate//15//
evam eva prakāreṇa koṭiḍimbaṃ varānane/
darśayām āsa kṛṣṇāya tripurāpadapūjanāt//16//
apaśyad anyad āścaryaṃ muktāyāṃ tatkṣaṇaṃ hariḥ/
koṭimuktāphalaṃ tatra jāyate tatkṣaṇāt priye//17//
dṛṣṭvāścaryaṃ mahādbhutaṃ kṛṣṇas tu varavarṇini/
ātmānaṃ darśayām āsa hariḥ padmadalekṣaṇaḥ//18//
dṛṣṭvāścaryaṃ ayaṃ devi kṛṣṇa udvignatām iyāt/
ātmānaṃ garhayām āsa dṛṣṭvāścaryam anuttamam//19//
prajapet paramāṃ vidyāṃ mahākālīṃ manoharām/
nirīkṣya rādhikāvaktraṃ prajapet kālikātanum//20//

iti vāsudevarahasye rādhātantre saptaviṃśa paṭalaḥ//27//

Twenty-eighth Paṭala

īśvara uvāca—
anenaiva vidhānena kṛṣṇasya kulasādhanam/
kuṇḍagolakapuṣpasya sādhanāya śucismite/
yad uktvā padminī rādhā kṛṣṇāya nigadāmi te//1//

rādhikovāca—
śṛṇu kṛṣṇa mahābāho vacanaṃ hitakāraṇam/
vāsudeva paraṃ brahma mama jñānena yujyate//2//
vāsudevaśarīraṃ tvaṃ śaknoṣi yadi ced dhare/
mahatī ca tadā kṛṣṇa mama prītir hi jāyate//3//
tadaiva sahasā kṛṣṇa śṛṅgāraṃ pradadāmy aham/
anyathā puṇḍarīkākṣa manuṣya tvaṃ hi me matiḥ//4//
manuṣyeṣu varākeṣu nāsti saṅgaḥ kadācana/
yadi me puṇḍarīkākṣa manuṣye saṅgatā bhavet//5//
tadaiva sahasā kruddhā tripurā mātṛkā tava/
bhasmasāt tatkṣaṇāt kṛṣṇa māṃ kariṣyati nānyathā//6//

etac chrutvā vacas tasyāḥ kṛṣṇaḥ padmadalekṣaṇaḥ/


mano niveśya deveśi kālikāpadapaṅkaje/
prajapya paramaṃ vidyāṃ nijarūpam avāpnuyāt//7//

vāsudeva uvāca—
śṛṇu padmini madvākyaṃ tava yat kathayāmy aham/
yaḥ kṛṣṇo vāsudevo ’haṃ mahāviṣṇur ahaṃ priye//8//
saṅgopanārtaṃ cārvaṅgi dvibhujo ’haṃ na cānyathā/
tvad arthaṃ hi maheśāni tapas taptaṃ sudāruṇam//9//
tena satyena dharmeṇa padminī saṅgam eva ca/
tava saṅgaṃ vinā rādhe vidyāsiddhiḥ kathaṃ bhavet/
ājñāṃ dehi punar bhadre naradehaṃ vrajāmy aham//10//

padminy uvāca—
vāsudeva mahābāho manuṣyatvaṃ vrajādhunā/
prasannāhaṃ tava vibho paśyāmi tapasaḥ phalam/
tasyās tad vacanaṃ śrutvā manuṣyatvaṃ gato hariḥ//11//

śṛṇu kṛṣṇa mahābāho vāsudeva tvam eva ca/


śivas te niścayaṃ deva śyāmasundara dehabhāk//12//
yas te śyāmaladehas tu tad eva kālikātanuḥ/
śṛṇu kṛṣṇa mahābāho rahasyam atigopanam//13//
tripurāyāḥ sadā dūtī padminī paramā kalā/
sadā me puṇḍarīkākṣa yoniś cākṣatarūpiṇī//14//
mama yonau mahābāho retuḥ pātaṃ na cācareḥ/

tasyās tu vacanaṃ śrutvā tuṣṭā sā padminī parā//15//


kṛṣṇasya vāmapārśvasthā paurṇamāsyāniśāsu ca//16//
kārtikyāṃ yamunākūle padminī padmagandhinī/
nānāśṛṅgāraveśāḍyā ratirūpā manoharā//17//
rādhā paramavaivagdhā śṛgāraraṇapaṇḍitā/
kandarpasadṛśaḥ kṛṣṇo vāsudevaś ca pārvati/
ubhayor milanaṃ devi śṛṅgo saudāminī yathā//18//
ubhayor milanaṃ devi ghanasaudāminī samam/
kṛṣṇo marakataḥ śailo rādhā sthirataḍitprabhā//19//
paurṇamāsyā niśāmadhye kārtikyāṃ tarimadhyataḥ/
saṃpūjya vividhair bhogaiḥ kālīṃ bhavavimocanīm//20//
prajapya manasā vidyāṃ śṛṅgārarasapūritām/
āliṅganādikaṃ sarvaṃ tantroktaṃ kamalekṣaṇe//21//
saṃpūjya madanāgāraṃ gandhapuṣpādibhiḥ priye/
rādhāyā madanāgāraṃ kṛṣṇasaubhāgyavardhanam//22//
samārabhya niśīthe ca rātriśeṣe parityajet/
tatas tu padminī rādhā tatraivāntaradhīyata/
praṇamya manasā kālīṃ svasthānaṃ sahasā gatā//23//
etasmin samaye devī kālī pratyakṣatāṃ gatā/
kṛṣṇāya parameśāni mahāmāyā jaganmayī//24//

kālikovāca—
śṛṇu kṛṣṇa mahābāho siddho ’si bahuyatnataḥ/
padminī paramā dhanyā tripurāpadapūjanāt//25//
kuṇḍasiddhiṃ yonisiddhiṃ svayambhuñ ca tathā suta/
sarvaṃ prāptaṃ sutaśreṣṭha bahuyatnena bhāsmata//26//
śeśaṃ vilāsaṃ re putra gopibhiḥ saha sāmpratam/
kuru tvaṃ vividhālāpaṃ manasvecchāvihāriṇam/

ity uktvā sā mahāmāyā tatraivāntaradhīyata//27//

iti vāsudevarahasye rādhātantre aṣṭaviṃśa paṭalaḥ//28//

Twenty-ninth Paṭala
īśvara uvāca—
tataḥ kṛṣṇo mahābāhur hṛṣṭo gopagṛhaṃ gataḥ/
saṃhṛtya bahukāyāṃś ca svayam eva janārdanaḥ//1//
dine dine maheśāni kaiśorajanitāṃś ca tān/
āliṅganaṃ tathā hāsyaṃ yonitāḍanam eva ca//2//
sarvābhir gopanārībhiḥ saha krīḍāṃ varānane/
divase divase kṛṣṇaḥ kurute svajanaiḥ saha//3//
kālindītīram āsādya kṛṣṇaḥ padmadalekṣaṇaḥ/
śṛgaveṇuṃ tathā vaṃśīṃ vāsudevaḥ svayaṃ hariḥ/
āpūrya dharaṇīṃ kṛṣṇo rādhā rādheti vādayan/

kva gatāsi priye rādhe bhartāhaṃ tava sundari//4//


dṛṣṭiṃ dehi punar bhadre nīrajāyatalocane/
kāmasandīpane vahnau nimajya kva gatā priye//5//
vahnisāgarayor madhye māṃ nikṣipya kuto gatā/

evaṃ bahuvidhālāpaiḥ svajanaiḥ saha keśavaḥ//6//


yamunopavane ’śokanavapallavakhaṇḍite/
kṛṣṇaḥ padmapalāśākṣo vyaharad vrajamaṇḍale//7//
nihatya daityān kaṃsādīn mathurāyāṃ varānane/
tato dvārāvatīṃ devi svayaṃ mahiṣamardinīm//8//
śatayojanavistīrṇāṃ purīṃ kāñcananirmitām/
samudraparikā yatra sākṣāt kuṇḍalinī svayam//9//
navalakṣagrahaṃ yatra svarṇahīrakacitritam/
navaratnaprabhākārā purī sarvasuśobhanā//10//
pracīraśataśo yuktā śuddhahāṭakanirmitā/
apsarobhiḥ samākīrṇā devagandharvasevitā//11//
tatra tiṣṭhati deveśi dvārikāyāṃ śucismite/
sarvaśaktimayī devi purī dvāravatī śubhā//12//
pracīraśatamadhye tu purī gandhavilāsinī/
daśayojanavistīrṇā nānāgandhavilāsinī//13//
tanmadhye parameśāni pañcayojanam uttamam/
tanmadhye tu maheśāni yojanatrayam uttamam//14//
padmarāhamaṇiprakhyaṃ nānācitravicitritam/
tanmadhye parameśāni candracandrātapaḥ priye//15//
candrātapaṃ varārohe muktadāmavibhūṣitam/
śvetacāmarasaṃyuktaṃ caturdikṣu sahasraśaḥ/
candrātapaṃ maheśāni koṭicandrāṃśusaṃyutam//16//
yojanatrayamadhye tu yojanaikaṃ mahatpadam/
nityānandam ayaṃ tat tu śivaśaktiyutaṃ sadā//17//
tatra tiṣṭhasi bho kṛṣṇa nānābharaṇabhūsitaḥ/
kaustubha hi maṇiḥ kṛṣṇa hṛdaye tava śobhate//18//
cūḍā manoharā ramyā nāgarī cittakārṣiṇī/
mahāvidyā mūrtimayī cūḍā yā tava tiṣṭhati//19//
nīlakaṇṭhasya pucchena śobhitaṃ paramādbhutam/
cūḍāyā bandhanaṃ rajjuḥ sthirasaudāminī svayam//20//
nīlakaṇṭhapucchamadhye nāgarī mohinī prabhā/
yonirūpā mahāmāyā prakṛtiḥ paramā kalā//21//
evambhūto mahāviṣṇur dvārikāyām uvāsa ha/
sarvābharaṇaveśāḍyaḥ sarvanārīmayaḥ sadā//22//
etasmin antare devi rādhā rādheti vīṇayā/
gīyamāno muniśreṣṭho nāradaḥ samupāgataḥ//23//

praṇamya śirasā devaṃ papraccha dvijasattamaḥ/


matpraśnaṃ deva deveśa bruhi tvaṃ jagadīśvara//24//
etaccūḍā kuto labdhā viśvasya mohinī sadā/
sarvābhir vrajanārībhiḥ kiśorībhiḥ suśobhitā//25//
kuṇḍalaṃ śravaṇopetuṃ tava yad dṛśyate hare/
etat tu paramāścaryaṃ kuṇḍalīvigrahaṃ prabho//26//
nāsāgrasaṃsthitā muktā taḍitpuñjasamaprabhā/
nāsāgrasaṃsthitā yat te kalā sā vanamohinī//27//
aṅgadaṃ balayaṃ kṛṣṇa nūpuraṃ labdhavān kutaḥ/
veṇuśṛṅge kuto labdhaṃ kastūrītilakaṃ kutaḥ/
raktimaṃ saptadhā kṛṣṇa atyantajanamohanam//28//
eṣā pītadhaṭī kṛṣṇa kuṇḍalī prakṛtiḥ parā/
kaṅkinīvarasaṃyuktā vicitramaṇinimitā//29//
etat śyāmaśarīraṃ hi dhvajavajrādisaṃyutam/
kuto labdhaṃ yaduśreṣṭha sadā vigrahavarjite//30//
dalitāñjanapuñjābhaṃ cikuraṃ viśvamohanam/
yatra sa vigrahaḥ kṛṣṇa svayaṃ kālī yadūdvaha/
yato nirañjanas tvaṃ hi tatkathaṃ strīmayaḥ sadā//31//
jñātuṃ samāgato nātha kulācārañ ca śāśvatam/
kulācāraṃ vinā deva brahmatvaṃ na hi jāyate//32//

kṛṣṇa uvāca—
śṛṇu viprendra vakṣyāmi yad uktaṃ mama sannidhau/
yat tvayā dvijaśārūla dṛṣṭaṃ me vigrahaṃ kila/
sarvaṃ hi prakṛtiṃ viddhi nānyathā dvijanandana//33//

tato bahuvidhaiḥ puṣpair atigandhair manoharaiḥ/


atiprayatnato bhaktyā pūjayām āsa kālikām//34//
tatas tuṣṭā mahāmāyā svayaṃ mahiṣamardinī/

kṛṣṇa kṛṣṇa mahābāho śṛṇu me paramaṃ vacaḥ//35//


na bhayaṃ kutra paśyāmi kulācāraprabhāvataḥ/
gaccha kṛṣṇa mahābāho sattvaraṃ ratnamandiram/
mandirasya prabhāvena sarvaṃ tava bhaviṣyati//36//

praṇamya śirasā devīṃ praviveśa puraṃ tataḥ/


dṛṣṭvā puraṃ mahadramyaṃ samudraparikhāvṛtam/
navaratnasamūhena pūritaṃ sarvato gṛham//37//
tataḥ katidinād ṛddhaṃ rukmiṇyādyāvarastriyaḥ/
vivāham akarot kṛṣṇo rukmiṇīprabhṛtistriyaḥ//38//
atiguhyaṃ śṛṇu prauḍhe hṛdisthaṃ naganandini/
yena kṛṣṇo mahābāhuḥ siddho ’bhūt kamalekṣaṇaḥ//39//

īśvara uvāca—
rukminī satyabhāmā ca saibyā jāmbuvatī tathā/
kālindī lakṣaṇā jñeyā mitravindā ca saptamī/
nāgrajityā maheśāni aṣṭau prakṛtayaḥ smṛtāḥ//40//
tataḥ kṛṣṇo mahābāhur udvāham akarot prabhuḥ/
kṛtvā vivāham etāsāṃ bahuyatnena mādhavaḥ/
anyāni ca maheśāni sahastrāni ca śoḍaśa/
strīṇāṃ śatāni cārvāṅgi nānārūpānvitāni ca//41//
etāḥ kṛṣṇasya deveśi bhāryāḥ sāravilocanāḥ/
pradhānās tā mahiṣyo ’ṣṭau rukmiṇyādyā varānane//42//
pūrvoktañ ca maheśāni kathayām āsa tattvataḥ/
kṛṣṇasya vacanaṃ śrutvā vismayaṃ gatavān dvijaḥ//43//

nārada uvāca—
namaskaromy ahaṃ devīṃ prakṛtiṃ parameśvarīm/
yasyāḥ kaṭākṣamātreṇa nirguṇo ’pi guṇī bhavet//44//
śṛṇu kṛṣṇa mahābāho mathurāṃ gaccha satvaram/
vaikuṇṭhasadṛśākārāṃ ratnamālāvibhūṣitām//45//
dvārakā prakṛtir māyā mahāsiddhipradāyinī/
tava yogya yaduśreṣṭha nānyathā kamalekṣaṇa/
aṣṭabhir nāyikābhiś ca sahitā sarvadā vibho//46//
gaccha gaccha mahābāho sattvaraṃ mathurāpurīm/
tava yogyaṃ na paśyāmi sthānam anyad yadūdvaha//47//
tatra gatvā mahādevīm īśvarīṃ bhavanāśinīm/
saṃpūjya vidhivad bhaktyā upacārair manoharaiḥ/
tad eva sahasā kṛṣṇa niścitāṃ siddhim āpnuyāḥ//48//
drutaṃ gaccha mahābāho dvārakāṃ prakṛtiṃ parām/

ity uktvā prayayau vipraḥ sadā svecchamayo dvijaḥ//49//

īśvara uvāca—
tataḥ kṛṣṇaḥ mahābāhur bahunādāya satvaram/
nihatya asurān kṛṣṇaḥ kaṃsādīn varavarṇini/
dvārakāṃ prayayau śīghraṃ yatrāste parameśvarīm//50//
yatrāste mahatī māyā yoganidrāṃ sanātanīm/
praṇamya śirasā devīṃ stutvā yuktena yoṣitā//51//
bandhubhiḥ saha cārvaṅgi kṛṣṇas tu bhagavān svayam/
pūjayan vividhair bhogaiḥ sarvavrataparāyaṇaḥ//52//
divase divase rātrau niśītha kamalekṣaṇe/
ratnamandiragaḥ kṛṣṇa aṣṭaprakṛtibhiḥ saha//53//
pūjayan vividhair bhogaiḥ paramānnaiḥ suśobhanaiḥ/
aṣṭataṇḍuladurvābhiḥ pūjayan parameśvarīm/
daśākṣarīṃ mahāvidyāṃ prajapet satataṃ hariḥ//54//
evaṃ nityakriyāṃ kṛtvā dvārakāyāṃ yadūdvahaḥ/
animādyaṣṭasiddhināṃ siddho ’bhūd dharir īśvaraḥ//55//
ity etat kathitaṃ tattvaṃ keśavasya varānane/
etat tu keśavaṃ tattvaṃ sarvatattvottamottamaḥ//56//
ajñātvā keśavaṃ tattvaṃ pūjayed yas tu pārvati/
viṣṇuṃ vā pūjayed yas tu rūpaṃ vā parameśvarīm/
sarvaṃ tasya vṛthā devi hāniḥ syād uttarottaram//57//
atiguhyaṃ varārohe śṛṇu tattvaṃ manoharam/
rādhākṛṣṇasya tattvañ ca śrutvā gurumukhāt priye//58//

pārvaty uvāca—
yad uktaṃ mandiraṃ deva vistārya kathaya prabho/
kṛpayā kathayeśāna mṛtuñjaya sanātana//59//

īśvara uvāca—
mandiraṃ parameśāni sarvaratnavinirmitam/
ṣaḍvargasaṃyutaṃ devi nityarūpam akṛtrimam//60//
yatra kuṇḍalinī devī kaulikī nityam uttamā/
jananīṃ kalpavṛkṣasya devamātṛsvarūpiṇī//61//
kadāpi śuklavarṇā sā kadācid raktatāṃ vrajet/
krameṇa dhatte ṣaḍvarṇaṃ bhadre paramasundaram/
sahasrasūryasaṅkāśaṃ maṇinā nirmitaṃ sadā//62//
ṛtavaḥ parameśāni vasantādyāś ca pārvati/
tatra santi varārohe sadā vigrahadhāriṇaḥ//63//
aṣṭadvārasamāyuktam aṇimādisusevitam/
aṅganā yatra vidyānte satataṃ koṭikoṭiśaḥ/
śvetacāmarahastābhir vijyate mandiraṃ sadā//64//
gṛhasya tasya daśasu santi dikṣu varānane/
dikpālāḥ parameśāni stambharūpā iva priye//65//
bahurūpam ivābhāti mandiraṃ naganandini/
sarvagaṃ sarvadaṃ devi caturvargaś ca mūrtimān/
kaivalyaṃ parameśāni sadā brahmasukhāspadam//66//
bahunā kim ihoktena sarvadevāḥ savāsavāḥ/
sahasravaktro brahmā ca yatrāste naganandini//67//
yasmin gehe maheśāni koṭiśo hy aṇḍarāśayaḥ/
tiṣṭhani satataṃ devi tasya kā gaṇanā priye//68//
brahmā viṣṇuś ca rudraś ca yatrāste koṭikoṭiśaḥ/
sarvatīrthamayaṃ devi pañcaśatpīṭhasaṃyutam//69//
tripurāmandiraṃ kṛṣṇo dṛṣṭvā moham avāpnuyāt/
yat tu śrīmandiraṃ bhadre svayaṃ tripurā sundarī//70//
evaṃ muktigrahaṃ prāpya kṛṣṇaḥ padmadalekṣaṇaḥ/
sa sādhayet kiṃ deveśi tripurāpadapūjanāt//71//
kṛṣṇo mokṣagṛhaṃ prāpya ṣodaśastrīsahasrakam/
śatam aṣṭottarakañ caiva reme paramayatnataḥ//72//
kṛṣṇasyaivaṃ maheśāni tripurāpadapūjanāt/
pratikalpe bhaved devi dvārakāmandiraṃ priye//73//

iti vāsudevarahasye rādhātantre ūnatriṃśat paṭalaḥ//29//

Thirtieth Paṭala

devy uvāca—
kiñcid anyan maheśāna pṛcchāmi yadi rocate/
padminyāḥ parameśāna yady asti pūjane vidhiḥ//1//
kṛpayā parameśāna śulapāṇe pinākadhṛk/
yadi no kathyate deva vimuñcāmi tadā tanum//2//

īśvara uvāca—
upavidyā maheśāni padminī rādhikā priye/
upavidyā krameṇaiva kathayāmi varānane//3//
yathā ca vijayāmantraṃ jayāmantraṃ tathā priye/
yathāparājitāmantraṃ yathā tāmaparājitām/
rādhātantraṃ tathā devi kavacena yutaṃ sadā//4//
stotraṃ sahasranāmākhyaṃ rādhāyā nigadāmi te/
nyāsādirahitaṃ tantraṃ sāvadhānāvadhāraya//5//
adau chandas tato mantraṃ kavacas tu tataḥ śṛṇu/
śṛṇu mantraṃ pravakṣyāmi rādhikāyā varānane//6//
kāmabījaṃ samuddhṛtya vāgbhavaṃ tadanantaram/
rādhāpadaṃ caturthyantam uddharet varavarṇini/
pūrvabījadvayaṃ bhadre yatnataḥ punar uddharet//7//
idam aṣṭākṣaraṃ proktaṃ rādhāyāḥ kamalekṣaṇe/13
śṛṇu deveśi rādhāyā manum ekākṣaraṃ param//8//
raṅginībījam uddhṛtya vanabījayutaṃ kuru/
bindhvardhasaṃyutaṃ kṛtvā paramekākṣarī priye//9//14
iyam ekākṣarī vidyā rādhāhṛdayasaṃsthitā/
param ekaṃ maheśāni rādhāmantraṃ śṛṇu priye//10//
manmathadvayam uddhṛtya vāgbhavadvayam uddharet/
māyādvayasamuddhṛtya rādhāśabdañ ca ṅeyutam/
pūrvabījāni coddhṛtya kiśorī ṣoḍaśī priye//11//15
praṇavaṃ pūrvam uddhṛtya rādhā ca ṅeyutaṃ sadā/
ante māyāṃ samādāya ṣaḍakṣaram idaṃ priye//12//16
praṇavaṃ pūrvam uddhṛtya kūrcabījadvayaṃ tataḥ/
rādhāśabdaṃ ṅeyutañ ca pūrvabījāni coddharet/
eṣā daśākṣarī vidyā padminyāḥ kamalekṣaṇe//13//17
13
According to the commentator, the eight-syllable mantra is thus klīṃ aiṃ rādhikāyai klīṃ aiṃ
14
According to the commentator, the one syllable mantra is thus klīṃ
15
According to the commentator, this sixteen-syllable mantra is thus klīṃ klīṃ aiṃ aiṃ hrīṃ hrīṃ
rādhikāyai klīṃ klīṃ aiṃ aiṃ hrīṃ hrīṃ
16
According to the commentator, the six-syllable mantra is thus oṃ rādhikāyai hrīṃ
17
According to the commentator, the ten-syllable mantra is thus oṃ huṃ huṃ rādhikāyai oṃ huṃ huṃ
īśvara uvāca—18
śṛṇu pārvati vakṣyāmi jayāmantraṃ varānane/
prasaṅgāt parameśāni kathayāmi tavānaghe//15//
vāgbhavaṃ bījam uddhṛtya māyābījaṃ samuddharet/
jayāśabdaṃ caturthyantaṃ pūrvabījaṃ samuddharet/
eṣā aṣtākṣarī vidyā jayāyāḥ kamalekṣaṇe//16//19
śivabījaṃ samuddhṛtya vanabījayutaṃ kuru/
bindhvardhacandrayuktam ekākṣaram idaṃ smṛtam//17//20
praṇavadvayam uddhṛtya jayaśabdaṃ tataḥ param/
ṅgeyutaṃ kuru yatnena punaḥ praṇavam uddharet/
eṣā ṣaḍakṣarī vidyā jayāyā naganandini//18//21
māyādvayaṃ samuddhṛtya kūrcayugmam ataḥ param/
vāgbhavañ ca tato devi yugalañ coddharet priye/
caturthyantaṃ jayāśabdaṃ kuru yatnena yogini/
pūrvabījāni coddhṛtya ante praṇavam uddharet/
ṣoḍaśī parameśāni kālī bhuvanamohinī/
eṣā tu ṣoḍaśī vidyā kiśorī vayasī tava//19//22
māyādvayaṃ samuddhṛtya jayāśabdaṃ tathā priye/
caturthyantaṃ tataḥ kṛtvā bījadvayam ataḥ param/
iyam aṣṭākṣarī vidyā sarvatanteṣu gopitā//20//23
ādyante praṇavaṃ dattvā daśākṣaram idaṃ smṛtam/
anenaiva vidhānena vijayādiṣu kāmini//21//24
padmāsu parameśani tathā padmāvatīsu ca/
ādyante bījam uddhṛtya nāmāni ṅeyutāni ca//22//
etat te kathitaṃ tattvaṃ dūtītattvaṃ śucismite/
dūtītattvaṃ vinā devi pūjayed yas tu pārvati/
viphalā tasya sā pūjā saphalā na kadācana//23//
padminyādiṣu deveśi nyāsādi naiva kārayet/
upavidyāsu sarvāsu nyāso nāsti varānane//24//
bhūtaśuddhiṃ vidhāyātha mātṛkānyāsapūrvakam/
dhyānaṃ kuryāt tato devi kṛtvā chando varānane//25//
dhyānaṃ vakṣyāmi deveśi rādhāyāḥ śṛṇu sādaram/
upavidyā krameṇaiva nigadāmi varānane//26//
raṅginī kusumākārā padminī paramā kalā/
camarī vālakuṭilā nirmalaśyāmakeśinī//27//
sūryakāntendukāntāḍyā sparśāsyakaṇṭhabhūṣaṇā/
bījapūrasphurad bījadantapaṅktir anuttamā/
18
Emended from devy uvāca
19
According to the commentator, this eight-syllable mantra is thus aiṃ hrīṃ jayadevyai aiṃ hrīṃ
20
According to the commentator, this one-syllable mantra is thus huṃ, but this is difficult to understand.
The Śivabīja is h, and since the rest of the verse echoes 9 above, hlīṃ would seem more logical.
21
According to the commentator, the six-syllable mantra is oṃ jayādevyai oṃ, but oṃ oṃ jayāyai oṃ
would seem to follow the verse more closely.
22
According to the commentator, the sixteen-syllable mantra is thus hrīṃ hrīṃ huṃ huṃ aiṃ aiṃ jayāyai
hrīṃ hrīṃ huṃ huṃ aiṃ aiṃ oṃ
23
According to the commentator, this eight-syllable mantra is thus hrīṃ hrīṃ jayadevyai hrīṃ hrīṃ
24
According to the commentator, this ten-syllable mantra is thus oṃ hrīṃ hrīṃ jayadevyai hrīṃ hrīṃ oṃ
kāmakodaṇḍakā yugmabhrūkaṭākṣapravarṣiṇī//28//
mātaṅgakumbhavakṣojā lasatkokanadekṣaṇā/
manojñasuṣkalī karṇā haṃsī gativiḍambinī//29//
nānāmaṇiparicchinnavastrakāñcanakaṅkaṇā/
nāgendradantanirmāṇavalayāñcitapāṇinī//30//
pītarūpā kadācit sā kadācit kṛṣṇarūpiṇī/
śvetarūpā kadācit sā kadācid raktarūpiṇī//31//
karpūrā gurukastūrī kuṅkumadravalepitā/
bahurūpamayī rādhā prahare prahare priye//32//
evaṃ dhyātvā yajed devīṃ caturvargapradāyinīm/
satataṃ padminī rādhā tripurānikaṭasthitā//33//
etat tu kathitaṃ devi dhyānatattvaṃ manoharam/
aparañ ca pravakṣyāmi kavacaṃ rādhikām ataḥ//34//
yannoktaṃ sarvatantreṣu upavidyāsu pārvati/
idānīṃ parameśāni kavacaṃ nigadāmi te/
trailokyamohanaṃ nāma kavacaṃ manmukhoditam//35//
kavacaṃ parameśāni padminīvaśakārakam/
etat tu kavacaṃ devi upavidyāsu durlabham//36//
yatra yatra vinirdiṣṭā upavidyā varānane/
tās tāḥ sarvā maheśāni kavace na ca varjitāḥ//37//

iti vāsudevarahasye rādhātantre triṃśat paṭalaḥ//30//

Thirty-first Paṭala

devy uvāca—
deva deva mahādeva sṛṣṭisthityantakāraka/
rādhikākavacaṃ deva kathayasva dayānidhe//1//

īśvara uvāca—
śṛṇu devi varārohe kavacaṃ janamohanam/
gopitaṃ sarvatantreṣu idānīṃ prakaṭīkṛtam//2//
yā rādhā tripurādūtī upavidyā sadā tu sā/
upavidyā kramād devi kavacaṃ śṛṇu pārvati//3//
japapūjāvidhānasya phalaṃ sarvasya suddhidam/
yatra tatra na vaktavyaṃ kavacaṃ gopitaṃ mahat//4//
bhaktihīnāya deveśi dvijanindāparāya ca/
na śūdravājiviprāya vaktavyaṃ parameśvari//5//
śiṣyāya bhaktiyuktāya śaktidīkṣāratāya ca/
vaiṣṇavāya viśeṣeṇa gurubhaktiparāya ca/
vaktavyaṃ parameśāni mama vākyaṃ na cānyathā//6//

asya śrīrādhātrailokyamaṅgalakavacasya gopikā ṛṣir anuṣṭup chandaḥ śrīrādhikā devatā


mahāvidyā sādhanagopyarthe viniyogaḥ/ oṃ pūrve ca pātu sā devī rukmiṇī śubhadāyinī/
hrīṃ paścime pātu satyā sarvakāmaprapūriṇī/ vāmyāṃ hrīṃ jāmbuvatī pātu
sarvakāmaphalapradā/ uttare pātu bhadrā hrīṃ bhadraśaktisamanvitā/ ūrdhve pātu
mahādevī klīṃ kṛṣṇapriyā yaśasvinī/ adhaś ca pātu māṃ devī aiṃ pātālatalavāsinī/
adhare rādhikā pātu aiṃ pātu hṛdayaṃ mama/ namaḥ pātu ca sarvāṅgaṃ ṅeyutā ca
punaḥ punaḥ/ sarvatra pātu me devī īśvarī bhuvaneśvarī/ aiṃ hrīṃ rādhikāyai hrīṃ aiṃ
śiraḥ pātu māṃ/klīṃ klīṃ rādhikāyai klīṃ klīṃ dakṣabāhuṃ rakṣatu mama/ hrīṃ hrīṃ
rādhikāyai hrīṃ hrīṃ vāmāṅgaṃ rakṣatu padminī padmagandhinī/ aiṃ hrīṃ rādhikāyai
aiṃ aiṃ dakṣapādaṃ rakṣatu mama/ klīṃ klīṃ aiṃ aiṃ rādhikāyai hrīṃ hrīṃ aiṃ aiṃ
klīṃ klīṃ oṃ sarvāṅgaṃ mama rakṣatu/ hrīṃ rādhikāyai hrīṃ vāmapādaṃ rakṣatu
sadā padminī/ hrīṃ rādhikāyai hrīṃ akṣiyugmaṃ rakṣatu mama/ aiṃ rādhikāyai aiṃ
karṇayugmaṃ sadā rakṣatu mama/ hrīṃ rādhikāyai hrīṃ nāsayugmaṃ sadā rakṣatu
mama/ oṃ hrīṃ rādhikāyai hrīṃ oṃ dantapaṅktiṃ sadā pātu sarasvatī/ hrīṃ
bhuvaneśvarī lalāṭaṃ pātu hrīṃ kālī me mukhamaṇḍalaṃ sadā pātu/ hrīṃ hrīṃ hrīṃ
mahiṣamardinī dvārakāvāsinī sahasrāraṃ rakṣatu sadā mama/ aiṃ hrīṃ aiṃ mātaṅgī
hṛdayaṃ sadā mama rakṣatu/ hrīṃ aiṃ hrīṃ ugratārā nābhipadmaṃ sadā rakṣatu mama/
klīṃ aiṃ klīṃ sundarī klīṃ aiṃ klīṃ svādhiṣṭhānaṃ liṅgamūlaṃ rakṣatu mama/ laṃ
aiṃ laṃ pṛthivī gudamaṇḍalaṃ rakṣatu mama/ aiṃ aiṃ aiṃ vagalā aiṃ aiṃ aiṃ
stanadvayaṃ rakṣatu mama/ he sauḥ bhairavī he sauḥ skandhadvayaṃ rakṣatu mama/
hrīṃ annapūrṇā hrīṃ ghāṭāṃ rakṣatu mama/ aiṃ hrīṃ aiṃ bījatrayaṃ sadā pātu
pṛṣṭhadeśaṃ mama/ oṃ mahādevaḥ pātu sarvāṅgaṃ me oṃ nārāyaṇaḥ pātu sarvāṅgaṃ
sadā mama/ oṃ oṃ kṛṣṇaḥ pātu sadā gotraṃ rukmiṇīnāthaḥ//7//

rukmiṇī satyabhāmā ca saibyā jāmbuvatī tathā/


lakṣmī mitravindā ca bhadrā nāgrajitā tathā//8//
etāḥ sarvā yuvatayaḥ śobhanāśā sulocanāḥ/
rakṣeyur mām astadikṣu satataṃ śubhadarśanāḥ//9//
oṃ nārayaṇaś ca govindaḥ śiraḥ padmadalekṣaṇaḥ/
sarvāṅgaṃ me sadā rakṣet keśavaḥ keśihā hariḥ//10//
itīdaṃ kavacaṃ bhadre trailokyamaṅgalaṃ śubham/
padminyāḥ parameśāni upavidyāsu saṅgatam//11//
yaḥ paṭhet pāthayed vāpi satataṃ bhaktitatparaḥ/
nirāhāro jalatyāgī ayutaṃ vatsare yadā/
tadaiva parameśāni padminīvaśatām iyāt//12//
etat te kathitaṃ devi kavacaṃ bhuvidurlabham/
phalamūlajalatyaktvā paṭhet saṃvatsaraṃ yadi//13//
padminī vaśam āyāti tadaiva naganandini/
anenaiva vidhānena yaḥ paṭhet kavacaṃ param/
viṣṇulokam avāpnoti nānyathā vacanaṃ mama//14//
saṃgopya pūjayed vidyāṃ mahāvidyāṃ varānane/
prakaṭārtham idaṃ devi kavacaṃ prapaṭhet sadā/
mahāvidyāṃ vinā bhadre yaḥ paṭhet kavacaṃ priye/
tadaiva sahasā bhadre kumbhīpāke vrajet priye//15//

iti vāsudevarahasye rādhātantre harapārvatīsaṃvāde trailokyamohanaṃ nāma kavacaṃ


samāptam ekatriṃśat paṭala//31//
Thirty-second Paṭala

īśvara uvāca—
iti te kathitaṃ devi kim anyat kathayāmi te/
śrotrī tvaṃ parameśāni ahaṃ vaktā ca śāśvataḥ//1//

devy uvāca—
kiyad anyan mahādeva pṛcchāmi yadi rocate/
hṛdaye tava deveśa nānātantrāṇi santi vai//2//
nānātantrāṇi mantrāṇi bahulyāni pṛthak pṛthak/
bahūni tava deveśa hṛdaye deva suvrata/
kṛpayā parameśāna kathayasva dayānidhe//3//

īśvara uvāca—
padminyāḥ parameśāni rahasyaṃ nāsti sundari/
tvayi sarvaṃ maheśāni kathitaṃ parameśvari//4//
kiñcid anyan maheśāni nāsti me gocare priye/
yad yad vadanti maheśāni rahasyaṃ kathitaṃ mayā//5//

devy uvāca—
padminyāḥ parameśāna rahasyaṃ kathitaṃ prabho/
yadi no kathyate deva tyajāmi vigrahaṃ tadā//6//

īśvara uvāca—
śṛṇu priye kuraṅgākṣi etat prauḍhaṃ kathaṃ tava/
prauḍhatvaṃ yadi carvāṅgi rahasyaṃ kathayāmi te//7//
rahasyaṃ śṛṇu carvāṅgi stotraṃ paramadurlabham/
stotraṃ sahasranāmākhyam upavidyāsusammatam//8//
upavidyāsu deveśi atiguptaṃ manoharam/
etat stotraṃ maheśāni padminīsammataṃ sadā//9//
etat tu padminī stotram āścaryaṃ paramādbhutam/
yan noktaṃ sarvatantreṣu tava bhaktyā prakāśitam//10//

asya śrīpadminīsahasranāmastotrasya śrīkṛṣṇa ṛṣiḥ mahiṣamardany adhiṣṭātrī devatā


gāyatrī cchando mahāvidyāsiddhyarthe vinoyogaḥ/ oṃ hrīṃ aiṃ padminyai
rādhikāyai//11//

rādhāramaṇīrūpā nirupamarūpāvatī rūpadhanyā vaśyā vāmā rajoguṇā/


raktāṅgī raktapuṣpābhā rādhyā rāsaparāyaṇā//12//
rambhāvatī rūpaśīlā rajanī rañjanī ratiḥ/
ratipriyā ramaṇīyā rasapuṇḍā rasāyanā//13//
rāsamadhye rāsarūpā rāsaveśā rasotsukā/
rasavatī rasollāsā rasikā rasabhūṣaṇā/
rasamālādharī raṅgī raktapaṭṭaparicchadā//14//
kamalā kalpalatikā kulavrataparāyaṇā/
kāminī kamalā kuntī kalikallolanāśinī//15//
kulinā kulavatī kāmī kāmasandīpanī tathā/
kaumārī kṛṣṇavanitā kāmārtā kāmarūpiṇī//16//
kāmukī kaluṣaghnī ca kulajñā kulapaṇḍitā/
kṛṣṇavarṇā kṛṣṇāṅgī ca kṛṣṇavastraparicchadā//17//
kāntā kāmasvarūpā ca kāmarūpā kṛpāvatī/
kṣemā kṣamāvatī caiva khelaṃkhañjanagāminī//18//
khastā khagā khagasthātrī khagaṇasya vihāriṇī//19//
gariṣṭhā garimā gaṅgā gayā godāvarī gatiḥ/
gāndhārī guṇinī gaurī gaṅgā gokulavāsinī//20//
gandharvī gāṇakuśalī guṇā guptavilāsinī/
ghargharā gharmadā ghanasthā ghanavāsinī/
ghṛṇā ghṛṇāvatī ghorā ghorakarmavivarjitā//21//
candrā candraprabhā caiva candramūrtiparicchadā/
candrarūpā ca candrākhyā cañcalā cārubhūṣaṇā//22//
caturā cāruśīlā ca campā campāvatī tathā/
candrarekhā candrakalā cāraveśāvinodinī//23//
candracandanabhūṣāṅgī cārvaṅgī candrabhūṣaṇā/
citriṇī citrarūpā ca citramūrtidharā sadā//24//
chandarūpā chandaveśī śvetachatravidhāriṇī/
chatratepā ca chatrāṅgī chatraghnī chatrapālinī//25//
churitāmṛtadhāraughā chadmaveśanivāsinī/
chaṭīkṛtāmarālaughā chaṭīkṛtanijāmṛtā//26//
jayantī ca jaganmātā jananī janmadāyinī/
jayā jetrī ca jaratī jīvanī jagadambikā//27//
jīvā jīvasvarūpā ca jāḍyāvidvaṃsakāriṇī/
jagajjonir janaśreṣṭhā jagaddhetur jaganmayī/
jagadānandajananī janayitrī janasampadām//28//
jhaṅkāravāhinī jhañjā jhaṅkāranirjharāvatī//29//
ṭaṅkāraṭaṅkinī ṭaṅkā ṭaṅkitā ṭaṅkarūpaṇī//30//
ḍambaraḍambharā ḍambā ḍamaḍamā ca ḍamburā//31//
ḍhaukitāśeṣanirghoṣā ḍhalaḍhalitalocanā//32//
tapino tripathā tīrthavāsinī tridaseśvarī/
trilokatrayī trailokyatāriṇī taraṇe taruḥ//33//
tāpahantrī tapā tāpā tapanīyā tapāvatī/
tāpinī tripurādevī tripurājñākarī sadā//34//
trilakṣā tāriṇī tārā tārānāyakamohinī/
trailokyagamanā tīrṇā tuṣṭhitā tvaritā tvarā//35//
tṛṣṇā taraṅginī tīrthā trivikramavihāriṇī/
tamomayī tāmasī ca tapasyā tapasaḥ phalā//36//
trailokyavyāpinī tuṣṭā tṛptistutyā tulā tathā/
trailokyamohinī tūrṇā trailokyavibhavapradā//37//
tripadī ca tathā tathyā timiradhvaṃsacandrikā/
tejorūpā tapaḥpārā tripurā tripadasthitā//38//
trayī tannī tāpaharā tapanāṅgajavāginī/
taris taraṇitāruṇyā tapitā taraṇīpriyā/
tīvrapāpaharā tulyā tūnapāpatanū napāt//39//
dāridryanāśinī dātrī dakṣā deyā dayāvatī/
divyā divyasvarūpā ca dīkṣādakṣā dayā dravā//40//
divyarūpā divyamūrtir daityendraprāṇanāśinī/
drutā ca drutarūpā ca dandaśūkavināśinī//41//
durvārā damayādyā ca devakāryakarī sadā/
devapriyā devayājyā daivā daivadhiyā sadā//42//
dikpālapadadātrī ca dīrghādyā dīrghalocanā/
duṣṭadveṣakāmadughā daugdhī dūṣaṇavarjitā//43//
dugdhā dusadṛśābhāṣā divyādivyagatipriyā/
dyunadī dīnaśaraṇā divyādehavihāriṇī//44//
durgamā darimā dāmā dūraghnī dūravāsinī/
durvigādyā dayādhārā durasantāpanāśinī//45//
durāśayā durādhārā drāviṇī druhinaḥstutā/
daityaśuddhikarī devī sadā dānavasiddhidā//46//
durbuddhināśinī devī satataṃ dānadāyinī/
dānadātrī ca deveśī dyāvabhūmivigāhinī//47//
dṛṣṭidā dṛṣṭiphaladā devatā gṛhasaṃsthitā/
dīrghavratakarī dīrghā dīrghadharmā dayāvatī//48//
daṇḍinī daṇḍanītiś ca dīptadaṇḍadharārcitā/
dānārcitā dravadravyā dravyaikaniyamā parā//49//
duṣṭasantāpaśāmyā ca dātrā davasubodhinī/
devā divyabalavatī dāntā dāntajanapriyā/
dārindrādritaṭā durgā durgānadyapracāriṇī//50//
dharmarūpa dharmadhurā dhenurūpā dhṛtiḥ dhruvā//51//
dhenunādā dhruvasparśā dharmakāmārthamokṣadā/
dharmiṇī dharmamātā ca dharmadātrī dhanurdharā//52//
dhātrī dhyeyā dharā dhorī dhāriṇī dhṛtakalmasī/
dhanadā dharmadā dhānyā dhānyadā dhanyadā dhanā//53//
dhanyā dhanyādhirūpā ca dharitrī dhanapūritā/
dhāraṇā dhanarūpā ca dharmādharmapracāriṇī//54//
dharmiṇī dharmatantrāsyā dharminnāmalakeśinī/
dharmapracāraniratā dharmarūpadhurandharī/
dhanurvidyādharī dhātrī dhanurvidyāviśāradā//55//
nirānandā nirāhārā ca nirvāṇadvārasaṃsthitā/
nirvāṇapadavīdātrī nandinī nākanāyikā//56//
nārāyaṇī niśiddhaghnī nijarūpaprakāśinī/
namasyā nirdayā nandanatā nūtanarūpiṇī//57//
nirmalā nirmalābhāṣā nirakhyā nirapatrapā/
nityānandamayī nityā nityanūtanavigrahā//58//
niṣiddhā nītidhairyā ca nirvāṇapadadīpikā/
niḥśaṅkā ca nirātaṅkā nirṇāśitamahāmanāḥ//59//
nirmalānandajananī nimalaśyāmaveśinī/
niravadyakulaśreṣṭhā nityānandasvarūpiṇī//60//
nirṇayā nirṇayarpitā niṣiddhakarmavarjitā/
nityotsavā nityataptā namaskāryā nirañjanā//61//
niṣṭhāvatī nirātaṅkā nirlepā niśvalātmikā/
niravadyā nirīśā ca nirañjanapurasthitā//62//
puṇyapradā puṇyakarī puṇyagarbhā purātanī/
puṇyarūpā puṇyadehā puṇyaṅgītā ca pāvanī//63//
pūjāpacitrā paramā parā puṇyavibhūṣaṇā/
puṇyadātrī puṇyadharā puṇyāpuṇyapravāhinī//64//
puṇyadehā puṇyavatī pūrṇimā pūrṇacandramā/
paurṇamāsī parāpadmā pathajñā padmagandhinī//65//
padminī padmavastā ca padmamālādharā sadā/
padmodbhavā parakhyā ca paramānandarūpiṇī//66//
prakāśyā paramāścaryā padmagarbhanivāsinī/
pāvanī ca tathā pūtā pavitrā paramākalā//67//
padmārcitā padmasaṃsthā padmamātā purātanī/
padmāsanagatā nityāpadmāsanaparicchadā//68//
śuklapadmāsanagatā raktapadmāsanā tathā/
pītapadmāsanagatā kṛṣṇapadmasthitā tathā//69//
padmārthadāyinī padmāvanavāsaparāyaṇā/
prakāśinī pragantā ca puṇyaślokā ca pāvanī//70//
phalahastā phalaharā phalinī phalarūpiṇī/
phullendīlocanā phullā phullakorakagandhinī/
phalinī phālinī phenā phullacchāṭitapātakā//71//
viśvamātā viśveśī viśvā viśvavarapriyā/
brahmaṇyā brāhmaṇī brāhmī brahmajñā vimalāmalā//72//
bahulā bāhulā vallī vallarī vanadāyinī/
vikrāntā vikramāmālā bahubhāgyavilocanā//73//
viśvāmitrā viṣṇusakhī vaiṣṇavī viṣṇuvallabhā/
virūpākṣapriyādevī vibhūtir viśvatomukhī//74//
vedyavedaratnavāṇī vedākṣarasamanvitā/
vidyā vidyāvatī vandyā bṛhatī brahmavādinī//75//
varadā viprahṛṣṭā ca variṣṭhā ca viśodhinī/
vidyādharī vasumatī vipravṛddhā viśodhitā//76//
vyomasthānavatī vāmā vidhātrī vibudhapriyā/
buddhir vināśinī vaktā vrajarūpavarānanā//77//
vāsinī vrajajananī brahmahatyāpahāriṇī/
brahmāviṣṇusvarūpā ca sadā vibhavavardhinī//78//
vibhāṣiṇī vyāpinī ca vyāpikāparicārikā/
vipannārtiharādevī vinayavratacāriṇī//79//
viriñcibhayasaṃhantrī vipañcī vādyatatparā/
veṇuvādyaparādevī veṇuśrutiparāyaṇā//80//
varcasvinī valakarī balamūlā vivasvatī/
vipāpnā viśikhā caiva vikalpaparivarjitā//81//
buddhidā bṛhatīdevī vidhivicchinnasaṃśayā/
vicitrāṅgī vicitrābhā vichā vibhavavardhinī//82//
vigayā vinayā vandyā vāmadevī varapradā/
viṣaghnī ca viśālākṣī vijñānavindyamāninī//83//
bhadrā bhogavatī bhavyā bhavānī bhayavāsinī/
bhūtadhātrī bhayaharī bhaktavaśyā bhayāpahā//84//
bhaktidā bhayahā bherī bhaktadurgapradāyinī/
bhāgīrathī bhānumatī bhāgyadā bhaganirhitā//85//
bhavapriyā bhūtatuṣṭī bhūtidā bhūtabhūṣaṇā/
bhogovatī bhūtimatī bhavyarūpā bhramibhramā//86//
bhūridā bhaktisulabhā bhāgyavṛddhikarī sadā/
bhikṣumātā bhikṣuniyā bhavyabhavasvarūpiṇī//87//
mahāmāyā mātṛpriyā mahānandā mahodarī/
matir muktir manojñā ca mahā maṅgaladāyinī//88//
mahāpuṇyā mahādātrī maithunapriyalālasī/
manojñā mālinī mānyā maṇimāṇikyadhāriṇī//89//
munistutā mohakarī mohahantrī madotkaṭā/
madhupānaratā madyā madāghūrṇitalocanā//90//
madhupānapramattā ca madhulabdhā madhuvratī/
māninī mālinī mānyā manorathapathātigāmī//91//
mokṣaiśvaryapradā martyā mahāpadmavanāśritā/
mahāprabhāvamahatī mṛgākṣī mīnalocanī//92//
mahākāṭhinyasampūrṇā mahākṣī mahatīkalā/
muktirūpā mahāmuktā maṇimāṇikyabhūṣaṇā//93//
muktāphalavicitrāṅgī muktārañjitanāsikā/
mahāpātakanāśighnī manonayananandinī//94//
mahāmāṇikyaracitā mahābhūṣaṇabhūṣitā/
māyāvatī mohahantrī mahāvidyāvidhāriṇī//95//
mahā medhā mahābhūtir mahāmāyāpriyatamā/
manodharī mahopāyā mahāmaṇivibhūṣaṇā/
mahāmohapraṇayiṇī mahāmaṅgaladāyinī//96//
yaśasvinī yaśodā ca yamunāvārihāriṇī/
yogasiddhikarī yajñā yajñeśavanditapriyā//97//
yajñeśā yajñaphaladā yajanīyā yaśaskarī/
yogayonī yogasiddhā yoginī yogabuddhidā//98//
yogayuktā yamādyaṣṭasiddhiyajñaikadhāriṇī/
yamunājalasevyā ca yamunājalavihāriṇī/
yāminī yamunā yāmyā yamalokanivāsinī//99//
lolā lokavilāsā ca lolatkallolamālikā/
lolākṣī lokamātā ca lokānandapradāyinī//100//
lokabandhur lokadhātrī lokālokanivāsinī/
lokatrayanivāsā ca lakṣalakṣaṇalakṣitā/
līlā lokā ca lāvaṇyā laghimākamalekṣaṇā//101//
vāsudevapriyā vāmā vasantasamayapriyā/
vāsantī vasudā vajrā veṇuvādaparāyaṇā//102//
vīṇavāsyapramattā ca vīṇānandavibhūṣaṇā/
veṇuvādyaratā caiva vaṃśīnādavibhūṣaṇā//103//
śobhā śubharatiḥ śāntiḥ śaiśavā śāntivigrahā/
śītalā śoṣitā śobhā śubhadā śubhadāyinī/
śivapriyā śivānandā śivapūjāsu tatparā//104//
śivabhṛtyā śivyasatyā śivanityaparāyaṇā/
śrīmatī śrīnivāsā ca śrutirūpā śubhavratā//105//
śuddhavidyājayakarī śubhakartrī śubhāśayā/
śrutānandā śrutiḥ śrotrī śivapremaparāyaṇā/
śoṣaṇī śubhavārtā ca śalinī śivanartakī//106//
ṣaḍguṇā ṣupadātrāstā ṣaḍaṅgaśrutirūpiṇī//107//
sarasā suprabhā siddhā siddhasiddhipradāyinī/
sevyā saṅgā satirmuktirmuktirūpāmadapriyā//108//
sampatpradā stutiḥ stutyā stavanīyā stavapriyā/
sthairydā sthairyagā saukhyā strainasaubhāgyadāyinī//109//
sūkṣmā sūkṣmāsvadā svāhā svadhālepapramodinī/
svargapriyā sasāgarā sarvapātakanāśinī/
saṃsāravāriṇīrādhā saubhāgyavardhinī sadā//110//
harapriyā hiraṇyābhā harilākṣmī hiranmayī/
haṃsarūpā haridrābhā haridvarṇā śucismite/
kṣemā kṣālitā kṣomā kṣudraghaṇṭāvidhāriṇī//111//

aparaikaṃ śṛṇu prauḍhe svarākṣarasamanvitam/


stotraṃ sahasranāmākhyaṃ svaravyañjanasaṃyutam//112//
aparā atulā antā anantāmṛtadāyinī/
annadārā aśokā ca alakā amṛtaśravā//113//
anāthavallabhā antā ayonisambhavā priye/
avyaktālakṣaṇā kṣuṇṇā vichinnā cāparājitā//114//
anāthānām abhīṣṭhārthasiddhidānandavardhinī/
animādiguṇādhārā agaṇyālikahāriṇī//115//
acintyaśaktivalayādbhutarūpā ca hāriṇī/
adrirājasutādṛtī aṣṭayogasamanvitā//116//
acyutā anavicchinnā akṣuṇṇaśaktidhāriṇī/
anantatīrtharūpā ca anantāmṛtarūpiṇī//117//
anantamahimāpārā anantasukhadāyinī/
arthadā annadā arthā sadā amṛtavarṣinī//118//
avidyājālaśamanī apratarkagatipradā/
aśeṣavighnasaṃhantī aśeṣaguṇagulphitā//119//
ajñānanāśinī devī anatasiddhidāyinī/
aśeṣapāpasaṃhantrī aśeṣadevatāmayī//120//
annadārā amṛtā devī ajñānatimiraprabhā/
anugrahaparā devī abhirāmavinodinī/
anavadyaparicchinnā atyantakalaṅkinī//121//
ārogyadātrī ānandā aparātrivināśinī/
āścaryārūpā ādyasthā āptavidyā sadā priyā/
āpyāyanī ca ālasyā āpadāhāmṛtapradā//122//
iṣṭāratir iṣṭadātrī iṣṭāpannaphalapradā/
itihāsasmṛtiśvetā ihāmutraphalapradā//123//
iṣṭā ca iṣṭarūpā ca ityādiparivanditā/
indirāracitākṣī ca ilaṅkāravidhāriṇī/
indrāṇīsevitapadā indriyaprītidāyinī//124//
īśvara īśajananī īśaaiśvaryadāyinī//125//
utaṅkaśaktisaṃyuktā upamānavivarjitā/
uttamaślokasaṃsevyā uttamottamarūpiṇī/
ukṣā uṣā udhārādhā urmilā ca śucismite//126//
ūhā ūhavitarkā ca ūrdhvadhārā ca ūrdhvagā/
ūrdhvadhārā ūrdhvayonī upapāpavināśinī//127//
ṛṣivṛndastutā ṛddhikarugaṇatrayanāśinī/
ṛtambhavā ṛddhidhātrī ṛkthā ṛkasvarūpiṇī//128//
ṛtupriyā ṛkṣamātā ṛkṣārci ṛkṣamārgagā/
ṛtulakṣaṇarūpā ca ṛtumārgapradarśinī//129//
eṣitākhilasarvasvā ekaikāyutadāyinī//130//
aiśvaryatarpyarūpā ca aitirendraśiromaṇiḥ//131//
ojasvī oṣadhī ca ojonādau jayāyinī/
oṃkārajananī devī oṃkārapratipāditā//132//
audāryaprakarā bhadre aupendrauvadhivigrahā//133//
aśvavasthā ca amṛtā ambā ambālikā tathā/
ambujākṣī ca andhānā ambusnigdhāmbujānanā//134//
aṃśumālī aṃśumati aṃśīty aṃśāṃśasambhavā/
andhatāmiśrahā bhadre atyantaśobhinasvarā/
artheśā arthadāyinī arthasampadapradāyinī//135//
śṛṇu nāmāntaraṃ bhadre kakārādi varānane/
atyantasundaraṃ śuddhaṃ nirmalotpalagandhinīm//136//
kuṭastā karuṇā kāntā karmajālavināśinī/
kamalā kalpalatikā kalikalmaṣanāśinī//137//
kamanīyakalā karṇā kapardipūjanapriyā/
kadambakusumābhāṣā sadā kokanadekṣaṇā//138//
kālindī kelikalitā kanā kādambamālikā/
kāntā lokatrayā kasthā kastharūpāmanoharā//139//
khaḍginī khaḍgadhārābhā khagā khagendudhāriṇī/
khekhelagāminī khaḍgā khaḍgendutalakāṣṭhitā//140//
khecarī khecarīvidyā kha iti khyātidāyinī/
khaṇḍitāśeṣapāpaughā khalavṛddhivināśinī//141//
khātena vandasandauhā khaḍgakhaṭṭāṅgadhāriṇī/
kharasantāpaśamanī kharamā ca nikṛntanī//142//
guhā gandhagatir gaurī gandharvanagarapriyā/
gūḍharūpā guṇavatī gurvī gauravaraṅginī/
grahapīḍāharā guptāmadasnigdhamanāpriyā//143//
cāmpeyalocanā cāru cārvaṅgī cārurūpiṇī/
candracandanasiktāṅgī carvaṇīyā cirasthitā//144//
cārucampakamālāḍyā calitāśeṣaduṣkṛtā/
cāritāśeṣavṛjilā cārutāśeṣamastulā//145//
raktacandanasiktāṅgī raktāṅgī raktamālikā/
śuklacandanasiktāṅgī śuklāṅgī śuklamālikā//146//
pītacandanasiktāṅgī pītāṅgī pītamālikā/
kṛṣṇacandanasiktāṅgī kṛṣṇāṅgī kṛṣṇamālikā//147//
śuklavastraparidhānā śuklavastraparāyaṇī/
raktavastraparidhānā raktavastrottarāyaṇī//148//
pītavastraparidhānā pītavastrottarāyaṇī/
kṛṣṇapaṭṭaparidhānā kṛṣṇapaṭṭottarāyaṇī//149//
vṛndāvaneśvarī rādhā kṛṣṇakāryaprakāśinī/
padminī nāgarī gopī kālindī avagāminī//150//
gopīśvarapriyā bhṛtyā sadā nagaramohanī/
tripurā tripurādūtī trayī tripurāsundarī//151//
tripurāsannikarṣasthā tripurā anucārikā/
tripurā purasaṃsthā tu yā rādhā padminī parā//152//
nānāsaubhāgyasampannā nānābharaṇabhūṣitā/
stotraṃ sahasranāmākhyaṃ kathitaṃ tava bhaktitaḥ//153//
etat stotrañ ca mantrañ ca kavacañ ca varānane/
kalpe kalpe ca deveśi prapaṭhed yadi mānavaḥ//154//
upāsya rādhikāṃ divyāṃ kevalaṃ kamalekṣaṇe/
bahukālena deveśi upavidyāpi siddhati//155//
padminī rādhikā vvidyā upavidyāsu niścitā/
mahāvidyāṃ maheśāni upāsya yatnataḥ svayam//156//
prakaṭaṃ parameśāni rādhāmantreṇa sundari/
śṛṇu nāmasahasrāṇi prakaṭe yat tu śaśyate//157//
kṛṣṇas tu kālikā sākṣāt rādhā prakṛti padminī/
kṛṣṇa rādhe govinda idam uccārya yatnataḥ//158//
sadāsau vaiṣṇavo devī sarvatraiva prakāśate/
govindo yas tu deveśi svayaṃ tripurarsundarī//159//
vinā mantraṃ vinā homaṃ vinā pūjāṃ vinā balim/
vinā gandhaṃ vinā puṣpaṃ vinā nityāditāṃ kriyām//160//
prāṇāyāmaṃ vinā dhyānaṃ vinā bhūtaviśodhanam/
vinā jāpaṃ vinā dānaṃ yena rādhā prasīdati//161//
rādhā sahasranāmākhyastotramārgeṇa pārvati/
yo japed vaiṣṇavaṃ mantraṃ rādhikāmantram eva ca//162//
sa paten narake ghore yāvad indrāścaturdaśa/
śrutvā gurumukhān mantraṃ vaiṣṇavaṃ bhaktitatparaḥ//163//
tataḥ puraścarīṃ kuryād ekaviṃśatisaṃkhyakam/
pūrṇābhiṣekasiktasya tato gurupadārcanam//164//
vinā pūrṇābhiṣekañ ca bhavābdheḥ pārami icchati/
ajñasya tasya durbuder niraye patanaṃ bhavet//165//
satyaṃ satyaṃ maheśāni satyaṃ satyaṃ vadāmy ahaṃ/
bhavābdhitaraṇaṃ nāsti vinā pūrṇābhiṣekena//166//
nānāgamapurāṇadivedavedāṅgaśāstrataḥ/
mayoddhṛtaṃ maheśāni sāraṃ pūrṇābhiṣekanam//167//
tasmāt sarvaprayatnena kuryāt pūrṇābhiṣecanam/
kṛtvā pūrṇābhiṣekañ ca paṭhet rādhāstavaṃ priye//168//
stavapāṭhān maheśāni sā bhaved bhavavardhanaḥ/
stotraṃ sahasranāmākhyaṃ na yasya japato manuḥ//169//
rādhākṛṣṇasya deveśi tasya pāpaphalaṃ śṛṇu/
kumbhīpāke sa pacyate yāvad vai brahmaṇaḥ śatam//170//
vimagnānāṃ yathā śreṣṭhā bhaved bhāgīrathī priye/
vaiṣṇavāṇāṃ yathā śambhuḥ prakṛtīnāṃ yathā satī//171//
puruṣāṇāṃ yathā viṣṇur nakṣatrāṇāṃ yathā śāśī/
stavānāñ ca tathā śreṣṭhaṃ rādhātantram idaṃ priye//172//
japapūjādikaṃ yad yad balihomāntikaṃ tathā/
śrīrādhāstotrapāṭhasya kalāṃ nārhati ṣoḍaśāṃ//173//

iti vāsudevarahaste rādhātantre sahasranāmastotra dvātriṃśat paṭalaḥ//32//

Thirty-third Paṭala

devy uvāca—
bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ/
harināma mahādeva viśeṣeṇa vada prabho//1//
yada yaṃ sūcitaṃ deva harināma sadāśiva/
tatsarvaṃ parameśāna vistārād vada śaṅkara//2//

īśvara uvāca—
harināma dvidhā devi bṛhatsāmānum eva ca/
sāmānyaṃ bhārate sastaṃ bṛhannāma varānane/
svarge martte ca pātāle sarvatraiva praśasyate//3//
yaduktaṃ vāsudevāya tripurā jagadīśvarī/
sāmānyaṃ bhārate sastaṃ tenaiva sucyate naraḥ/
bṛhannāma maheśāni sarvaśaktisamanvitam//4//
oṃ namaḥ śivarāmaḥ śivarāmaḥ śivaḥ śivaḥ/
aiṃ klīṃ hrīṃ śivaḥ śivaḥ kṛṣṇa kṛṣṇa śivo rāma hariḥ/
dvātriṃśadakṣaraṃ mantraṃ harināmaprakīrtitam//5//
brāhmaṇe kṣatriye vaiśye sarvadeśe susaṅgatam/
etan nāma maheśāni prathamaṃ karṇaśuddhidam//6//
brahmāṇḍavyāpakaṃ nāma harināma manoharam/
dvātriṃśadakṣaraṃ naiva pāṣaṇḍ***25 praśasyate//7//
ādyante praṇavaṃ dattvā brāhmaṇaditraye śubhe/
na śūdras tu maheśāni mantram etad udīrayet//8//
harināma japed devī daśadhā daśadhā sadā/
karṇasya ca viśuddhyarthaṃ nāmānyaṃ ṣoḍaśāśrayam//9//

devy uvāca—
sāmānyaṃ parameśāna doṣadaṃ harināma cet/
tatkathaṃ tripurā devī vāsudevāya śūnabhṛt/
idam uktaṃ mahabāho kṛpayā vada śaṅkara//10//

īśvara uvāca—
harināma hare kṛṣṇa sarvaśaktiyutaṃ sadā/
tripurā vāsudevāya bṛhannāma varānane//11//
praṇave tu trayo devā brahmāviṣṇupitāmahāḥ/
śivas tu kālikā sākṣāt rāmas tripurabhairavī//12//
mahākālī mahāmāyā dvayaṃ kṛṣṇasvarūpiṇī/
25
Illegible in ed.
vijñeyā daśanāmās te devāya trividhāḥ parāḥ//13//
bhairavī ca tathā kālī mahākālī varānane/
sarvaśaktimayaṃ nāma harer mahiṣamardinī//14//
yan nāma parameśāni sāmānyaṃ ṣoḍaśāśraya/
sūtakadvayasaṃyuktaṃ śūdravarge praśasyate/
adhameṣu ca śūdreṣu sāmānyaṃ śaśyate sadā//15//
rāmanāma maheśāni dhanuḥśaktiyutaṃ sadā/
kṛṣṇanāma maheśāni sarvaśaktiyutaṃ priye//16//
aparaikaṃ bṛhannāma sāvadhānāvadhāraya/
oṃ hare kṛṣṇa govinda oṃ hrīṃ janārdana hṛṣīkeśa hṛīṃ oṃ//17//
etat te kathitaṃ devi harināma suśobhanam/
etan nāma varārohe sadā vibhavavardhanam//18//
aṣṭoṭṭaravidhānena guhyaṃ yaḥ kārayet sadā/
tasya tasya ca deveśi mahāvidyā hi sidhyati//19//

iti vāsudevarahasye rādhātantre trayotriṃśat paṭalaḥ//33//

samāptaḥ//

Potrebbero piacerti anche