Sei sulla pagina 1di 11

shree raama sahasranaama stotram

(आनन्द रामायण)

श्री पार्वत्युवाच -

श्रोतुमिच्छामि देवेश तदहम् सर्वकामदम् ।


naamnaam sahasra maam broohi yadyasti mayi te dayaa ||

shree mahaadeva uvaacha -

atha vakshyaami bho devi raamanaamasahasrakam |


श्रुणुश्वैकमनाः स्तोत्रम् गुह्याद्गुह्यतरम् महत् ॥

रुशिर्विनायकश्चास्य ह्यनुश्टुप्छन्द उच्यते ।


parabrahmaatmako raamo devataa shubhadarshane ||

om asya shree raama sahasranaamamaalaa mantrasya


विनायक रुशिः अनुश्टुप् छन्दः श्री रामो देवता
महाविश्णुरिति बीजम् गुणभ्रुन्निर्गुणो महानिति शक्तिः
sacchidaanandavigraha iti keelakam
shree raama preetyarthe jape viniyogah ||

ओम् श्री रामचन्द्राय अन्गुश्ठाभ्याम् नमः ।


seetaapataye tarjaneebhyaam namah |
raghunaathaaya madhyamaabhyaam namah |
bharataagrajaaya anaamikaabhyaam namah |
दशरथात्मजाय कनिश्ठिकाभ्याम् नमः ।
हनुमत्प्रभवे करतल करप्रुश्ठाभ्याम् नमः ॥

shree raamachandraaya hrudayaaya namah |


seetaapataye shirase swaahaa |
रघुनाथाय शिखायै वशट् ।
bharataagrajaaya kavachaaya hum |
dasharathaatmajaaya netratrayaaya voushaT |
हनुमत्प्रभवे अस्त्राय फट् ॥

|| atha dhyaanam ||

dhyaayedaajaanubaahum dhrutasharadhanusham vaddhapadmaasanastham


peetam vaaso vasaanam navakamalaspardhi netram prasannam |
वामाम्कारूढ सीतामुखकमलमिलल्लोचनम् नीरदाभम्
नानालम्कारदीप्तम् दधतमुरुजटामण्डलम् रामचन्द्रम् ॥

Rama Sahasranama Stotram (Valmiki Ananda Ramayana)


www.bharatiweb.com Page 1
वैदेहीसहितम् सुरद्रुमतले हैमे महामण्डपे
मध्ये पुश्पमहासने मणिमये वीरासने सम्स्थितम् ।
agre vaachayati prabhamjanasute tachvam munibhyah param
व्याख्यातम् भरतादिभिः परिव्रुतम् रामम् भजेच्छ्यामलम् ॥

सौवर्णमन्डपे दिव्ये पुश्पके सुविराजिते


मूले कल्पतरोः स्वर्णपीठे सम्हाश्टसम्युते ।
म्रुदुश्लक्ष्णाम्तरे तत्र जानक्या सह सम्स्थितम्
raamam neelotpalashyaamam dvibhujam peetavaasasam ||

स्मितवक्त्रम् सुखासीनम् पद्मपत्रनिभेक्षणम्


किरीटहारकेयूरकुण्डलैः कटकादिभिः ।
भ्राजमानम् ग्यानमुद्राधरम् वीरासनस्थितम्
स्प्रुशन्तम् स्तनयोरग्रे जानक्याः सव्यपाणिना ॥

वसिश्ठवामदेवाद्यैः सेवितम् लक्ष्मणादिभिः


ayodhyaanagare ramye hyabhishiktam raghoodvaham |
evam dhyaatvaa japennityam raamanaamasahasrakam
हत्याकोटियुतो वा अपि मुच्यते नात्र सम्शयः ॥

|| shree raama sahasranaama stotram ||

ओम् रामः श्रीमान् महाविश्णुर्जिश्णुर्देवहितावहः ।


tattvaatmaa taaraka brahma shaashvatah sarvasiddhidah || 1 ||

राजीवलोचनः shreemaa~mshChraaraamo रघुपुन्गवः |


raamabhadrah sadaachaaro raajendro jaanakeepatih || 2 ||

अग्रगण्यो वरेण्यश्च वरदः परमेश्वरः ।


जनार्दनो जितामित्रः परार्थैकप्रयोजनः ॥ 3 ॥

विश्वामित्रप्रियो दाता शत्रुजिच्छत्रुतापनः ।


सर्वग्यः सर्ववेदादिः शरण्यो वालिमर्दनः ॥ 4 ॥

ग्यानभव्यो अपरिछेद्यो वाग्मी सत्यव्रतः शुचिः ।


ग्यानगम्यो द्रुढप्रग्यः खरध्वम्सी प्रतापवान् ॥ 5 ॥

dyutimaanaatmavaan veero jitakrodho arimardanah |


विश्वरूपो विशालाक्षः प्रभुः परिव्रुढो द्रुढः ॥ 6 ॥

ईशः खड्गधरः श्रीमान् कौसल्येयो अनसूयकः ।


विपुलाम्सो महोरस्कः परमेश्ठी परायणः ॥ 7 ॥

satyavratah satyasamdho guruh paramadhaarmikah |


lokesho lokavandyashcha lokaatmaa lokakrudvibhuh || 8 ||

Rama Sahasranama Stotram (Valmiki Ananda Ramayana)


www.bharatiweb.com Page 2
anaadirbhagavaan sevyo jitamaayo raghoodvahah |
raamo dayaakaro dakshah sarvagyah sarvapaavanah || 9 ||

ब्रह्मण्यो नीतिमान् गोप्ता सर्वदेवमयो हरिः ।


sundarah peetavaasaashcha sootrakaarah puraatanah || 10 ||

सौम्यो महर्शिः कोदण्डः सर्वग्यः सर्वकोविदः ।


कविः सुग्रीववरदः सर्वपुण्याधिकप्रदः ॥ 11 ॥

भव्यो जितारिशड्वर्गो महोदारो अघनाशनः ।


सुकीर्तिरादिपुरुशः काम्तः पुण्यक्रुतागमः ॥ 12 ॥

akalmapashchaturbaahuh sarvaavaaso duraasadah |


smitabhaashee nivrutaatmaa smrutivaan veeryavaan prabhuh || 13 ||

dheero daamto ghanashyaamah sarvaayudhavishaaradah |


अध्यात्मयोगनिलयः सुमना लक्ष्मणाग्रजः ॥ 14 ॥

सर्वतीर्थमयः शूरः सर्वयग्यफलप्रदः ।


यग्यस्वरूपो यग्येशो जरामरणवर्जितः ॥ 15 ॥

वर्णाश्रमगुरुर्वर्णी शत्रुजित्पुरुशोत्तमः ।
शिवलिम्गप्रतिश्ठाता परमात्मा परात्परः ॥ 16 ॥

प्रमाणभ्रुतो दुर्ग्येयः पूर्णः परपुरम्जयः ।


अनन्तद्रुश्टिरानन्दो धनुर्वेदो धनुर्धरः ॥ 17 ॥

गुणाकरो गुणश्रेश्ठः सच्चिदानन्दविग्रहः ।


abhivaadyo mahaakaayo vishvakarmaa vishaaradah || 18 ||

vineetaatmaa veetaraagastapasveesho janeshvarah |


कल्याणः प्रह्रुतिः कल्पः सर्वेशः सर्वकामदः ॥ 19 ॥

akshayah purushah saakshee keshavah purushottamah |


लोकाध्यक्षो महाकार्यो विभीशणवरप्रदः ॥ 20 ॥

आनन्दविग्रहो ज्योतिर्हनुमत्प्रभुरव्ययः ।
भ्राजिश्णुः सहनो भोक्ता सत्यवादी बहुश्रुतः ॥ 21 ॥

सुखदः कारणम् कर्ता भवबन्धविमोचनः ।


देवचूडामणिर्नेता ब्रह्मण्यो ब्रह्मवर्धनः ॥ 22 ॥

samsaarataarako raamah sarvaduhkhavimokshakrut |


vidvattamo vishvakartaa vishvakrudvishvakarma cha || 23 ||

Rama Sahasranama Stotram (Valmiki Ananda Ramayana)


www.bharatiweb.com Page 3
नित्यो नियतकल्याणः सीताशोकविनाशक्रुत् ।
काकुत्स्थः पुण्डरीकाक्षो विश्वामित्रभयापहः ॥ 24 ॥

मारीचमथनो रामो विराधवधपण्डितः ।


दुह्स्वप्ननाशनो रम्यः किरीटी त्रिदशाधिपः ॥ 25 ॥

mahaadhanurmahaakaayo bheemo bheemaparaakramah |


tattvasvaroopastattvagyah tattvavaadee suvikramah || 26 ||

bhootaatmaa bhootakrutswaamee kaalagyaanee mahaavapuh |


अनिर्विण्णो गुणग्रामो निश्कलम्कः कलम्कहा ॥ 27 ॥

स्वभावभद्रः शत्रुघ्नः केशवः स्थाणुरीश्वरः ।


भूतादिः शम्भुरादित्यः स्थविश्टः शाश्वतो ध्रुवः ॥ 28 ॥

कवची कुण्डली चक्री खड्गी भक्तजनप्रियः ।


अम्रुत्युर्जन्मरहितः सर्वजित्सर्वगोचरः ॥ 29 ॥

अनुत्तमो अप्रमेयात्मा सर्वात्मा गुणसागरः ।


समः समात्मा समगो जटामुकुटमण्डितः ॥ 30 ॥

ajeyah sarvabhootaatmaa vishvakseno mahaatapaah |


lokaadhyaksho mahaabaahuramruto vedavittamah || 31 ||

सहिश्णुः सद्गतिः शास्ता विश्वयोनिर्महाद्युतिः ।


ateendrah oorjitah praamshurupendro vaamano balih || 32 ||

धनुर्वेदो विधाता च ब्रह्मा विश्णुश्च शम्करः ।


hamso mareechirgovindo ratnagarbho mahadyutih || 33 ||

vyaaso vaachaspatih sarvadarpitaasuramardanah |


जानकीवल्लभः श्रीमान् प्रकटः प्रीतिवर्धनः ॥ 34 ॥

sabhavo ateendriyo vedyo nirdesho jaambavatprabhuh |


madano manmatho vyaapee vishvaroopo niranjanah || 35 ||

नारायणो अग्रणी साधुर्जटायुप्रीतिवर्धनः ।


naikaroopo jagannaathah surakaaryahitah prabhuh || 36 ||

jitakrodho jitaaraatih plavagaadhiparaajyadah |


vasudah subhujo naikamaayo bhavyah pramodanah || 37 ||

चण्डाम्शुः सिद्धिदः कल्पः शरणागतवत्सलः ।


agado rogahartaa cha mantragyo mantrabhaavanah || 38 ||

Rama Sahasranama Stotram (Valmiki Ananda Ramayana)


www.bharatiweb.com Page 4
saumitrivatsalo dhuryo vyaktaavyaktasvaroopadhruk |
वसिश्ठो ग्रामणीः श्रीमाननुकूलः प्रियवदः ॥ 39 ॥

atulah saattviko dheerah sharaasanavishaaradah |


ज्येश्ठः सर्वगुणोपेतः शक्तिमाम्स्ताटकान्तकः ॥ 40 ॥

वैकुण्ठः प्राणिनाम् प्राणः कमलः कमलाधिपः ।


गोवर्धनधरो मत्स्यरूपः कारुण्यसागरः ॥ 41 ॥

कुम्भकर्णप्रभेत्ता च गोपिगोपालसम्व्रुतः ।


मायावी व्यापको व्यापी रेणुकेयबलापहः ॥ 42 ॥

पिनाकमथनो वन्द्यः समर्थो गरुडध्वजः ।


लोकत्रयाश्रयो लोकभरितो भरताग्रजः ॥ 43 ॥

श्रीधरः सम्गतिर्लोकसाक्षी नारायणो विभुः ।


मनोरूपा मनोवेगी पूर्णः पुरुशपुम्गवः ॥ 44 ॥

यदुश्रेश्ठो यदुपतिर्भूतावासः सुविक्रमः ।


तेजोधरो धराधरश्चतुर्मूर्तिर्महानिधिः ॥ 45 ॥

चाणूरमथनो वन्द्यः शान्तो भरतवन्दितः ।


shabdaatigo gabheeraatmaa komalaamgah prajaagarah || 46 ||

lokordhvagah sheshashaayee ksheeraabdhinilayo amalah |


aatmajyotiradeenaatmaa sahasraarchih sahasrapaat || 47 ||

amrutaamshurmaheegarto nivruttavishayaspruhah |
trikaalagyo munihsaakshee vihaayasagatih krutee || 48 ||

parjanyah kumudo bhootaavaasah kamalalochanah |


श्रीवत्सवक्षाः श्रीवासो वीरहा लक्ष्मणाग्रजः ॥ 49 ॥

lokaabhiraamo lokaarimardanah sevakapriyah |


sanaatanatamo meghashyaamalo raakshasaamtakah || 50 ||

divyaayudhadharah shreemaanaprameyo jitendriyah |


bhoodevavandyo janakapriyakrut prapitaamahah || 51 ||

uttamah saattvikah satyah satyasandhastrivikramah |


suvruttah sugamah sookshmah sughoshah sukhadah suhrut || 52 ||

daamodaro achyutah shaarngee vaamano madhuraadhipah |


देवकीनन्दनः शौरि शूरः कैटभमर्दनः ॥ 53 ॥

Rama Sahasranama Stotram (Valmiki Ananda Ramayana)


www.bharatiweb.com Page 5
saptataalaprabhettaa cha mitravamshapravardhanah |
कालस्वरूपी कालात्मा कालः कल्याणदः कलिः ॥ 54 ॥

samvatsaro rutuh paksho hyayanam divaso yugah |


stavyo vivikto nirlepah sarvavyaapee niraakulah || 55 ||

anaadinidhanah sarvalokapoojyo niraamayah |


raso rasagyah saaragyo lokasaaro rasaatmakah || 56 ||

sarvaduhkhaatigo vidyaaraashih paramagocharah |


shesho vishesho vigatakalmasho raghupungavah || 57 ||

वर्णश्रेश्ठो वर्णभाव्यो वर्णो वर्णगुणोज्ज्वलः ।


कर्मसाक्षी गुणश्रेश्ठो देवः सुरवरप्रदः ॥ 58 ॥

देवाधिदेवो देवर्शिर्देवासुरनमस्क्रुतः ।
सर्वदेवमयश्चक्री शार्न्गपाणी रघूत्तमः ॥ 59 ॥

manoguptirahamkaarah prakrutih purushovyayah |


nyaayo nyaayee nayee shreemaan nayo nagadharo dhruvah || 60 ||

lakshmeevishvambharo bhartaa devendro balimardanah |


वाणारिमर्दनो यज्वानुत्तमो मुनिसेवितः ॥ 61 ॥

देवाग्रणीः शिवध्यानतत्परः परमः परः ।


सामगेयः प्रियः शूरः पूर्णकीर्तिः सुलोचनः ॥ 62 ॥

अव्यक्तलक्षणो व्यक्तो दशास्यद्विपकेसरी ।


कलानिधिः कलानाथः कमलानन्दवर्धनः ॥ 63 ॥

पुण्यः पुण्याधिकः पूर्णः पूर्वः पूरयिता रविः ।


जटिलः कल्मपध्वाम्तप्रभजन विभावसुः ॥ 64 ॥

jayee jitaarih sarvaadih shamano bhavabhanjanah |


अलकरिश्णुरचलो रोचिश्णुर्विक्रमोत्तमः ॥ 65 ॥

aashuh shabdapatih shabdaagocharo ranjano laghuh |


निह्शब्दपुरुशो मायो स्थूलह्सूक्ष्मो विलक्षणः ॥ 66 ॥

aatmayonirayonishcha saptajihvah sahasrapaat |


sanaatanatamah sragvee peshalo vijitaambarah || 67 ||

shaktimaan shamkhabhrunnaatho gadaadhararathaangabhrut |


nireeho nirvikalpashcha chidroopo veetasaadhvasah || 68 ||

Rama Sahasranama Stotram (Valmiki Ananda Ramayana)


www.bharatiweb.com Page 6
sanaatanah sahasraakshah shatamoortirghanaprabhah |
ह्रुत्पुण्डरीकशयनः कठिनो द्रव एव च ॥ 69 ॥

sooryo grahapatih shreemaan samartho anarthanaashanah |


adharmashatra rakshoghnah puruhootah purastutah || 70 ||

brahmagarbho bruhadgarbho dharmadhenurdhanaagamah |


हिरण्यगर्भोर्ज्योतिश्मान् सुललाट सुविक्रमः ॥ 71 ॥

शिवपूजारतः श्रीमान् भवानीप्रियक्रुद्वशी ।


नरो नारायण श्यामः कपर्दी नीललोहितः ॥ 72 ॥

रुद्रः पशुपतिः स्थाणुर्विश्वामित्रो द्विजेश्वरः ।


मातामहो मातरिश्वा विरिन्चिर्विश्टरश्रवाः ॥ 73 ॥

अक्षोभ्यः सर्वभूतानाम् चण्डः सत्यपराक्रमः ।


baalakhilyo mahaakalpah kalpavrukshah kalaadharah || 74 ||

nidaaghastapano meghah shukrah parabalaapahrut |


vasushravaah kavyavaahah pratapto vishvabhojanah || 75 ||

raamo neelotpalashyaamo gyaanaskando mahaadyutih |


kabandhamathano divyah kambugreevah shivapriyah || 76 ||

sukhee neelah sunishpannah sulabhah shishiraatmakah |


असम्स्रुश्टो अतिथिः शूरः प्रमाथी पापनाशक्रुत् ॥ 77 ॥

पवित्रपादः पापारिर्मणिपूरो नभोगतिः ।


उत्तारणो दुश्क्रुतिहा दुर्धर्पो दुह्सहो बलः ॥ 78 ॥

amrutesho amrutavapurdharmee dharmah krupaakarah |


bhago vivasvaanaadityo yogaachaaryo divaspatih || 79 ||

udaarakeertirudyogee vaanmayah sadasanmayah |


नक्षत्रमानी नाकेशः स्वाधिश्ठानः शडाश्रयः ॥ 80 ॥

चतुर्वर्गफलम् वर्णशक्तित्रयफलम् निधिः ।


nidhaanagarbho nirvyaajo nireesho vyaalamardanah || 81 ||

shreevallabhah shivaarambhah shaanto bhadrah samamjasah |


भूशायी भूतक्रुद्भूतिर्भूपर्णो भूतवाहनः ॥ 82 ॥

अकायो भक्तकायस्थः कालग्यानी महापटुः ।


paraardhavruttirachalo viviktah shrutisaagarah || 83 ||

Rama Sahasranama Stotram (Valmiki Ananda Ramayana)


www.bharatiweb.com Page 7
svabhaavabhadro madhyasthah samsaarabhayanaashanah |
vedyo vaidyo viyadgoptaa sarvaamaramuneeshvarah || 84 ||

सुरेन्द्रः कारणम् कर्मकरः कर्मी ह्यदोक्षजः ।


dhairyo agradhuryo dhaatreeshah sankalpah sharvareepatih || 85 ||

परमार्थगुरुर्द्रुश्टिः सुचिराश्रितवत्सलः ।
विश्णुर्जिश्णुर्विभुर्यग्यो यग्येशो यग्यपालकः ॥ 86 ॥

प्रमुविश्णुर्ग्रसिश्णुश्च लोकात्मा लोकपालकः ।


केशवः केशिहा काव्यः कविः कारणकारणम् ॥ 87 ॥

कालकर्ता कालशेशो वासुदेवः पुरुश्टुतः ।


aadikartaa varaahashcha vaamano madhusoodanah || 88 ||

नारायणो नरो हम्सो विश्वक्सेनो जनार्दनः ।


vishvakartaa mahaayagyo jyotishmaan purushottamah || 89 ||

वैकुण्ठः पुण्डरीकाक्षः क्रुश्णः सूर्यः सुरार्चितः ।


नारसिम्हो महाभीमो वज्रदम्श्ट्रो नखायुधः ॥ 90 ॥

आदिदेवो जगत्कर्ता योगीशो गरुडध्वजः ।


govindo gopatirgoptaa bhoopatirbhuvaneshvarah || 91 ||

padmanaabho hrusheekesho dhaataa daamodarah prabhuh |


trivikramastrilokesho brahmesha; preetivardhanah || 92 ||

sanyaasee shaastratattvagyo mandiro girisho natah |


वामनो दुश्टदमनो गोविन्दो गोपवल्लभः ॥ 93 ॥

bhaktapriyo achyutah satyah satyakeertirdhrutih smrutih |


कारुण्यः करुणो व्यासः पापहा शान्तिवर्धनः ॥ 94 ॥

badareenilayah shaantastapasvee vaidyutah prabhuh |


bhootaavaaso mahaavaasaa shreenivaasah shriyah patih || 95 ||

tapovaaso mudaavaasah satyavaasah sanaatanah |


पुरुशः पुश्करः पुण्यः पुश्कराक्षो महेश्वरः ॥ 96 ॥

पूर्णमूर्तिः पुराणग्यः पुण्यदः प्रीतिवर्धनः ।


पूर्णरूपः कालचक्रप्रवर्तनसमाहितः ॥ 97 ॥

नारायणः परम् ज्योतिः परमात्मा सदाशिवः ।


shamkhee chakree gadee shaarngee laamgoolee musalee halee || 98 ||

Rama Sahasranama Stotram (Valmiki Ananda Ramayana)


www.bharatiweb.com Page 8
किरीटी कुन्डली हारी मेखली कवची ध्वजी ।
yodhaa jetaa mahaaveeryah shatrughnah shatrutaapanah || 99 ||

shaastaa shaastrakarah shaastram shamkarah shamkarastutah |


saarathee saattvikah svaamee saamavedapriyah samah || 100 ||

पवनः सम्हितः शक्तिः सम्पूर्णान्गः सम्रुद्धिमान् ।


svargadah kaamadah shreedah keertidah keertidaayakah || 101 ||

मोक्षदः पुण्डरीकाक्षः क्षीराब्धिक्रुतकेतनः ।


sarvaatmaa sarvalokeshah prerakah paapanaashanah || 102 ||

वैकुण्ठः पुण्डरीकाक्षः सर्वदेवनमस्क्रुतः ।


sarvavyaapee jagannaathah sarvalokamaheshvarah || 103 ||

sargasthityantakruddevah sarvalokasukhaavahah |
akshayah shaashvato anantah kshayavruddhivivarjitah || 104 ||

निर्लेपो निर्गुणः सूक्ष्मो निर्विकारो निरन्जनः ।


sarvopaadhi vinirmuktah sattaamaatravyavasthitah || 105 ||

adhikaaree vibhurnityah paramaatmaa sanaatanah |


achalo nishchalo vyaapee nityatrupto niraashrayah || 106 ||

श्यामी युवा लोहिताक्षो दीप्त्या शोभितभाशणः ।


aajaanubaahuh sumukhah simhaskandho mahaabhujah || 107 ||

सत्त्ववान् गुणसम्पन्नो दीप्यमानः स्वतेजसा ।


kaalaatmaa bhagavaan kaalah kaalachakrapravartakah || 108 ||

नारायणः परम्ज्योतिः परमात्मा सनातनः ।


vishvakrudvishvabhoktaa cha vishvagoptaa cha shaashvatah || 109 ||

vishveshvaro vishvamoortirvishvaatmaa vishvabhaajanah |


सर्वभ्रुत् सुह्रुच्छान्तः सर्वभूतानुकम्पनः ॥ 110 ॥

sarveshvarah sarvasharvah sarvadaa a ashritavatsalah |


sarvagah sarvabhooteshah sarvabhootaashayasthitah || 111 ||

अभ्यम्तरस्थस्तमसश्छेत्ता नारायणः परः ।


अनादिनिधनः स्रश्टा प्रजापतिपतिर्हरिः ॥ 112 ॥

narasimho hrusheekeshah sarvaatmaa sarvadrugvashee |


jagatastasthushashchaiva prabhurnetaa sanaatanah || 113 ||

Rama Sahasranama Stotram (Valmiki Ananda Ramayana)


www.bharatiweb.com Page 9
paramaatmaa param brahma sacchidaanandavigrahah |
paramjyotih paramdhaama paraakaashah paraatparah || 114 ||

अच्युतः पुरुशः क्रुश्णः शाश्वतः शिव ईश्वरः ।


नित्यः सर्वगतः स्थाणू रुद्रः साक्षी प्रजापतिः ॥ 115 ॥

हिरण्यगर्भः सविता लोकक्रुल्लोकभुग्विभुः ।


omkaaravaachyo bhagavaan shreebhooleelaapatih prabhuh || 116 ||

sarvalokeshvarah shreemaan sarvagyah sarvatomukhah |


svaamee susheelah sulabhah sarvagah sarvashaktimaan || 117 ||

श्रीमान्नारायणः स्वामी जगती प्रभुरीश्वरः ।


matsyah koormo varaahashcha naarasimho atha vaamanah || 118 ||

रामो रामश्च क्रुश्णश्च बौद्धः कल्की परात्परः ।


अयोध्येशो न्रुपश्रेश्ठः कुशबालः परम्तपः ॥ 119 ॥

lavabaalah kamjanetrah kamjaamghrih pamkajaananah |


seetaakaamtah saumyaroopah shishujeevanatatparah || 120 ||

सेतुक्रुच्चित्रकूटस्थः शबरीसम्स्तुतः प्रभुः ।


योगिध्येयः शिवध्येयः शास्ता रावणदर्पहा ॥ 121 ॥

श्रीशः शरण्यो भूतानाम् सम्श्रिताभीश्टदायकः ।


अनन्तः श्रीपतिः रामो गुणभ्रुन्निर्गुणो महान् ॥ 122 ॥

एवमादीनि नामानि ह्यसम्ख्यान्यपराणि च ।


एकैक नाम रामस्य सर्वपापप्रणाशनम् ॥ 123 ॥

सहस्रनामफलदम् सर्वैश्वर्यप्रदायकम् ।
सर्वसिद्धिकरम् पुण्यम् भुक्तिमुक्तिफलप्रदम् ॥ 124 ॥

mantraatmakamidam sarvam vyaakhyaatam sarvamamgalam |


उक्तानि तव पुत्रेण विघ्नराजेन धीमता ॥ 125 ॥

sanatkumaaraaya puraa taanyuktaani mayaa tava |


यः पठेच्छ्रुणुयाद्वापि स तु ब्रह्मपदम् लभेत् ॥ 126 ॥

taavadeva balam teshaam mahaapaatakadamtinaam |


yaavanna shrooyate raamanaamapamchaananadhvanih || 127 ||

brahmaghnashcha suraapashcha steyee cha gurutalpagah |


शरणागतघाती च मित्रविश्वासघातकः ॥ 128 ॥

Rama Sahasranama Stotram (Valmiki Ananda Ramayana)


www.bharatiweb.com Page 10
मात्रुहा पित्रुहा चैव भ्रूणहा वीरहा तथा ।
कोटिकोटिसहस्राणि ह्युपपापानि यान्यपि ॥ 129 ॥

samvatsaram kramaajjaptvaa pratyaham raamasannidhou |


निश्कटण्कम् सुखम् भुक्त्वा ततो मोक्षमवाप्नुयात् ॥ 130 ॥

soota uvaacha -

evam shounaka paarvatyai raamanaamasahasrakam |


yathaa shivena kathitam mayaa te adya nivedatam || 131 ||

shree raamadaasa uvaacha -

यथा शिश्य त्वया प्रुश्टम् रामनामसहस्रकम् ।


tatsootoktam savistaaram mayaa te adya niveditam || 132 ||

anena raamam sadasi naaradah stuvaanmunih |


रामनामसहस्रेण भुक्तिमुक्तिप्रदेन च ॥ 133 ॥

shreeraamanaamnaam paramam sahasrakam paapaapaham


soukhyavivruddhikaarakam |
bhavaapaham bhaktajanaikapaalakam streeputrapoutrapradamruddhidaayakam
|| 134 ||

|| इति श्री शतकोटि रामचरितान्तर्गते श्रीमदानन्दरामायणे


वाल्मीकीये राज्यकाण्डे पूर्वार्धे रामसहस्रनामकथनम्
सम्पूर्णम् ॥

Rama Sahasranama Stotram (Valmiki Ananda Ramayana)


www.bharatiweb.com Page 11

Potrebbero piacerti anche