Sei sulla pagina 1di 12

Śrī Ucchiṣṭa Gaṇapati Yantra Āvaraṇa Pūja

Prologue :-
All tantra sādhanas involve the worship of the deity, through the form of a yantra
(maṇḍala). The yantras are sacred geometric diagrams, that are deemed to represent
the japa sādhana deity, at the very centre, covered by other deities. The coverings or
āvaraṇas, are usually at the corners or centres, of intersecting geometric figures.
The pīṭha and āvaraṇa pūjas are performed during the mantra japa, after the dhyāna
verse. The pūjas are for worshipping the yantra of śrī ucchiṣṭa gaṇapati, to bestow His
grace on the mantra japa and sādhana. Pīṭha represents the table or stool, upon which
the yantra is placed. Usually, the yantra is placed on a red or yellow cloth.
It is very important to note, that the directions mentioned on yantras related to tantra
sādhana, are not necessarily the same as their geographical equivalents. In tantra, the
directions for deities, can be different from the geographical notation and it also varies
by the gender of the deity. In general, For male deities, the East direction is the
geophraphical South and for female deities, it’s the geographical North. For śrī vidyā
related deities, the East is usually on the geographical north.
The direction of East is where South should be in the yantra of śrī ucchiṣṭa gaṇapati, for
worshipping the śaktis. Please follow the enumerated corners in the yantra, for each of
the āvaraṇa deities. The pīṭha devatās are not represented on the yantra, since the
yantra itself is placed on the pīṭha.
Before starting the pūja, ensure that you have a brass plate, some water in a jug or a
container, as well as a disposable container for the water. Another viśeṣa arghya vessel
(water container) should also be kept ready for the tarpaṇa. Keep some flower petals,
kumkum (red powder), clarified butter or ghee, a clean cloth and some unbroken rice or
akṣatas ready as well. A spoon or uttaraṇi, should be handy for the tarpaṇa. This should
be done in the similar manner as the śrī cakra āvaraṇa pūja. The flower petals can be
placed from the left hand and the tarpaṇa from the right hand. Internal worship can also
be done by those, who’re unable to perform in a ritualistic manner.

pīṭha puja ( पीठ पूज ) :-


Utter the following mantra, to felicitate the pīṭha devatās :-
ॐ मं मन्डूकादि परतत्वान्त पीठ िे वताभ्यो नमः
oṃ maṃ manḍūkādi paratatvānta pīṭha devatābhyo namaḥ
Worship the 9 pīṭha devathās starting from east, in clockwise direction.

Yantra Geographic
S.no. IAST Devanāgari
Direction Direction
1 oṃ tīvrāyai namaḥ ॐ तीव्रायै नमः East South
2 oṃ cālinyai namaḥ ॐ चादिन्यै नमः South-East South-West

3 oṃ nandāyai namaḥ ॐ नन्दायै नमः South West

4 oṃ bhogadāyai namaḥ ॐ भोगिायै नमः South-West North-West

5 oṃ kāmarūpinyai namaḥ ॐ कामरूदपन्यै नमः West North

6 oṃ ugrāyai namaḥ ॐ उग्रायै नमः North-West North-East

7 oṃ tejovatyai namaḥ ॐ तेजोवत्यै नमः North East

8 oṃ satyāyai namaḥ ॐ सत्यायै नमः North-East South-East

9 oṃ vighnanāśināyai namaḥ ॐ दवघ्ननादिनायै नमः Center Center

yantra āvaraṇa pūja ( यन्त्र आवरण पू ज ) :-


Place the yantra on a brass plate/mug and wash (abhiṣekam) the yantra with ghee
(clarified butter) and milk. Scrub with a clean cloth.
offer āsana (seat) with the mantra –
oṃ gaṃ sarvaśakti kamalāsanāya namaḥ
ॐ गं सवविक्ति कमिासनाय नमः
Place the yantra in the center of the pīṭha (pedestal) for the pratiṣṭhā (installation of the
yantra). Perform the arghya, pādya and all upacāras, if possible (Reference is to the śrī
ucchiṣṭagaṇeśa ṣoḍaśopacārapūjā. If this pūjā was already performed before, then
please proceed further).
Utter the following mantra with flowers to the lord, to indicate that we’re offering all
upacāras with this mantra itself –
oṃ samvinmayaḥ parodeva parāmṛta rasa priyaḥ ।
anujñām dehi gaṇapa parivārārcanāya me pūjitaḥ tarpitostu ॥
ॐ सक्तिन्मयः परोिे व परामृत रस दियः ।
अनुज्ञाम् िे दि गणप पररवाराचवनाय मे पूदजतः तदपवतोस्तु ॥
The yantra of śrī ucchiṣṭa gaṇapati navārṇa mantra in IAST and Devanāgari are below.
The numbers indicated represent the location of the āvaraṇa deities. :-
Starting from the āgneya – south east (geographical north east) corner to the other
corners, utter the following mantras:-

Directions in the gaṇeśa


Directions in the śrī pūjā
pūjā
SW W NW NE E SE
S N N S
SE E NE NW W SW

The deities of the enclosures (āvaraṇas), constitute the śaktis of gaṇeśas six limbs
(ṣaḍaṅga). They are hṛdaya (heart) śakti, śiraḥ (head) śakti, śikhā śakti (tuft of the hair),
kavaca (armour) śakti, netratraya (eyes, including the ājñā chakra) śakti and astra
(weapons) śakti.
Using the direction format of the śrī pūjā, worship the above śaktis.
Geographic
S.no. IAST devanāgari Yantra direction
direction
oṃ gāṃ hasti
hṛdayāya namaḥ ॐ गां िक्तस्त हृियाय नमः
agnikoṇe (south-
1. hṛdaya śrī pādukām हृिय श्री पािु काम् NE
east)
pūjayāmi tarpayāmi पूजयादम तपवयादम नमः
namaḥ
oṃ gīṃ piśāci
śirase svāhā śiraḥ ॐ गीं दपिादच दिरसे nairṛtye (south-west)
2. śrī pādukām स्वािा दिरः श्री पािु काम् SE
pūjayāmi tarpayāmi पूजयादम तपवयादम नमः
namaḥ
oṃ gūṃ likhe
śikhāyai vaṣaṭ ॐ गूं दिखे दिखायै वषट्
3. śikhā śrī pādukām दिखा श्री पािु काम् vāyavye (north-west) NW
pūjayāmi tarpayāmi पूजयादम तपवयादम नमः
namaḥ
oṃ gaiṃ svāhā
kavacāya huṃ ॐ गैं स्वािा कवचाय हं
4. kavacāya śrī कवचाय श्री पािु काम् īśānye (north-east) NE
pādukām pūjayāmi पूजयादम तपवयादम नमः
tarpayāmi namaḥ
oṃ gauṃ hasti
piśāci likhe svāhā ॐ ग ं िक्तस्त दपिादच दिखे
netratrayāya vauṣaṭ स्वािा नेत्रत्रयाय व षट् madhye (at the
5. Center
netratraya śrī नेत्रत्रय श्री पािु काम् center)
pādukām pūjayāmi पूजयादम तपवयादम नमः
tarpayāmi namaḥ
oṃ gaḥ hasti piśāci ॐ गः िक्तस्त दपिादच दिखे
likhe svāhā astrāya
स्वािा अस्त्राय फट् अस्त्र
6. phaṭ astra śrī dikṣu (at the outside) Outside
pādukām pūjayāmi श्री पािु काम् पूजयादम
tarpayāmi namaḥ तपवयादम नमः

offer flowers with the mantra:-


abhīṣṭa siddhiṃ me dehi śaraṇāgata vatsala ।
bhaktyā samarpaye tubhyaṃ prathamā varaṇārcanaṃ ॥
अभीष्ट दसक्तधं मे िे दि िरणागत वत्सि ।
भक्त्या समपवये तुभ्यं िथमा वरणाचवनं ॥
hold a flower for bali and utter the mantra:-
pūjitā starpitāḥ santu
पूदजता स्तदपवताः सन्तु
On the 8 petals, starting from east (śrī ucchiṣṭa gaṇapati yantra - gaṇeśa pūjā format) in
all the 8 directions, pray to the 8 mothers (aṣṭa mātṛkās) with the following mantras:-
Yantra Geographic
S.no. IAST devanāgari
direction direction

oṃ brāhmyai namaḥ ॐ ब्राह्म्यै नमः ब्राह्मीश्री prācyām


brāhmīśrī pādukāṃ
7. पािु कां पूजयादम तपव यादम (East) S
pūjayāmi tarpayāmi
namaḥ नमः

oṃ māheśvaryai ॐ मािे श्वयै नमः मािे श्वरीश्री


namaḥ māheśvarīśrī āgneyam
8. पािु कां पूजयादम तपव यादम SW
pādukāṃ pūjayāmi (South East)
tarpayāmi namaḥ नमः

oṃ kaumāryai namaḥ ॐ क मायै नमः क मारीश्री dakṣiṇe


kaumārīśrī pādukāṃ (South)
9. पािु कां पूजयादम तपव यादम W
pūjayāmi tarpayāmi
namaḥ नमः

oṃ vaiṣṇavyai namaḥ ॐ वैष्णव्यै नमः वैष्णवीश्री


vaiṣṇavīśrī pādukāṃ nairṛtye
10. पािु कां पूजयादम तपव यादम NW
pūjayāmi tarpayāmi (South West)
namaḥ नमः

oṃ vārāhyai namaḥ
vārāhīśrī pādukāṃ ॐ वाराह्यै नमः वारािीश्री paścime
11. pūjayāmi tarpayāmi पािु कां पूजयादम तपव यादम N
namaḥ (West)
नमः

oṃ indrāṇyai namaḥ ॐ इन्द्राण्यै नमः इन्द्राणीश्री vāyuvye


indrāṇīśrī pādukāṃ (North -West)
12. पािु कां पूजयादम तपव यादम NE
pūjayāmi tarpayāmi
namaḥ नमः

oṃ cāmuṇḍāyai ॐ चामुण्डायै नमः चामुण्डीश्री


namaḥ cāmuṇḍīśrī
13. पािु कां पूजयादम तपव यादम uttare (North) E
pādukāṃ pūjayāmi
tarpayāmi namaḥ नमः
oṃ mahālakṣmyai ॐ मिािक्ष्म्यै नमः
namaḥ mahālakṣmīśrī īśānye (North
14. मिािक्ष्मीश्री पािु कां पूजयादम SE
pādukāṃ pūjayāmi East)
tarpayāmi namaḥ तपवयादम नमः

offer flowers with the mantra:-


abhīṣṭa siddhiṃ me dehi śaraṇāgata vatsala ।
bhaktyā samarpaye tubhyaṃ dvitīyā varaṇārcanaṃ ॥
अभीष्ट दसक्तधं मे िे दि िरणागत वत्सि ।
भक्त्या समपवये तुभ्यं दितीया वरणाचवनं ॥
hold a flower for bali and utter the mantra:-
pūjitā starpitāḥ santu
पूदजता स्तदपवताः सन्तु
on the outer petals, worship the 10 forms of gaṇapati starting from the east, as depicted
on the yantra (śrī ucchiṣṭa gaṇapati yantra - gaṇeśa pūjā format)
Geographic
S.no. IAST devanāgari Yantra direction
direction

oṃ vakratuṇḍāya namaḥ ॐ वक्रतुण्डाय prācyām


vakratuṇḍaśrī pādukāṃ नमः वक्रतुण्डश्री
15. (East) S
pūjayāmi tarpayāmi पािु कां पूजयादम
namaḥ तपवयादम नमः

oṃ ekadaṃṣṭrāya ॐ एकिं ष्टराय नमः


namaḥ ekadaṃṣṭraśrī एकिं ष्टरश्री पािु कां āgneyam (South East)
16. SW
pādukāṃ pūjayāmi पूजयादम तपवयादम
tarpayāmi namaḥ नमः

oṃ laṃbodarāya namaḥ ॐ िंबोिराय नमः


laṃbodaraśrī pādukāṃ िंबोिरश्री पािु कां
17. dakṣiṇe (South) W
pūjayāmi tarpayāmi पूजयादम तपवयादम
namaḥ नमः

oṃ vikaṭāya namaḥ ॐ दवकटाय नमः


vikaṭaśrī pādukāṃ दवकटश्री पािु कां
18. nairṛtye (South West) NW
pūjayāmi tarpayāmi पूजयादम तपवयादम
namaḥ नमः
oṃ dhūmravarṇāya
19. ॐ धूम्रवणाव य नमः paścime (West) N
namaḥ dhūmravarṇaśrī
pādukāṃ pūjayāmi धूम्रवणवश्री पािु कां
tarpayāmi namaḥ पूजयादम तपवयादम
नमः

oṃ vighnāya namaḥ ॐ दवघ्नाय नमः


vighnaśrī pādukāṃ दवघ्नश्री पािु कां
20. vāyuvye (North West) NE
pūjayāmi tarpayāmi पूजयादम तपवयादम
namaḥ नमः

oṃ gajānanāya namaḥ ॐ गजाननाय नमः


gajānanaśrī pādukāṃ गजाननश्री पािु कां
21. uttare (North) E
pūjayāmi tarpayāmi पूजयादम तपवयादम
namaḥ नमः

oṃ vināyakāya namaḥ ॐ दवनायकाय


vināyakaśrī pādukāṃ नमः दवनायकश्री
22. īśānye (North East) SE
pūjayāmi tarpayāmi पािु कां पूजयादम
namaḥ तपवयादम नमः

oṃ gaṇapataye namaḥ ॐ गणपतये नमः


prācyeśānayormadhye
gaṇapatiśrī pādukāṃ गणपदतश्री पािु कां Between SE
23. (Between East and
pūjayāmi tarpayāmi पूजयादम तपवयादम North East) and S.
namaḥ नमः

oṃ hastidantāya namaḥ ॐ िक्तस्तिन्ताय


paścimanirṛtayormadhye
hastidantaśrī pādukāṃ नमः िक्तस्तिन्तश्री Between NW
24. – (Between West and
pūjayāmi tarpayāmi पािु कां पूजयादम South West)
and N.
namaḥ तपवयादम नमः
offer flowers with the mantra:-
abhīṣṭa siddhiṃ me dehi śaraṇāgata vatsala ।
bhaktyā samarpaye tubhyaṃ tritīyā varaṇārcanaṃ ॥
अभीष्ट दसक्तधं मे िे दि िरणागत वत्सि ।
भक्त्या समपवये तुभ्यं दत्रतीया वरणाचवनं ॥
Hold a flower for bali and utter the mantra:-
pūjitā starpitāḥ santu
पूदजता स्तदपवताः सन्तु
on the bhūpurā (gates), worship the lords of the 10 directions.
starting from the east, as depicted on the yantra (śrī yantra - pūjā format)
Geographic
S.no. IAST devanāgari Yantra direction
direction

oṃ laṃ indrāya namaḥ ॐ िं इन्द्राय नमः prācyām


indraśrī pādukāṃ इन्द्रश्री पािु कां
25. (East) N
pūjayāmi tarpayāmi पूजयादम तपवयादम
namaḥ नमः

oṃ raṃ āgnaye namaḥ ॐ रं आग्नये नमः


agniśrī pādukāṃ अदग्नश्री पािु कां āgneyam (South East)
26. NE
pūjayāmi tarpayāmi पूजयादम तपवयादम
namaḥ नमः

oṃ maṃ yamāya ॐ मं यमाय नमः


namaḥ yamaśrī यमश्री पािु कां
27. dakṣiṇe (South) E
pādukāṃ pūjayāmi पूजयादम तपवयादम
tarpayāmi namaḥ नमः

oṃ kṣaṃ nirṛtaye ॐ क्षं दनरृतये नमः


namaḥ nirṛtiśrī pādukāṃ दनरृदतश्री पािु कां
28. nairṛtye (South West) SE
pūjayāmi tarpayāmi पूजयादम तपवयादम
namaḥ नमः

oṃ vaṃ varuṇāya ॐ वं वरुणाय नमः


namaḥ varuṇaśrī वरुणश्री पािु कां
29. paścime (West) S
pādukāṃ pūjayāmi पूजयादम तपवयादम
tarpayāmi namaḥ नमः

oṃ yaṃ vāyave namaḥ ॐ यं वायवे नमः


vāyuśrī pādukāṃ वायुश्री पािु कां
30. vāyuvye (North West) SW
pūjayāmi tarpayāmi पूजयादम तपवयादम
namaḥ नमः

oṃ kuṃ kuberāya ॐ कुं कुबेराय नमः


namaḥ kuberaśrī कुबेरश्री पािु कां
31. uttare (North) W
pādukāṃ pūjayāmi पूजयादम तपवयादम
tarpayāmi namaḥ नमः

oṃ haṃ īśānāya namaḥ ॐ िं ईिानाय नमः


īśānaśrī pādukāṃ ईिानश्री पािु कां
32. īśānye (North East) NW
pūjayāmi tarpayāmi पूजयादम तपवयादम
namaḥ नमः
oṃ āṃ brahmaṇe ॐ आं ब्रह्मणे नमः
prācyeśānayormadhye
namaḥ brahmaśrī ब्रह्मश्री पािु कां Between NW
33. (Between East and
pādukāṃ pūjayāmi पूजयादम तपवयादम North East) and N.
tarpayāmi namaḥ नमः

oṃ hrīṃ anantāya ॐ ह्ीं अनन्ताय


paścimanirṛtayormadhye
namaḥ anantaśrī नमः अनन्तश्री Between SE
34. – (Between West and
pādukāṃ pūjayāmi पािु कां पूजयादम South West)
and S.
tarpayāmi namaḥ तपवयादम नमः
Offer flowers with the mantra:-
abhīṣṭa siddhiṃ me dehi śaraṇāgata vatsala ।
bhaktyā samarpaye tubhyaṃ chaturthā varaṇārcanaṃ ॥
अभीष्ट दसक्तधं मे िे दि िरणागत वत्सि ।
भक्त्या समपवये तुभ्यं चतुथाव वरणाचवनं ॥
Hold a flower for bali and utter the mantra:-
pūjitā starpitāḥ santu
पूदजता स्तदपवताः सन्तु
Similarly, on the outer bhūpurā, worship the weapons of the lords of the 10 directions.
starting from the east, as depicted on the yantra (śrī yantra pūjā format)
Geographic
S.no. IAST devanāgari Yantra direction
direction

oṃ vaṃ vajrāya namaḥ ॐ वं वज्राय नमः prācyām


vajraśrī pādukāṃ वज्रश्री पािु कां
35. (East) N
pūjayāmi tarpayāmi पूजयादम तपवयादम
namaḥ नमः

oṃ śaṃ śaktaye namaḥ ॐ िं ििये नमः


śaktaśrī pādukāṃ ििश्री पािु कां āgneyam (South East)
36. NE
pūjayāmi tarpayāmi पूजयादम तपवयादम
namaḥ नमः

oṃ daṃ daṇḍāya ॐ िं िण्डाय नमः


namaḥ daṇḍaśrī िण्डश्री पािु कां
37. dakṣiṇe (South) E
pādukāṃ pūjayāmi पूजयादम तपवयादम
tarpayāmi namaḥ नमः
oṃ khaṃ khaḍgāya ॐ खं खड् गाय
namaḥ khaḍgaśrī नमः खड् गश्री
38. nairṛtye (South West) SE
pādukāṃ pūjayāmi पािु कां पूजयादम
tarpayāmi namaḥ तपवयादम नमः

oṃ pāṃ pāśāya namaḥ ॐ पां पािाय नमः


pāśaśrī pādukāṃ पािश्री पािु कां
39. paścime (West) S
pūjayāmi tarpayāmi पूजयादम तपवयादम
namaḥ नमः

oṃ aṃ aṅkuśāya namaḥ ॐ अं अङ्कुिाय


aṅkuśaśrī pādukāṃ नमः अङ्कुिश्री
40. vāyuvye (North West) SW
pūjayāmi tarpayāmi पािु कां पूजयादम
namaḥ तपवयादम नमः

oṃ gaṃ gadāya namaḥ ॐ गं गिाय नमः


gadaśrī pādukāṃ गिश्री पािु कां
41. uttare (North) W
pūjayāmi tarpayāmi पूजयादम तपवयादम
namaḥ नमः

oṃ triṃ triśūlāya namaḥ ॐ दत्रं दत्रिूिाय


triśūlaśrī pādukāṃ नमः दत्रिूिश्री
42. īśānye (North East) NW
pūjayāmi tarpayāmi पािु कां पूजयादम
namaḥ तपवयादम नमः

oṃ paṃ padmāya ॐ पं पद्माय नमः


prācyeśānayormadhye
namaḥ padmaśrī पद्मश्री पािु कां Between NW
43. (Between East and
pādukāṃ pūjayāmi पूजयादम तपवयादम North East) and N.
tarpayāmi namaḥ नमः

oṃ caṃ cakrāya namaḥ ॐ चं चक्राय नमः


paścimanirṛtayormadhye
cakraśrī pādukāṃ चक्रश्री पािु कां Between SE
44. – (Between West and
pūjayāmi tarpayāmi पूजयादम तपवयादम South West) and S.
namaḥ नमः

offer flowers with the mantra:-


abhīṣṭa siddhiṃ me dehi śaraṇāgata vatsala ।
bhaktyā samarpaye tubhyaṃ pañcamā varaṇārcanaṃ ॥
अभीष्ट दसक्तधं मे िे दि िरणागत वत्सि ।
भक्त्या समपवये तुभ्यं पञ्चमा वरणाचवनं ॥
hold a flower for bali and utter the mantra:-
pūjitā starpitāḥ santu
पूदजता स्तदपवताः सन्तु
Offer dūpaṃ and prasādaṃ with the paṅcopacāra pūja. offer bali with a fruit.
bali mantra:-
oṃ gaṃ haṃ klauṃ glauṃ ucchiṣṭa gaṇeṣāya mahā yakṣāyāyāṃ baliḥ
ॐ गं िं क् ं ग् ं उक्तिष्ट गणेषाय मिा यक्षायायां बदिः
Perform japa after eating a portion of the prasādaṃ.

Potrebbero piacerti anche