Sei sulla pagina 1di 2

gaNesha kavacham

gaNesha puraaNa

eshoti chapalo daityaan baalyepi naashayatyaho |


agre kim karma karteti na jaane munisattama || 1 ||

daityaa naanaavidhaa dushTaah saadhu devadrumah khalaaha |


atosya kanThe kimchittyam rakshaam sambaddhumarhasi || 2 ||

dhyaayet simhagatam vinaayakamamum digbaahu maadye yuge |


tretaayaam tu mayoora vaahanamamum shaDbaahukam siddhidam || 3 ||

eedvaaparetu gajaananam yugabhujam raktaangaraagam vibhum turye |


tu dvibhujam sitaanga ruchiram sarvaarthadam sarvadaa || 4 ||

vinaayakah sikhaampaatu paramaatmaa paraatparaha |


atisundara kaayastu mastakam sumahotkaTaha || 5 ||

lalaaTam kashyapah paatu bhrooyugam tu mahodaraha |


nayane baalachandrastu gajaasyastyoshTha pallavau || 6 ||

jihvaam paatu gajakreeDah chubukam girijaasutaha |


vaacham vinaayakah paatu dantaan rakshatu durmukhaha || 7 ||

shravaNau paashapaaNistu naasikaam chintitaarthadaha |


gaNeshastu mukham paatu kanTham paatu gaNaadhipaha || 8 ||

skandhau paatu gajaskandhah stane vighnavinaashanaha |


hrudayam gaNanaathastu herambo jaTharam mahaan || 9 ||

dharaadharah paatu paarsvau prushTham vighnaharah shubhaha |


lingam guhyam sadaa paatu vakratunDo mahaabalaha || 10 ||

gajakreeDo jaanu jangho ooroo mangaLakeertimaan |


ekadanto mahaabuddhih paadau gulphau sadaavatu || 11 ||

kshipra prasaadano baahu paaNee aashaaprapoorakaha |


anguLeeshca nakhaan paatu padmahasto arinaashanaha || 12 ||

sarvaangaani mayooresho vishvavyaapee sadaavatu |


anuktamapi yat sthaanam dhoomaketuh sadaavatu || 13 ||

Ganesha Kavacham (Ganesha Purana) v1


www.bharatiweb.com Page 1
aamodastvagratah paatu pramodah prushThatovatu |
praachyaam rakshatu buddheesha aagneyyaam siddhidaayakaha || 14 ||
dakshiNasyaam umaaputro nairutyaam tu gaNeshvaraha |
prateechyaam vighnahartaa vyaadvaayavyaam gajakarNakaha || 15 ||

kauberyaam nidhipah paayaadeeshaanya avishanandanaha |


divaavyaat ekadantah tu raatrau sandhyaasu yahvighnahrut || 16 ||

raakshasaasura betaaLa graha bhoota pishaachataha |


paashaankushadharah paatu rajah sattva tamah smruteehi || 17 ||

j~jaanam dharmam cha lakshmee cha lajjaam keertim tathaa kulam |


eevapuh dhanam cha dhaanyam ca gruham daaraah sutaansakheen || 18 ||

sarvaayudha dharah pautraan mayooresho vataat sadaa |


kapilo jaanukam paatu gajaashvaan vikaTovatu || 19 ||

bhoorjapatre likhitvedam yah kanThe dhaarayet sudheehi |


na bhayam jaayate tasya yaksha rakshah pishaachataha || 20 ||

trisandhyam japate yastu vajrasaara tanurbhavet |


yaatraakaale paThedyastu nirvighnena phalam labhet || 21 ||

yuddhakaale paThedyastu vijayam chaapnuyaaddhruvam |


maaraNochchaaTanaakarsha stambha mohana karmaNi || 22 ||

saptavaaram japet etad naamam ekavimshatihi |


tattat phalamavaapnoti saadhako naatra samshayaha || 23 ||

ekavimshativaaram cha paThettaavat dinaani yah |


kaaraagruhagatam sadyo raaj~jaavadhyam cha mochayot || 24 ||

raajadarsana veLaayaam paThet etat trivaarataha |


sa raajaanam vasham neetvaa prakruteeshcha sabhaam jayet || 25 ||

idam gaNesha kavacham kashyapena savirachitam |


mudgalaaya cha te naatha maanDavyaaya maharshaye || 26 ||

mahyam sa praaha krupayaa kavacham sarva siddhidam |


na deyam bhaktiheenaaya deyam shraddhaavate shubham || 27 ||

anenaasya krutaa rakshaa na baadhaasya bhavet vyaachit |


raakshasaasura betaaLa daitya daanava sambhavaah || 28 ||

|| iti shree gaNeshapuraaNe shree gaNesha kavacham sampoorNam ||

Ganesha Kavacham (Ganesha Purana) v1


www.bharatiweb.com Page 2

Potrebbero piacerti anche