Sei sulla pagina 1di 4

Source: http://www.manblunder.

com

कककककककककक ककक ककककककक Kāmakalākāli mūla mantraḥ

क ककककक ककककक ककक ककककक ककककककक कककककककककक ककककककक ककककक ककक


ककककक ककककक ककककककक

om klīṁ krīṁ hūṁ kroṁ sphroṁ kāmakalākāli sphroṁ kroṁ hūṁ krīṁ klīṁ svāhā

KAMAKALAKALI TRILOKYAMOHANA KAVACHAM

Mahākālasaṁhitā - kāmakalākālīkhaṇḍaḥ -- Trilokyamohanakavaca upadeśaḥ

महाकालसंहहता – कामकलाकालीखण्डः -- त्रै लोक्यमोहनकवच उपदे शः

(As told by Mahākālā to Devi in Mahākālasaṁhitā)

{Number of recitations and benefits as prescribed in Mahākālasaṁhitā: single recitation - all sins are
destroyed; three times – long life; 100 times – all types of siddhis (superhuman powers); 1000 times –
becomes messenger of Śiva; 10,000 times – one becomes Śiva. This mantra is capable of providing
everything that is desired. It protects from extreme miseries, cures acute ailments, gives strong body,
protects against enemies, protects from premature and unnatural deaths. It destroys all accrued sins.
It is also capable of providing kingdom (richness). Mantra part of the kavaca consists of twenty
verses, all in couplets, except the last one. There are thirty four Śakti-s (goddesses) mentioned in this
mantra and they protect thirty four bodily parts. The mantra becomes extremely powerful because of
the usage of multiple bīja-s. It is like Durgāsaptaśatī - pūrvabhāgaḥ (first chapter) - kavacam, but
trailokayamohana rahasya kavaca vastly differs from Durgāsaptaśatī mainly because of the multiple
and powerful bīja-s. To cap it all, this was told by Mahākālā to Devi.}

TRILOKYAMOHANAKAVACAḤ - त्रिलोक्यमोहनकवचः

अस्य श्री त्रैलोकयमोहन रहस्य कवचस्य ।

asya śrī trailokayamohana rahasya kavacasya ।

हत्रपुरारर ऋह ः - हवराट् छन्दः - भगवहत कामकलाकाली दे वता ।

tripurāri ṛṣiḥ - virāṭ chandaḥ - bhagavati kāmakalākālī devatā ।

फ्रें बीजं - योहगनी शक्तः- क्ीं कीलकं - डाहकहन तत्त्वं


phreṁ bījaṁ - yoginī śaktiḥ - klīṁ kīlakaṁ - ḍākini tattvaṁ

भ्गावती श्री कामकलाकाली अनुग्रह प्रसाद हसध्यते जपे हवहनयोगः॥


bhgāvatī śrī kāmakalākālī anugraha prasāda sidhyarte jape viniyogaḥ ||
---
ॐ ऐं श्रीं क्ीं हशरः पातु फ्रें ह्ीं छ्ीं मदनातुरा।

स्त्ीं ह्रं क्षं ह्ीं लं ललाटं पातु ख्फ्फ्रें क्षं कराहलनी॥ १


om aiṁ śrīṁ klīṁ śiraḥ pātu phreṁ hrīṁ chrīṁ madanāturā |

strīṁ hrūṁ kṣauṁ hrīṁ laṁ lalāṭaṁ pātu khphreṁ krauṁ karālinī || (1)

आं हषं फ्रों क्रूँ मुखं पातु क्रं ड्ं थ्षं चण्डनाहयका।

हं त्रैं चलरं मषः पातु दृशष प्रीं ध्ीं क्ष्ीं जगदाक्िका॥ २

āṁ hauṁ phroṁ kṣūm mukhaṁ pātu klūṁ ḍraṁ thrauṁ caṇḍanāyikā |

hūṁ traiṁ clūṁ mauḥ pātu dṛśau prīṁ dhrīṁ kṣrīṁ jagadāmbikā || (2)

क्रं ख्रं घ्ीं चलीं पातु कर्णौ ज्रं प्लैं रः सषं सुरेश्वरी।

गं प्रां ध्ीं थ्ीं हनर पातु अं आं इं ईं श्मशाहनहन॥ ३

krūṁ khrūṁ ghrīṁ clīṁ pātu karṇau jraṁ plaiṁ ruḥ sauṁ sureśvarī |

gaṁ prāṁ dhrīṁ thrīṁ hanū pātu aṁ āṁ iṁ īṁ śmaśāninī || (3)

जरं डु ं ऐं औं भ्रुवष पातु कं खं गं घं प्रमाहिनी।

चं छं जं झं पातु नासां टं ठं डं ढं भगाकुला॥ ४

jūṁ ḍuṁ aiṁ auṁ bhruvau pātu kaṁ khaṁ gaṁ ghaṁ pramāthinī |

caṁ chaṁ jaṁ jhaṁ pātu nāsāṁ ṭaṁ ṭhaṁ ḍaṁ ḍhaṁ bhagākulā|| (4)

तं िं दं धं पात्वधरमोष्ठं पं फं रहतहप्रया।

बं भं यं रं पातु दन्तान् लं वं शं सं चं काहलका॥ ५

taṁ thaṁ daṁ dhaṁ pātvadharamoṣṭhaṁ paṁ phaṁ ratipriyā |

baṁ bhaṁ yaṁ raṁ pātu dantān laṁ vaṁ śaṁ saṁ caṁ kālikā || (5)

हं क्ं क्ं हं पातु हजह्ां सं शं वं लं रताकुला।

वं यं भं वं चं हचबु कं पातु फं पं महेश्वरी॥ ६

haṁ kṣaṁ kṣaṁ haṁ pātu jihvāṁ saṁ śaṁ vaṁ laṁ ratākulā |

vaṁ yaṁ bhaṁ vaṁ caṁ cibukaṁ pātu phaṁ paṁ maheśvarī || (6)

धं दं िं तं पातु कण्ठं ढं डं ठं टं भगहप्रया।

झं जं छं चं पातु कुक्ष घं गं खं कं महाजटा॥ ७

dhaṁ daṁ thaṁ taṁ pātu kaṇṭhaṁ ḍhaṁ ḍaṁ ṭhaṁ ṭaṁ bhagapriyā |

jhaṁ jaṁ chaṁ caṁ pātu kukṣau ghaṁ gaṁ khaṁ kaṁ mahājaṭā || (7)

ह्सषः ह्फख्फ्फ्रैं पातु भुजष क्ष्रं म्रैं मदनमाहलनी।

ङां ञीं र्णरं रक्ताज्जत्रर नैं मषं रतासवोन्मदा ॥ ८

hsauḥ hskhphraiṁ pātu bhujau kṣmūṁ mraiṁ madanamālinī |

ṅāṁ ñīṁ ṇūṁ rakṣatājjatrū naiṁ mauṁ raktāsavonmadā || (8)

ह्ां ह्ीं ह्रं पातु कक्ष में ह्ैं ह्षं हनधुवनहप्रया।


क्ां क्ीं क्रं पातु हृदयं क्ैं क्षं मुण्डावतं हसका॥ ९

hrāṁ hrīṁ hrūṁ pātu kakṣau meṁ hraiṁ hrauṁ nidhuvanapriyā |

klāṁ klīṁ klūṁ pātu hṛdayaṁ klaiṁ klauṁ muṇḍāvataṁsikā || (9)

श्रां श्रीं श्ररं रक्तु करष श्रैं श्रषं फेत्कारराहवर्णी।

क्ां क्ीं क्रं अङ् गु लीः पातु क्ैं क्षं च नारवाहहनी॥ १०

śrāṁ śrīṁ śrūṁ rakṣatu karau śraiṁ śrauṁ phetkārarāviṇī |

klāṁ klīṁ klūṁ aṅgulīḥ pātu klaiṁ klauṁ ca nāravāhinī || (10)

च्ां च्ीं च्रं पातु जठरं च्ैं च्षं संहाररूहपर्णी।

छ्ां छ्ीं छरं रक्तान्नाहभं छ्ैं छ्षं हसद्धकराहलनी॥ ११

crāṁ crīṁ crūṁ pātu jaṭharaṁ craiṁ crauṁ saṁhārarūpiṇī |

chrāṁ chrīṁ chrūṁ rakṣatānnābhiṁ chraiṁ chrauṁ siddhakarālinī || (11)

स्त्ां स्त्ीं स्त्रं रक्तात् पाश्वौ स्त्ैं स्त्षं हनवाा र्णदाहयनी।

फ्रां फ्रीं फ्ररं रक्तात् पृष्ठं फ्रैं फ्रषं ज्ञानप्रकाहशनी॥ १२

strāṁ strīṁ strūṁ rakṣatāt pārśvau straiṁ strauṁ nirvāṇadāyinī |

phrāṁ phrīṁ phrūṁ rakṣatāt pṛṣṭhaṁ phraiṁ phrauṁ jñānaprakāśinī || ((12)

क्ां क्ीं क्रं रक्तु कहटं क्ैं क्षं नृमुण्डमाहलनी।

ग्ां ग्ीं ग्रं रक्तादर रू ग्ैं ग्षं हवजयदाहयनी॥ १३

kṣāṁ kṣīṁ kṣūṁ rakṣatu kaṭiṁ kṣaiṁ kṣauṁ nṛmuṇḍamālinī |

glāṁ glīṁ glūṁ rakṣatādūrū glaiṁ glauṁ vijayadāyinī || (13)

ब्ां ब्ीं ब्रं जानुनी पातु ब्ैं ब्षं महह महदा नी।

प्रां प्रीं प्ररं रक्ताज्जङ्घे प्रैं प्रषं मृत्युहवनाहशनी॥ १४

blāṁ blīṁ blūṁ jānunī pātu blaiṁ blauṁ mahiṣamardinī |

prāṁ prīṁ prūṁ rakṣatājjaṅghe praiṁ prauṁ mṛtyuvināśinī || (14)

थ्ां थ्ीं थ्रं चरर्णष पातु थ्ैं थ्षं संसारताररर्णी।

ॐ फ्रें हसद् क्िकराहल ह्ीं छ्ीं ह्ं स्त्ीं फ्रें नमः॥ १५

thrāṁ thrīṁ thrūṁ caraṇau pātu thraiṁ thrauṁ saṁsāratāriṇī |

om phreṁ siddhvikarālī hrīṁ chrīṁ hraṁ strīṁ phreṁ namaḥ || (15)

सवा सक्ि ु सवाा ङ्गं गु ह्यकाली सदावतु ।

ॐ फ्रें हसद् क्िं हस्खफ्रें ह्सफ्रें ख्फ्फ्रें कराहल ख्फ्फ्रें हस्खफ्रें ह्फफ्रें फ्रें ॐ स्वाहा॥ १६

sarvasandhiṣu sarvāṅgaṁ guhyakālī sadāvatu |


om phreṁ siddhviṁ hskhaphreṁ hsaphreṁ khphreṁ karāli khphreṁ hskhphreṁ hsphreṁ phreṁ om
svāhā || (16)

रक्ताद् घोरचामुण्डा तु कलेवरं वहक्मलवरयरं ।

अव्यात् सदा भद्रकाली प्रार्णानेकादशे क्ियान् ॥ १७

rakṣatād ghoracāmuṇḍā tu kalevaraṁ vahakṣamalavarayūṁ |

avyāt sadā bhadrakālī prāṇānekādaśendriyān || (17)

ह्ीं श्रीं ॐ ख्फ्फ्रें ह्फख्फ्फ्रें हक्म्लब्रयरं

न्क्षक्ष्ीं नज्चच्ीं स्त्ीं छ्ीं ख्फ्फ्रें ठ्ीं ध्ीं नमः।

यत्रानुक्त्तफिलं दे हे यावतत्र च हतष्ठहत॥ १८

hrīṁ śrīṁ om khphreṁ hskhphreṁ hakṣamlabrayūṁ

nkṣrīṁ najcrīṁ strīṁ chrīṁ khphreṁ ṭhrīṁ dhrīṁ namaḥ |

yatrānukttasthalaṁ dehe yāvattatra ca tiṣṭhati || (18)

उतं वाऽप्यिवानुतं करालदशनावतु

ॐ ऐं ह्ीं श्रीं क्ीं हं स्त्ीं ध्ीं फ्रें क्रं क्षं

क्षं ग्रं ख्फ्फ्रें प्रीं ठ्ीं थ्ीं ट् ैं ब्षं फट् नमः स्वाहा॥ १९

uktaṁ vā'pyathavānuktaṁ karāladaśanāvatu

om aiṁ hrīṁ śrīṁ klīṁ hūṁ strīṁ dhrīṁ phreṁ kṣūṁ kśauṁ

krauṁ glūṁ khphreṁ prīṁ ṭhrīṁ thrīṁ ṭraiṁ blauṁ phaṭ namaḥ svāhā || (19)

सवा मापादकेशाग्रं काली कामकलावतु॥ २०

sarvamāpādakeśāgraṁ kālī kāmakalāvatu || (20)

Potrebbero piacerti anche