Sei sulla pagina 1di 13

Agni Vidhi

According to Parashurama Kalpa Sutra

Agnimukham

Sit facing East.


Put white rice powder in Homakundam and level it. Draw six lines
in the Homakundam in the sequence 1-2-3 - 4-5-6 with the
following six mantras offer Akshata on lines from start to end of
arrows.

North

1. Guru mantra + BRAHMANE NAMAḤ 2. Guru mantra +


YAMĀYA NAMAḤ
3. Guru mantra + SOMĀYA NAMAḤ
4. Guru mantra + RUDRĀYA NAMAḤ 5. Guru mantra +
VISHNAVE NAMAḤ 6. Guru mantra + INDRĀYA NAMAḤ
Do Anganyasam in your body
Guru mantra + SAHASRĀRCHISHE HRIDAYĀYA NAMAḤ
Guru mantra + SVASTI PURNAYA SHIRASE SVĀHĀ
Guru mantra + UTTISHTHA PŪRUSHĀYA SHIKHĀYAI
VASHAT Guru mantra + DHUMAVYĀPINE KAVACHĀYA
HUM
Guru mantra + SAPTAJIHVĀYA NETRATRĀYA VAUSHAT
Guru mantra + DHANURDHRĀYA ASTRĀYA PHAT
Guru mantra + BHURBHUVASSUVAROMITI DIGBANDHAḤ
Offer Akshata (row rice + ghee) in the Homakundam at place
indicates (SE ĀGNEYA - NE ISHĀNYA - SW ASURĀYA - NW
VĀYUVAYA - MADHYE - DIKSHU CHA KRAMENA)
Guru mantra + SAHASRĀRCHISHE HRIDAYĀYA NAMAḤ
(SE) Guru mantra + SVASTI PURNAYA SHIRASE SVĀHĀ
(NE)
Guru mantra + UTTISHTHA PŪRUSHĀYA SHIKHĀYAI
VASHAT (SW)
Guru mantra + DHUMAVYĀPINE KAVACHĀYA HUM (NW)
Guru mantra + SAPTAJIHVĀYA NETRATRĀYA VAUSHAT
(Center) Guru mantra + DHANURDHRĀYA ASTRĀYA PHAT
(clockwise: E, S, W, N)
Guru mantra + BHURBHUVASSUVAROMITI DIGBANDHAḤ
Preparation of Homakundam
Draw in the Homakundam an Ashtakonam Ashtachakram
(Muladhara chakra - two square), a Shathkonam (Svadhishtana
chakra - two triangle) and a Trikonam (Ajna chakra - triangle),
each within the proceeding one.
Organize Homa sticks in a pattern of a triangle. Place a lamp of
camphor in the center. Keep one wick dipped in ghee on top of
camphor, and another on the east edge of triangle of sticks.
Starting from the direction where you are sitting and going
clockwise within the central triangle in the Homakundam, offer
Akshatas with the following mantras:
Guru mantra + PĪTĀYAI NAMAḤ
Guru mantra + SHVETĀYAI NAMAḤ Guru mantra +
ARUNĀYAI NAMAḤ Guru mantra + KRISHNĀYAI NAMAḤ
Guru mantra + DHUMRĀYAI NAMAḤ Guru mantra +
TIVRĀYAI NAMAḤ Guru mantra + SFULINGINYAI NAMAḤ
Guru mantra + RUCHIRĀYAI NAMAḤ
Offer Akshata in the center while chanting the following:
Guru mantra + JVĀLINYAI NAMAḤ
Guru mantra + TAM TAMASE NAMAḤ
Guru mantra + RAM RAJASE NAMAḤ
Guru mantra + SAM SATVĀYA NAMAḤ
Guru mantra + AM ĀTMANE NAMAḤ
Guru mantra + ĀM ANTARĀTMANE NAMAḤ Guru mantra +
PAM PARAMĀTMANE NAMAḤ Guru mantra + HRĪM
JNANĀTMANE NAMAḤ
HRĪM TRIKONE VĀGĪSHVARI VĀGĪSHVARĀBHYĀM NAMAḤ
Visualize union of BRAHMĀ and SARASVATI in the triangle.
Bring fire from Sun (with a magnifying glass)
Join two wicks and place them beside a single wick in an earth or
brass vessel to Nairriti (SW). Light all three wicks. Keep the single
lighted wick down on the ground saying this belong to Rakshasas.
Do the following to the joined lighted two wicks in the vessel:
Look at it saying Mul Mantra of Guru Mantra. Sprinkle
SĀMĀNYĀRGHYA on it with Mul Mantra. Take two incense stick
and beat the light saying PHAT, keep them on two side of lamp.
Protect it with right palm facing down, saying HUM.
DHENU YONI MUDRE PRADARSHAYA
Show Dhenu and Yoni Mudra to the light.
Guru mantra + OM VAISHVANARA RAM JĀTAVEDA
IHAVAHA LOHITĀKSHA SARVA KARMANI SADHAYA SVĀHĀ
Saying this, imagine a lighted wick rising up from the base of your
spine, going out of your third eye to merge with the external light.
The external lighted wick thus becomes the Yoni of Sarasvati who
combines inside with outside with her knowledge.
KAVACHĀYA HUM Check that the two incense stick are on two
side of lighted wicks. stand up holding the incense stick and the
light. Say.
Guru mantra + ĀGNIM PRAJVALITAM VANDE JĀTAVEDAM
HUTĀSHANAM SUVARNA VARNAMAMALAM SAMIDHAM
VISHVATO MUKHAM.
Saying this keep the lighted wick on top of the Yoni of
Homakundam (a place shaped like a Yoni between you and
Homakundam) put the sticks on either side. Stand up.
Guru mantra + UTTISHTHA PURUSHA HARITAPINGALHA
LOHITĀKSHA SARVA KARMANI SĀDHAYA ME DEHI SVĀHĀ,
OM HRĪM, OM HRĪM, OM HRĪM.
Saying OM HRĪM thrice, take only the light, rotating it thrice in
the Homakundam with it. The camphor in the center of the
triangle gets lighted automatically. Pour the remaining ghee from
brass\earthen pot on the edge of the triangle. Sit down.
Guru mantra + CHIT PINGALHA HANA HANA DAHA DAHA
PACHA PACHA SARVAJNA JNĀPAYA SVĀHĀ.
Put some thin, light weight dry sticks on the fire and make the fire
glow bright. Show Jvalini Mudra as finger opening up like a
blossoming flower. Imagine that the Yoni of Sarasvati is filled with
nectarine ghee.
YO VAITĀM BRĀHMANO VEDA AMRITENĀVRITĀM PŪRĪM,
TASMAI BRAHMA CHA BRAHMĀ CHA ĀYŪḤ KĪRTIM
PRAJĀM DADŪḤ
ASYA HOMĀGNEḤ PŪNSAVANAKARMA KALPAYĀMI
NAMAḤ
Offer Akshatas into the Homakundam with the follwing mantras:
Guru mantra +
KALPAYĀMI NAMAḤ
Guru mantra + ASYA HOMĀGNEḤ SĪMANTA KARMA
KALPAYĀMI NAMAḤ
Guru mantra + ASYA HOMĀGNEḤ JĀTA KARMA
KALPAYĀMI NAMAḤ
Guru mantra + ASYA HOMĀGNEḤ NĀMAKARANA KARMA
KALPAYĀMI NAMAḤ
Name the Agni now as CHANDIKĀGNI or KALIKĀGNI (Ishta), etc
depending upon who the main deity is:
Guru mantra + ASYA CHANDIKĀGNI ĀGNEḤ
ANNAPRĀSHANA KARMA KALPAYĀMI NAMAḤ
Guru mantra + ASYA CHANDIKĀGNI ĀGNEḤ CHAULA
KARMA KALPAYĀMI NAMAḤ
Guru mantra + ASYA CHANDIKĀGNI ĀGNEḤ UPANAYANA
KARMA KALPAYĀMI NAMAḤ
Guru mantra + ASYA CHANDIKĀGNI ĀGNEḤ GODĀNA
KARMA KALPAYĀMI NAMAḤ
ASYA HOMĀGNEḤ PUNSAVANAKARMA
Guru mantra + ASYA CHANDIKĀGNI ĀGNEḤ VIVĀHA
KARMA KALPAYĀMI NAMAḤ
Place 3 PARIDHI sticks (the sticks that mark the border, the
perimeter) around outside the Homakundam. Stout and short one
on West edge on ground, thinner and medium length on South,
then thinnest and longest on North.
AGNI DHYĀNAM
Guru mantra + TRINAYANAMARUNA BĀDHA MAULIM
SASHUKLAM
SHUKRAM ARUNAM ANEKA KALPAMĀNBHOJA SANSTHĀM
ABHIMATA VARASHAKTIM SVASTIKĀBHĪTI HASTAM
NAMATA KANAKA MĀLĀLANKRITĀM SAM KRISHĀNAM

AGNI MANDALA PŪJA


Invoke the Gods with Akshata in the Homakundam in the fire
starting with nearest triangle and proceeding in the clockwise
direction:
(Guru mantra + PANCHADASHI) JĀTAVEDASE NAMAḤ
(Guru mantra + PANCHADASHI) SAPTAJIHVĀYA NAMAḤ
(Guru mantra + PANCHADASHI) HAVYA VĀHANĀYA
NAMAḤ (Guru mantra + PANCHADASHI) ASHVAUDARĀYA
NAMAḤ (Guru mantra + PANCHADASHI) VAISHVĀNARĀYA
NAMAḤ (Guru mantra + PANCHADASHI) KAUMĀRATEJASE
NAMAḤ (Guru mantra + PANCHADASHI)
VISHVAMUKHĀYA NAMAḤ (Guru mantra +
PANCHADASHI) DEVA MUKHĀYA NAMAḤ
Offer Akshata in the six triangles of Homakundam starting with the
nearest triangle and proceeding in the clockwise direction:
Guru mantra + SAHASRĀRCHISHE HRIDAYĀYA NAMAḤ
Guru mantra + SVASTI PURNAYA SHIRASE SVĀHĀ
Guru mantra + UTTISHTHA PŪRUSHĀYA SHIKHĀYAI
VASHAT Guru mantra + DHUMAVYĀPINE KAVACHĀYA
HUM
Guru mantra + SAPTAJIHVĀYA NETRATRAYĀYA VAUSHAT
Guru mantra + DHANURDHRĀYA ASTRĀYA PHAT
In the triangle invoke the God of Fire with
Guru mantra + AGNIM PRAJVALITAM VANDE JĀTAVEDAM
HUTĀSHANAM
SUVARNA VARNAMAMALAM SAMIDDHAM VISHVATO
MUKHAM

ĀJYA SANSKARĀM
To purify the ghee, recite the following mantras 7 times holding
the Durva grass (or an incense stick) in the ghee:
Guru mantra + Ishta mantra
At the end of recitation throw the stick or durva grass into fire, put
the pot of ghee on the yoni of homakundam
Offer the five Upacharas with Mul Mantra given above (or Mantra
corresponding to main deity):
GANDHAM PUSHPAM DŪPAM DĪPAM NAIVAIDHAM
KALPAYĀMI NAMAḤ
Purifying the Srik-Yoni and Srivam-Lingam sticks:
wipe and clean the Yoni and Yoni sticks with Samanyarghya, fill
Yoni in left hand (or held by woman) with ghee from Lingam stick
in right hand (or held by man), exchange hands, offer Yoni into
Homakundam without shaking it or twisting it, but letting it run off
by gravity. Thus offer ghee into each of Agni's tongues with the
mantras:
Guru mantra + HIRANYĀYAI NAMAḤ SVĀHĀ HIRANYĀ
IDAM NAMAMA NAMAḤ (NE ISHĀNYE)
Guru mantra + KANAKĀYAI NAMAḤ SVĀHĀ KANAKĀYĀ
IDAM NAMAMA NAMAḤ (E PRĀCHYĀM)
Guru mantra + RAKTĀYAI NAMAḤ SVĀHĀ RAKTĀYĀ IDAM
NAMAMA NAMAḤ (SE ĀGNEYĀM)
Guru mantra + KRISHNĀYAI NAMAḤ SVĀHĀ KRISHNĀYĀ
IDAM NAMAMA NAMAḤ (SW NAIRRITIYĀM)
Guru mantra + SUPRABHĀYAI NAMAḤ SVĀHĀ
SUPRABHĀYAI IDAM NAMAMA NAMAḤ (W PASHCHIME)
Guru mantra + ATIRAKTĀYAI NAMAḤ SVĀHĀ ATIRAKTĀYA
IDAM NAMAMA NAMAḤ (NW VĀYAVYE)
Guru mantra + BAHURŪPĀYAI NAMAḤ SVĀHĀ
BAHURŪPĀYAI IDAM NAMAMA NAMAḤ (MADHYE)
Now three more Āhutis (offerings) for Agni in center as follow:
Guru mantra + OM VAISHVĀNARĀYA JĀTAVEDA IHĀVAHA
LOHITĀKSHA SARVA KARMĀNI SĀDHAYA SVĀHĀ SVĀHĀ
AGNAYE IDAM NAMAMA
Guru mantra + AGNIM PRAJVALITAM VANDE JĀTAVEDAM
HUTĀSHANAM SUVARNA VARNAMAMALAM SAMIDDHAM
VISHVATOMUKHAM SVĀHĀ SVĀHĀ AGNAYE IDAM
NAMAMA
Guru mantra + UTTISHTHA PURUSHA HARITAPINGALHA
LOHITAKSHA SARVA KARMĀNI SĀDHAYA ME DEHI
DAPĀYA SVĀHĀ SVĀHĀ AGNAYE IDAM NAMAMA
Invoke the main deity now into fire:
HRĪM SHRĪM SAUḤ LALITĀYĀḤ AMRITA CHAITANYA
MŪRTIM KALPAYĀMI NAMAMA
And do the Panchopachara puja:
Guru mantra + KA E Ī LA HRĪM HA SA KA HA LA HRĪM SA
KA HA LA HRĪM GANDHAM KALPAYĀMI NAMAḤ
Guru mantra + KA E Ī LA HRĪM HA SA KA HA LA HRĪM SA
KA HA LA HRĪM PUSHPAM KALPAYĀMI NAMAḤ
Guru mantra + KA E Ī LA HRĪM HA SA KA HA LA HRĪM SA
KA HA LA HRĪM DŪPAM KALPAYĀMI NAMAḤ
Guru mantra + KA E Ī LA HRĪM HA SA KA HA LA HRĪM SA
KA HA

LA HRĪM DĪPAM KALPAYĀMI NAMAḤ


Guru mantra + KA E Ī LA HRĪM HA SA KA HA LA HRĪM SA
KA HA LA HRĪM NAIVEDHAM KALPAYĀMI NAMAḤ
This complete the Agni Mukham.

PRADHĀM HOMAM MAIN PART OF THE YAGYAM


Offer 4 Āhutis for Ganapati with ghee.
Offer 108 Āhutis for your chosen main deity with ghee. Offer
Āhutis according to your Sankalpam with ghee.

UTTAR MUKHAM MAHĀVYĀHRITI HOMAM


Fill the Yoni stick (srik) with ghee using the Lingam stick (srivam)
and offer the ghee with the Yoni into the fire while chanting the
following Mantras:
OM BHUVAḤ AGNAYECHA PRITHIVYAICHA MAHATECHA
SVĀHĀ AGNAYE PRITHIVYAI MAHAT IDAM NAMAMA
OM BHUVO VĀYAVECHĀNTARIKSHĀYACHA MAHATECHA
SVĀHĀ VĀYAVECHĀNTARIKSHĀYACHA MAHAT IDAM
NAMAMA
OM SUVARĀDITYĀYACHA DIVECHA MAHATECHA SVĀHĀ
SUVARĀDITYĀYACHA DIVECHA MAHAT IDAM NAMAMA
OM BHURBHUVAḤ CHANDRAMASECHA NAKSHATREBHYA
DIGBHYASHCHA MAHATECHA SVĀHĀ
CHANDRAMASECHA NAKSHATREBHYO DIGBHYO MAHAT
IDAM NAMAMA

BRAHMĀRPANA ĀHUTI PŪRNĀHUTI


While holding the Yoni stick place it on a plate and put the
PŪRNĀHUTI offerings on top of the Yoni stick. Using the Lingam
stick offer a drop of ghee 12 times on the offerings while counting
this:
EKAM DVE TRĪNI CHATVARI PANCHA SHAT SAPTA
ASHTAU NAVA DASHA EKĀDASHA DVĀDASHA VĀRENA
GRIHĪTENA ĀJYENA
Sound of drums, conches, SHAHANĀYE (or Shehnai) flare up:
PŪRNĀHUTIMŪTTAMĀM JUHOTI IYANVAI PŪRNĀHUTIḤ
ASYĀMEVA PRATISHTHATI
SAPTATE AGNE SAMIDHAḤ SAPTAJIVHĀḤ SAPTA
RISHAYAḤ SAPTADHĀMA PRIYĀMI SAPTADHĀTVĀ YAJANI
SAPTA YONĪRĀPRINASVA GHRATENA (SVĀHĀ)
OM ITAḤ PŪRVAM PRĀNA BUDDHI DEHA
DHARMĀDHIKĀRATAḤ JĀGRAT SVAPNA
SUSHUPTYAVASTHĀSU MANASĀ VĀCHĀ KARMANĀ
HASTĀBHYĀM PADBHYĀMUDRENĀ SHISHNA YONYĀ
YATSMRITAM YADUKTAM YATKRITAM TATSARVAM
BRAHMĀRPANAM BHAVATU SVĀHĀ
The PŪRNĀHUTI DRAVAYA must be offered into the Homam while
chanting SVĀHĀ.
Having performed PŪRNĀHUTI to music and drum sound.
VASODHARI
Hold the Lingam and Yoni sticks together and keep pouring ghee
in a thin, continuous thread while chanting the following Mantras:
SHANCHAME MAYASHCHA ME PRIYAM CHA ME- A-
NUKĀMASHCHA ME KĀMASHCHA ME SAUMANASASHCHA
ME BHADRAM CHA ME SHREYASHCHA ME VASYASHCHA
ME YASHASHCHA ME BHAGASHCHA ME DRAVINAM CHA
ME YANTĀ CHA ME DHARTĀ CHA ME KSHEMASHCHA ME
DRITISHCHA ME VISHVAM CHA ME MAHASHCHA ME
SANVICHCHA ME GYĀTRAM CHA ME SŪSHCHA ME
PRASŪSHCHA ME SĪRAM CHA ME LAYASHCHA ME RITAM
CHA ME-A-MRITAM CHA ME- A-YAKSHMAM CHA ME-A-
NĀMAYACHCHA ME JĪVĀTUSHCHA ME DĪRGHAYUTVAM
CHA ME-A-NAMITRAM CHA ME-A-BHAYAM CHA ME SUGAM
CHA ME SHAYANAM CHA MESŪSHĀ CHA ME SUDINAM CHA
ME
OM SHĀNTIḤ SHĀNTIḤ SHĀNTIḤ ĀGNI DEVATĀ
UDVĀSANAM
Go round the fire 3 times saying Gayatri Mantra.
H R I T P AD M A K AR NI K ĀM AD H Y E S T H I T E NA S V ĀH Ā
SHANKARI PRAVISHATVAM MĀM DEVI
SARVAIRĀVARNAIḤ SAHA CHIDAGNIM DEVATĀNCHA
ĀTMANE UDVĀSAYĀMI NAMAMA
So saying invoke the fire into yourself, imagining that you are
bathing in the fire.
Then you dip Yoni stick in ghee and dip that into 8 different
corners of Agni and mix with some more ghee if necessary. Apply
at the following 4 places while chanting the 4 Mantras:
JAMADAGNEḤ TRAYĀYUSHĀM (forehead)
KASHYAPASHYA TRAYĀYUSHĀM (heart)
YAD DEVĀNĀM TRAYĀYUSHĀM (left shoulder) TANME ASTU
TRAYĀYUSHĀM (right shoulder)
At this point, you offer Dakshina to the performer of Yagya, and
take the fruit of the Yagya as the blessing
This concludes the Homam.

Potrebbero piacerti anche