Sei sulla pagina 1di 119

Sanskrit Grammar Series - 3

सिः
Sandhiù
Euphonics In Sanskrit

By
Swamini Svatmabodhananda Saraswati
(Student and disciple of Swami Dayanada Saraswati
Arsha Vidya Gururkulam)

E Published by:

Arsha Avinash Foundation


104 Third Street
Tatabad, Coimbatore 641012
India
Phone: +91 9487373635
E mail: arshaavinash.in@gmail.com

1

यावण-पद-वााथ ग-पिपणी।

वािचनतयतिु ंमध
े ांदवे ीसरती॥

2
yä varëa-pada-väkyärtha-gadya-padya-svarüpiëé |

väci nartayatu kñipraà medhäà devé sarasvaté ||

This work is dedicated to all my teachers who have


taught me Saàskåtam

3
A manual on Sandhi Prakaraëam

This compliation of rules of sandhis in Saàskåitam with numerous


examples is a manual for teachers and students alike. These are the
lessons which were prepared by me for the students of Sanskrit who
are being trained by me to become teachers of the language to the
children and the elders. This could be used as a tool for helping

4
students preparing for the Samskrita Bharati Aksharam
examinations.

Pray that this will be found useful by many beginners to the study of
the Sanskrit language. There are books and books available in the
market and also blogs and websites available forlearning through the
digital media, nevertheless it is a joy to create something like this as a
teaching tool for the benefit of students whom I taught in person. My
students Shveta, Maitreyi, Chitra Srinivasanhave also helped me in
correcting the content during the process of learning. I thank them all
for this fruitful effort in making this into a bookform.

Shiva saìkalpamastu

Swamini Svatmabodhananda

For a hard copy or the soft copy of thisbook please contact:

SwaminiSvatmabodhananda Saraswati

2B, Kubera Sampat


5/2, 18th Cross Road
Malleshwaram

5
Bangalore – 560 055

Email: svatmabodha@yahoo.co.in

Any part of the mannual may be reproduced or copied, stored in


retrieval system, or transmitted by any means – electronic, mechanical,
photocopying, recording or otherwise with or without the permission of
the compiler and used for teaching and self-learning.

Vijayadaçami 2017

6
Remebering with respect
Brahmshri Shri K P Shankara Shastrigal
Vedanta Acharya, Sanskrit College
Bangalore.
He was my first teacher
who laid the foundations of the Sanskrit languge
in my school and college days.

7
Sanskrit Grammar series -3
Introduction to Sandhi

सि करणम ् - sandhiprakaraṇam - Euphonics

Rules of sandhi

8
Sandhi - saà+dhi – saà- together, dhi - to join

The coalescence of two letters coming in immediate contact with each


other is called sandhi

Sandhi is necessary in the case of -

1. The internal structure of a pada, word;

Eg. सं + िध = सि
saà + dhi = sandhi

for prepositions and the roots to join together;

Eg. उद ् + ा = उानम ्
ud + sthä = utthänam

to form a compound word


Eg. ु + उमः = पषोमः
पष ु
puruña + uttamaù = puruñottamaù

2. sandhi in a sentence
Many words make a sentence. The final letter of one word and
initial letter of the following word coalesce to form a sandhi.

Eg. मय ैवैत े – मया एव एते


mayaivaite –mayä eva ete
The different types of sandhis
The formation depends on the preceding and suceeding akṣara

1.svarasandhi - vowel sandhi- combination of vowels


2. vyaïjanasandhi - consonant sandhi - combination of
consonants

9
4. visargasandhi - combination of vowels or consonants with
visarga

One of these changes takes place during the coalescence.


They are -
1.आदेशः - ādeśaḥ - is a substitute. One letter replaces the other of
the same class
2. आगम - āgama - is augmentation. Arrival of an extra letter
3. लोपः - lopaḥ - is deletion. One letter will vanish from the
original.
4. �वना प�रणाम - vinä pariṇäma – no change

The different types of र सि - svarasandhi–


vowelsandhi
१. सवण धीघ  सि - savarṇa dhīrgha sandhi
ु सि - guṇa sandhi
२. गण
३. वृि सि - vṛddhisandhi

४. यण सि - yaṇ sandhi
५. याादेश सि - yāntādeśa sandhi
६. वाादेश सि - vāntādeśa sandhi
७. पूव  प सि - pūrva rūpa sandhi
८. पर प सि - para rūpa sandhi
९. अवाादेश सि - avāṅgādeśa sandhi

10
१०. कृ ित भाव सि - prakṛti bhāva sandhi

The different types of िवसग  सि visargasandhi


1. सकारः - sakāraḥ
२. िजामूलीयः उपानीयः - jihvāmūlīyaḥ upadhmānīyaḥ
३. रेफः - rephaḥ
४. उकारः - ukāraḥ
५. लोपः - lopaḥ

The different types of नसि–vyaïjana


sandhiConsonantsandhis
ु सि - ścutvasandhi
1. 
२. 
ु सि - ṣṭutvasandhi
३. ज सि - jaśtva sandhi
४. च सि - cartva sandhi

५. अननािसकसि - anunāsikasandhi

६. अनारसि - anusvārasandhi
७. परसवणसि - parasavarṇasandhi
९. ङमडु ागमसि - ṅamuḍāgamasandhi -

11
 वणसि - pūrvasavarṇasandhi
१०. पूवस
११. छसि - chatvasandhi
१२. तगु ागमसि - tugāgamasandhi
१३. ससि - satvasandhi
१४. थडु ागमसि - thuḍāgamasandhi
१५. णसि - ṇatvasandhi
१६. षम -् ṣatvam
१७. तोिल - torli

12
13
रसि
Svara sandhi
Vowel sandhi

14
SvaraSandhi – lesson – 1

15
सवणदीघ  सिsavarëadhérgha sandhi

Rule- When two similar simple vowels long/short are placed

next to each other/ coming together they are replaced by their

long vowel.

सवणदीगः - आ ई ऊ ॠ lengthening of similar vowels

अ+अ=आ उ+उ=ऊ
अ+आ=आ उ+ऊ=ऊ
आ+अ =आ ऊ+उ=ऊ
आ+आ=आ ऊ+ऊ=ऊ

इ+इ=ई ऋ+ऋ=ॠ
इ+ई=ई ऋ+ॠ=ॠ
ई+इ=ई ॠ + ऋ =ॠ
ई+ई=ई ॠ+ॠ=ॠ

Example 1. एव + अिप = एवािप



एव+(अ+अ)िप

16

ए +व+आ +िप = एवािप
2. अि + इित = अीित

अ++(इ+इ)+ित

अ+ई+ित = अीित

3. तेष ु + उपजायते = तेषपू जायते



ते+ष+(उ+उ)+पजायते
ते+षू+पजायते = तेषपू जायते

अ+अ=आ
एव + अिभर ु = एवािभर ु

17
् नात ्
न + अत =
सािक + अपरािजतः = सािकापरािजतः
् तापयत ्
त + अपयत =

अ+आ=आ
् एवायेत ्
एव + आयेत =
् नासम ्
न + आसम =
आधाय + आनः = आधायानः

न + आवि ु
= नावि

आ+अ =आ
उा + अजनु ः = उाजनु ः
तथा + अिप = तथािप
ु ा + अिप = 
 ु ािप

मनसा + अचलेन = मनसाचलेन

आ+आ=आ
् कृ पयािवम ्
कृ पया + आिवम =

िवा + आलयः = िवालयः

अया + आवतत े = अयावतत े


यथा + आकाशितः = यथाकाशितः

इ+इ=ई

18
् अभीम ्
अिभ + इम =
ोादीिन + इियािण =ोादीनीियािण
अिप + इित = अपीित
िगिर + इः = िगरीः

इ+ई=ई
् तीणम ्
ित + ईणम =
किव + ईरः = कवीरः
वहित + ईशः = वहतीशः
शिश + ईितः = शशीितः

ई+इ=ई
देवी + इा = देवीा
िवाथ + इव = िवाथव
दशमी + इित = दशमीित
पृिथवी + इः = पृिथवीः

ई+ई=ई
ी + ईशः = ीशः
कपी + ईिरतौ = कपीिरतौ
अरी + ईजेत े = अरीजेत े
गौरी + ईते = गौरीते
उ+उ=ऊ भान ु + उदयः = भानूदयः

19
तास ु + उमा = तासूमा ऊ+उ=ऊ
बालके ष ु + उृ ः = बालके षूृः वधू + उाहः = वधूाहः
मध ु + उे खः = मधूेखः ु + उपदेशः = गपदे
ग ु शः
चमू + उदिधः = चमूदिधः
उ+ऊ=ऊ
सु ु + ऊचःु = सु ू चःु
ऊ+ऊ=ऊ
लघ ु + ऊिमः = लघूिमः
वधू + ऊिमका = वधूिमका
साध ु + ऊचःु = साधूचःु
् भूम
भू + ऊम =  ्

ऋ+ऋ=ॠ
् िपतॄणम ्
िपतृ + ऋणम =
् कतॄत म ्
कतृ  + ऋतम =
् मातॄणम ्
मातृ + ऋणम =

ऋ+ॠ=ॠ
होतृ + ॠकारः = होतॄकारः

Split the sandhi words

20
अपीह =
धूमने ाियते =
कमाचरणे =
मयाेण =

ताराधनम =
िवातरु ः =
अािप =
अीित =
पयतीरः =
तानीमािन =
मनु ीः =
ु रीव =
मधक
उामतीरः =
वूपलभते =
िशशूदय: =
आानः =
परमाथ ः =

21
Svara Sandhi – lesson – 2

गुण सिGuṇasandhi

Rule - When the svaras, vowels अ or आis followed by a simple

vowel short/long- इ/ई, उ/ऊ, ऋ/ॠ, ऌ– they are replaced by


the corresponding guëa letters.


Theगणguëa letters are
ए ओ अर ्अल ्

अ+इ=ए
अ + ऋ = अर ्
आ+इ=ए
आ + ऋ = अर ्
अ+ई=ए
अ + ॠ = अर ्
आ+ई=ए
आ + ॠ = अर ्

अ+उ=ओ
अ + ऌ = अल ्
आ+उ=ओ
आ + ऌ = अल ्
अ+ऊ=ओ
आ+ऊ=ओ

22
अ + इ = ए
Examples :

े ः
देव + इः = देव


दे+व+(अ+इ)+ः

दे+व(ए)+ः े ः
= देव

अ + उ = ओ

सूय  + उदयः = सूयदयः


 ् (अ+उ)+दयः
सू+य+
 ् (ओ)+दयः = सूयदयः
सूय+

अ + ऋ = अर्

स + ऋषयः = सष यः



स++(अ+ऋ)+षयः

स+(अर ्
)+षयः = सष यः

अ + ऌ = अल ्

तव + ऌकारः = तवारः

त+व+(अ+ऌ)+कारः

तव+(अल ्
)+कारः = तवारः

23
अ+इ=ए
अजनु + इित = अजनु िे त
च + इित = चेित
न + इित = नेित
् नाकेदम ्
नाक + इदम =

आ+इ=ए
िजा + इित = िजेित
यथा + इित = यथेित
सीता + इव = सीतेव
् ेमम ्
ा + इमम =

अ+ई=ए
परम + ईरः = परमेरः
गण + ईशः = गणेशः
च + ईा = चेा

आ+ई=ए
महा + ईरः = महेरः
बािलका + ईते = बािलके ते

24
अ+उ=ओ
् गणोपे
ु + उपेतम =
गण ु तम ्

िहत + उपदेशः = िहतोपदेशः


ु + उमः = पषोमः
पष ु
् ोरम ्
 + उरम =

आ+उ=ओ
् गोदकम ्
गा + उदकम =
ाचीना + उिः = ाचीनोिः
इा + उपदेशः = इोपदेशः
सा + उवाच = सोवाच

अ+ऊ=ओ
एक + ऊनिवंशितः = एकोनिवंशितः
िव + ऊहः = िवोहः
नव + ऊढा = नवोढा
् चोम ्
च + ऊम =

आ+ऊ=ओ
महा + ऊिमः = महोिमः
् यामोणम ्
यामा + ऊणम =
महा + ऊजलः = महोजलः
25
अ + ऋ = अर ्
देव + ऋिषः = देविष ः
 + ऋिषः = िष ः
कृ  + ऋिः = कृ िः
ु + ऋिषः = श
श ु िष ः

आ + ऋ = अर ्
राजा + ऋिषः = राजिष ः
् मह म ्
महा + ऋम =
महा + ऋिषः = महिष ः

अ + ऌ = अल ्
 ुत + ऌकारः =  ुतारः

आ + ऌ = अल ्

माला + ऌकारः = मालाारः

Split the sandhis


वेदिे त =
मेणो =
नोपपते =
महोवः =

26
महेः =
े ः=
देवश

नोिजेत =
िशलोये =
योपेत =
इेव =
नेित =

चोम =

ममणम =
अवत ु =

योपरमते =
एवेित =
िवशाला + ऊषरः = िवशालोषरः

27
Svara Sandhi – lesson – 3

वृिvṛddhisandhi

The वृिvṛddhi letters are - ऐ, औ, आर,् आल ्

Rule – When अ or आ is followed by गुणguṇa letters (ए, ओ,) or


वद
ृ ्�धvṛddhi letters - ऐ औ they are replaced/substituted by
the corresponding वद
ृ ्�धvṛddhi letters - ऐ औ.

ु guṇa letters - ए, ओ
अ or आ followed by गण
अ+ए=ऐ
आ+ए=ऐ
अ+ओ=औ
आ+ओ=औ

अ or आ followed by वृि vṛddhiletters - ऐ औ


अ+ऐ=ऐ
आ+ऐ=ऐ
अ+औ=औ
आ+औ=औ

28
Examples
ु guṇaletters (ए, ओ,)
अ or आ + गण

अ+ए=ऐ अ+ओ=औ
तव + एव = तवैव पाप + ओघः = पापौघः

त+व+(अ+ए)+व ्
पा+प+(अ+ओ)+घः
् +(ऐ)+व
त+व ् = तवैव पा+(औ)घः = पापौघः

आ+ए=ऐ आ+ओ=औ
रमा + एव = रमैव महा + ओषिधः = महौषिध:

र+म+(आ+ए)+व = रमैव म+ह ्+(आ+ओ)+षिधः

र+म+(ए)+व ्
=रमै
व म+ह ्+(औ)+षिधः = महौषिध:

अ or आ followed by वृि vṛddhi letters - ऐ औ


अ+ऐ=ऐ
् तवैयम ्
तव + ऐयम =
् म्
त+व+(अ+ऐ)+य

त+व+(ऐ)+य
म=् तवैयम ्

29
आ+ऐ=ऐ
ता + ऐत = तैत

त+(आ+ऐ)+त = तैत

त+(ऐ)+त = तैत

अ+औ=औ
् कृ ौम ्
कृ  + औम =

कृ +ष+(अ+औ)+म ्

कृ +ष+(औ)+म ् कृ ौम ्
=

आ+औ=औ
् सौदनम ्
सा + औदनम =

स+(आ+औ)+दनम ्

स+(औ)दनम ् सौदनम ्
=

30
These are rarely used - when अ orआis followed by ऋ or ऌthey
are substituted by आर,् आल ् respectively there has to be an
upasarga and followed by ऋकारिदधातṛु kāradidhātu /
ऌकारािदधातlु ̥kārādidhāturespectively
[Note – in the absence of vṛddhi it becomes guṇa]
अ/आ + ऋ = आर ्
{उप(prefix) ऋ ् is a root beginning with ऋ}
उप + ऋित = उपाित

उ+प+(अ+ऋ)+ित

उ+प+(आर ्
)+ित

 + ऋषभीयित = ाष भीयित


 + ऋषभीयित

+(अ+ऋ)+भीयित

+(आर ्
)+भीयित

अ/आ+ऌ = आल ्
उप + ऌकारीयित = उपाारीयित
उप + ऌकारीयित = उपाारीयत ्

उ+प+(अ+ऌ)+कारीयित

उ+प+(आल ्
)+कारीयित

31
More examples: -
ु guṇa letters - ए, ओ
अ or आ followed by गण

अ+ए=ऐ
एक + एव = एकै व
न + एव = न ैव
् च ैतत ्
च + एतत =
अव + एित = अवैित

आ+ए=ऐ
सीता + एव = सीत ैव
सदा + एव = सदैव
् ितीय ैकवचनम ्
ितीया + एकवचनम =
् ैतत ्
ा + एतत =

अ+ओ=औ आ+ओ=औ
जल + ओघः = जलौघः गा + ओघः = गौघः
िदव + ओकसः = िदवौकसः रा + ओषधी = रौषधी
च + ओषधीः = चौषधीः ् िजौम ्
िजा + ओम =
् उौदनम ्
उ + ओदनम = ् सीतौजस ्
सीता + ओजस =

32
अ or आ followed by वृि vṛddhi letters - ऐ औ
अ+ऐ=ऐ
् गैयम ्
ग + ऐयम =
् रा ैम ्
रा + ऐम =
इ + ऐरावतौ = इैरावतौ
उप + ऐत = उप ैत

आ+ऐ=ऐ
् महैयम ्
महा + ऐरयम =
् रमैयम ्
रमा + ऐयम =

अ+औ=औ

सख ् सखौपियकम
+ औपियकम = ु ्
् तवौम ्
तव = औम =
् दयौदायम ्
दय + औदायम =
् बालौ
ु म=
बाल + औ ु म्

33
आ+औ=औ
महा+ औिचम =् महौिचम ्
् महौम
ु म=
महा + औ ु ्
् लतौषधम ्
लता + औषधम =
मा + औप = मौप

Split thesandhis
 ैधते =

एकै कम =
पाडवावै =

पय ैताम =
तथ ैव =

हैतान =

िनयमैतत =

नरकाय ैव =

इहैकम =
गृहीैतािन =


ममौषधम =


भोग ैयम =


कृ ैकम =

34
जन ैकता =

ौषित =


वनौषधम =
अ ैव =
देव ्
ै यम =

िदौषधम =
तैकदा =

मैवम =
यदैव =

तवौदायम =

परमौिचम =

देवतैकाम =

35
Svara Sandhi – lesson – 4

यसिYaësandhi

यण् सि Yaësandhi letters that substitute are य ् व ् र ् ल ् – All

these are semi-vowels.


Rule - When इ/ई is followed any dissimilar vowel

(अ/आ, उ/ऊ, ऋ/ॠ, ऌ, ए, ऐ, ओ, औ, अं) the इ/ई is substituted

by य. ्

इ/ई + any dissimilar vowel = य ्

् एremains).
इ+ए = ये (इissubstitutedbyयand
् ेकम ्
ित + एकम =

+त+(इ+ए)+कम ्

+त+(य ्
् )+एकम ् ेकम ्
=

् अremains).
ई+अ = य (ईis substituted byयand

नदी + अ = न
न+द ्+(ई+अ)+

न+द ्+(य)+अ ्
= (य+अ=य) = न

36
More Examples

इ+अ = य - इित + अिप = इिप


इ+आ = या - इित + आह = इाह
ु म ्
् हय
इ+उ = य ु - हिर + उम =
इ+ऊ = यू -जलिनिध + उिमः = जलिनूिमः
इ+ए = ये -अिप + एते = अेत े

ई+अ = य - देवी + अनहः ु
= देनहः
ई+आ = या - गौरी + आगमः = गौयागमः
ई+उ = य ु -सधी
ु + उपाः = स ु
ु पाः

ई+ऊ = यू - मेिधनी + ऊा = मेिधूा


ई+ए = ये - जननी + एव = जनेव
् पाव ैयम ्
ई+ऐ = य ै - पावती + ऐयम =
ई+ओ = यो - नदी + ओघः = नोगः

ई+औ = यौ - भवानी+औम=भवाौम ्

37
When उ/ऊ is followed any dissimilar vowel (अ/आ,

इ/ई, ऋ/ॠ, ऌ, ए, ऐ, ओ, औ, अं) the उ/ऊ is substituted

by व. ्

उ/ऊ + any dissimilar vowel = व ्

उ + अ = व(उ् is substituted by व and


् अ remains).


मन+अरम ् मरम ्
=
म+न ्
् +(उ+अ)+रम ्

म+न ् )+अरम
् +(व ् ् मरम ्
=

ऊ + आ = व(उ् is substituted by व and


् अ remains)

् वागमनम ्
वधू + आगमनम =
व+ध ्
् +(ऊ+आ)+गमनम ्

व+ध ् )आगमनम
् +(व ् ् वागमनम ्
=

38
More Examples

उ + अ = व ् - तेष ु + अवितः = तेवितः


उ + आ = व ् - त ु + आरितः = ारितः
उ + इ = व ् - त ु + इदम =
् िदम ्

उ + ई = व ् - तेष ु + ईितः = तेीितः


उ + ए = व ् - त ु + एव = ेव
उ + ऐ = व ् - तास ु + ऐम =
् ताैम ्

उ + औ = व ् - कटु + औषधम =
् कौषधम ्

ऊ + आ = व ् - वधू = आसनम =
् वासनम ्

ऊ + ऐ = व ् - वधू + ऐयम =
् वैयम ्

ऊ + ओ = व ् - सरयू + ओघः = सरोघः

39
When ऋ/ॠis followed any dissimilar vowel (अ/आ,

इ/ई, उ/ऊ, ऌ, ए, ऐ, ओ, औ, अं) the ऋ/ॠ is substituted

by र.्

ऋ/ॠ + any dissimilar vowel = र ्

् is substituted by र and
ऋ + इ = र(ऋ ् इ remains)
िपतृ + इा = िपिा

िप+त+(ऋ+इ)+ा
् )+इा
िप+त+(र ्

् is substituted by र and
ऋ + ऐ = र(ऋ ् ऐ remains)
् माैयम ्
मातृ + ऐयम =
् म्
मा+त+(ऋ+ऐ)+य
् )ऐय
मा+त+(र ् म=् माैयम ्

40
More examples

् न ेावगमनम ्
ऋ + अ = र ् - न ेतृ + अवगमनम =
् गााहम
ऋ + उ = र ् - गातृ + उाहम = ु ्

ऋ + ऐ = र ् - मातृ + एव = माेव
ऋ + ओ = र ् - िपतृ + ओजः = िपोजः
् दाौदायम ्
ऋ + औ = र ् - दातृ + औदायम =
ऋ + अं = र ् - धातृ + अंशः = धांशः

When ऌ is followed any dissimilar vowel (अ/आ, इ/ई,

उ/ऊ, ऋ/ॠ , ए, ऐ, ओ, औ, अं) the ऌ is substituted by ल.्

ऌ + any dissimilar vowel = ल ्

् is substituted by ल ् and आ remains)


ऌ + आ = ल (ऌ
घसऌ् + आदेशः = घादेशः
् +(ऌ+आ)+दे
घ+स ् शः
् +(ल
घ+स ् )आ+दे
् शः = घादेशः
Example

ऌ + आ = ल ् - ऌ + आकृ ितह ् = लाकृ ितः

41
Split the Sandhis

मिरः =
ु ा =
गवा
कुिवित =

गवशः =

शोवातमु =
े दापः =
अिभभवतु =
ूढा =
ु ्=
अिकामधक

सर ैयम =

कमनषते =
मोहयतेषः =

िपाजम =

वौदासीम =

इपधारय =

ःखेनिमनाः =
सवाामायया =
इािः =
भवधनु ा =

42
Svara Sandhi – lesson – 5

यावाादेश सि yāntavāntādeśasandhi


Rule – when the diphthongsए ऐ ओ औ are followed by
any vowel or including itself, the diphthongs changes to
the semivowel equivalents.

या yānta ्
is अय आय ्

वा vāntā is ्
अव आव ्

Note -This rule most often occurs as an internal sandhi in the


formation of verbs and nouns when the affixes are added to the
verbal base or nominal base.

Substituted/replaced by

ए + Any vowel = by अय ्
ऐ + AV = by आय ्
ओ + AV = by अव ्
औ + AV = by आव ्

43
Examples
ए + अ = अय ्
् नयनम ्
ने + अनम =

न+(ए)+अनम ्

न+(अय ्
)+अनम ् शयनम ्
=

ऐ + अ = आय ्
न ै+अकः = नायकः

न+(ऐ)+अकः

न+(आय ्
)+अकः = नायकः

ओ + अ = अव ्
् भवनम ्
भो + अनम =

भ+(ओ)+अनम ्

भ+(अव ्
)+अनम ् भवनम ्
=

औ + ओ = आव ्
नौ +ओः = नावोः

न+(औ)+ओ:

न+(आव ्
)+ओः = नावोः

44
More examples

ए + अ = अय ् - शे + अनम =
् शयनम ्

ए + आ = अय -् रमे + आ = रमया
ए + इ = अय ् - फले + इा = फलिया
ए + ई = अय ् - नगरे + ईरः = नगरयीरः
ए + उ = अय ् - कटे + उपवेशनम =
् कटयपु वेषनम ्

ए + ऊ = अय ् - मे + ऊरः = मयूरः
ए + ए = अय ् - हरे + ए = हरये
ए + ऐ = अय ् - शे + ऐ = शय ै
ए + ओ = अय ् - वने + ओः = वनयोः
ए + औ = अय ् - वदने + औषधम =
् वदनयौषधम ्

ऐ + अ + आय ् - च ै + अकः = चायकः
ऐ + आ = आय ् - िषावहै + आितम =
् िषावहायाितम ्

ऐ + इ = आय ् - वै + इह = वाियह
् तायेतत ्
ऐ + ए = आय - त ै + एतत =
ऐ + ओ = आय ् - त ै + ओदनम =
् तायोदनम ्

45
ओ + आ = अव ् - गरु ो + आिदश = गरु ावािदश
ओ + इ = अव ् - भानो + इह = भानिवह
ओ + उ = अव ् - गरु ो + उाहः = गरव
ु ु ाहः

ओ + ए = अव ् - िवो + ए = िववे
ओ + ओ = अव -् िवभो + ओजस =
् िवभवोजस ्

औ + अ = आव ् - पूजाह + अिरसूदन = पूजाहाविरसूदन


औ + इ = आव ् - ौ + इमौ = ािवमौ
औ + उ = आव ् - तौ + उभौ = तावभ
ु ौ

औ + ए = आव -् एतौ + एतौ = एतवेतौ


औ + ओ = आव -् बालकौ + ओजिनौ = बालकावोजिनौ

Split the sandhis


जयित =
पावकः =
नयपु =

ैस =
गवेम =
मायौद =

46
भावक =
हरयेव =
गरु ाविप =
भवािम =
हरािवित =
ाव =
ावकः =
नरावदु ारौ =
करावेतौ =

47
Svara Sandhi – lesson – 6

Optional form of यावाादेश सि yāntavāntādeśasandhi

Rule – when the diphthongsए ऐ ओ औ are followed by any

vowel or including itself, the diphthongs ए ऐ ओ औ are dropped


in the optional form.

Example
ए + इ= अय-् फले+ इा= फलिया/ फलइा
ए + ई= अय-् नगरे+ ईरः= नगरयीरः/ नगर ईरः
ए + उ = अय ् - कटे + उपवेशनम =
् कटयपु वेषनम/् कटउपवेशनम ्

ए + इ = अय ् - हरे + इह = हरियह/हरइह
ए + औ = अय ् - वदने + औषधम =
् वदनयौषधम /वदनऔषधम
् ्

ऐ + अ = आय ् - दे ै + अप य = देायप य / देाअपय


ऐ + आ = आय ् - िषावहै + आितम =
् िषावहायाितम/िषावहआित
् म्
ऐ + इ = आय ् - वै + इह = वाइह
् तायेतत /ताएतत
ऐ + ए = आय - त ै + एतत = ् ्

ऐ + ओ = आय ् - त ै + ओदनम =
् तायोदनम/् ताओदनम ्

ओ + आ = अव ् - गरो
ु + आिदश = गरावािदश/
ु ु
गरआिदश
ओ + इ = अव ् - भानो + इह = भानिवह/ भानइह

48
ओ + उ = अव ् - ु + उाहः = गरव
गरो ु  ु
ु ाहः/गरउाहः

ओ + ओ = अव -् िवभो + ओजस =
् िवभवोजस/िवभओजस
् ्

औ + अ = आव ् - पूजाह + अिरसूदन = पूजाहाविरसूदन/पूजाहाअिरसूदन


औ + इ = आव ् - ौ + इमौ = ािवमौ/ ाइमौ
औ + उ = आव ् - तौ + उभौ = तावभ
ु ौ/ ताउभौ

औ + ए = आव -् एतौ + एतौ = एतवेतौ/एताएतौ


औ + ओ = आव -् बालकौ + ओजिनौ = बालकावोजिनौ/
बालाओजिनौ
Write the optional forms
हरयेव =

गराविप =
हरािवित =
ाव =
नरावदु ारौ =
करावेतौ =
नरावदु रौ =
तावेकदा =

49
Svara Sandhi – lesson – 7

पूव्
र रूप सिनpūrvarūpasandhi
(‘ऽ‘) अवग्रह �चनavagraha sign

pūrvarūpa letters are एanḍओ


Rule – when एor ओat the end of a pada, word is followed by the

short vowel अthe letter merges into the former sound एor ओ

and the sign ‘ऽ‘ is written in the place of अ. That is called अवग्र
�चन्avagraha sign/mark. In transliteration we use the single
quote ‘for avagraha sign.
The avagraha is not pronounced since ए or ओ is a long vowel.

We do not pronounce the अ since ए(अ+इ) or ओ(अ+उ) are long

vowels and require 2 mātrakāla, units of time duration


for pronunciation.

Examples for एfollowed by the short vowelअ

अे + अिप = अेऽिप



अ+(ए+अ)+िप
अे(ऽ)+िप

50
More examples
ते + अ = तेऽ
अपिरहाय+अथ = अपिरहायऽथ
् तेऽयाम ्
ते+अयाम =
हरे + अव = हरेऽव

Examples for ओ followed by the short vowel अ

् सोऽवदत ्
सो + अवदत =

स+(ओ+अ)+वदत ्
् सोऽवदत ्
सो +(ऽ)+वदत =

More examples
् शातोऽयम ्
शातो+अयम =
सो + अ ु = सोऽ ु
ोधो + अिभजायते = ोधोऽिभजायते
् ेयोऽहम ्
ेयो + अहम =

Split the sandhis



इाकवेऽवीत =
सोऽजनु =
कवयोऽिप =

मोसेऽसशभु ात =

51
कुतोऽः =
दीघऽहिन =
योऽः =

योऽयम =
तेऽअ =

पेऽत =
कालेऽिप =
बालोऽि =

52
53

िवसगसि

Visarga sandhi

54
55
िवसग सिVisarga sandhi – Introduction

�वसगर्ः Visarga is a symbol (:)which is used

at the end of a pada,word eg.रामः

or

in the middle of a word दःु खम ्

’स’् at the end of a pada as a pratyaya, affix changes to Visarga.

sandhikäryam/ sandhi changes takes places when the visarga is


followed by a letter which is a

Hard consonant/soft consonant/sibilants/semivowels/vowels

56
The following changes take place accordingly:

1. the visarga conditionally stays and in some cases optionally


2. the visarga is changed to ’ओ’and it is called उ
3. the visarga is changed to 'र’् रेफ
4. the visarga is changed to 'सकार’sibilants of its class and it is
called ’स’
5. the visarga is elided/deleted and it is called ’लोपः’

�वसगरसिन्Visarga sandhi Lesson -1

Visarga conditionally stays/retained

Rule – when the visarga is followed by hard consonants of


the stays/retained

Which are the hard consonants?


क/खप/फ

िजह्वाू
म लयःjihvāmūlīyaḥ
िवसग ◌ः + क/ख - hard consonants - guttural

57
उपध्मानयःupadhmānīyaḥ
िवसग ◌ः + प/फ - hard consonants – labial

Example
म लयःjihvāmūlīyaḥ - क/ख
िजह्वाू

काकः + काकः = काकः काकः


आसीः + िकं = आसीः िकं
भः + िकल = भः िकल
् मीनः कथम ्
मीनः + कथम =
यः + कृ ः = यः कृ ः
िवचारः + कः = िवचारः कः
रामः + खादित = रामः खादित
कृ षीवलः + खनित = कृ षीवलः खनित
िनवासः + ख = िनवासः ख
नमः + खाय = नमः खाय
बालः + खेलित = बालः खेलित
भीमः + ातः = रामः ातः

उपध्मानयःupadhmānīyaḥ - प/फ
मोदतः + पूमाने = मोदतः पूमाने
ु + पनः
पनः ु = पनः
ु पनः

58
पजः + पृिथवी = पजः पृिथवी
् पूणम
 दः + पूणि मदम =
पूणम  दः पूणि मदम ्
् गरोः
ु + परतरम =
गरोः ु परतरम ्
् यः पठे त ्
यः + पठे त =

वृः + फलित = वृः फलित


नमः + णवाथाय = नमः णवाथाय
िशवः + फिणधरः = िशवः फिणधरः
ु = सोमवासरः फानः
सोमवासरः + फानः ु

सागरः + फे लः = सागरः फे लः
खलः + फलित = खलः फलित

Examples from the Bhagavad Gétä

ानमयः दीपः

कै वतकः के शवः

चेिकतानः कािशराजः

मामकाः पाडवाः

यतपः ियाः

तमसः फलम ्

59

पषः पाथ 

अिधयः कथम ्

अनाितः कमफलम ्

ु ःै कमािण
गण

कृ तेः ियमाणािन

बु ःे परम ्


अधानाः पषाः

सासः कमयोग

िवसग सिVisarga sandhi Lesson - 2

सकारआदेशः

Rule–When the Visargais followed by Sibilants, ऊाणः -


श, ् ष, ् स ् (are hard consonants) then that visargaoptionally
stays/retained or replaced by the ‘सकार’ of its class. श, ् ष, ् स ्

‘सकार’ represents श, ् ष, ् स ् - the sibilats – hard consonants

Examples
60
Palatal class – ताल
पयः + शीतलम ्
् शीतलम ् = पयः शीतलम /
पय + स + ् पयशीतलम ्

िशवः + शा
् शा = िशवः शा/िशवशा
िशव + स +

रामः + शोभते
् शोभते = रामः शोभते / रामशोभते
राम + स +


Cerebral class – मूध
ीधरः + षः
् षः = ीधरः षः/ ीधरः
ीधर + स +

देवाः + षट ्
् षट ् = देवाः षट ् / देवाट ्
देवा + स +

Dental class – दाः


भः + सेवते
् सेवते = भः सेवते / भेवते
भ + स +

61

मनः + सखम ्
् सखम
मन + स + ु =् मनः सखम ्
ु /मन ु म्

कुशलः + ितमु ्
् ितमु =
कुशल + स + ् कुशलः ितमु /क
् ु शलितमु ्

िवसग सि Visarga sandhi Lesson - 3

सकारआदेशः (Continued)

Rule – When the Visarga is followed by the class

consonants (Hard consonants) - Palatals(चछ), the

Cerebrals(टठ) and the Dentals(तथ) – the Visarga is

replaced by Sibilants, ऊाणः of its class respectively

स ्

The hard consonants - चछटठतथ

62
The Palatal, ताल-चछ

Examples for - ◌ः + च = Visarga is replaced by श ्

१. रामः + च = राम

् च = राम
राम + श +

२. पाडवः + च ैव = पाडववै

् च ैव = पाडव ैव
पाडव + श +

३. ितः + चलित = ितलित


ित +श +चलित = ितलित

Examples for - ◌ः + छ = छVisarga is replaced by श ्

१. ् िछाम ्
ः + िछाम =

् िछाम =
 + श + ् िछाम ्

२. कृ ः + छाः = कृ छाः

् छाः = कृ छाः
कृ  + श +

३. तरोः + छाया = तरोछाया

् छाया = तरोछाया
तरो + श +

४. ् हनूमतछम ्
हनूमतः + छम =

63
् छम =
हनूमत + श + ् हनूमतछम ्

The Cerebrals - मूध  - टठ

Examples for -◌ः + ट = Visarga is replaced by ष ्

१. डयनः + िटिभः = डयनििभः

् िटिभः = डयनििभः
डयन + ष +

२. धनःु + टारः = धनारः


् टारः = धनारः
धन ु + ष + ु

३. रामः + टीकते = रामीकते

् टीकते = रामीकते
राम + ष +

Examples for - ◌ः + ठ =  Visarga is replaced by ष ्

१. चतरु ः + ठुरः = चतरु ुरः

् ठुरः= चतरु ुरः


चतरु + ष +

२. मः + ठाकुरः = माकुरः

् ठाकुरः = माकुरः
म + ष +

The Dentals – दाः - तथ

Examples for - ◌ः + त = Visarga is replaced by स ्

१. ततः + ततः = तततः

64
् ततः = तततः
तत + स +

२. आनः + त = आन

् त = आन
आन + स +

३. नमः + ते = नमे

् ते = नमे
नम + स +

४. ् जापितम ्
जापितः + म =

् म =
जापित + स + ् जापितम ्

Examples for - ◌ः + थ = Visarga is replaced by स ्

१. िः + थ ु ारः
ु ारः = ि

् थारः
ि + स + ु ु ारः
= ि

२. बालः + थवित = बालवित

् थवित = बालवित
बालः + स +

65
िवसग सिVisargasandhi Lesson - 4

’उ’ उआदेश

Rule : When visarga(:)is preceded by the short vowel अ and


followed by soft consonants, the visarga(:) is substituted by

‘U’ädeça ’उ’ - उ

ु सि) rule has to be applied


Then अ + उ = ओ(गण

Which are the soft consonants?

66
गघङजझञडढणदधनबभमयरलवह

Examples

रामः + गित = रमोगित


रा +म+अः + गित

रा +म+् (अ+उ) + गित

् ओ + गित = रमोगित
रा + म +

{अvisargais replaced byउwhen followed by soft consonant ग


अ + उ = ओ (गणसि takes place)}

Other examples of visarga followed by soft consonants(all of them)

फालचः + गजाननः = फालचोगजाननः

शूः + घृताशीः = शूोघृताशीः

भवतः + ज = भवतोज

मृगः + झिठित = मृगो + झिठित

ािलतःानमयः = ािलतोानमयः

67
सीपः + डमित = सीपोडमित

ु ः + ढौकते = िभक
िभक ु ो + ढौकते

् शीके शो + देवदम ्
शीके शः + देवदम =

गोिवः + धीरः = गोिवो + धीरः

यः + नः = योनः

् कोबिु मान ्
कः + बिु मान =

ततः + भवित = ततोभवित

ु े = सोम
सः + म ु े

अिधकः + योगी = अिधकोयोगी

रामः + राजमिणः = रामोराजमिणः

् लोकोलोकान ्
लोकः+ लोकान =

वेदिवदः+ वदि = वेदिवदोवदि

नीलवणः + हिरः = नीलवणहिरः

् भूयोभूयोनमाहम ्
भूयः+ भूयः+ नमाहम =

नमः + नारायणाय = नमोनारायणाय

68
िवसग सिVisargasandhi Lesson - 5

िवसग सिरेफआदेशः

Rule –अandआ(should not precede the visarga)

- When the other vowels – इईउऊऋएऐओऔprecede the


visarga

- and is followed by any vowel or soft consonants


69
- गघङजझञडढणदधनबभमयरलवह

- Then the visarga is substituted by a र ्repha.

- The two forms of writing repha.areरand


् (र्+क् = क्र )

-
Preceded by Visarga followed by substituted by
- or soft consonants
इईउऊऋएऐओऔ +:+ Any vowel ्
= रrepha
or soft consonants

Example - when visarga is followed by vowels

् हिररवदत ्
हिरः + अवदत =

ह + र् + इ + :+अवदतvisarga
् ्
is substituted byरrepha

हिर + र+ अवदत ्
More Examples for visarga preceded by vowels other than

अ/आandfollowed by any vowel

िपतःु + इा = िपतिु रा

वधूः + एषा = वधूरषे ा

धनःु + आदाय = धनरादाय


ु + एके = बिु रेके


बिः

70
अघायःु + इियारामः =अघायिु रियारामः

योग ैः + अिप = योग ैरिप

् योिनरहम ्
योिनः + अहम =

सेनयोः + उभयोः =सेनयोभयोः

हिरः + ईरः = हिररीरः

् तरोरौषधम ्
तरोः + औषधम =

गु ः + आा = गु राा

शःु + आिदः = शरािदः


ु ैः + अ ैः = श
श ु ैर ैः
Examples – when visarga is preceded by vowels other than

अ/आand is followed by Soft consonants

- The visarga is substituted byर repha


् and sits on the head
of the consonant like a hook or letter C on the head of the
next letter


वसितः + ग = विग

् इ+:+ गvisarga is followed by Soft consonant ग


वस+त +

र ्+ग = गv isarga substituted by ’र’् ‘repha’


71
sits on the top of the letter like a hook. The sound r has to
be pronounced first then the following consonant has to be
ु + गतमः
गः ु ु ु तमः
= गग

ु े = ेत ैहय ैय


ेत ैः + हय ैः + य ु े

शिु चः + दः = शिु चदः

् मसहम ्
िवोः + नामसहम =िवोना

भोग ैः + जीिवतेन = भोग ैजिवतेन

् िमान ्
मितः + भिमान =मितभ

ु + लभते = गल
गः ु भते

एत ैः + िवमोहयित = एत ैिवमोहयित

िवसग सिVisarga sandhi Lesson - 6

िवसग लोपः Visarga lopaù – (dropped, elision, disappears)

Rule - when visarga is preceded by long vowel आ

- And when visarga is followed by soft consonants which includes


semivowels and aspirate

- गघङजझञडढणदधनबभमयरलवह

- or when visarga is followed by any vowel

72
- Sandhi rule - is the visarga is dropped.

preceded by + Visarga + followed by = lopah-dropped


P preced preceded by by preceded by
आ:
preceded b -Soft consonants
Aa
- semivowels

- aspirate ह

- any vowel

Example:

- whenVisarga preceded by long vowel आ

- and followed by aspirateह–

- Visarga is lopaù

बालः+हसि=बालाहसि

बाल+् आः+हसि- Visarga is droppedबालाहसि

- आःfollowed by semi vowels यरलवVisarga is lopaù

73
गवाः + या = गवा या

धातरााः + रणे = धातराा + रणे

िवषयाः + वेद = वषया वेद

देवाः+ लभे = देवा लभे

- आःfollowed by soft consonants/class consonants


Visarga is lopaù
् गोिपका गानम ्
गोिपकाः + गानम =

गपराः + ज = गपराः ज

् पिणया डयनम ्
पियाः + डयनम =

आलयाः + दिणदेश े सि = आलयाः दिणदेश े सि

् धिनका धनम ्
दिनकाः + धनम =

देहाः+ िन = देहा िन

बालाः+ बहवः = बाला बहवः

महेासाः + भीमाजनु ौ = महेासाः + भीमाजनु ौ

शूराः + महेासाः = शूरा महेासाः

- आः followed by any vowel, Visarga is lopaù

देाः + अलारं पय = देा अलारं पय

74
लताः + आरोहि = लता आरोहि

जनाः + इव = जना इव

बधु ाः + ईे = बधु ा ईे

छााः + उपिवश ु = छाा उपिवश ु

् धीरा एनम ्
धीराः + एनम =

् वैा औषधम ्
वैाः + औषधम =

िवसग सिVisarga sandhi Lesson – 7

Specialvisargasandhi rules

1. र् + र्When visarga is preceded by and followed by


repha
- The र्is lopaù dropped
75
- If the preceding vowel is short it is lengthened.

Example
ु + रमते
पनः
पनु + रमते = (िवसगलोपः)
ु + रमते = पनारमते
पना ु (the preceding vowel is lengthened)

हिरः + र
हिर + र (िवसगलोपः)
हरी + र = हरी + र(the preceding vowel is lengthened)

भानःु + राजते
भान ु + राजते(िवसगलोपः)
भानू + राजते = भानूराजते(the preceding vowel is lengthened)

Note – when there is visargalopa has taken place


no vowel sandhikäryam should be applied.

2. Sandhi rules in the usage of सः and एषः


a) सः and एषःdrop their visarga when followed by
consonants in a sentence.
Example
सः + बोधः

76
स + बोधः = सबोधः (िवसगलोपः)

एषः + गित
एष + गित = एषगित (िवसगलोपः)

सः + त
स + त = सत (िवसगलोपः)

b) सः and एषःdrop their visarga when followed by vowels


in a sentence.
Example
सः + इित
स + इित = सइित (िवसगलोपः)
एषः + आा
एष + आा = एषआा (िवसगलोपः)

c) सः and एषःare followed by the vowel अ

- the visarga is substituted by उ

- the अis substituted by the symbol avagraha(ऽ)


Example
सः+ अयम ्

77

सो+ अयम (उ)
् सोऽयम (substituted
सो + ऽ + यम = ् byऽin the place ofअ)

एषः + अवतरित
एषो + अवतरित (उ)
एषो + ऽ + वतरित =एषोऽवतरित
(substituted byऽ, avagrahain the place ofअ)

Examples from Bhagavadgétä

स एवायं े तः
एष तूश

स कालेन एष ोधः

स योगी एषोऽिधकतरः

सोऽिवकेन एष एव

Visarga sandhi exercise, identify the rule

गतः + अौ = गतोऽौ

देवाः + इह = देवाइह

रामः + इित = रामइित

78
नरः + उपािध = नरउपािध

िशवः + यित = िशवोयित

बालः + हसित = बालोहसित

कुुरः + चरित = कुुररित

गजः + ितित = गजिित

अापकः + पृित = अापकःपृित

अजनु ः + रित = अजनु ःरित

नराः + गि = नरा गि

बालाः + पृि = बलाः पृि

वीराः + इमे = वरा इमे

गजाः + िति = गजािि

यःपयितसःपयित = यःपयितसपयित

सः + कामकािम = सकामकािम

् सोऽहम ्
सः + अहम =

सः + हसित = सहसित

सः + इित = सइित

े तः = एषतूश
एषः + तूश े तः

कै ः + िलैः = कै िलैः

हिरः + रित = हरीरित

79
बालाः + धावि = बालाधावि

ु + भाषते = गभा
गः ु षते

हिरः + इित = हिरिरित

गजाः + गि = गजागि


पषः ु
+ उपगित = पषउपगित

भृः + एित = भृएित

शःु + राजते = शूराजते

ु + आा = गराा
गः ु

यशः + लभते = यशोलभते

अजाः + अटि = अजाअटि

मनः + भावः = मनोभावः

कः + पचित = कःपचित

ाणाः + आगताः = ाणाआगताः

वेदः + अधीतः = वेदोऽधीतः

सूयः + उदयते = सूयउ दयते

रामः + आयित = रामआयित

चः + इव = चइव

वृाः + एते = वृाएते

भीतभीतः + ण = भीतभीत: ण

80
वेपमानः + िकिरटी = वेपमानःिकिरटी

मनः + च = मन

णः + अिप = णोऽिप

यः + सः + च = यःसच

नः + इह = नोइह

सः + सािकः = ससािकः

सः + कः = सकः

् लोभत ्
लोभः + तत =

् सवरहम ्
सवः + अहम =

Join the sandhis

अजनु ः + उवाच =……………..

शाः + अिप = ………………

एषः + पचित =……………….

शरटः + ीणः = …………..

कृ ः + खादित =…………..

िशशःु + रोदित =……………..

चः + वधत े =…………….


कमणः + फलम =……………

चतःु + षी = ……………..

81

सः + अहम =………………..

नृपः + कुित =…………………

अनयोः + छायोः =……………..

् …………………..
ु ु टम =
शोः + मक


साः + करणम =…………………

ताराः + उिदतः =………………….

देवः + ऋिषः = …………………

पादयोः + पतित =………………


चःु + उीिलतम =…………………..

मृगः + चरित =………………………


ु + शासनम =………………………
गरोः

अाः + धावि =………………….

मनः + ू ित = ……………………..

िवःु + ाता =………………….


कृ तेः + गणसू
ढः =………………….

82
83
Consonant sandhi –

न सि/हल ् सि

84
Consonant sandhi – न सि/हल ् सि

Sandhi between consonants

85
In Sanskrit every sentence is treated as a continuously spoken sequence
of sounds, written exactly as they are pronounced. The coalescence of
adjacent consonant sounds when pronounced as a sequence is called
Consonant sandhi, Vyaïjanasandhi. Several consecutive consonant sandhis
may occur in a sentence.

- When two consonants are placed adjacent to each other, they undergo

change and that is called Vyaïjanasandhi/hal sandhi, न सि /हल ् सि.

- No samskåtam word can end with more than one consonant.

Eg. मत, ् भगवान, ् उपानह ्

- A samskåtam word can end only with one of the eight following

consonants - क ् , ट ् , त ,् प ,् ङ् , न ,् म ,् and visarga.

• All other final consonants have to be replaced by one of the above

eight consonantsin the थमा िवभि एकवचन in consonant ending noun


- declensions.

• ह ् , and palatals – च ,् ज, ् are replaced by क ् or ट ्. Eg – वाच ्becomes

वाक ् ; साज becomes


् साट ् in थमा िवभि एकवचन


• Cerebrals ठ ् , ड ् , ढ ् , ष are ्
replaced by ट ्–Eg – ावृष becomes ावृट ्

• Dentals त ,् द ् are replaced by द ् –Eg – सत


ु ् becomes सद
ु ्.

• Labials प ,् भ ,् are replaced by प -् Eg – ककुभ becomes


् ककुप ्

• स ् and र ् are replaced by visarga - Eg – किवस becomes


् किवः and िपतर ्

becomes िपतः

Following list is the classification of Consonant sandhi we are going to


study.

86
1. Çcutvasandhi ु सि


2. Ñöutvasandhi 
ु सि

3. Jaçtvasandhi ज सि

4. Anunäsikasandhi ु
अननािसक सि


5. Anusvärasandhi अनार सि

6. Parasavarëasandhi परसवण सि

 वण सि
7. Pürvasavarëasandhi पूवस

8. Chatvasandhi छ सि

9. Cartvasandhi च सि

10.Satvasandhi स सि

11.Tugägamasandhi ु
तगागम सि


12.Ìamuòägamasandhi ङमडागम सि

13.Ëatva ण

14.latva ल

ु सि
1. Çcutvasandhi - 

87
Rule - When स ् or तवग, dental class -त ् comes in contact with / or

followed by श ् or चवग,palatal class – च ,् छ ्, ज ,् स ,् the तवगwill be

् चवग.
replaced by शand

ु सि.
So it is called 

् substituted by च changing
• त is ् into palatal

् substituted by श ्
• स is

The substitution is in the last letter of the first word.


The dental classतfollowed by palatal class changes into palatalच ्


1. त +चवग = च (् तis् substituted by च) ्

् िचत =
सत + ् सित (त
् ->
् च)्

् चम =
जगत + ् जगम (त
् ->
् च)्

् छम =
तत + ् तम (त
् ->
् च)्

् िछम =
बृहत + ् बृहिम (त
् ->
् च)्

् चमिस = यमिस (त ->


यत + ् च)्

् च=
यत + ् य (त ->
् च)्

् चिलतमानसः = योगािलतमानसः (त ->


योगात + ् च)्


The dental classस followed ्
by palatal class श changes into palatal श ्

88
1. स ् + श =
् स is
् substituted by श ्

् शेत े = िशशु शेत े (स ् -> श)्


ु +
िशशस

् शािः = मनशािः (स ् -> श)्


मनस +

् च = पाडवा (स ् -> श)्


पाडवास +

् छाः = रामछाः(स ् -> श)्


रामस +

् छाया = तरोछाया (स ् -> श)्


तरोस +

2. Ñöutvasandhi
ु सिः

89
् टवग is 
Replacing by ष or ु

् तवग(त, ् थ, ् द ्, )् are followed by or come in


Rule - If the letter स or

् ्
(ट ् ठ ् ड ् ढ ् ण)the
contact with cerebral class ष /टवग ् तवग will be
स or

replaced by ष ् and टवग

् ष /टवग
1. स + ् = ष ् (replaced by ष)्

् षः = रामः (स ् -> ष)्


रामस +

् टिदः = टवगिदः (स ->ष


टवगस + ् )्

् टीकते = देवीकते (स ->


देवस + ् ष)्

धनस ् ठारः = धनारः


ु + ु ् )्
(स ->ष

् ठः = षः (स ->
षस + ् ष)्

2. तवग + (टवग) = टवग ( तवगis replaced byटवग)

् टीका = बृहीका (त ->


बृहत + ् ट ्)

् डीनः = उीनः (त ->


उत + ् ड ्)

् टनम =
उत + ् उनम (त
् ->
् ट ्)

तद ् + डमः = तमः (द ् -> ड ्)

एतद ् + ढा = एता (द ् -> ढ)्

् ढौकसे = चिढौकसे (न ->


चिन + ् ण)्

् तवग = टवग ( षis् replaced byटवग)


3. ष +

90
् तः = आकृ ः (त ->
आकृ ष + ् ट ्)

् तः = इः (त ->
इष + ् ट ्)

् ता = ेा (त ->
ेष + ् ट ्)

4. टवग + तवग = टवग (टवग nasals followed by तवग nasals न ् is

replaced by ण)्

् नाम =
षण + ् षणाम(न
् ->
् ण)्

् नवितः = षणवितः(न ->


षण + ् ण)्

् नगयः = षणगयः (न ->


षण + ् ण)्

91
3. Jaçtvasandhiजश्त्वसि

Rule - Inthis sandhi the first letter of वगय न class

consonants – क ् च ट् ् त प् is
् replaced by the third letter

् ड
गज ् ् द ् ब ् of the corresponding same class consonant when

followed by any vowelor followed by soft consonants.

वगयनािन– class consonants – 1st letter is replaced by the

3rd letter. Examples

वाक ् ->वाग ् ् मद ्


मत ->

् अज ्
अच -> ् ककुभ ्
ककुप ->

िलट ् ->िलड ्

जसिExamples

Followed by soft consonants

् वाक ् + दानम =
क ् -> ग = ् वादानम ्

िदक ् + गजः = िदगजः

वाक ् + देवता = वादेवता

िदक ् + िवजयः = िदिवजयः

पृथक ् + बालाः= पृथबालाः

सक ् + विसताः = सविसताः

92
वाक ् + भूषणम =
् वाूषणम ्

पृथक ् + भवित = पृथवित

ऋक ् + वेदः = ऋवेदः

Followed by any vowel

िदक ् + अरः = िदगरः

क ् + अलम =
् गलम ्

ाक ् + आनय = ागानय

वाक ् + ईशः = वागीशः

ाक ् + एव = ागेव

पृथक ् + उते = पृथगते


् ज=
च -> ् ् अः = अजः
अच +

् आिदः = अजािदः
अच +

ट ् -> ड ् = मधिु लट ् + डयते = मधिु लयते

षट ् + दशनािन = ष शनािन

षट ् + अािन = षडािन

षट ् + आननः = षडाननः

षट ् + ऊिमः = षडूिमः

93
षट ् + िरपःु = षिपःु

षट ् + वूिन = षूिन

षट ् + रसाः = षसाः

् द ् = एतत +
त -> ् अनहम
ु ् एतदनहम
= ु ्

् अिप = गादिप
गात +

् आगित = नगरादागित
नगरात +

् इम =
तत + ् तिदम ्

् इदम =
महत + ् महिददम ्

् एनम =
तावत + ् तावदेनम ्

् गा = या
यत +

् गः
जगत + ु = जगः

् गणः
सत + ु = सणः

् देवदेव = अपयेवदेव
अपयत +

् धनय = बिु योगानय


बिु योगात +

् बिु नाशः = ृितंशािु नाशः


ृितंशात +

94
् ढम =
बलवत + ् बलवढम ्

् वचनात =अचनात
अत + ् ्

् यथा = यथा
यत +

् ःखम =
महत + ् महःखम
ु ्

् रथः = बृहथः
बृहत +

् गीता - भगवीता
भगवत +

् ब=
प -> ् सपु +
् अः = सबः

् जः = अः
अप +

् िधः = अिः
अप +

Break the sandhis

वािवलािसनी = वाक ् + िवलािसनी

वागीरी = वाक ् + ईरी

ुरदनभवम
ु ् ुरत +
= ् अनभवम
ु ्

् चलत +
चलरगहारम = ् उरगहारम ्

् िचत +
िचदालनम = ् आलनम ्

95
् भवत ु
किवत ु = कित +

् भावात +
भावादेतत = ् एतत ्

् क ् + अैतपम ्
गैतपम =

् सक ् + िवदानम ्
सिवदानम =

् आदेः
अदादेः = अत +

षिािन = षट ् + िलािन

अम ् = अप +
् जम ्

् कित +
किनम = ् धनम ्

Also note


यद ् + जहोिष ु
= यहोिष

ाद ् + जनादन = ानादन

उद ् + लित = उलित

् ईषलनम ्
ईषद ् + लनम =

सिरद ् + झरः = सिररः

तद ् + झणारः = तणारः


4.anunäsikasandhi अननािसक सिः

96
Rules - If a consonant coming at the end of the word be followed by a

nasal, the nasal of its class is optionally substituted to make the

pronunciation easy. The first letter of the class consonants will be

replaced by the fifth of its class.

वाक ् + मिहमा = वािहमा ् मने


तात + ु ष ु = ताने
ु षु

वाक ् + मयम =
् वायम ् ु ः = षमख
षड ् + मख ु ः

षड ् + मयूखाः = षमयूखाः ् मोचनम ् = ोचनम ्


ग +

तद ् + नयित = तयित जगद ् + नाथः = जगाथः

् न = त
तत + ् तलम ्
तद ् + मलम =

् िचयम ्
िचद ् + मयम =

् मरु ािरः = एतरु ािरः


एतत +

ईग ् + मम = ईनम

ु ् + िमः = सिः
सद ु


5. anusvära sandhiअनार सि

97
Rules -

• ‘म’् followed by any vowel

When the word ends with a nasal consonant ‘म ्’, and it


is followed by a consonant beginning word -‘म ्’ is
changed to anusvära. ‘◌ं’

् वे = हिरंवे
हिरम +

् देिह = धनंदिे ह
धनम +

् यािह = सरंयािह
सरम +

् हमु =
वयम + ् वयंहमु ्

् कृ म =
कुलम + ् कुलं कृ म ्

् चापम =
सशरम + ् सशरं चापम ्

एनम ् + वेि = एनं वेि

• Anusvära in the middle of the word.

् ’म’् is followed by ’य’् ’र’् ’ल’् ’व’् ’श’् ’ष’ ् ’स’ ्or’ह’the
When ’न’or
nasal changes to Anusvära

संयिम, संवरः, यं लोकम, ् अंशमु ान, ् संसारः, िसंहः


• ‘म’followed ु सि)
by any vowel (svaryuktasandhi – य

98
् the end of a word is followed by any vowel, the nasal
When ‘म’at

‘म’् does not undergo any change–

् अवीत =
वचनम + ् वचनमवीत ्


पाणाम ् आचाय = पाणामाचाय
+ ु

् इदम =
िवषीदम + ् िवषीदिमदम ्

् ईशानम =
शरणम + ् शरणमीशानम ्

् उा = गोिवम
गोिवम + ु ा

् एनम =
हारम + ् हारमेनम ्

् ऐयम =
समम + ् सममैयम ्

् ओकारः
सवम + ं = सवमकारः

् औषधम =
िदम + ् िदमौषधम ्

6. Parasavarëasandhi परसवण सिः

99
Savarëa – means belonging to the same class of consonants,
vargéya vyaïjana; para means placed next

Rule - An anusvära followed by any consonant except the semi


vowel, ‘य ् र्, ल ्, व’and sibilants’श ् ष ् स ्’aspirate ’ह’theanusvära
changes to the nasal of the class to which the following letter
belongs, necessarily when it is in the middle and optionally at the
end of the word.

अं + िकतः = अितः
शं + करः = शरः
् इितम ्
इं +िगतम =
अं + िः = अिः
अं + िचतः = अितः
कं ु + िठतः = कुिठतः
् मु डनम ्
म ं ु + डनम =
् मिरम ्
मं + िदरम =
कं + पते = कते
सं + जयः = सयः

100
The method of writing the nasalsin Sanskrit

कवग – शरः not शंकर;साy; not संा;

ु not मं ु ; जाa not जंघा


गाe not गंगा; मख

चवग– चलम not चंचालम; ् लानम not
् लांछनम; ्
् झंझनम ्
सय not संजय;झनमnot

टवग– मटपम not ् कुठम not
मंटपम ;वै ् वैकं ु ठम ;्

ताडवम not ् िु ढ not ढंिु ढ ;
तांडवम ;ढ

तवग– त ु not तंत ु ; मनम not मंथनम ;्

वृा not वृदं ा ;बनम not बंधनम ्
ु not गफ
पवग– पा not पंपा ; ग ंु ;
अा not अंबा ;शो not शंभो

Examples –

् चमूम =
महतीम + ् महत चमूम /
् महतीमूम ्
् त ु = अाकं त ु / अाक ु
अाकम +

् तत =
अपयाम + ् अपया ं तत/् अपयात ्

् िस = यशांिस
यशान +

ं + सते = ंसते

रं + ते = रंते

101
 वणसिः
7. Pürva savarëa sandhi पूवस

Rule - Except the nasal letters, when the other class consonants, vargéya
consonants are followed by the aspirate ‘ह’, then the ‘ह’kära is replaced by
the fourth letter of its class (optionally)

Example –

१. वाक ् + हिरः = वाघिरः/ वाहhिरः


वाक ् -> वाग (ज) + हिरः = वाघिरः

् हलौ = अलौ/अह=लौ
२. अच +

् अज (ज)
अच -> ् + हलौ = अलौ

३. षट ् + हयः = षयः/ षहयः

षट ् -> षड ् (ज) + हयः = षयः

् हरित = उरित/उह=रित
४. उत +

् उद ् (ज) + हरित = उरित


उत ->

् हिवः = अिवः/ अिहवः


५. अप +

् अब (ज)
अप -> ् + हिवः = अिवः

102
More Examples

विणक ् (विणग)् + हसित = विणघसित

वाक ् (वाग)् + होता = वाघोता

वाक ् (वाग)् + हीनः = वाघीनः


जगत (जगद ् जगितम ्
्) + िहतम =

् ्) + िहतम =
तत (तद ् तितम ्

् )् + ासः = अासः
अप (अब


गत (गद ् गाम ्
्) + हाम =

िवट ् (िवड ्) + हसित = िवसित

् सािराम ्
साट ् (साड ्) + हिराम =


भवत (भवद ्) + िहतरकः= भवितरकः

Split the sandhis

षािण = षड ् + हािण

् तद ् + हेतक
ु म=
तेतक ु म्

गूणः = गद ् + णः

् हिसा
ाघिसा = ाग +

103
ति = तद ् + िह

ु ृः = सद
स ु ् + ः

् ाजद ् + िहरयम ्
ाजिरयम =

् महद ् + हाम ्
महाम =

् साट ् + हिराम ्
सािराम =

् पतद ् + िहमम ्
पतिमम =


When an upasargaउतprecedes ् ु , the स कार
ा /  धात ्

changes toतकार आदेश.

Example –

् िितः= उिितः
उत +

् ा = उा
उत +

् ातमु =
उत + ् उातमु ्

् ानम =
उत + ् उानम ्

् नीयः = उनीयः
उत +


उत +ितः = उितः

104
8. chatvasandhi छ सि


Rule - in this sandhiशoptionally changes to छ

• when it is preceded by a word ending in any of the first four letters of


any varga, class

• when followed by any vowel or semi vowel or nasal orह ्

Example:

् शोकम =
१. यच + ् य+च+
् श+
् ओकम ्

् छ ्/श +
य+च+ ् ओकम =
् योकम /
् यशोकम ्

् एते
२. मधिु लट ् + शेत े = मधिु ल + ट ् + श +

् एते = मधिु लेत े /मधिु लेत े


मधिु ल + ट ् + छ ्/श +

३. वाक ् + शरः = वाक ् + श +


् अरः

वाक ् + छ ्/ श +
् अरः = वारः/ वारः

् ला = महला/महला
महत +

् यामम =
यत + ् यामम/ययामम
् ्

् ोके न = तोके न/तोके न


तच +

् म ु = त ु / तम ु


तच +

वाक ् + शाम =
् वााम/् वााम ्

105
् शभु म =
तत + ् तभम /
् तशभु म ्

् ेयः = यु ाे यः/यु ाेयः


यु ात +

् शािम =
शत + ् शािम /
् शशािम ्

् तु वान =
ाससादात + ् ाससादाुतवान /
् ाससादातु वान ्

Split the sandhisand write the optional forms

िव रः =

िवराा◌ाि =


सीलम =

िवा =

चलकः =


तम =

ु ः=
चलशक

चेभदा =


उशोषणम =

िचायया =

106
9.cartvasandhiचसि

Reverse of ज सि

Rule - in this sandhi the मृ वण soft consonants changes into कक श वण hard

consonants - क, च, ट, त, प, of respective class when followed by hard

consonants – क,् ख, ् च, छ, ज, ् झ, ् ट,ठ, त, थ, प, फ, and ऊाणः, sibilants श,ष, स, -


When soft consonants are followed by hard consonants soft consonants
reverses to the first of its class.

- While hard consonant followed by a hard consonant remains unchanged,


no sandhi takes place

Example –

् पालः = (ग)् + प = (क)् = िदालः


िदग +

षड ् + कोणः = (ड ्) + क ् = (ट ्) = षो◌ाणः

् महतित
महद ् + पतित = (द ्) + प = (त)=

मद ् + सििधः = (द ्) + स = (त )् = मििधः

अद ् + पः ् (द ्) = अः


ु = (द ्) + प = ु

् स ु = (ध)् + स =
धु + ् (त)् = 
ु ु

् स ु = (भ)् + स ् = (प)् = ककु ु


ककुभ +
107
अनु भ ् छः = (भ)् + छ = (प)् = अनु ुः
ु +

् के िलः = (ग)् + क ् = (क)् = वाे िलः


वाग +


िवराड ् + पषः ् ट ् = िवरा वषः
=(ड ्) + प =

Join the sandhis

ु =
सद ् + पः

िभ ् छः =
ु +

तरु ाषाट ् + सवः =

िवपद ् + ितकारः =

् कम =
ताग +

Split the sandhis

षा ािन =

ु ादित =
कामध

िदालः =

उतित =

ऋिा =

108
10. satvasandhi ससि

् the end of a word when followed byच /छ


Rule - in this sandhi whenन at ् ्,

ट ्/ ठ ्,त/् थ, ् the न ् changes to an anusvära andthen to a visarga. This visarga

further changes to श, ् ष, ् स respectively


् -

च/् छ ् – शकार becomes the आदेश (introduced) ; forट ्/ ठ ् - षकारbecomes the

आदेश (introduced)/for त/् थ - सकारbecomes the आदेश (introduced);

् िचत =
कान + ् कां +श +
् िचत =
् कांित ्

Examples –


• नfollowed by त ्

् त ु = अथ कामाँ / अथ कामां + स +
अथकामान + ् त ु = अथ कामाँ ु / अथ कामां ु


• न followed by च ्

् च = ावादाँ /ावादां + श +
ावादान + ् च =ावादाँ / ावादां


• न followed by ट ्

् टीकािभः = ोकाँ / ोकां + ष +


ोकान + ् टीकािभः =ोकाँीकािभः /ोकांीकािभः

109
Join the sandhis –

् च=
अगतासून +

् ठुरान =
सवान + ्

् ीन =
एतान + ्

् ठरान =
तान + ्

् च=
िवपरीतान +

् तथा =
सखीन +

् म =
हतान + ्

Split the sandhis


कांित =

ु रित =
पमां

तांछयित =

िवांथा =


मूढांान =

बाांःु =


किंित =


इमांम =

110
11. ñatvasandhi षसि


Rule - in this sandhi the सchanges ्
to ष when met with इ, उ, ऋ, ए, ऐ, ओ,औ,

् ithin a पदम,a् word.


र,् कw

Example -

् उः = इसःु (स)् changes to (ष)् = इषःु


इष ु : = इ + स +

Split the words into its letters and arrive at the ñatva change =


ऊषरम =

ऋषभः =

एषः =

ऐषमः =

ओषिधः =


औषधम =

महिष ः =

111
12. tugägamasandhi तगु ागमसि

Rule - in this sandhiच -्

• is necessarily inserted betweenछ ् and the preceding vowel (short or


long);

् छाया = वृाया
वृ + छाया = वृ + च +

• optionally च ् is inserted after a long vowel at the end of a word;

िशखिरणी + छः = िशखिरणीः / िशखिरणीछः

• Necessarily after the particle माand the preposition आ.

् मािदम ्
मा + िछदम =

आ + छादयित = आदयित

Example –

तव + छाया = तवाया

िशव + छाया = िशवाया

आ + छादयामास = आादयामास

् मािदत ्
मा + िछदत =

ली + छाया = लीाया

112
बदरी + छाया = बदरीाया

Break the sandhis


ेतम =


कायलम =

े ाोये =
ऐतरेय

पदिवााः =

मााः =

113
ु ागगमसिìamuòägamasandhi
13. ङमड

Rule – When the nasals ङ,् ण, ् नplaced


् at the end ofपद,wordand preceded

by a short voweland followed by a short vowelor the nasalsङ,् ण, ् नthey



double themselves, take this form is calleddvitvam.

Examples–

् एव = तिेव
तिन +

ङ ् + आा = ाlा

ु +
सगण ् ईशः = सगणीशः

् अतु ः = सतु ः
सन +

् उिषन =
गृहन + ् गृहिषन
ु ्

् एिह = तपिेिह
तपिन +

Join the sandhi

् अयाा =
सन +

उदङ ् + इह =

् अिप =
अिनन +

114
् ईरे =
पूवि न +

Split the sandhis


िवषीदिदम =

दायतः =

ितयत =

सविेव =

अपरिौषधे =

िलखेव =

कििह =

तपिेिह =

ु +
गन ् अहा = गनहा
ु –it does not double here because नpreceded
् by a
long vowel.

115
14.ëatvasandhi ण सि

Rule– if in the same word न ् is preceded by र,् ष, ऋ/ ॠ,न is


् changed to ण ्

even though a vowel, semi vowel (except ल)् a nasal or a letter of the कुवग,

ु , labial class or ह ् intervenes.


guttural class or पवग
Example –

अणवः, िवःु , रामायणम, ् िवषणः, ऋणम, ् हरीणाम ्

But this change does not take place when नकारis् at the end of the word.

Example - िपतॄन, ् रामान ,नरान


् -् not followed by any letter.

In the following examples नis् not changed to ण ् - because

यूनः - followed by vowel and visarga

् ाित,रनम,् त
रम,मृ ु ि- तवु ग intervenes

अजनु ने – चवग
ु intervenes

In order to remember the above rule this line can be committed to memory

“ऋिषवनमयंचटतसलेशाम “्

् preceded by ऋ/ॠ, ष or
ऋिषर ्- when in the same word न is ् र्


- न changes to ण ्

वनमयं –followed by a vowel or by व, ् न, ् म, ् य -् न changes


् to ण ्

116
् ण change
न to ् does not take place when

चटतसलेशाम -् if the intervening words belong to चवग


ु (च, ् छ ्, ज, ् झ, ् ञ)/

् तवु ग (त, ् थ, ् द ्, ध, ् न )्
टुवग (ट ्, ठ ्, ड ्, ढ,् ण)/

or one of the letters स, ् ल,् श, ् the change will not take place.

15. latva ल सि

Rule – a letter of the तवु ग (त, ् थ, ् द ्, ध, ् न )् is changed to लwhen


् followed by

ल.् (the nasalized ल ् (लँ )् takes the place of न)्

Examples –

् लयः = तयः
तत +

् िलखित = िवाँिखित
िवान +

117
118
www.arshaavinash.in
WEBSITE FOR FREE E-BOOKS ON VEDANTA & SANSKRIT

PUJYA SWAMI DAYANANDA SARASWATI- A BRIEF BIOGRAPHY BY N. AVINASHILINGAM. It is available


in English, Tamil, Hindi, Kannada, Japanese, Spanish and Portuguese.

SWAMI PARAMARTHANANDA’S TRANSCRIBED CLASS NOTES: Available class notes are Introduction to
Vedanta, Tattva Bodha, Bhagavad Gita (3329 pages), Isavasya Upanisad, Kenopanisad, Kathopanisad,
Prasna Upanisad, Mundaka Upanisad, Mandukya Upanisad with karika, Taittiriya Upanisad, Aitareya
Upanisad, Chandogya Upanisad, Brihadarnyaka Upanisad (1190 pages), Kaivalya Upanisad, Brahma
Sutra (1486 pages), Niti Satakam, Vairagya Satakam, Atma Bodha, Vivekachudamani (2038 pages),
Panchadasi, Manisha Panchakam, Upadesha Saara, Saddarsanam, Jayanteya Gita, Jiva Yatra, Advaita
Makaranda, Dakshinamurthy Stotram, Drg Drsya Viveka, Naishkarmya Siddhi, Vichara Sagaram,
Profound Q&A on Vedanta, etc.

BRNI MEDHA MICHIKA’S BOOKS ON SANSKRIT GRAMMAR: Enjoyable Sanskrit Grammar Books- Basic
Structure of Language, Phonetics & Sandhi, Derivatives (Pancavrttayah), Dhatukosah, Astadhyayi,
Study Guide to Panini Sutras through Lagu Siddhanta Kaumudi & Grammatical Analysis of Gita.

There are many more books and articles on Indian culture and Spirituality, Chanting, Yoga and
Meditation. There are also books in Tamil on Vedanta.

Arsha Avinash Foundation


104 Third Street, Tatabad, Coimbatore 641012, India
Phone: +91 9487373635
E mail: arshaavinash.in@gmail.com
www.arshaavinash.in

Potrebbero piacerti anche