Sei sulla pagina 1di 8

Rashmi Mala

OM hrIm
OM SrI gurubhyonamah SrI ganeshaaya namah ShrI
saraswatyai namah

1)irimiri kirimili pari mirom


2) OM hrIm Bagavati mahaatripura Bhairavi mama
traipurarakshaaM kurukuru
3) samhara samhara vignarakSho vibhishakaan kaale hum Phat
swaahaa
4) blum raktaabhyo yoginIbhyo namaha
5) saamsaarasaaya bahvaashanaaya namaha
6) Dumulushu mulushu hrIm chaamundaayai namaha

ShrI Shyaamaavignahara mantram


hasanti hasitaalaape maatangI parichaarike mamabhaya
vignanaasham kurukuru ThaH ThaH ThaH

SrI vaaraahI vignahara mantram


stam stambinyai namah

Rashmimaala
(RiShi : BaargavuDu, ChaMdassu : gaayatyri dEvata :
lalitaamahaatripurasuMdari.)

First Set of Five Mantras

(1) Gayatri - Base of Spine – Mooladhara Chakra

Om Bhur Bhuva Suah Tatsaviturvarenyam bhargo devasya


dheemahi dhiyo yonaha prachodayath.

(2) Aindree –Heart Center – Anahata Chakra

OM Yata Indra Bhayamahe tato no abhayam krudhi


maghavan chagdi tava tanna ootaye vidviso vimridho jahi
swastida visaspatihi vritraha vimrudho vasi vrusendrah pura
etu naha svastida abhayankaraha
(3) Surya Mantra – Eye Brow Center - Ajna Chakra

Om Grunih Surya Adityom

(4) Pranavam – at the top of the head – Brahma


Randhra

OM

(5) Turiya Gayatri – Forehead – At the hair line ( here


by referred to as Dwadasante)

Paro Rajasi Savadom

Second Set of Five


Mantras

(6) Chakshusmati Mantra – Mooladhara chakra

Om suryakshi tejase namaha. Khecharaya Namaha. Asatoma


Sadgamaya Tamasoma jyotirgamaya Mrutyoma
Amrutangamaya. Ushno Bhagavan Suchiroopah Hamso
Bhagavan Suchira pratiroopaha Visvaroopam Ghruninam
Jatavedasam Hiranmayam Jyotirekam Tapantam Sahasra
Rashmihi shatadha vartamanaha Pranah Prajanam
Mudatyesa Suryaha
Om Namo Bhagawate Suryaya. Ahovahini Vahinyahovahini
vahini swaha. Vayassuparna Upasedurindram Priyamedha
rusayo nadhamanah apadvaanta moornnuhi poordhi
chakshur mmurmmugdhyyasannidhyeva baddhhaan
pundareekakshaya namaha pushkarekshanaya namaha
amalekshanaya namaha kamalekshanaya namaha
viswaroopaya namaha Sri Maha Vishnave Namaha

(7) Uttama Kanya siddha mantra- Anahata chakra

Om Gandharva raja vishvavaso mama abhilashitam


amukaam kanyam prayachha swaha

(8) Marga Sankataharini Vidya - Eye brow center

Om namo rudraya pathishade swasti maam samparaya

(9) Jala Panjchhamani Vidya - Brahma Randhre

Om Taare Tuttare Ture swaha

(10) Maha Vyadhi nivarini - Nama trayi Vidya -


Dwadasante

Achyutaya namaha

anantaya namaha

govindya namaha

Third Set of Five Mantras


(11) Maha Ganapati Mantra – Mooladhara Chakra

Om Srim Hrim Klim Glaum Glam Ganapataye Vara Varada


Sarva Janam Me Vasamanaya Swaha.

(12) Siva Tatva Vimarsini Vidya – Anahata Chakra

Om namah sivayai om namaha sivaya

(13) Mrutyorapi Mrutyu Vidya – Ajna Chakra

Om juuum saha maaam palaya palaya

(14) Shruti Dharini Vidya – Brahma Randhre

om namo brahmane dharanam me astu anirakaranam


dharayita bhooyaasam karnayoh srutam ma chodvam
mamushya om

(15) Matruka Sarvajnatakari Vidya - Dwadasante

am aam im iim um uum rum ruum lrum lruum em aim om


oom ahm aha

kam kham gam gham gnam

cham chham jam jham nam

tam tham dam dham nam

tam tham dam dham nam

pam pham bam bham mam

yam ram lam vam sam sham sam

ham lam ksham

Fourth set of Mantras

(16) Hladini Vidya - Mooladhara Chakra


Ha Sa Ka La Hrim - Ha Sa Ka ha La Hrim - Sa Ka La Hrim

ka E I La Hrim - Ha Sa Ka ha La Hrim - sa Ka La Hrim

(17) Sampat Kari Vidya – Anahata Chakra

Klim Haim Hsauh Sahauh haim klim

(18) panchakaroopini kalasmkarshini paramayu


pradayini – Ajna chakra

Sam Srushti Nitye Swaha

Ham Shiti Poorne Namaha

Ram MahaSamharini Krushe Chandakali Phat

ram hskhphrem mahanakhye anantabhaskari maha


chandakali phat

ram mehasamharini Krushe chandakali phat

im Shiti Poorne Namaha

sam Srushti Nitye Swaha

hskphrem Maha ChandaYogeswari

(19) Sambhavi Vidya - Brahma Randhre

Aim hrim srim Hskphrem hasauh ahamaham ahamaham


hasauh hskaphrem sreem hreem aim

(20) Para Vidya - Dwadasante

Sauh

Fifth Set of Mantras

The fifth set of mantras are a complex set of 5*3+2. The first
three sets areof sri Bala Tripura Sundari, Shree Shyama, Shree
Varahi. This is called Ango Panga pratyanga paduka yukta sri
vidya. For every moola vidya – Anga Devata, upanga Devata,
Pratyanga Devata and Paduka are attached.

(21) Bala Tripura Sundari – Mooladhara Chakra

navakshari – Anga

Aim klim sauh sauh klim aim aim klim sauh

annapoorna – Upanga

Hrim srim klim Om namo bhagavati annapurne


mamabhilasitam annam dehi swaha

Asvaroodha – Pratyanga

aam hrim krom ehi parameswari swaha

Sri Guru Paduka

aim hrim srim hskhaphrem hasakshamalavarayuum


sahakshamalavarayim hsaum shauh

annapoornamba sahita amrutanandanatha poojayami


namaha

Kaadi Vdya

Ka E I la Hrim ha Sa Ka Ha La Hrim Sa ka La Hrim

(22) Syama – Anahata Chakra

Laghu Syama - Anga

aim namaha uchhista chandaali matangi sarva vasamkari


swaha

Syama - Upanga

aim klim souh vada vada vagvadini swaha


Syama – Pratyanga

Oshtapidhana Nakuli dantaih parivrutah pavih sarvasyaih


vaacha eesana charumamiha vadayet

Syama Paduka

aim klim sauh hskhaphrem hasakshamalavarayuum


sahakshamalavarayiim hsaum shauh annapoornamba
sahita amrutanandanatha sri padukam pujayami

Raja Syamala Mantra

aim hrim srim aim klim sauh om namo bhagavati sri


matangeswari sarvajana manohari sarva mukharanjani klim
hrim srim sarvarajavasamkari sarva streepurushavasamkari
sarvadustamruga vasamkari sarvasatvavasamkari
sarvaloka vasamkari amukam me vasamanaya swaha souh
klim aim srim hrim aim

(23) Vartali Mantra – Ajna Chakra

Anga - Laghu Vartali

Lrum varahi lrum unmatta bhairavi padukabhyam namaha

Upangam - Swapna Vartali

Hrim namo Varahi Ghore Svapnam thaha thaha swaha

pratyanga

aim namo bhagavati tiraskarini mahamaye mahanidre


sakala pasujana manaschaksurotra tiraskaranam kuru kuru
hum phat swaha

Vartali Paduka

Aim glaum hskhaphrem hasakshamalavarayuum


sahakshamalavarayiim hsaum shauh annapoornamba sahita
amrutanandanatha sri padukam pujayami
Vartali Mantra

Aim glaum aim namo bhagavati vartali vartali varahi varahi


varahamukhi varahamukhi andhe andhini namaha rundhe
rundhini namaha jambhe jambhini namaha mohe mohini
namaha stambhe stambhini namaha sarvadushta
pradushtanam sarvesam sarva vak chitta chakshur mukha
gati jihva stambhanam kuru kuru seeghram vasyam aim
glaum thaha thaha thaha thaha hum astraya phat

(24) Sri poorti Vidya – Brahma Randhra

Ka e i la ha sa ka ha la sa ka la Hrim

Ha sa ka la ha sa ka ha la sa ka la hrim

(25) Maha Paduko Sarva Mantra samishti svarupini


Svaikya Vimarsini Maha siddhi Pradayini Mantra

- Dwadasante

Aim hrim srim aim klim souh hamsah sivah soham


hskaphrem hasakshamalavarayuum sahakshamalavarayiim
Hsaum Shauh annapoornamba sahita amrutanandanatha
sriguru sripadukam poojayami namaha evam Rashi Mala
Sampoornam

Potrebbero piacerti anche