Sei sulla pagina 1di 5

॥ ॥

|| navagraha sūktam ||

ॐ - च।

om ā sā mā ś - mṛ ṁ ṁ ca |
ṇ tā nā vo yā nā paś |

- ।

gniṁ d taṁ vṛṇī hotāraṁ ś - dasam |
jñ ||

च - च ।

yeṣāmīś paś ḥ paś nāṁ ṣpadā- padā |
niṣkrī 'yaṁ jñ ṁ bhā tu rāyaspoṣā mānasya santu ||

ॐ ।
om adhidevatā pratyadhidevatā sahitāya bhagavate ā tyā ḥ |

ॐ - ।

om āpyā ś - vṛṣṇ yam |
bhavā vā sya saṁ the ||

- - ।
- - -।
abra-vī ntar-viśvāni bheṣ jā |
gniñ śvaś ṁ -mā ś śv - ṣajīḥ - |

- च ।

rī mā lā takṣ - padī padī sā ṣpadī|
ṣṭā dī padī babh vuṣī hasrākṣarā man ||

ॐ च ।
om adhidevatā pratyadhidevatā sahitāya bhagavate candrā ḥ|

ॐ - ।
- ।
gnir-m rddhā vaḥ ḥ pṛ vyā yam |
pāgṁ-retāgṁsi jinvati |


- ॥
nā pṛ bhavā'nṛkś rā veś ni |
yacchā -śś prathāḥ ||


- ॥
kṣ nā yagṁ va jayāmasi |
gāmaś ṁ poṣ ntvā mṛḍātī-dṛś ||

ॐ ।
om adhidevatā pratyadhidevatā sahitāya bhagavate aṅgārakā ḥ|

ॐ - - - - - - ।
- - ॥
dhya-svā jā-gṛhye-namiṣṭā-p rte sagṁ-sṛjethā- yañ |
ḥ kṛṇvaggstvā ṁ yuvā n-vātāgṁsī- tam ||

- च ।
- - ॥
daṁ viṣṇ - dhā dam |
sam -ḍhamasya-pāgṁ re ||
- - - ॥
viṣṇ rāṭ viṣṇ ḥ pṛṣṭ viṣṇ -śś viṣṇ -ssy viṣṇ -
si vaiṣṇ viṣṇ ve tvā ||

ॐ ।
om adhidevatā pratyadhidevatā sahitāya bhavagate budhā ḥ|

ॐ - - - ।
- - - - च ॥
om bṛ ryo arhā- -bhā - ṣu |
yaddī - sarta-prajā -smā ṇ - tram ||

- ।
- - - ॥
ha pā ṁ yathā śāryā - |
praṇītī ś -ś -nnā vā - jñāḥ ||

- - - - च ।
- - ॥
-jajñānaṁ maṁ rastā-dvisī- - na āvaḥ |
dhniyā mā ṣṭhā- taś - taś ḥ ||

ॐ ।
om adhidevatā pratyadhidevatā sahitāya bhagavate bṛ ḥ|

ॐ - च ।
॥ -
-śś krā bhā bharadhvagṁ vyaṁ tiṁ cā sup tam |
yo daivyā mā ṣā n ggṣ ntar-viśvā dma nā jigāti ||

- ।
च ॥
ndrāṇīmāsu nā ṣ patnī- śravam |
syā raṁ rasā ḥ ||
- ।
- ॥
ṁ ś - havā bhyaḥ |
smā- laḥ ||

ॐ ।
om adhidevatā pratyadhidevatā sahitāya bhagavate śukrā ḥ|

ॐ - ।
- - ॥
om ś vī- bhiṣṭ ā bhavantu pī |
śaṁ - - vantu naḥ ||

- ।
- - - ।
prajā tā - nyo viśvā jātā tā bh va |
yat-kāmā mā- yagg-syā yo rayīṇām |

- - - - ।
- ॥
maṁ - ra-māhi sīdā'ṅ -robhiḥ tṛ -ssaṁvidānaḥ |
ātvā mantrāḥ kaviś stā - nā rā viṣā mādayasva ||

ॐ - ।
om adhidevatā pratyadhidevatā sahitāya bhagavate ś -ścarā ḥ|

ॐ - - ।
च ॥
om kayā naś tra ā -vad tī dāvṛ -ssakhā |
kayā ś ṣṭhayā vṛtā ||

- - - ।
- ॥
ā'yaṅgauḥ pṛś ra-kramī- nan-mā ṁ ḥ|
ñ - ḥ ||
- - च ।
- - - ॥
vī nirṛtir-ā dā grīvā - rtyam |
tadviṣyā-myā ṣ na madhyā-dathājī-vaḥ ktaḥ ||

ॐ ।
om adhidevatā pratyadhidevatā sahitā ḥ|

ॐ - - ।
- -॥
tuṅ-kṛṇ - peś maryā ś |
ṣ - rajāyathāḥ - ||

- - ।
- - - - ॥
hmā vānāṁ vīḥ vīnām-ṛṣ r-viprāṇāṁ ṣo mṛgāṇā |
ś no-gṛdhrāṇā - r-vanānāgṁ ḥ - ||

च च च - च च ।
च च -च - ॥
traṁ - kṣ maṁ dhām |
ndraṁ yiṁ vī bṛ ṁ - ndrā r-gṛṇ vasva ||

ॐ ।
om adhidevatā pratyadhidevatā sahitā ḥ|

ॐ ॥
om śā śśā śśā ḥ ||

Potrebbero piacerti anche