Sei sulla pagina 1di 7

Vighna Nivaraka Chathurthi

Sri Vishwaksena A:ra:dhana (Pooja) Procedure, Vighna Niva:raka Chaturthi

Jaisrimannarayana!

Bhagavad bandhus!

Happy Vighna Nivarana Chathurthi! (Happy Obstacle Removing


Day!!!)

The following is the way in which the Pu:ja has to be performed:-

Let us start with ..

1) Dhya:na Slo:ka:s
1) s ukla:mbara dharam vishnum, sasivarnam chathurbhujam
prasanna vadanam dhya:ye:th, sarva vighno:pasa:nthaye: ||

2) yasyadwirada vakthra:dya:h pa:rishadya:h paras satham


vighnam nighnamthi sathatham vishwakse:nam thama:sraye: ||

"sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha"

2) Do Achamani:yam:

1.O:m achyutha:ya namaha

2.O:m anantha:ya namaha

3.O:m go:vinda:ya namaha

3) While chanting do namaskaram….

O:m thade:va lagnam sudinam thade:va tha:ra:balam chandrabalam thade:va

vidyabalam daiva balam thade:va lakshmi pathe: the:nghriyugam smara:mi

smruthe: sakala kalya:na bha:janam yathra ja:yathe:

purusham thamajam nithyam vraja:mi saranam harim ||

sarvada: sarva ka:rye:shu na:sthi the:sham amangalam

ye:sham hrudistho: bhagava:n mangala:yathano harihi ||

4) do sankalapam holding your left palm horizontally, close with the right hand vertically and
keep on you right thigh …..

Sankalapamu: O:m Subha:bhyudaya:rtham cha subhe: so:bhane: mangale: muhu:rthe: athra


pruthivya:m, bhagavad bha:gavatha a:cha:rya sannidhau, brahmanaha dwithi:ya para:rthe:
vaivaswatha manvanthare: kaliyuge: prathama pa:de:, asmin varthama:na vyavaha:rika
Chandrama:ne:na, prabhava:di shashti samvathsara:na:m madhye: Vyaya na:ma samvathsare:,
dakshina:yane:, bha:drapada ma:se:, Sukla pakshe:, chathurthya:m subha thithau, subha
va:sare:, subha nakshathre:, subha yo:ge:, subhakarane:, e:vam guna vise:shana visishta:ya:m
asya:m subha thithau, sri bhagavada:jnaya: bhagavad bhagavatha acha:rya kainkarya ru:pam sarva
vighna niva:rana:rtham sarva ka:rye:shu vijaya pra:pthyartham sri vishwakse:na a:radhanam karishye:
( touch water with your ring finger).

5) dhya:nam (imagine the lord Vishwakse:na while chanting the sloka:s)

1) vishwakse:nam sakala vibudha prowda sainya:dhi na:tham


mudra: chakre: karathala yuge: sankha dande: dadha:nam
me:gha sya:mam sumani makutam pi:thavasthram subha:ngam
dhya:ye:th de:vam dalitha danujam su:thravathya: same:tham ||

2) vande: vaikunta se:na:nyam de:vam sutravathi: sakham

yadve:thra sikhara spande: viswame:thath vyavasthitham||

"sapariva:ra:ya su:thra vyathya: same:tha:ya

sri:mathe: vishwakse:na:ya namaha " dhya:ya:mi

6)Invite the Vishwakse:na , joining both the hands show the way from your heart to the
mu:rthy before you.

O:m na:ma manthre:na se:ne:sa! prathima:ya:m hitha:ya naha

a:va:haya:mi pu:jartham krupaya: kshanthumarhatha||

"sapariva:ra:ya su:thra vyathya: same:tha:ya

sri:mathe: vishwakse:na:ya namaha " a:va:haya:mi

7) Offer (a flower) simhasana

O:m upacha:re: dwithi:ye: thu a:sane: simha vishtare:

suvarna khachithe: sriman sukha:si:no: bhava swayam||

"sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha " rathna


simha:sanam samarpaya:mi

8) arghyam (offer water once to hands of the lord)

O:m yava gantha phala:dya:scha, pushpai rabhyarchitham jalam

arghyam gruha:na! se:ne:sa! upacha:rasya siddhaye: ||

"sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha " hasthayo:ho


arghyam samarpaya:mi

9)pa:dyam ( offer water twice to the divine feet )

O:m sya:ma:kam vishnu parni:cha padma du:rva:di va:sitham

pa:dyam dada:mi de:ve:sa! gruha:na krupaya: prabho:

"sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha " pa:dayo:ho


pa:dyam samarpaya:mi
10) a:chamani:yam ( offer thrice water to drink to lord)

O:m e:la:lavanga thakko:la ja:thi: phala samanvitham

gruha:na:chamanam sudhdham a:sya so:dhana siddhaye:

"sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha " mukhe:


a:chamani:yam samarpaya:mi

11) sacred bath(sna:nam)

O:m sarkara:madhu samyuktham dadhi kshi:ra samanvitham

idam pancha:mrutha sna:nam gruha:na purusho:ththama

"sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha " pancha:mrutha


sna:nam samarpaya:mi(offer pancha:mrutha)

O:m vacha:ra kachcho:ra mustha:di ko:shtuma:njishta champakam

haridra: gandha samyuktham sna:ni:yam prathi gruhyatha:m

"sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha " suddho:daka


sna:nam samarpaya:mi (sprinkle pure water) after that take flower petal as a towel and clean the water
drops saying plo:tha vasthram samarpaya:mi

12) new clothes(vasthra yugmam)

O:m kause:ya pattaja:di:ni he:ma:nchalayutha:ni cha

dha:rana:rtham chamu:na:tha! vasthra:ni prathi gruhyatha:m

"sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha " vasthra yugmam
samarpaya:mi

13)u:rdvapundram( thiruna:mamu/bottu)

O:m dha:ryatha:m u:rdhvapundram thu lala:te: swe:tha mruthsnaya:

madhye: di:pasikha:ka:ram srichu:rnam sumano:haram

"sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha " u:rdhva pundram
samarpaya:mi (mix the srichurnam powder with a little bit water to make thilakam and decorate to lord)

14) yajno:pavi:tham

O:m gruhyatha:m upavi:tham thu he:ma su:thra vinirmitham

navathanthu sama:yuktham brahmagrandhi vira:jitham

"sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha " suvarna


yajno:pavi:tham samarpaya:mi
15)chandanam( sandal paste)

O:m malayajam si:tham ganthi karpu:re:na suva:sitham

vile:panam sura sre:shta! pri:thyartham prathi gruhyatha:m

"sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha " divya


sri:chandanam samarpaya:mi

16)a:bharanams( ornaments)

O:m makutam kundale: chaiva ke:yu:ra katake: thatha:

ha:ramangulikam chaiva rathna ha:ram thathaiva cha

nu:puram kati su:thram cha pa:da kankanam e:va cha

e:tha:nyapi gruha:na thwam bhu:shana:ni chamu pathe:

"sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha "


sarva:bharana:lanka:ra:n samarpaya:mi (offer some flowers)

O:m champaka:so:ka punna:ga ma:lathi: mallika:yutha:m

na:na:varna sama:yuktha:m ma:lika:m prathi gruhyatha:m

"sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha " pushpaha:ram


samarpaya:mi

O:m mallika: pa:rija:tha:di vakula: pushpara:sibhihi

pa:dayo:rarchanam de:va! krupaya: prathi gruhyatha:m

"sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha " pushpaischa


pu:jaya:mi

Na:ma:va l i

1. o:m ke:sava:ya namaha


2. O:m na:ra:yana:ya namaha
3. o:m ma:dhava:ya namaha
4. o:m go:vinda:ya namaha
5. o:m vishnave: namaha
6 o:m madhusu:dana:ya namaha
7. o:m thrivikrama:ya namaha
8. o:m va:mana:ya namaha
9. o:m sri:dhara:ya namaha
10. o:m hrushi:ke:sa:ya namaha
11. o:m padmana:bha:ya namaha
12. o:m da:mo:dara:ya namaha
13. o:m va:sude:va:ya namaha
14. o:m sankarshana:ya namaha
15. o:m pradyumna:ya namaha
16. o:m aniruddha:ya namaha
17. o:m purusho:ththama:ya namaha
18. o:m adho:kshaja:ya namaha
19. o:m na:rasimha:ya namaha
20. o:m achyutha:ya namaha
21. o:m jana:rdana:ya namaha
22. o:m upe:ndra:ya namaha
23. o:m haraye: namaha
24. o:m sri: krushna:ya namaha

o:m sri: vishwakse:na:ya namaha


o:m chathurba:have: namaha
o:m sankha chakra gada: dhara:ya namaha
o:m srimathe: namaha
o:m su:thravathi:na:ttha:ya namaha
o:m gaja:swamukha se:vitha:ya namaha
o:m prasanna vadana:ya namaha
o:m sa:ntha:ya namaha
o:m prabha:kara samaprabha:ya namaha
o:m ve:thra pa:naye: namaha
o:m hrushi:ke:sa:ya namaha
o:m viswaraksha: para:yana:ya namaha
o:m bhaktha:nthara:ya vidhwamsine: namaha
o:m a:rya:ya namaha
o:m ama:thya:ya namaha
o:m krupa:nidhaye: namaha
o:m sakala vibudha prowda saina:dhi na:ttha:ya namaha
o:m mudradhara:ya namaha
o:m danda dhara:ya namaha
o:m me:gha sya:ma:ya namaha
o:m sumani makuta:ya namaha
o:m pi:tha vasthra dhara:ya namaha
o:m subha:nga:ya namaha
o:m de:va:ya namaha
o:m dalitha danuja:ya namaha
o:m tharjani: hastha:ya namaha
o:m vighnana:saka:ya namaha

sapari:va:ra:ya su:thravathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha

sri para:nkusa:ya namaha


sri:mathe: ra:ma:nuja:ya namaha
sri:mad varavara munaye: namaha
swa:cha:rye:bhyo: namaha
pu:rva:cha:rye:bhyo: namaha
samastha pariva:ra:ya sarva divya mangala vigraha:ya sri:mathe: na:ra:yana:ya namaha

18)dhu:pam ( light incense sticks and offer the fragrance to lord)

O:m ashta:ngam guggulo:pe:tham divyagantha sudhu:pitham ghra:na thrupthyartham adhuna:


gruhyatha:m sumano:haram

"sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha " dhu:pam


a:ghrapaya:mi

19)di:pam

O:m di:pam dwivarthi samyuktham sarva vasthu praka:sakam

thamo:haram ne:thra samam darsaya:mi krupa:nidhe:!

"sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha " di:pam


sandarsaya:mi

dhu:pa di:pa anantharam suddha a:chamani:yam samarpaya:mi

(offer water thrice to drink to lord)


20)naïve:dyam

O:m chithra:nnam krusara:nnam cha kshi:ra:nnam suddhamo:dakam

su:pamisram ghrutho:pe:tham dadhi kshi:ra phala:nvitham

prithiyuktham ruchikaram a:thrupthir upabhunjatha:m

bho:jya:sane: sukha:si:naha bhakshya bho:jya:di samyutham

"sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha " naïve:dyam


samarpaya:mi

madhye: madhye: pa:ni:yam samarpaya:mi, suddha a:chamani:yam samarpaya:mi, gandu:shanam


samarpaya:mi

21) tha:mbu:lam (Betel Leaves + Nut Powder etc)

O:m e:la lavanga karpu:ra ja:thi:phala samanvitham

na:gavalli: sudha:chu:rnaihi tha:mbu:lam prathi gruhyatha:m

"sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha " tha:mbu:lam


samarpaya:mi

22)suvarnamudra samyuktham dakshina:m gaurava:ya the:

svi:kurushva chamu:natha! anukampa: yadasthi the:

"sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha " suvarna pushpa
dakshina:m samarpaya:mi

Manga l a: s a:sanam

mangalam vishnu ru:pa:ya mangalam ve:thra pa:naye:


su:thravathya: same:tha:ya vishwakse:na:ya mangalam ||

tharjani:mudra hastha:ya mangalam sa:ntha ru:pine:


sarva vighna vina:sa:ya se:na:dhyaksha:ya mangalam ||

sri:ranga chandramasam indiraya: viharthum


vinyasya viswa chidachin nayana:dhika:ram
yo:nirva hathyanisam anguli mudrayaiva
se:na:nyam anya vimukha:ha thamasis sriya:maha ||

mangala:sa:sana paraih mada:cha:rya puro:gamaihi


sarvaischa pu:rvai ra:cha:ryaihi sathkrutha:ya:sthu mangalam ||

Kshama: pra:rthana

manthra hi:nam kriya:hi:nam bhakthi hi:nam chamu: pathe:


yath pu:jitham maya:de:va paripu:rnam thadasthu the: ||

upacha:ra:pade:se:na krutha:n ahar aharmaya:


apacha:ra:nima:n sarva:n kshamasva purusho:ththama ||
swasthi praja:bhyaha paripa:la yantha:m
nya:yye:na ma:rge:na mahi:m mahi:sa:ha
go:bhra:hmane:bhyaha subhamasthu nithyam
lo:ka:ssamastha:ha sukhino: bhavanthu ||

ka:le: varshathu parjanyaha prutthivi: sasya sa:lini:


de:so:yam ksho:bha rahitho: bra:mhana:s santhu nirbhaya:ha ||

ka:ve:ri: vardhatha:m ka:le: ka:le: varshathu va:savaha


sri:rangana:ttho: jayathu sri:ranga sri:scha vardhatha:m

ka:ye:na va:cha: manase:ndriyairva: buddhya:thma na:va: prakruthe:s


swabha:va:th
karo:mi yadyath sakalam parasmai na:ra:yana: ye:thi samarpaya:mi

sri:manna:ra:yana: ye:thi samarpaya:mi

sarvam sri: krushna:rpanamasthu

Lord Vishwakse:na is the Commander - in - Chief of all the Ga n a: s of Lord Vish n u .


Whole universe runs at the point of his finger tips. Lord Vish n u never says 'no' to any of the
programmes fixed byVishwakse:na . May Lord Vishwakse:na bless us to be in the service of God.

Here is a funny sloka composed by a poet. The poet says that he is not going to praise
Vighne: s a but he is going to prostrate before him. If one praises a land lord, he may give a portion of
land, if one praises a millionaire, he may throw a few pennies, So also Vighne: s a , if I praise you, You
may give some Vighna:s !!!. So O' my beloved Vighne: s a I am not going to praise you, but, I prostrate
to You again and again to remove all my obstacles.

bhu: na:yakam va: dhana na:yakam va:

bhajan bhuvam va: dhaname:thi lo:ke:

thath vighna na:tham na bhaja:mi kinthu

sahasra s ah thwa:m pra n ama:mi nithyam

Enjoy Vina:yaka Chathurtthi !

Once again Happy Obstacle Removing Day!!!!

Potrebbero piacerti anche