Sei sulla pagina 1di 3

NrvāiṇSaundarī

www.kamakotimandali.com

Home Categories Archives Log in

Blog Search
anahsraknaM
saha
By admin on Apr 12, 2013 | In Bhakti
Posted on:
All All
In category:
All
|| bhairavo.ahaṃ śivo.aham || All Words
Some Word
Archives
September 2015 (2) Entire phrase
August 2015 (2)
July 2015 (1) Search
June 2015 (3)
May 2015 (2) Recently
April 2015 (2) Archives
Categories
March 2015 (5)
February 2015 (9) Recent Posts
January 2015 (2) The profound Journey of Compassion
November 2014 (2) GaNAdhinAthaM sharaNaM prapadye
October 2014 (9) Vedanta and Agama
September 2014 (8) Kashmira, Kerala and Gauda Sampradaya
More... Brovavamma
Mukambika
Categories Mishra Shaiva origins of Panchayatana Worship
All Shurangama Mantra
Arts The Tale of an 'Upasaka'
Bhakti Annapoorani
Darshana Nrsimha and Kali
Oriental/New Age Prabho Shambho
Society Shivakamasundari Ashtakam
Srividya Understanding Death
Yoga Tutelary Avaranas worshiped in Srichakra
XML Feeds Manidvipa Sandarshanam
RSS 2.0: Posts Navapashanam and Rasamani
ॐ नमो भगवते नारिसंहाय Atom: Posts Navarna
What is RSS? Advaita Vedanta and Kashmir Shaivism
सग ा थतौ व णुः संहारे च तथा हरः | Purnadiksha
व णो वायुराकाशो योित पृिथवी तथा || Mahakala
दश व दश ाऽ प तथा ये च दगी राः | Yochana Kamalalochana
आ द या वसवो ा भृगवो गरस तथा || Ardhanarishvara Stotram
सा या म तो देवा व दे ेवा तथैव च | The System of Indian Classical Music
अ नौ पु हू त ग धवा सरसां गणाः || Trika Yoga
पवतोदिधपाताला लोका पा भागव | Rajarajeshvari Kali
ितयगू वमध ैव व गतं य स म || 'Secular-Liberals' of India!
स चाऽस च महाभाग कृ ित वकृ ित यः | Sharade Karunanidhe
िमक टपत गानां वयसां योनय तथा || Panchamari Yoga - The Elixir of Immortality
व ाधरा तथा य ा नागाः सपाः स क नराः | Nannu Brovu Lalita
रा सा पशाचा पतरः कालस धयः || Sharabheshvara
धमाथकाममो ा धम ारा ण यािन च | Bhavani
य ा गािन च सवा ण भूत ामं चतु वधम् || Akhanda Mahayoga of Mahamahopadhyaya
जरायुजा डजा ैव सं वेदजमथो जम् | Gopinath Kaviraja
एक योितः स म तां वसूनां स च पावकः || Throat Singing
अ हबु य ाणां नास या नयो तथा | Raga Durga
नारायण सा यानां भृगणू ां च तथा तुः || Women and Sannyasa: Two Anecdotes
आ द यानां तथा व णुरायुर गरसां तथा | Dzogchen: Attainments of Fruition at Death
वशेषा चैव देवानां रोचमानः स क िततः || Khagendramanidarpana
वासवः सवदेवानां योितषां च हु ताशनः | Thiruppugazh
यमः संयमशीलानां व पा ः माभृताम् || Shubha Navaratri
यादसां व ण ैव पवनः लवतां तथा | Sufism - The Real and Violent History
धना य य ाणां ो रौ तथाऽ तरः || Rasaleela
अन तः सवनागानां सूय तेज वनां तथा | Examining the Guru
हाणां च तथा च ो न ाणां च कृ का || The Tantras of Guhyakali
कालः कलयतां े ो युगानां च कृ तं युगम् | Kadi - Hadi - Sadi Amnaya Krama
क पं म व तरेशा मनव चतुदश || Kundalini Yoga of the Tantra
स एव देवः सवा मा ये च देवे रा तथा | Gananayakam
संव सर तु वषाणां चायनानां तथो रः || Shirdi Sai Baba - The 'Hinduization' of a Moslem
मागशीष तु मासानां ऋतूनां कु सुमाकरः | Fakir
शु लप तु प ाणां ितथीनां पू णमा ितिथः || Nilataradhipataye Namah
करणानां बवः ो ो मुहूतानां तथाऽिभ जत् | Shadanvaya Shambhava Krama of
पातालानां सूतल समु ाणां पयोदिधः || Pashchimamnaya
ज बू प पानां लोकानां स य उ यते |
मे ः िशलो चयानां च वषऽ व प च भारतम् || abhinavagupta advaita agama aghora «akashabhairav a
हमालयः थावराणां जा वी स रतां तथा | kalpa» akshobhya andolika anga annapurna «appay y a

पु करः सवतीथानां ग डः प णां तथा || dikshita» atman av arana bagalamukhi bauddha


ग धवाणां िच रथः िस ानां क पलो मुिनः | bhagav atpada bhairava bhairav i bhakti bhaskararaya
ऋषीणां च भृगदु वो देवष णां च नारदः || bimbambika brahma brahmasutra «brindav ana saranga»
तथा ऋषीणां च अ गीराः प रक िततः | buddha buddhism buddhist «buddhist tantra» chinnamasta
व ाधराणां सवषां देव ा गद तथा || dakshinamurti darshana dhumav ati dhyana durga
तु बरः क नराणां च सपाणामथ वासु कः | guhy akali homa japa jayanti jiva kalasankarshini kali
ादः सवदै यानां र भा चा सरसां तथा || kamakala kamakshi karma kaula krishna lalita «lalita
उ चैः वसम ानां धेनूनां चैव कमधुक् | sahasranama» linga lingayat lopamudra «m s
ऐरावतो गजे ाणां मृगाणां च मृगािधपः || subbulakshmi» «madhusudana sarasv ati» mahakala
आयुधानां तथा व ो नराणां च नरािधपः | mahavidya mantra matangi may a moksha narayana
मा मावतां देवो बु बु मताम प || nyaya panchadashi panchakshari pancharatra
धमा व ः काम तथा धमभृतां नृणाम् | «pandit jasraj» para pashupata pramana prasada
धम धमभृतां देव तप ैव तप वनाम् || rudray amala sadhanamala samhita «sangeetakalanidhi
य ानां जपय स यः स यवतां तथा | smt m s subbulakshmi» «saubhagy a bhaskara» shaiva
वेदानां सामवेद अंशनू ां योितषां पितः || shakti shankara shankarachary a shiva «shiv a purana»
गाय ी सवम ाणां वाचः वदतां तथा | shodashi shrividya siddhanta siddhi «sri
अ राणामकार य ाणां च तथा धनुः ||
अ या म व ा व ानां क वनामुशना क वः | muttuswami dikshitar» «sri thyagaraja»
चेतना सवभूतानािम याणां मन तथा || srividya sthala stotra tantra tara trika
ा वदां देवो ानं ानवतां तथा | tripurasundari ugratara upasana v aikhanasa vajrayana
क ितः ीवाक् च नार णां मृितमधा तथा मा || v ijnanav ada virashaiva y antra yoga

आ माणां चतुथ वणानां ा ण तथा |


क दः सेना णीतॄणां सदय दयावताम् ||
जय यवसाय तथो साहवतां भुः |
अ थः सववृ ाणामोषधीनां तथा यवः ||
मृ युः स एव ि यतामु व भ व यताम् |
झषाणां मकर ैव ूतं छलयतां तथा ||
मान सवगु ानां र ानां कनकं तथा |
धृितभूमौ रस तेज तेज ैव हु ताशने ||
वायुः पशगुणानां च खं च श दगुण तथा |
एवं वभूितिभः सव या य ित ित भागव ||
एकांशने भृगु े त यांश तयं द व |
देवा ऋषय ैव ा चाऽहं च भागव ||
च षु ा य न प य त वना ानगितं जाः |
ाता ये तथा याता येय ो ो जनादनः ||
य ो य ा च गो व दः े ं े एव च |
अ नम नाद एवो ः स एव च गुण यम् ||
गामा व य च भूतािन धारय योजसा वभुः |
पु णाित चौषिधः सवाः सोमो भू वा रसा मकः ||
ा णनां जठर थो नभु पाची स भागवः |
चे ाकृ ा णनां न् स च वायुः शर रगः ||
यथाऽ द यगतं तेजो जग ासयतेऽ खलम् |
य च मिस य चा नौ त जे त क िततम् ||
सव य चाऽसौ द स न व ः
त मा मृित ानमपोहनं च |
सव देवै स एव व ो
वेदा तकृ ेदकृ देव चाऽसौ ||

OM namo bhagavate nārasiṃhāya

sarge brahmā sthitau viṣṇuḥ saṃhāre ca tathā haraḥ |


varuṇo vāyurākāśo jyotiśca pṛthivī tathā ||
diśaśca vidiśaścā.api tathā ye ca digīśvarāḥ |
ādityā vasavo rudrā bhṛgavoṅgirasastathā ||
sādhyāśca maruto devā viśvedevāstathaiva ca |
aśvinau puruhūtaśca gandharvāpsarasāṃ gaṇāḥ ||
parvatodadhipātālā lokā dvīpāśca bhārgava |
tiryagūrdhvamadhaścaiva tviṅgitaṃ yaśca sattama ||
saccā.asacca mahābhāga prakṛtirvikṛtiśca yaḥ |
krimikīṭapataṅgānāṃ vayasāṃ yonayastathā ||
vidyādharāstathā yakṣā nāgāḥ sarpāḥ sakinnarāḥ |
rākṣasāśca piśācāśca pitaraḥ kālasandhayaḥ ||
dharmārthakāmamokṣāśca dharmadvārāṇi yāni ca |
yajñāṅgāni ca sarvāṇi bhūtagrāmaṃ caturvidham ||
jarāyujāṇḍajāścaiva saṃsvedajamathodbhijam |
ekajyotiḥ sa marutāṃ vasūnāṃ sa ca pāvakaḥ ||
ahirbudhnyaśca rudrāṇāṃ nāsatyāśvinayostathā |
nārāyaṇaśca sādhyānāṃ bhṛgūṇāṃ ca tathā kratuḥ ||
ādityānāṃ tathā viṣṇurāyuraṅgirasāṃ tathā |
viśeṣāñcaiva devānāṃ rocamānaḥ sa kīrtitaḥ ||
vāsavaḥ sarvadevānāṃ jyotiṣāṃ ca hutāśanaḥ |
yamaḥ saṃyamaśīlānāṃ virūpākṣaḥ kṣamābhṛtām ||
yādasāṃ varuṇaścaiva pavanaḥ plavatāṃ tathā |
dhanādhyakṣaśca yakṣāṇāṃ rudro raudrastathā.antaraḥ ||
anantaḥ sarvanāgānāṃ sūryastejasvināṃ tathā |
grahāṇāṃ ca tathā candro nakṣatrāṇāṃ ca kṛttikā ||
kālaḥ kalayatāṃ śreṣṭho yugānāṃ ca kṛtaṃ yugam |
kalpaṃ manvantareśāśca manavaśca caturdaśa ||
sa eva devaḥ sarvātmā ye ca deveśvarāstathā |
saṃvatsarastu varṣāṇāṃ cāyanānāṃ tathottaraḥ ||
mārgaśīrṣastu māsānāṃ ṛtūnāṃ kusumākaraḥ |
śuklapakṣastu pakṣāṇāṃ tithīnāṃ pūrṇimā tithiḥ ||
karaṇānāṃ bavaḥ prokto muhūrtānāṃ tathā.abhijit |
pātālānāṃ sūtalaśca samudrāṇāṃ payodadhiḥ ||
jambūdvīpaśca dvīpānāṃ lokānāṃ satya ucyate |
meruḥ śiloccayānāṃ ca varṣe.aṣvapi ca bhāratam ||
himālayaḥ sthāvarāṇāṃ jāhnavī saritāṃ tathā |
puṣkaraḥ sarvatīrthānāṃ garuḍaḥ pakṣiṇāṃ tathā ||
gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ |
ṛṣīṇāṃ ca bhṛgurdevo devarṣīṇāṃ ca nāradaḥ ||
tathā brahmaṛṣīṇāṃ ca aṅgīrāḥ parikīrtitaḥ |
vidyādharāṇāṃ sarveṣāṃ devaścitrāṅgadastathā ||
tumbaraḥ kinnarāṇāṃ ca sarpāṇāmatha vāsukiḥ |
prahlādaḥ sarvadaityānāṃ rambhā cāpsarasāṃ tathā ||
uccaiḥśravasamaśvānāṃ dhenūnāṃ caiva kamadhuk |
airāvato gajendrāṇāṃ mṛgāṇāṃ ca mṛgādhipaḥ ||
āyudhānāṃ tathā vajro narāṇāṃ ca narādhipaḥ |
kṣamā kṣamāvatāṃ devo buddhirbuddhimatāmapi ||
dharmāviruddhaḥ kāmaśca tathā dharmabhṛtāṃ nṛṇām |
dharmo dharmabhṛtāṃ devastapaścaiva tapasvinām ||
yajñānāṃ japayajñaśca satyaḥ satyavatāṃ tathā |
vedānāṃ sāmavedaśca aṃśūnāṃ jyotiṣāṃ patiḥ ||
gāyatrī sarvamantrāṇāṃ vācaḥ pravadatāṃ tathā |
akṣarāṇāmakāraśca yantrāṇāṃ ca tathā dhanuḥ ||
adhyātmavidyā vidyānāṃ kavināmuśanā kaviḥ |
cetanā sarvabhūtānāmindriyāṇāṃ manastathā ||
brahmā brahmavidāṃ devo jñānaṃ jñānavatāṃ tathā |
kīrtiḥ śrīrvāk ca nārīṇāṃ smṛtirmedhā tathā kṣamā ||
āśramāṇāṃ caturthaśca varṇānāṃ brāhmaṇastathā |
skandaḥ senāpraṇītṝṇāṃ sadayaśca dayāvatām ||
jayaśca vyavasāyaśca tathotsāhavatāṃ prabhuḥ |
aśvatthaḥ sarvavṛkṣāṇāmoṣadhīnāṃ tathā yavaḥ ||
mṛtyuḥ sa eva mriyatāmudbhavaśca bhaviṣyatām |
jhaṣāṇāṃ makaraścaiva dyūtaṃ chalayatāṃ tathā ||
mānaśca sarvaguhyānāṃ ratnānāṃ kanakaṃ tathā |
dhṛtirbhūmau rasastejastejaścaiva hutāśane ||
vāyuḥ sparśaguṇānāṃ ca khaṃ ca śabdaguṇastathā |
evaṃ vibhūtibhiḥ sarvaṃ vyāpya tiṣṭhati bhārgava ||
ekāṃśena bhṛguśreṣṭha tasyāṃśatritayaṃ divi |
devāśca ṛṣayaścaiva brahmā cā.ahaṃ ca bhārgava ||
cakṣuṣā yanna paśyanti vinā jñānagatiṃ dvijāḥ |
jñātā jñeyastathā dhyātā dhyeyaścokto janārdanaḥ ||
yajño yaṣṭā ca govindaḥ kṣetraṃ kṣetrajña eva ca |
annamannāda evoktaḥ sa eva ca guṇatrayam ||
gāmāviśya ca bhūtāni dhārayatyojasā vibhuḥ |
puṣṇāti cauṣadhiḥ sarvāḥ somo bhūtvā rasātmakaḥ ||
prāṇināṃ jaṭharasthognirbhuktapācī sa bhārgavaḥ |
ceṣṭākṛtprāṇināṃ brahman sa ca vāyuḥ śarīragaḥ ||
yathā.adityagataṃ tejo jagadbhāsayate.akhilam |
yaccandramasi yaccāgnau tattejastatra kīrtitam ||

sarvasya cā.asau hṛdi sanniviṣṭaḥ


tasmātsmṛtirjñānamapohanaṃ ca |
sarvaiśca devaiśca sa eva vandyo
vedāntakṛdvedakṛdeva cā.asau ||

« Mahaganapati Panchamnaya Krama Agre Pashyami »

Potrebbero piacerti anche