Sei sulla pagina 1di 30

दाहक्रिया २९.४.

२०१३

दाहक्रिया
प्रारम्भिक प्रार्थना
ॐ यं ब्रह्मा वरुणे न्द्र रुद्र मरुत: स्तुन्वन्ति क्रदव्यै: स्तवैर्
वेदै: साङ्ग पद िमोपक्रिषदै र्ाा यन्ति यं सामर्ा: ।
ध्यािावन्तथित तद्गते ि मिसा पश्यन्ति यं योक्रर्िो
यस्यािं ि क्रवदु : सुरासुरर्णा दे वाय तस्मै िम: ॥

ॐ त्वमेव माता च क्रपता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव ।


त्वमेव क्रवद्या द्रक्रवणं त्वमेव त्वमेव सवं मम दे व दे व ॥

ॐ मन्त्रहीिं क्रियाहीिं भन्तिहीिं जिादा ि ।


यत्पूक्रजतं मया दे व पररपूणं तदस्तु मे ॥

ॐ पापोऽहं पापकमाा हं पापात्मा पापसंभव: ।


त्राक्रह मां पुण्डरीकाक्ष सवापापहरो हरर: ॥

ॐ अपराधसहस्राक्रण क्रियिेऽहक्रिाशं मया ।


दासोऽयक्रमक्रत मां मत्वा क्षमस्व परमेश्वर ॥

ॐ आवाहिं ि जािाक्रम ि जािाक्रम क्रवसजा िम् ।


पूजाञ्चैव ि जािाक्रम क्षम्यतां परमेश्वर ॥

ॐ अन्यिा शरणं िान्तस्त त्वमेव शरणं मम ।


तस्मात् कारुण्यभवेि रक्ष त्वं परमेश्वर ॥
ॐ शान्ति: शान्ति: शान्ति: हरर: ॐ
एकता मन्त्र
ॐ सह िाववतु सह िौ भििु सह वीयं करवावहै
ते जन्तस्व िावधीतमस्तु मा क्रवक्रिषावहै ॥

ॐ सं र्च्छध्वं सं वदध्वं सं वो मिां क्रस जािताम् ।


दे वा भार्ं यिा पूवे सञ्जािािा उपासते ॥

समािो मन्त्र: सक्रमक्रत: समािी समािं मि: सह क्रचत्तमेषाम् ।


समािं मन्त्रमक्रभमन्त्रये व: समािेि वो क्रहवषा जुहोक्रम ॥

दाहक्रिया २९.४.२०१३ 1 | P a g e
दाहक्रिया २९.४.२०१३
समािी व आकूक्रत: समािा हृदयाक्रि व: ।
समािमस्तु वो मिो यिा व: सुसहासक्रत ॥

अभय मन्त्र
ॐ अभयं क्रमत्रादभयमक्रमत्रादभयं ज्ञातादभयमज्ञाताद् ।
अभयं ििमभयं क्रदवा ि: सवाा शा मम क्रमत्रं भविु ॥

गायत्री ध्यान
ॐ आर्च्छ वरदे दे क्रव त्र्यक्षरे ब्रह्मवाक्रदक्रि ।
र्ायक्रत्र छन्दसां मातक्रवाश्वयोक्रि िमोऽस्तु ते ॥

ॐ भूभुाव: स्व: तत् सक्रवतु वारेण्यं भर्ो दे वस्य धीमक्रह क्रधयो योि: प्रचोदयात् ॥

पक्रित्रीकरण
आसि
ॐ भूभुाव: स्व: पृक्रिव्यै िम: ।
शे षाय िम: । कूमाा य िम: । आधारशक्त्यै िम: ।
ॐ पृक्रिवीक्रत मन्त्रस्य मेरुपृष्ठ ऋक्रष: सुतलं छ्न्न्द: कूमो दे वता आसिपक्रवक्रत्र करणे क्रवक्रियोर्: ।
ॐ पृक्रिवी त्वया धृता लोका दे क्रव त्वं क्रवष्णु िा धृता ।
त्वं च धारय मां दे क्रव पक्रवत्रं कुरु चासिम् ॥
ॐ क्रित्यं पूताऽक्रस दे क्रव त्वं वराहे ण समुद्धृता ।
मां च पूतं कुरु धरे ितोऽन्तस्म त्वां सुरेश्वरर ॥
ॐ अपसपािु ते भूता ये भूता भूक्रम संन्तथिता: ।
ये भूता क्रवघ्नकताा रस्ते र्च्छिु क्रशवाज्ञया ॥
ॐ अपिामिभूताक्रि क्रपशाचा: सवातो क्रदशम् ।
सवेषामक्रवरोधेि शुभकमा समारम्भेत् ॥

कमथ पात्र क्रिया


ॐ र्ङ्गे च यमुिे चैव र्ोदावरर सरस्वक्रत ।
िमादे क्रसन्धु कावेरर जलेऽन्तस्मि् सक्रिक्रधं कुरु ॥

ॐ ब्रह्माण्डोदरतीिाा क्रि करै : पुष्टाक्रि ते रवे ।


ते ि सत्येि मे दे व तीिं दे क्रह क्रदवाकर ॥

ॐ आपोक्रहष्ठा मयो भुवस्ता ि ऊजे दधाति । महे रणाय चक्षसे ॥


ॐ यो व: क्रशवतमो रसस्तस्य भाजयते ह ि । उशतीररव मातर: ॥

दाहक्रिया २९.४.२०१३ 2 | P a g e
दाहक्रिया २९.४.२०१३
ॐ शिो दे वीरक्रभष्टय आपो भविु पीतये । शं योरक्रभस्रविु ि: ॥

ॐ इदमाप: प्रवहत यन्तिञ्च दु ररतं मक्रय ।


यिाहमक्रभदु द्रोह यिा शेपे उतािृतम् ॥

स्नाि
ॐ र्ङ्गे च यमुिे चैव र्ोदावरर सरस्वक्रत ।
िमादे क्रसन्धु कावेरर जलेऽन्तस्मि् सक्रिक्रधं कुरु ॥

ॐ अपक्रवत्र: पक्रवत्रो वा सवाा वथिां र्तोऽक्रप वा ।


य: स्मरे त् पण्डरीकाक्षं स बाह्याभ्यिर: शु क्रच: ॥

ॐ पुििु मां दे वजिा: पुििु मिसा क्रधय: ।


पुििु क्रवश्वभूताक्रि जातवेद: पुिीक्रह माम् ॥

आचमि
ॐ हस्तप्रक्षालिं समपायाक्रम र्ोक्रवन्दाय िमो िम: स्वाहा ।
ॐ केशवाय िम: । ॐ अमृतोपस्तणा मक्रस स्वाहा ।
ॐ िारायणाय िम: । ॐ अमृताक्रपधािमक्रस स्वाहा ।
ॐ माधवाय िम: । ॐ सत्यं यश: श्रीमाक्रय श्री: श्रयतां स्वाहा ।
ॐ हस्तप्रक्षालिं समपायाक्रम दे वकीिन्दिाय िमो िम: स्वाहा ॥

पक्रवत्री
ॐ कुशाग्रे वसते रुद्र: कुशमध्ये जिादा ि: ।
कशमूले वसेद् ब्रह्मा त्रयो दे वा: कुशे न्तथिता: ॥
ॐ पक्रवत्रेथिो वैष्णव्यौ सक्रवतु वा: प्रसव
उत्पुिाम्यन्तच्छद्रे ण पक्रवत्रेण सूयास्य रन्तिक्रभ: ।
तस्य ते पक्रवत्र पक्रवत्रपूतस्य यिाम: पुिे तच्छकेयम् ॥

रक्षा सूत्र
ॐ येि बद्धो बली राजा दािवेन्द्रो महाबल: ।
ते ि त्वामिुबध्नाक्रम रक्षे मा चल मा चल ॥
ॐ यदाबध्नं दाक्षायणा क्रहरण्यर््ं शतािीकाय सुमिस्यमािा: ।
तन्म आबध्नाक्रम शत शारदायायुष्ां जरदक्रष्टयािासम् ॥
oṃ yena baddho balī rājā dānavendro mahābalih ̣
tena tvām anubadhnāmi raks ̣e mā cala mā cala

दाहक्रिया २९.४.२०१३ 3 | P a g e
दाहक्रिया २९.४.२०१३
oṃ yadābadnaṃ dāksạ ̄ yan ̣ā hiryan ̣yaġ śatānīkāya sumanasyamānāh
tan ma ābadhnāmi śata śaradāyus ̣māṃ jaradis ̣tiṛ yathāsam

चन्दि
ॐ चन्दिं वन्तन्दतं क्रित्यं पक्रवत्रं पापिाशिम् ।
आपदं हरते क्रित्यं लक्ष्मीवासतु सवादा ॥
ॐ क्रतलकं च महापुण्यं पक्रवत्रं पापिाशिम् ।
आपदां हरते क्रित्यं ललाटे हररचन्दिम् ॥

क्रशखाबन्धि
ॐ ब्रह्मिामसहस्रेण क्रशविामशते ि च ।
क्रवष्णु िामसहस्रेण क्रशखाबन्धं करोम्यहम् ॥

यज्ञोपवीत
ॐ यज्ञोपवीतं परमं पक्रवत्रं प्रजापते यात् सहजं पुरस्तात् ।
आयुष्यमग्र्यं प्रक्रतमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेज: ॥
यज्ञोपवीतमक्रस यज्ञस्य त्वा यज्ञोपवीते ि उपिह्याक्रम ।

अङ्ग स्पशा
ॐ वाङ्म आस्येऽस्तु । ॐ िसोमे प्राणोऽस्तु ।
ॐ अक्ष्णोमे चक्षुरस्तु । ॐ कणायोमे श्रोत्रमस्तु ।
ॐ बाह्वोमे बलमस्तु । ॐ ऊवोमा ओजोऽस्तु ।
ॐ अररष्टाक्रि मेऽङ्गाक्रि तिूस्तन्वा मे सह सिु ॥

श्राद्धपात्र
Pour water in the karmapātra with this mantra

ॐ आपोक्रहष्ठमयो भुवस्ता ि ऊजे दधाति । महे रणाय चक्षसे ॥

Place tila in karmapātra with this mantra

ॐ क्रतलोऽक्रस सौमदै वत्यौ र्ोसवो दे वक्रिक्रमात: ।


प्रत्नमन्ति पृि: स्वधया क्रपतॄन्लोकान्प्रीणाक्रह ि: स्वाहा ॥
oṃ tilo'si sauma daivatyau gosavo deva nirmittah ̣
pratnam adbhi pr ̣thaktah ̣ pitr̄ ṇ lokān prīn ̣āhi nah ̣ svahā

With pātra in both hands and recite the following mantras


दाहक्रिया २९.४.२०१३ 4 | P a g e
दाहक्रिया २९.४.२०१३

ॐ र्यादीक्रि च तीिाा क्रि ये च पुण्या: क्रशलोच्चया: ।


कुरुक्षेत्रे च र्ङ्गां च सवापापप्रणाक्रशिीम् ॥
पृक्रिव्यां याक्रि तीिाा क्रि चतु रसार्रस्तिा ।
आवाहयाक्रम श्राद्धािं श्राद्धं रक्षिु ते सदा ॥

क्रदग्ररक्षण
Secure and sanctify the directions, sprinkling water and mustard seeds with these
mantras

ॐ िमो िमस्ते र्ोक्रवन्द पुराणपुरुषोत्तम ।


इदं श्राद्धं हृषीकेश रक्ष त्वं सवातो क्रदश: ॥
ॐ यं ब्रह्म वेदािक्रवदो वदन्ति परे प्रधािं परुषं ततोऽन्ये ।
क्रवश्वोद्गते : कारणमीश्वरं वा तस्मै िमो क्रवघ्नक्रविाशिाय ॥

Sprinkle mustard seeds in the following directions, reciting the mantras below

ॐ जर्िाि: पातु पूवं श्रीरामोऽवतु पक्रश्चमम् ।


उत्तरं कैभाररश्च दक्रक्षणं हिुमत्प्रभु: ॥
आग्नेय्ां पातु र्ोक्रवन्दो िैऋत्यां पातु केशव: ।
वायव्यां पातु दै त्यारररै शान्यां र्ोपिन्दि: ॥
ऊध्वं पातु प्रलम्बारररध: कैटभमदा िम् ॥

ॐ प्राच्यै िम: । (पूवा - East) ॐ अवाच्यै िम: ॥ (दक्रक्षण - South)


ॐ प्रतीच्यै िम: । (पक्रश्चम - West) ॐ उदीच्यै िम: । (उत्तर - North)

ॐ अिररक्षाय िम: । (अिररक्ष - Above)


ॐ भूम्यै िम: । (भूक्रम - Ground )

रक्षादीप
Light the śrāddha lamp, and offer flowers. Place it in the SW direction.

ॐ श्राद्धे क्रवघ्नकरा ये च ये च दु ष्टा: क्रपशाचका: ।


ते सवे भूक्रमतो यािु श्राद्धं रक्षिु सवादा ॥
ॐ भौ दीप ब्रह्मस्वरूस्त्वं कमासाक्षी ह्यक्रवघ्नकृत् ।
यावच्छराद्धं समान्ति: स्यात्तावत्त्वं सुन्तथिरो भव ॥

दाहक्रिया २९.४.२०१३ 5 | P a g e
दाहक्रिया २९.४.२०१३
Sprinkle yellow mustard seeds around the lamp with this mantra

ॐ अपसपािु ते भूता ये भूता भूक्रम संन्तथिता: ।


ये भूता क्रवघ्नकताा रस्ते र्च्छिु क्रशवाज्ञया ॥

शिस्नान
Bathe the corpse with the following mantras. Place an abundant amount of flowers
on and around the body.

ॐ र्यादीक्रि च तीिाा क्रि ये च पुण्या: क्रशलोच्चया: ।


कुरुक्षेत्रे च र्ङ्गां च यमुिा च सररिरा ॥

कौक्रशकी चन्द्रभार्ा च सवापापप्रणाक्रशिीम् ।


िन्दा भद्राऽवकाशं च र्ण्डकी सरयूस्तिा ॥

पृक्रिव्यां याक्रि तीिाा क्रि चतु रसार्रस्तिा ।


प्रेतस्यास्य क्रवशुद्ध्यिामन्तस्मंस्तोये क्रवशिु वै ॥
१. शिक्रनक्रमत्तक प्रर्म क्रपण्ड
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं भूम्याक्रददे वता तुष्ट्यिं च मृक्रतथिािे शवक्रिक्रमत्तकं क्रपण्डदािं
कररष्ये ।

अिनेजन
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं भूम्याक्रददे वता तु ष्ट्यिं च मृक्रतथिािे शवक्रिक्रमत्तकं क्रपण्डथिािे
अत्राविेक्रिक्ष्व ते मया दीयते तवोपक्रतष्ठताम् ।

क्रपण्डदान
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं भूम्याक्रददे वता तु ष्ट्यिं च मृक्रतथिािे शवक्रिक्रमत्तक एष क्रपण्डस्ते
मया दीयते तवोपक्रतष्ठताम् ।

प्रत्यिनेजन
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं भूम्याक्रददे वता तु ष्ट्यिं च मृक्रतथिािे शवक्रिक्रमत्तक क्रपण्डोपरर अत्र
प्रत्यविे क्रिक्ष्व ते मया दीयते तवोपक्रतष्ठताम् ।

दाहक्रिया २९.४.२०१३ 6 | P a g e
दाहक्रिया २९.४.२०१३
शीतलोदक
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं भूम्याक्रददे वता तु ष्ट्यिं च मृक्रतथिािे शवक्रिक्रमत्तक क्रपण्डोपरर इदं
शीतलोदकं ते मया दीयते तवोपक्रतष्ठताम् ।

भृङ्गराजपत्र
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं भूम्याक्रददे वता तु ष्ट्यिं च मृक्रतथिािे शवक्रिक्रमत्तक क्रपण्डोपरर इदं
भृङ्गराजपत्र ते मया दीयते तवोपक्रतष्ठताम् ।

तु लसी
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं भूम्याक्रददे वता तु ष्ट्यिं च मृक्रतथिािे शवक्रिक्रमत्तक क्रपण्डोपरर इदं
तु लसीदलं ते मया दीयते तवोपक्रतष्ठताम् ।

अक्षत
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं भूम्याक्रददे वता तुष्ट्यिं च मृक्रतथिािे शवक्रिक्रमत्तक क्रपण्डोपरर एते
अक्षतास्ते मया दीयते तवोपक्रतष्ठताम् ।

गन्ध
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं भूम्याक्रददे वता तु ष्ट्यिं च मृक्रतथिािे शवक्रिक्रमत्तक क्रपण्डोपरर इदं
गन्धं ते मया दीयते तवोपक्रतष्ठताम् ।

चन्दन
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं भूम्याक्रददे वता तु ष्ट्यिं च मृक्रतथिािे शवक्रिक्रमत्तक क्रपण्डोपरर इदं
चन्दनं ते मया दीयते तवोपक्रतष्ठताम् ।

पु ष्प
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं भूम्याक्रददे वता तु ष्ट्यिं च मृक्रतथिािे शवक्रिक्रमत्तक क्रपण्डोपरर इदं
पु ष्पं ते मया दीयते तवोपक्रतष्ठताम् ।

दाहक्रिया २९.४.२०१३ 7 | P a g e
दाहक्रिया २९.४.२०१३
धू प
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं भूम्याक्रददे वता तु ष्ट्यिं च मृक्रतथिािे शवक्रिक्रमत्तक क्रपण्डोपरर इदं
धू पं ते मया दीयते तवोपक्रतष्ठताम् ।

मधु
ॐ मधवाता ऋतायते मधु क्षरन्ति क्रसन्धव: । माध्वीिा: सन्त्वोषधी ॥
मधु ििमुतोषसो मधुमत्पाक्रिावर््ंरज: । मधु द्यौरस्तु ि: ॥
मधुमािो विस्पक्रतमाधुमां अस्तु सूया: । माध्वीर्ाा वो भविु ि: ॥
ॐ मधु मधु मधु ।

दु ग्ध
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं भूम्याक्रददे वता तु ष्ट्यिं च मृक्रतथिािे शवक्रिक्रमत्तक क्रपण्डोपरर इदं
दु ग्धं ते मया दीयते तवोपक्रतष्ठताम् ।

धू प
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं भूम्याक्रददे वता तु ष्ट्यिं च मृक्रतथिािे शवक्रिक्रमत्तक क्रपण्डोपरर इदं
धूपं ते मया दीयते तवोपक्रतष्ठताम् ।

दीप
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं भूम्याक्रददे वता तु ष्ट्यिं च मृक्रतथिािे शवक्रिक्रमत्तक क्रपण्डोपरर इदं
दीपं ते मया दीयते तवोपक्रतष्ठताम् ।

ताम्बूल
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं भूम्याक्रददे वता तु ष्ट्यिं च मृक्रतथिािे शवक्रिक्रमत्तक क्रपण्डोपरर इदं
ताम्बूलं ते मया दीयते तवोपक्रतष्ठताम् ।

प्रार्थना
ॐ असतो मा सद्गमय तमसो मा ज्योक्रतर्ामय मृत्योमाा मृतमं र्मय ।

ॐ त्र्यम्बकं यजामहे सुर्न्तन्धं पुक्रष्टवधािम् ।

दाहक्रिया २९.४.२०१३ 8 | P a g e
दाहक्रिया २९.४.२०१३
ऊवाा रुकक्रमव बन्धिाि् मृत्योमोक्षीय मामृतात् ॥
ॐ अिाक्रदक्रिधिो दे व: शङ्खचिर्दाधर: ।
अक्षय: पुण्डरीकाक्ष प्रेतमोक्षो प्रदो भव ॥
ॐ अतसीपुष्पसङ्काशं पीतवाससमुच्यतम् ।
ये िमस्यन्ति र्ोक्रवन्दं ि ते षां वद्यते भयम् ॥
ॐ कृष्ण कृष्ण कृपालो त्वमर्तीिां र्क्रतभाव ।
संसाराणा वमग्नािां प्रसीद पुरुषोत्तम ॥
िारायण सुरश्रेष्ठ लक्षमीकाि जिादा ि ।
अस्य प्रेतस्य मोक्षािं सुप्रीतो भव सवादा ॥
ॐ दे वताभ्य: क्रपतृभ्यश्च महायोक्रर्भ्य एव च ।
िम: स्वाहायै स्वधायै क्रित्यमेव िमो िम: ॥
ॐ भूभुाव: स्व: तत् सक्रवतु वारेण्यं भर्ो दे वस्य धीमक्रह क्रधयो यो ि: प्रचोदयात् ॥

२. पान्थक्रनक्रमत्तक क्रितीय क्रपण्ड


ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं र्ृहवास्त्वक्रधदे वता तु ष्ट्यिं च क्रिर्ामिारे पान्थक्रिक्रमत्तकं क्रपण्डदािं
कररष्ये ।

अिनेजन
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तु ष्ट्यिं च क्रिर्ामिारे पान्थक्रिक्रमत्तक क्रपण्डथिािे अत्राविेक्रिक्ष्व ते
मया दीयते तवोपक्रतष्ठताम् ।

क्रपण्डदान
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तुष्ट्यिं च क्रिर्ामिारे पान्थक्रिक्रमत्तक एष क्रपण्डस्ते मया दीयते
तवोपक्रतष्ठताम् ।

प्रत्यिनेजन
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तु ष्ट्यिं च क्रिर्ामिारे पान्थक्रिक्रमत्तक क्रपण्डोपरर अत्र प्रत्यविे क्रिक्ष्व
ते मया दीयते तवोपक्रतष्ठताम् ।

शीतलोदक

दाहक्रिया २९.४.२०१३ 9 | P a g e
दाहक्रिया २९.४.२०१३
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तु ष्ट्यिं च क्रिर्ामिारे पान्थक्रिक्रमत्तक क्रपण्डोपरर इदं शीतलोदकं
ते मया दीयते तवोपक्रतष्ठताम् ।

भृङ्गराजपत्र
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तु ष्ट्यिं च क्रिर्ामिारे पान्थक्रिक्रमत्तक क्रपण्डोपरर इदं भृङ्गराजपत्र
ते मया दीयते तवोपक्रतष्ठताम् ।

तु लसी
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तु ष्ट्यिं च क्रिर्ामिारे पान्थक्रिक्रमत्तक क्रपण्डोपरर इदं तु लसीदलं ते
मया दीयते तवोपक्रतष्ठताम् ।

अक्षत
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तु ष्ट्यिं च क्रिर्ामिारे पान्थक्रिक्रमत्तक क्रपण्डोपरर एते अक्षतास्ते
मया दीयते तवोपक्रतष्ठताम् ।

गन्ध
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तु ष्ट्यिं च क्रिर्ामिारे पान्थक्रिक्रमत्तक क्रपण्डोपरर इदं गन्धं ते मया
दीयते तवोपक्रतष्ठताम् ।

चन्दन
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तुष्ट्यिं च क्रिर्ामिारे पान्थक्रिक्रमत्तक क्रपण्डोपरर इदं चन्दनं ते मया
दीयते तवोपक्रतष्ठताम् ।

पु ष्प
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तुष्ट्यिं च क्रिर्ामिारे पान्थक्रिक्रमत्तक क्रपण्डोपरर इदं पु ष्पं ते मया
दीयते तवोपक्रतष्ठताम् ।

दाहक्रिया २९.४.२०१३ 10 | P a g e
दाहक्रिया २९.४.२०१३
धू प
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तु ष्ट्यिं च क्रिर्ामिारे पान्थक्रिक्रमत्तक क्रपण्डोपरर इदं धू पं ते मया
दीयते तवोपक्रतष्ठताम् ।

मधु
ॐ मधवाता ऋतायते मधु क्षरन्ति क्रसन्धव: । माध्वीिा: सन्त्वोषधी ॥
मधु ििमुतोषसो मधुमत्पाक्रिावर््ंरज: । मधु द्यौरस्तु ि: ॥
मधुमािो विस्पक्रतमाधुमां अस्तु सूया: । माध्वीर्ाा वो भविु ि: ॥
ॐ मधु मधु मधु ।

दु ग्ध
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं भूम्याक्रददे वता तुष्ट्यिं च क्रिर्ामिारे पान्थक्रिक्रमत्तक क्रपण्डोपरर इदं
दु ग्धं ते मया दीयते तवोपक्रतष्ठताम् ।

ताम्बूल
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तु ष्ट्यिं च क्रिर्ामिारे पान्थक्रिक्रमत्तक क्रपण्डोपरर इदं ताम्बूलं ते मया
दीयते तवोपक्रतष्ठताम् ।

दीप
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तु ष्ट्यिं च क्रिर्ामिारे पान्थक्रिक्रमत्तक क्रपण्डोपरर इदं दीपं ते मया
दीयते तवोपक्रतष्ठताम् ।

प्रार्थना
ॐ असतो मा सद्गमय तमसो मा ज्योक्रतर्ामय
मृत्योमाा मृतमं र्मय ।
ॐ त्र्यम्बकं यजामहे सुर्न्तन्धं पुक्रष्टवधािम् ।
ऊवाा रुकक्रमव बन्धिाि् मृत्योमोक्षीय मामृतात् ॥
ॐ अिाक्रदक्रिधिो दे व: शङ्खचिर्दाधर: ।
अक्षय: पुण्डरीकाक्ष प्रेतमोक्षो प्रदो भव ॥
ॐ अतसीपुष्पसङ्काशं पीतवाससमुच्यतम् ।
ये िमस्यन्ति र्ोक्रवन्दं ि ते षां वद्यते भयम् ॥
ॐ कृष्ण कृष्ण कृपालो त्वमर्तीिां र्क्रतभाव ।
दाहक्रिया २९.४.२०१३ 11 | P a g e
दाहक्रिया २९.४.२०१३
संसाराणा वमग्नािां प्रसीद पुरुषोत्तम ॥
िारायण सुरश्रेष्ठ लक्षमीकाि जिादा ि ।
अस्य प्रेतस्य मोक्षािं सुप्रीतो भव सवादा ॥
ॐ दे वताभ्य: क्रपतृभ्यश्च महायोक्रर्भ्य एव च ।
िम: स्वाहायै स्वधायै क्रित्यमेव िमो िम: ॥
ॐ भूभुाव: स्व: तत् सक्रवतु वारेण्यं भर्ो दे वस्य धीमक्रह क्रधयो यो ि: प्रचोदयात् ॥

३. खेचरक्रनक्रमत्तक तृ तीय क्रपण्ड


ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तुष्ट्यिं च उपघातक भूतापसारणािं चतु ष्पिे खेचरक्रिक्रमत्तक
क्रपण्डदािं कररष्ये ।

अिनेजन
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तुष्ट्यिं च चतु ष्पिे खेचरक्रिक्रमत्तक क्रपण्डथिािे अत्राविेक्रिक्ष्व ते
मया दीयते तवोपक्रतष्ठताम् ।

क्रपण्डदान
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तुष्ट्यिं च चतुष्पिे खेचरक्रिक्रमत्तक एष क्रपण्डस्ते मया दीयते
तवोपक्रतष्ठताम् ।

प्रत्यिनेजन
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तु ष्ट्यिं च तुष्ट्यिं च चतु ष्पिे खेचरक्रिक्रमत्तक क्रपण्डोपरर अत्र
प्रत्यविे क्रिक्ष्व ते मया दीयते तवोपक्रतष्ठताम् ।

शीतलोदक
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तुष्ट्यिं च तुष्ट्यिं च चतुष्पिे खेचरक्रिक्रमत्तक क्रपण्डोपरर इदं
शीतलोदकं ते मया दीयते तवोपक्रतष्ठताम् ।

भृङ्गराजपत्र

दाहक्रिया २९.४.२०१३ 12 | P a g e
दाहक्रिया २९.४.२०१३
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तुष्ट्यिं च तुष्ट्यिं च चतुष्पिे खेचरक्रिक्रमत्तक क्रपण्डोपरर इदं
भृङ्गराजपत्र ते मया दीयते तवोपक्रतष्ठताम् ।

तु लसी
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तुष्ट्यिं च तुष्ट्यिं च चतुष्पिे खेचरक्रिक्रमत्तक क्रपण्डोपरर इदं
तु लसीदलं ते मया दीयते तवोपक्रतष्ठताम् ।

अक्षत
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तु ष्ट्यिं च तु ष्ट्यिं च चतु ष्पिे खेचरक्रिक्रमत्तक क्रपण्डोपरर एते
अक्षतास्ते मया दीयते तवोपक्रतष्ठताम् ।

गन्ध
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तुष्ट्यिं च तुष्ट्यिं च चतु ष्पिे खेचरक्रिक्रमत्तक क्रपण्डोपरर इदं गन्धं
ते मया दीयते तवोपक्रतष्ठताम् ।

चन्दन
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तुष्ट्यिं च तुष्ट्यिं च चतुष्पिे खेचरक्रिक्रमत्तक क्रपण्डोपरर इदं
चन्दनं ते मया दीयते तवोपक्रतष्ठताम् ।

पु ष्प
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तु ष्ट्यिं च तुष्ट्यिं च चतुष्पिे खेचरक्रिक्रमत्तक क्रपण्डोपरर इदं पुष्पं
ते मया दीयते तवोपक्रतष्ठताम् ।

धू प
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तुष्ट्यिं च तु ष्ट्यिं च चतुष्पिे खेचरक्रिक्रमत्तक क्रपण्डोपरर इदं धू पं
ते मया दीयते तवोपक्रतष्ठताम् ।

मधु
दाहक्रिया २९.४.२०१३ 13 | P a g e
दाहक्रिया २९.४.२०१३
ॐ मधवाता ऋतायते मधु क्षरन्ति क्रसन्धव: । माध्वीिा: सन्त्वोषधी ॥
मधु ििमुतोषसो मधुमत्पाक्रिावर््ंरज: । मधु द्यौरस्तु ि: ॥
मधुमािो विस्पक्रतमाधुमां अस्तु सूया: । माध्वीर्ाा वो भविु ि: ॥
ॐ मधु मधु मधु ।

दु ग्ध
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तु ष्ट्यिं च तु ष्ट्यिं च चतुष्पिे खेचरक्रिक्रमत्तक क्रपण्डोपरर इदं दु ग्धं
ते मया दीयते तवोपक्रतष्ठताम् ।

ताम्बूल
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तुष्ट्यिं च तुष्ट्यिं च चतुष्पिे खेचरक्रिक्रमत्तक क्रपण्डोपरर इदं
ताम्बूलं ते मया दीयते तवोपक्रतष्ठताम् ।

दीप
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तुष्ट्यिं तुष्ट्यिं च चतु ष्पिे खेचरक्रिक्रमत्तक क्रपण्डोपरर इदं दीपं ते
मया दीयते तवोपक्रतष्ठताम् ।

प्रार्थना
ॐ असतो मा सद्गमय तमसो मा ज्योक्रतर्ामय
मृत्योमाा मृतमं र्मय ।
ॐ त्र्यम्बकं यजामहे सुर्न्तन्धं पुक्रष्टवधािम् ।
ऊवाा रुकक्रमव बन्धिाि् मृत्योमोक्षीय मामृतात् ॥
ॐ अिाक्रदक्रिधिो दे व: शङ्खचिर्दाधर: ।
अक्षय: पुण्डरीकाक्ष प्रेतमोक्षो प्रदो भव ॥
ॐ अतसीपुष्पसङ्काशं पीतवाससमुच्यतम् ।
ये िमस्यन्ति र्ोक्रवन्दं ि ते षां वद्यते भयम् ॥
ॐ कृष्ण कृष्ण कृपालो त्वमर्तीिां र्क्रतभाव ।
संसाराणा वमग्नािां प्रसीद पुरुषोत्तम ॥
िारायण सुरश्रेष्ठ लक्षमीकाि जिादा ि ।
अस्य प्रेतस्य मोक्षािं सुप्रीतो भव सवादा ॥
ॐ दे वताभ्य: क्रपतृभ्यश्च महायोक्रर्भ्य एव च ।
िम: स्वाहायै स्वधायै क्रित्यमेव िमो िम: ॥
दाहक्रिया २९.४.२०१३ 14 | P a g e
दाहक्रिया २९.४.२०१३
ॐ भूभुाव: स्व: तत् सक्रवतु वारेण्यं भर्ो दे वस्य धीमक्रह क्रधयो यो ि: प्रचोदयात् ॥

४. भूतक्रनक्रमत्तक चतु र्थ क्रपण्ड

ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं दे हस्याहविीययोग्यता भावसम्पादक यक्ष राक्षस क्रपशाचाक्रद
तु ष्ट्यिं क्रवश्रामथिािे भूतक्रिक्रमत्तक क्रपण्डदािं कररष्ये ।

अिनेजन
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तुष्ट्यिं च क्रवश्रामथिािे भूतक्रिक्रमत्तक क्रपण्डथिािे अत्राविेक्रिक्ष्व ते
मया दीयते तवोपक्रतष्ठताम् ।

क्रपण्डदान
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तुष्ट्यिं च क्रवश्रामथिािे भूतक्रिक्रमत्तक एष क्रपण्डस्ते मया दीयते
तवोपक्रतष्ठताम् ।

प्रत्यिनेजन
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तु ष्ट्यिं च क्रवश्रामथिािे भूतक्रिक्रमत्तक क्रपण्डोपरर अत्र प्रत्यविे क्रिक्ष्व
ते मया दीयते तवोपक्रतष्ठताम् ।

शीतलोदक
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तुष्ट्यिं च क्रवश्रामथिािे भूतक्रिक्रमत्तक क्रपण्डोपरर इदं शीतलोदकं
ते मया दीयते तवोपक्रतष्ठताम् ।

भृङ्गराजपत्र
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तुष्ट्यिं च क्रवश्रामथिािे भूतक्रिक्रमत्तक क्रपण्डोपरर इदं भृङ्गराजपत्र
ते मया दीयते तवोपक्रतष्ठताम् ।

तु लसी

दाहक्रिया २९.४.२०१३ 15 | P a g e
दाहक्रिया २९.४.२०१३
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तु ष्ट्यिं च तुष्ट्यिं क्रवश्रामथिािे भूतक्रिक्रमत्तक क्रपण्डोपरर इदं
तु लसीदलं ते मया दीयते तवोपक्रतष्ठताम् ।

अक्षत
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तुष्ट्यिं च तुष्ट्यिं च क्रवश्रामथिािे भूतक्रिक्रमत्तक क्रपण्डोपरर एते
अक्षतास्ते मया दीयते तवोपक्रतष्ठताम् ।

गन्ध
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तुष्ट्यिं च तु ष्ट्यिं च क्रवश्रामथिािे भूतक्रिक्रमत्तक क्रपण्डोपरर इदं
गन्धं ते मया दीयते तवोपक्रतष्ठताम् ।

चन्दन
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तुष्ट्यिं च तु ष्ट्यिं च क्रवश्रामथिािे भूतक्रिक्रमत्तक क्रपण्डोपरर इदं
चन्दनं ते मया दीयते तवोपक्रतष्ठताम् ।

पु ष्प
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तुष्ट्यिं च तु ष्ट्यिं च क्रवश्रामथिािे भूतक्रिक्रमत्तक क्रपण्डोपरर इदं
पु ष्पं ते मया दीयते तवोपक्रतष्ठताम् ।

धू प
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तुष्ट्यिं च तुष्ट्यिं च क्रवश्रामथिािे भूतक्रिक्रमत्तक क्रपण्डोपरर इदं धूपं
ते मया दीयते तवोपक्रतष्ठताम् ।

मधु
ॐ मधवाता ऋतायते मधु क्षरन्ति क्रसन्धव: । माध्वीिा: सन्त्वोषधी ॥
मधु ििमुतोषसो मधुमत्पाक्रिावर््ंरज: । मधु द्यौरस्तु ि: ॥
मधुमािो विस्पक्रतमाधुमां अस्तु सूया: । माध्वीर्ाा वो भविु ि: ॥
ॐ मधु मधु मधु ।

दाहक्रिया २९.४.२०१३ 16 | P a g e
दाहक्रिया २९.४.२०१३
दु ग्ध
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तुष्ट्यिं च तु ष्ट्यिं च क्रवश्रामथिािे भूतक्रिक्रमत्तक क्रपण्डोपरर इदं
दु ग्धं ते मया दीयते तवोपक्रतष्ठताम् ।

ताम्बूल
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तुष्ट्यिं च तु ष्ट्यिं च क्रवश्रामथिािे भूतक्रिक्रमत्तक क्रपण्डोपरर इदं
ताम्बूलं ते मया दीयते तवोपक्रतष्ठताम् ।

दीप
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तु ष्ट्यिं तुष्ट्यिं च क्रवश्रामथिािे भूतक्रिक्रमत्तक क्रपण्डोपरर इदं दीपं
ते मया दीयते तवोपक्रतष्ठताम् ।

प्रार्थना
ॐ असतो मा सद्गमय तमसो मा ज्योक्रतर्ामय
मृत्योमाा मृतमं र्मय ।
ॐ त्र्यम्बकं यजामहे सुर्न्तन्धं पुक्रष्टवधािम् ।
ऊवाा रुकक्रमव बन्धिाि् मृत्योमोक्षीय मामृतात् ॥
ॐ अिाक्रदक्रिधिो दे व: शङ्खचिर्दाधर: ।
अक्षय: पुण्डरीकाक्ष प्रेतमोक्षो प्रदो भव ॥
ॐ अतसीपुष्पसङ्काशं पीतवाससमुच्यतम् ।
ये िमस्यन्ति र्ोक्रवन्दं ि ते षां वद्यते भयम् ॥
ॐ कृष्ण कृष्ण कृपालो त्वमर्तीिां र्क्रतभाव ।
संसाराणा वमग्नािां प्रसीद पुरुषोत्तम ॥
िारायण सुरश्रेष्ठ लक्षमीकाि जिादा ि ।
अस्य प्रेतस्य मोक्षािं सुप्रीतो भव सवादा ॥
ॐ दे वताभ्य: क्रपतृभ्यश्च महायोक्रर्भ्य एव च ।
िम: स्वाहायै स्वधायै क्रित्यमेव िमो िम: ॥
ॐ भूभुाव: स्व: तत् सक्रवतु वारेण्यं भर्ो दे वस्य धीमक्रह क्रधयो यो ि: प्रचोदयात् ॥

५. साधकक्रनक्रमत्तक पञ्चम क्रपण्डदान

शवस्नाि

दाहक्रिया २९.४.२०१३ 17 | P a g e
दाहक्रिया २९.४.२०१३
ॐ र्यादीक्रि च तीिाा क्रि ये च पुण्या: क्रशलोच्चया: ।
कुरुक्षेत्रे च र्ङ्गां च यमुिा च सररिरा ॥
कौक्रशकी चन्द्रभार्ा च सवापापप्रणाक्रशिीम् ।
िन्दा भद्राऽवकाशं च र्ण्डकी सरयूस्तिा ॥
पृक्रिव्यां याक्रि तीिाा क्रि चतु रसार्रस्तिा ।
प्रेतस्यास्य क्रवशुद्ध्यिामन्तस्मंस्तोये क्रवशिु वै ॥

ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं क्रचतायां शवहस्ते साधकक्रिक्रमत्तक क्रपण्डदािं कररष्ये ।

अिनेजन
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तुष्ट्यिं च क्रचतायां शवहस्ते साधकक्रिक्रमत्तक क्रपण्डथिािे
अत्राविेक्रिक्ष्व ते मया दीयते तवोपक्रतष्ठताम् ।

क्रपण्डदान
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तुष्ट्यिं च क्रचतायां शवहस्ते साधकक्रिक्रमत्तक एष क्रपण्डस्ते मया
दीयते तवोपक्रतष्ठताम् ।

प्रत्यिनेजन
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तु ष्ट्यिं च क्रचतायां शवहस्ते साधकक्रिक्रमत्तक क्रपण्डोपरर अत्र
प्रत्यविे क्रिक्ष्व ते मया दीयते तवोपक्रतष्ठताम् ।

शीतलोदक
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तु ष्ट्यिं च क्रचतायां शवहस्ते साधकक्रिक्रमत्तक क्रपण्डोपरर इदं
शीतलोदकं ते मया दीयते तवोपक्रतष्ठताम् ।
भृङ्गराजपत्र
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तु ष्ट्यिं च क्रचतायां शवहस्ते साधकक्रिक्रमत्तक क्रपण्डोपरर इदं
भृङ्गराजपत्र ते मया दीयते तवोपक्रतष्ठताम् ।

तु लसी

दाहक्रिया २९.४.२०१३ 18 | P a g e
दाहक्रिया २९.४.२०१३
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तु ष्ट्यिं च क्रचतायां शवहस्ते साधकक्रिक्रमत्तक क्रपण्डोपरर इदं
तु लसीदलं ते मया दीयते तवोपक्रतष्ठताम् ।

अक्षत
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तुष्ट्यिं च क्रचतायां शवहस्ते साधकक्रिक्रमत्तक क्रपण्डोपरर एते
अक्षतास्ते मया दीयते तवोपक्रतष्ठताम् ।

गन्ध
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तुष्ट्यिं च क्रचतायां शवहस्ते साधकक्रिक्रमत्तक क्रपण्डोपरर इदं गन्धं
ते मया दीयते तवोपक्रतष्ठताम् ।

चन्दन
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तुष्ट्यिं च क्रचतायां शवहस्ते साधकक्रिक्रमत्तक क्रपण्डोपरर इदं चन्दनं
ते मया दीयते तवोपक्रतष्ठताम् ।

पु ष्प
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तु ष्ट्यिं च क्रचतायां शवहस्ते साधकक्रिक्रमत्तक क्रपण्डोपरर इदं पु ष्पं
ते मया दीयते तवोपक्रतष्ठताम् ।

धू प
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तु ष्ट्यिं च क्रचतायां शवहस्ते साधकक्रिक्रमत्तक क्रपण्डोपरर इदं धू पं ते
मया दीयते तवोपक्रतष्ठताम् ।

मधु
ॐ मधवाता ऋतायते मधु क्षरन्ति क्रसन्धव: । माध्वीिा: सन्त्वोषधी ॥
मधु ििमुतोषसो मधुमत्पाक्रिावर््ंरज: । मधु द्यौरस्तु ि: ॥
मधुमािो विस्पक्रतमाधुमां अस्तु सूया: । माध्वीर्ाा वो भविु ि: ॥
ॐ मधु मधु मधु ।

दाहक्रिया २९.४.२०१३ 19 | P a g e
दाहक्रिया २९.४.२०१३
दु ग्ध
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तु ष्ट्यिं च क्रचतायां शवहस्ते साधकक्रिक्रमत्तक क्रपण्डोपरर इदं दु ग्धं
ते मया दीयते तवोपक्रतष्ठताम् ।

ताम्बूल
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तु ष्ट्यिं च क्रचतायां शवहस्ते साधकक्रिक्रमत्तक क्रपण्डोपरर इदं
ताम्बूलं ते मया दीयते तवोपक्रतष्ठताम् ।

दीप
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तुष्ट्यिं च क्रचतायां शवहस्ते साधकक्रिक्रमत्तक क्रपण्डोपरर इदं दीपं
ते मया दीयते तवोपक्रतष्ठताम् ।

प्रार्थना
ॐ असतो मा सद्गमय तमसो मा ज्योक्रतर्ामय
मृत्योमाा मृतमं र्मय ।
ॐ त्र्यम्बकं यजामहे सुर्न्तन्धं पुक्रष्टवधािम् ।
ऊवाा रुकक्रमव बन्धिाि् मृत्योमोक्षीय मामृतात् ॥
ॐ अिाक्रदक्रिधिो दे व: शङ्खचिर्दाधर: ।
अक्षय: पुण्डरीकाक्ष प्रेतमोक्षो प्रदो भव ॥
ॐ अतसीपुष्पसङ्काशं पीतवाससमुच्यतम् ।
ये िमस्यन्ति र्ोक्रवन्दं ि ते षां वद्यते भयम् ॥
ॐ कृष्ण कृष्ण कृपालो त्वमर्तीिां र्क्रतभाव ।
संसाराणा वमग्नािां प्रसीद पुरुषोत्तम ॥
िारायण सुरश्रेष्ठ लक्षमीकाि जिादा ि ।
अस्य प्रेतस्य मोक्षािं सुप्रीतो भव सवादा ॥
ॐ दे वताभ्य: क्रपतृभ्यश्च महायोक्रर्भ्य एव च ।
िम: स्वाहायै स्वधायै क्रित्यमेव िमो िम: ॥
ॐ भूभुाव: स्व: तत् सक्रवतु वारेण्यं भर्ो दे वस्य धीमक्रह क्रधयो यो ि: प्रचोदयात् ॥

अक्रिस्र्ापन

ॐ भूभुा: स्व: ।

दाहक्रिया २९.४.२०१३ 20 | P a g e
दाहक्रिया २९.४.२०१३
ॐ भूभुाव: स्वद्यौररव भूम्ना पृक्रिवीव वररम्णा तस्यास्ते
पृक्रिक्रव दे वयजक्रि पृष्ठेऽक्रग्नमिादमिाद्यायादधे ।

ॐ अक्रग्नमीले पुरोक्रहतं यज्ञस्य दे वमृन्तत्वजम् । होतारं रत्नधातमम् ॥

ॐ िव्यादग्नये िम:

ॐ त्वं भूतकृज्जर्द्योिे त्वं लोकपररपालक: ।


उि: संहारकस्तस्मादे िं स्वर्ं मृतं िय ॥

र्न्ध
ॐ एष र्न्ध: िव्यादग्नये िम: ।

अक्षत
ॐ एते अक्षता: िव्यादग्नये िम: ।

पुष्प
ॐ इमाक्रि पुष्पाक्रण िव्यादग्नये िम: ।

धूप
ॐ एष धूप: िव्यादग्नये िम: ।

दीप
ॐ एष: दीप: िव्यादग्नये िम: ।

घृताहूक्रत
ॐ लोभ्य: स्वाहा । लोभ्य: स्वाहा ।
ॐ त्वचे स्वाहा त्वचे स्वाहा ।
ॐ लोक्रहताय स्वाहा लोक्रहताय स्वाहा ।
ॐ मेदोभ्य: स्वाहा मेदोभ्य: स्वाहा ।
ॐ मां सेभ्य: स्वाहा मां सेभ्य: स्वाहा ।
ॐ स्नावभ्य: स्वाहा स्नावभ्य: स्वाहा ।
ॐ अस्तभ्य: स्वाहा अस्तभ्य: स्वाहा ।
ॐ मज्जभ्य: स्वाहा मज्जभ्य: सवाहा ।
ॐ रे तसे स्वाहा रे तसे स्वाहा ।
ॐ आयासाय स्वाहा । प्रायासाय स्वाहा ।
दाहक्रिया २९.४.२०१३ 21 | P a g e
दाहक्रिया २९.४.२०१३
ॐ संयासाय स्वाहा । क्रवयासाय स्वाहा । उद्यासाय स्वाहा ।
ॐ शु चे स्वाहा । ॐ शोचते स्वाहा । ॐ शोचमािाय स्वाहा ।
ॐ तपसे स्वाहा । ॐ तप्यते स्वाहा । ॐ तप्यमािाय स्वाहा । ॐ तिाय स्वाहा ।
ॐ क्रिष्कृत्यै स्वाहा । ॐ प्रायक्रश्चत्यै स्वाहा । ॐ भेषजाय स्वाहा ।
ॐ यमाय स्वाहा । ॐ अिकाय स्वाहा ।
ॐ मृत्यवे स्वाहा । ॐ ब्रह्मणे स्वाहा । ॐ ब्रह्महत्यायै स्वाहा ।
ॐ क्रवश्वेभ्यो दे वेभ्यो स्वाहा । ॐ द्यावापृक्रिवीभ्यां स्वाहा ।

Apply fire to the pyre from the fire of the havan

Applying fire to the head area reciting this mantra

ॐ कृत्वा तु दु ष्कृतं कमा जािता वाऽप्यजािता ।


मृत्युकालवशं प्रािं िरं पञ्चत्वमार्तम् ॥
धमाा ऽधमासमायुिं लोभमोहसमावृतम् ।
दहे यं सवार्ात्राक्रण क्रदव्याि् लोकाि् स र्च्छतु ॥
प्रदक्रक्षण/आहूक्रत
ॐ िव्यादाय िम: ।
ॐ अस्मात् त्वमक्रस जातोऽक्रस त्वदयं जायतां पुि: ।
असौ स्वर्ाा य लोकाय स्वाहा ।
पूणाा हूक्रत
ॐ ब्रह्मापाणं ब्रह्महक्रवब्राह्माग्नौ ब्रह्मणाहुतम् ।
ब्रह्मै व ते ि र्िव्यं ब्रह्मकमा समाक्रधिा ॥
ॐ पूणामद: पूणाक्रमदं पूणाा त्पूणामुदच्यते ।
पूणास्य पूणामादाय पूणामेवावक्रशष्यते ॥
ॐ त्र्यम्बकं यजामहे सुर्न्तन्धं पुक्रष्टवधािम् ।
ऊवाा रुकक्रमव बन्धिात् मृत्योमुाक्षीय माऽमृतम् ॥

क्रतलाञ्जक्रल
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तुष्ट्यिं च एष: क्रतलतोयाक्रञ्ज: ते मया दीयते तवोपक्रतष्ठताम् ।

दाहक्रिया २९.४.२०१३ 22 | P a g e
दाहक्रिया २९.४.२०१३

अन्तथिसञ्चयिक्रिक्रमत्तक क्रपण्डदाि

प्रारम्भिक प्रार्थना
ॐ यं ब्रह्मा वरुणे न्द्र रुद्र मरुत: स्तुन्वन्ति क्रदव्यै: स्तवैर्
वेदै: साङ्ग पद िमोपक्रिषदै र्ाा यन्ति यं सामर्ा: ।
ध्यािावन्तथित तद्गते ि मिसा पश्यन्ति यं योक्रर्िो
यस्यािं ि क्रवदु : सुरासुरर्णा दे वाय तस्मै िम: ॥

ॐ त्वमेव माता च क्रपता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव ।


त्वमेव क्रवद्या द्रक्रवणं त्वमेव त्वमेव सवं मम दे व दे व ॥

ॐ मन्त्रहीिं क्रियाहीिं भन्तिहीिं जिादा ि ।


यत्पूक्रजतं मया दे व पररपूणं तदस्तु मे ॥

ॐ पापोऽहं पापकमाा हं पापात्मा पापसंभव: ।


त्राक्रह मां पुण्डरीकाक्ष सवापापहरो हरर: ॥

ॐ अपराधसहस्राक्रण क्रियिेऽहक्रिाशं मया ।


दासोऽयक्रमक्रत मां मत्वा क्षमस्व परमेश्वर ॥

ॐ आवाहिं ि जािाक्रम ि जािाक्रम क्रवसजा िम् ।


पूजाञ्चैव ि जािाक्रम क्षम्यतां परमेश्वर ॥

ॐ अन्यिा शरणं िान्तस्त त्वमेव शरणं मम ।


तस्मात् कारुण्यभवेि रक्ष त्वं परमेश्वर ॥

ॐ शान्ति: शान्ति: शान्ति: हरर: ॐ


एकता मन्त्र
ॐ सह िाववतु सह िौ भििु सह वीयं करवावहै
दाहक्रिया २९.४.२०१३ 23 | P a g e
दाहक्रिया २९.४.२०१३
ते जन्तस्व िावधीतमस्तु मा क्रवक्रिषावहै ॥
ॐ सं र्च्छध्वं सं वदध्वं सं वो मिां क्रस जािताम् ।
दे वा भार्ं यिा पूवे सञ्जािािा उपासते ॥

समािो मन्त्र: सक्रमक्रत: समािी समािं मि: सह क्रचत्तमेषाम् ।


समािं मन्त्रमक्रभमन्त्रये व: समािेि वो क्रहवषा जुहोक्रम ॥

समािी व आकूक्रत: समािा हृदयाक्रि व: ।


समािमस्तु वो मिो यिा व: सुसहासक्रत ॥

अभय मन्त्र
ॐ अभयं क्रमत्रादभयमक्रमत्रादभयं ज्ञातादभयमज्ञाताद् ।
अभयं ििमभयं क्रदवा ि: सवाा शा मम क्रमत्रं भविु ॥

गायत्री ध्यान
ॐ आर्च्छ वरदे दे क्रव त्र्यक्षरे ब्रह्मवाक्रदक्रि ।
र्ायक्रत्र छन्दसां मातक्रवाश्वयोक्रि िमोऽस्तु ते ॥

ॐ भूभुाव: स्व: तत् सक्रवतु वारेण्यं भर्ो दे वस्य धीमक्रह क्रधयो योि: प्रचोदयात् ॥

पक्रित्रीकरण
आसि
ॐ भूभुाव: स्व: पृक्रिव्यै िम: ।
शे षाय िम: । कूमाा य िम: । आधारशक्त्यै िम: ।
ॐ पृक्रिवीक्रत मन्त्रस्य मेरुपृष्ठ ऋक्रष: सुतलं छ्न्न्द: कूमो दे वता आसिपक्रवक्रत्र करणे क्रवक्रियोर्: ।

ॐ पृक्रिवी त्वया धृता लोका दे क्रव त्वं क्रवष्णु िा धृता ।


त्वं च धारय मां दे क्रव पक्रवत्रं कुरु चासिम् ॥
ॐ क्रित्यं पूताऽक्रस दे क्रव त्वं वराहे ण समुद्धृता ।
मां च पूतं कुरु धरे ितोऽन्तस्म त्वां सुरेश्वरर ॥
ॐ अपसपािु ते भूता ये भूता भूक्रम संन्तथिता: ।
ये भूता क्रवघ्नकताा रस्ते र्च्छिु क्रशवाज्ञया ॥
ॐ अपिामिभूताक्रि क्रपशाचा: सवातो क्रदशम् ।
सवेषामक्रवरोधेि शुभकमा समारम्भेत् ॥

कमथ पात्र क्रिया

दाहक्रिया २९.४.२०१३ 24 | P a g e
दाहक्रिया २९.४.२०१३
ॐ र्ङ्गे च यमुिे चैव र्ोदावरर सरस्वक्रत ।
िमादे क्रसन्धु कावेरर जलेऽन्तस्मि् सक्रिक्रधं कुरु ॥

ॐ ब्रह्माण्डोदरतीिाा क्रि करै : पुष्टाक्रि ते रवे ।


ते ि सत्येि मे दे व तीिं दे क्रह क्रदवाकर ॥

ॐ आपोक्रहष्ठा मयो भुवस्ता ि ऊजे दधाति । महे रणाय चक्षसे ॥


ॐ यो व: क्रशवतमो रसस्तस्य भाजयते ह ि । उशतीररव मातर: ॥
ॐ शिो दे वीरक्रभष्टय आपो भविु पीतये । शं योरक्रभस्रविु ि: ॥

ॐ इदमाप: प्रवहत यन्तिञ्च दु ररतं मक्रय ।


यिाहमक्रभदु द्रोह यिा शेपे उतािृतम् ॥

स्नाि
ॐ र्ङ्गे च यमुिे चैव र्ोदावरर सरस्वक्रत ।
िमादे क्रसन्धु कावेरर जलेऽन्तस्मि् सक्रिक्रधं कुरु ॥

ॐ अपक्रवत्र: पक्रवत्रो वा सवाा वथिां र्तोऽक्रप वा ।


य: स्मरे त् पण्डरीकाक्षं स बाह्याभ्यिर: शु क्रच: ॥

ॐ पुििु मां दे वजिा: पुििु मिसा क्रधय: ।


पुििु क्रवश्वभूताक्रि जातवेद: पुिीक्रह माम् ॥

आचमि
ॐ हस्तप्रक्षालिं समपायाक्रम र्ोक्रवन्दाय िमो िम: स्वाहा ।
ॐ केशवाय िम: । ॐ अमृतोपस्तणा मक्रस स्वाहा ।
ॐ िारायणाय िम: । ॐ अमृताक्रपधािमक्रस स्वाहा ।
ॐ माधवाय िम: । ॐ सत्यं यश: श्रीमाक्रय श्री: श्रयतां स्वाहा ।
ॐ हस्तप्रक्षालिं समपायाक्रम दे वकीिन्दिाय िमो िम: स्वाहा ॥

पक्रवत्री
ॐ कुशाग्रे वसते रुद्र: कुशमध्ये जिादा ि: ।
कशमूले वसेद् ब्रह्मा त्रयो दे वा: कुशे न्तथिता: ॥
ॐ पक्रवत्रेथिो वैष्णव्यौ सक्रवतु वा: प्रसव
उत्पुिाम्यन्तच्छद्रे ण पक्रवत्रेण सूयास्य रन्तिक्रभ: ।
तस्य ते पक्रवत्र पक्रवत्रपूतस्य यिाम: पुिे तच्छकेयम् ॥
दाहक्रिया २९.४.२०१३ 25 | P a g e
दाहक्रिया २९.४.२०१३

रक्षा सूत्र
ॐ येि बद्धो बली राजा दािवेन्द्रो महाबल: ।
ते ि त्वामिुबध्नाक्रम रक्षे मा चल मा चल ॥
ॐ यदाबध्नं दाक्षायणा क्रहरण्यर््ं शतािीकाय सुमिस्यमािा: ।
तन्म आबध्नाक्रम शत शारदायायुष्ां जरदक्रष्टयािासम् ॥

चन्दि
ॐ चन्दिं वन्तन्दतं क्रित्यं पक्रवत्रं पापिाशिम् ।
आपदं हरते क्रित्यं लक्ष्मीवासतु सवादा ॥
ॐ क्रतलकं च महापुण्यं पक्रवत्रं पापिाशिम् ।
आपदां हरते क्रित्यं ललाटे हररचन्दिम् ॥

क्रशखाबन्धि
ॐ ब्रह्मिामसहस्रेण क्रशविामशते ि च ।
क्रवष्णु िामसहस्रेण क्रशखाबन्धं करोम्यहम् ॥

यज्ञोपवीत
ॐ यज्ञोपवीतं परमं पक्रवत्रं प्रजापते यात् सहजं पुरस्तात् ।
आयुष्यमग्र्यं प्रक्रतमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेज: ॥
यज्ञोपवीतमक्रस यज्ञस्य त्वा यज्ञोपवीते ि उपिह्याक्रम ।

अङ्ग स्पशा
ॐ वाङ्म आस्येऽस्तु । ॐ िसोमे प्राणोऽस्तु । ॐ अक्ष्णोमे चक्षुरस्तु ।
ॐ कणायोमे श्रोत्रमस्तु । ॐ बाह्वोमे बलमस्तु । ॐ ऊवोमा ओजोऽस्तु ।
ॐ अररष्टाक्रि मेऽङ्गाक्रि तिूस्तन्वा मे सह सिु ॥

श्राद्धपात्र
Pour water in the karmapātra with this mantra

ॐ आपोक्रहष्ठमयो भुवस्ता ि ऊजे दधाति । महे रणाय चक्षसे ॥

Place tila in karmapātra with this mantra

ॐ क्रतलोऽक्रस सौमदै वत्यौ र्ोसवो दे वक्रिक्रमात: ।


प्रत्नमन्ति पृि: स्वधया क्रपतॄन्लोकान्प्रीणाक्रह ि: स्वाहा ॥

दाहक्रिया २९.४.२०१३ 26 | P a g e
दाहक्रिया २९.४.२०१३
With pātra in both hands and recite the following mantras

ॐ र्यादीक्रि च तीिाा क्रि ये च पुण्या: क्रशलोच्चया: ।


कुरुक्षेत्रे च र्ङ्गां च सवापापप्रणाक्रशिीम् ॥
पृक्रिव्यां याक्रि तीिाा क्रि चतु रसार्रस्तिा ।
आवाहयाक्रम श्राद्धािं श्राद्धं रक्षिु ते सदा ॥

क्रदग्ररक्षण
Secure and sanctify the directions with these mantras

ॐ िमो िमस्ते र्ोक्रवन्द पुराणपुरुषोत्तम ।


इदं श्राद्धं हृषीकेश रक्ष त्वं सवातो क्रदश: ॥
ॐ यं ब्रह्म वेदािक्रवदो वदन्ति परे प्रधािं परुषं ततोऽन्ये ।
क्रवश्वोद्गते : कारणमीश्वरं वा तस्मै िमो क्रवघ्नक्रविाशिाय ॥

Sprinkle mustard seeds in the following directions, reciting the mantras below

ॐ जर्िाि: पातु पूवं श्रीरामोऽवतु पक्रश्चमम् ।


उत्तरं कैभाररश्च दक्रक्षिं हिुमत्प्रभु: ॥

ॐ प्राच्यै िम: । (पूवा - East)


ॐ अवाच्यै िम: ॥ (दक्रक्षण - South)
ॐ प्रतीच्यै िम: । (पक्रश्चम - West)
ॐ उदीच्यै िम: । (उत्तर - North)

आग्नेय्ां पातु र्ोक्रवन्दो िैऋत्यां पातु केशव: ।


वायव्यां पातु दै त्यारररै शान्यां र्ोपिन्दि: ॥

ऊध्वं पातु प्रलम्बारररध: कैटभमदा िम् ॥


ॐ अिररक्षाय िम: । (अिररक्ष - Above)
ॐ भूम्यै िम: । (भूक्रम - Ground )

रक्षादीप
Light the śrāddha lamp, and offer flowers.

ॐ श्राद्धे क्रवघ्नकरा ये च ये च दु ष्टा: क्रपशाचका: ।

दाहक्रिया २९.४.२०१३ 27 | P a g e
दाहक्रिया २९.४.२०१३
ते सवे भूक्रमतो यािु श्राद्धं रक्षिु सवादा ॥
ॐ भौ दीप ब्रह्मस्वरूस्त्वं कमासाक्षी ह्यक्रवघ्नकृत् ।
यावच्छराद्धं समान्ति: स्यात्तावत्त्वं सुन्तथिरो भव ॥

Sprinkle yellow mustard seeds around the lamp with this mantra

ॐ अपसपािु ते भूता ये भूता भूक्रम संन्तथिता: ।


ये भूता क्रवघ्नकताा रस्ते र्च्छिु क्रशवाज्ञया ॥

अम्भस्र्सञ्चयन सङ्कल्प
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तुष्ट्यिं च अन्तथिसञ्चयिक्रिक्रमत्तक क्रपण्डदािं कररष्ये ।

अिनेजन
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तु ष्ट्यिं च अन्तथिसञ्चयिक्रिक्रमत्तक क्रपण्डथिािे अत्राविेक्रिक्ष्व ते
मया दीयते तवोपक्रतष्ठताम् ।
क्रपण्डदान
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तु ष्ट्यिं तु ष्ट्यिं च अन्तथिसञ्चयिक्रिक्रमत्तक एष क्रपण्डस्ते मया दीयते
तवोपक्रतष्ठताम् ।

प्रत्यिनेजन
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तुष्ट्यिं च अन्तथिसञ्चयिक्रिक्रमत्तक क्रपण्डोपरर अत्र प्रत्यविे क्रिक्ष्व ते
मया दीयते तवोपक्रतष्ठताम् ।

शीतलोदक
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तु ष्ट्यिं च अन्तथिसञ्चयिक्रिक्रमत्तक क्रपण्डोपरर इदं शीतलोदकं ते
मया दीयते तवोपक्रतष्ठताम् ।

भृङ्गराजपत्र
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तु ष्ट्यिं च अन्तथिसञ्चयिक्रिक्रमत्तक क्रपण्डोपरर इदं भृङ्गराजपत्र ते
मया दीयते तवोपक्रतष्ठताम् ।

दाहक्रिया २९.४.२०१३ 28 | P a g e
दाहक्रिया २९.४.२०१३

तु लसी
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तु ष्ट्यिं च अन्तथिसञ्चयिक्रिक्रमत्तक क्रपण्डोपरर इदं तु लसीदलं ते
मया दीयते तवोपक्रतष्ठताम् ।

अक्षत
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तु ष्ट्यिं च अन्तथिसञ्चयिक्रिक्रमत्तक क्रपण्डोपरर एते अक्षतास्ते मया
दीयते तवोपक्रतष्ठताम् ।

गन्ध
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तु ष्ट्यिं च अन्तथिसञ्चयिक्रिक्रमत्तक क्रपण्डोपरर इदं गन्धं ते मया
दीयते तवोपक्रतष्ठताम् ।

चन्दन
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तु ष्ट्यिं च अन्तथिसञ्चयिक्रिक्रमत्तक क्रपण्डोपरर इदं चन्दनं ते मया
दीयते तवोपक्रतष्ठताम् ।

पु ष्प
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तु ष्ट्यिं च अन्तथिसञ्चयिक्रिक्रमत्तक क्रपण्डोपरर इदं पु ष्पं ते मया
दीयते तवोपक्रतष्ठताम् ।

धू प
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तुष्ट्यिं च अन्तथिसञ्चयिक्रिक्रमत्तक क्रपण्डोपरर इदं धू पं ते मया दीयते
तवोपक्रतष्ठताम् ।
मधु
ॐ मधवाता ऋतायते मधु क्षरन्ति क्रसन्धव: । माध्वीिा: सन्त्वोषधी ॥
मधु ििमुतोषसो मधुमत्पाक्रिावर््ंरज: । मधु द्यौरस्तु ि: ॥
मधुमािो विस्पक्रतमाधुमां अस्तु सूया: । माध्वीर्ाा वो भविु ि: ॥
ॐ मधु मधु मधु ।

दाहक्रिया २९.४.२०१३ 29 | P a g e
दाहक्रिया २९.४.२०१३

दु ग्ध
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तु ष्ट्यिं च अन्तथिसञ्चयिक्रिक्रमत्तक क्रपण्डोपरर इदं दु ग्धं ते मया
दीयते तवोपक्रतष्ठताम् ।

ताम्बूल
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तु ष्ट्यिं च अन्तथिसञ्चयिक्रिक्रमत्तक क्रपण्डोपरर इदं ताम्बूलं ते मया
दीयते तवोपक्रतष्ठताम् ।

दीप
ॐ अद्य कश्यप र्ोत्रस्य --------- प्रेतस्य प्रेतत्व क्रिवृक्रत्त पूवाक शास्त्रोि फलप्राप्त्यिं असद्गक्रत
क्रविाशपूवाकं सद्गक्रतप्राप्त्यिं तुष्ट्यिं च अन्तथिसञ्चयिक्रिक्रमत्तक क्रपण्डोपरर इदं दीपं ते मया
दीयते तवोपक्रतष्ठताम् ।

प्रार्थना
ॐ असतो मा सद्गमय तमसो मा ज्योक्रतर्ामय मृत्योमाा मृतमं र्मय ।
ॐ त्र्यम्बकं यजामहे सुर्न्तन्धं पुक्रष्टवधािम् ।
ऊवाा रुकक्रमव बन्धिाि् मृत्योमोक्षीय मामृतात् ॥
ॐ अिाक्रदक्रिधिो दे व: शङ्खचिर्दाधर: ।
अक्षय: पुण्डरीकाक्ष प्रेतमोक्षो प्रदो भव ॥
ॐ अतसीपुष्पसङ्काशं पीतवाससमुच्यतम् ।
ये िमस्यन्ति र्ोक्रवन्दं ि ते षां वद्यते भयम् ॥
ॐ कृष्ण कृष्ण कृपालो त्वमर्तीिां र्क्रतभाव ।
संसाराणा वमग्नािां प्रसीद पुरुषोत्तम ॥
िारायण सुरश्रेष्ठ लक्षमीकाि जिादा ि ।
अस्य प्रेतस्य मोक्षािं सुप्रीतो भव सवादा ॥
ॐ दे वताभ्य: क्रपतृभ्यश्च महायोक्रर्भ्य एव च ।
िम: स्वाहायै स्वधायै क्रित्यमेव िमो िम: ॥

ॐ भूभुाव: स्व: तत् सक्रवतु वारेण्यं भर्ो दे वस्य धीमक्रह क्रधयो यो ि: प्रचोदयात् ॥

दाहक्रिया २९.४.२०१३ 30 | P a g e

Potrebbero piacerti anche