Sei sulla pagina 1di 6

1.

Adiyoginam Pranamāmyaham

This song is a salutation to Adiyogi, the first yogi, who is beyond any one quality, who has
conquered the five elements. We bow down to the first Guru who transmitted the science of
yoga through the Saptaris.

Sahasra sahasrādi samvatsarā purvam


Naragnyāna uddhāranāya samarpitam
Ādiyoginādyam saptarshibhyo bodhitam
Ati shreshtham idam vishālam vignyānam

Ādiyoginam pranamāmyaham

Ādiyogin namastubhyam praseeda yogeshwara


Janmamaranolankrita māhākālā namostute

Gnyāna shringa vrishārudham prachandam vishweshwaram


Jatājutam bhāsma angam Ādiyoginam pranamāmyaham

Prithvitejodakamvayu vashikritam ākāsha cha


Mahābhuteshwaram devam Ādiyoginam pranamāmyaham
Nirgunam triguna pāram rudra hara sadāshivam
Bandhāpāsha haramdevam, Ādiyoginam pranamāmyaham

Trinetram gangādharam soma kundala bhushitam


Nāgarāja dharamdevam Ādiyoginam pranamāmyaham

Dakshinābhi mukhasthitam yoga vignyāna mokshadam


Saptarishibhirvanditam Ādiyoginam pranamāmyaham
2. Chandrashekhara Ashtakam

Chandrashekara Ashtakam is said to have been written by Sage Markandeya.It is said that at the
age of sixteen, Markandeya was saved by Shiva from the God of Death (Kala or Yama). In
these verses, Markandeya seeks refuge in Shiva, referred to here as Chandrashekara (the one
who wears the crescent moon on his head). “When He is by my side, what can Yama do to
me?” he proclaims.

Chandrashekhara chandrashekhara chandrashekhara pāhimām


Chandrashekhara chandrashekhara chāndrashekhara raksha mām

Ratnasānusharāsanam rajatādri shrunga niketanam


Sinjinikruta pannageshwara achyutānana sāyakam
Kshipra dagdha puratrayam tridivālayairabhi vanditam
Chandrashekharamāshraye mama kim karishyati vai yamah

Pancha pādapa pushpa gandha padāmbuja dwaya shobhitam


Bhālalochana jātapāvaka dagdha manmatha vigraham
Bhasma digdha kalevaram bhava nāshanam bhavamavyayam
Chandrashekharamāshraye mama kim karishyati vai yamah

Matta vārana mukhya charma krutottareeya manoharam


Pankajāsana padmalochana pujitānghri saroruham
Deva sindhu tarangaseekara sikta shubhra jatādharam
Chandrashekharamāshraye mama kim karishyati vai yamah

Yaksharāja sakham bhagāksha haram bhujanga vibhushanam


Shaila rājasutā parishkruta chāru vāma kalevaram
Kshweda neela galam parashwadha dhārinam mrugadhārinam
Chandrashekharamāshraye mama kim karishyati vai yamah

Kundalikruta kundaleshwara kundalam vrusha vāhanam


Nāradādi muneeshwarastuta vaibhavam bhuvaneshwaram
Andhakāndhaka māshrita amarapādapam shamanāntakam
Chandrashekharamāshraye mama kim karishyati vai yamah

Bheshajam bhavaroginam akhila pādamāmpaharinam


Dakshayagnavināshanam trigunātmakam trivilochanam
Bhuktimukti phalapradam sakalāghasangha nivāranam
Chandrashekharamāshraye mama kim karishyati vai yamah
3. Gauranga

This song is a descriptive salutation of the different attributes of Shiva. The great yogi who is
referred to, as ardhanarishwara(who has included the feminine as a part of himself), the fair-
bodied one, and who beats a steady rhythm on his damaru.

Gaurānga ardhānga gangā tarange


Yogi māhāyogaka rupa rāje gaurānga

Bhagachāla munda māla shashi bhāla karatāla


Tādeka dimidimika dimi damaru bāje

Ambarāmba gāmbhara digambara jatājuta


Phanidhāra bhujangesha anga vibhuti chāje
Vānivilāsatuya dāta vidhāta
Jāta sakala dukha sadāshiva virāje

4. Na Hi Shiva Sneha

Originally penned by Sadhguru in English before the consecration of the Yogeshwar Linga,
these verses have been translated into Sanskrit. They talk about the mysterious and crafty ways
of the formless Divine who shows the way to stillness and fulfilment, who is not the way but
the end.

Na hi shiva sneha na tu shiva prema


Noyam dayāwān na karunākara
Navā prārthaya tam shivam tava sukhāya
Shiva tu sampurna paripurnatā hi shiva

Shilāgādha hridaye garvayuktāsam


Āgato anena tadā anāhutam
Hridayam tu me srāvayat spandayadayam
Sakala prānibhya shilābhyashcha nityam

Vishwāsam mā kuru nishchala shivam


Asya nishchalatwena ākrushtaha aham
Ayameva mārgam iti amanye aham
Avagāto adhunā ayameva antyam
5. Gurvashtakam

In the Indian tradition, great importance is attached to having a Guru in one’s life. The
Gurvashtakam exemplifies this cultural tenet. In this octet, Adi Shankara lists the various
aspects of life that human beings generally prize: fame, power, riches, beauty, intelligence,
talent, possessions, a wonderful family. Then he dismisses it all, saying, “If one’s mind does
not surrender before the feet of the Guru, what is the point? What is the point, what is the point,
oh, what is the point?”

Shareeram surupam yathā vā kalathram


Yashashchāru chitram dhanam merutulyam

Gurorangri padme manaschenalaghnam


Tata kim tata kim tata kim tata kim

Kalātram dhanam putra pautrādi sarvam


Gruham bāndhava sarvametaddhi jātam

Shadangādivedo mukhe shāstra vidyā


Kavitwādi gadyam supadyam karoti

Videsheshu manyaha swadesheshu dhanyaha


Sadāchārvrutteshu matto na chānyaha

Kshama mandale bhupa bhupala vrundai


Sadā sevitam yasya pādāravindam
Yasho me gatam dikshu dāna pratāpāt
Jagadwastu sarvam kare yat prasādāt

Na bhoge na yoge na vā vājirājau


Na kāntā mukhe naiva vitteshu chittam
Aranye na vā svasya gehe na kārye
Na dehe mano vartate metwanarghye

Anarghyāni ratnāni muktāni samyak


Samālingita kāmini yāminishu
6. Uma Maheshwara Stotram

(Selected verses)

The yogic traditions recognized the dualities of life – masculine and feminine, logical and
intuitive, creator and creation, purusha and praktriti, Shiva and Shakti. On the surface, the Uma
Maheshwara Stotram by Adi Shankara is a salutation to Shiva and his consort Parvati. On a
deeper level it celebrates the two fundamental dimensions of existence.

Namah shivābhyām nava youvanābhyām


Parasparashlishtavapurdharābhyām
Nāgendra kanya vrusha ketanābhyām
Namo namah shankara pārvateebhyām

Namah shivābhyām jagādeeshwarābhyām


Jagat patibhyām jaya vigrahābhyām
Jambhāri mukhyairabhi vanditābhyām
Namo namah shankara pārvateebhyām

Namah shivābhyām paramaushadhābhyām


Panchākshāri panjara ranjitābhyām
Prapancha srishti sthiti samhrutābhyām
Namo namah shankara pārvateebhyām

Namah shivābhyām ati sundarābhyām


Atyantamāsakta hrudāmbujābhyām
Ashesha lokaika hitānkārābhyām
Namo namah shankara pārvateebhyām

Namah shivābhyām kalināshanābhyām


Kankāla kalyāna vapurdharābhyām
Kailāsa shaila sthita devatābhyām
Namo namah shankara pārvateebhyām

Namah shivābhyām vishamekshanābhyām


Bilvāchhadāmalli kādāmabhrudbhyām
Shobhāvati shāntavateeshwarābhyām
Namo namah shankara pārvateebhyām
7. Parvati Vallabha Ashtakam

(Selected verses)

This Ashtakam is a chant of salutations to Shiva, “the consort of Parvati”. It describes the
various attributes of Shiva who is exhorted by the sages and the Vedas and who is also known
as the Lord of Blessings, who is attributed contradicting descriptions likening him to devils and
ghosts as well as the most beautiful being. Embodying all the qualities of existence, he is all-
embracing and inclusive – as life naturally is.

Namo bhutanātham namo deva devam


Namah kāla kālam namo divya tejam
Namah kāma bhasmam, namah shānta sheelam
Bhaje pārvati vallabham neelakantham

Sadā teertha siddham sadā bhakta paksham


Sadā shaiva pujyam sadā shura bhasmam
Sadā dhyāna yuktam sadā gnyāna dalpam
Bhaje pārvati vallabham neelakantham

Shmashānam bhayānam mahā sthāna vāsam


Shareeram gajānām sadā charma veshtam
Pishācham nishesha sama pashunām pratishtham
Bhaje pārvati vallabham neelakantham

Kare shula dhāram mahā kashta nāsham


Suresham varesham mahesham janesham
Tanau chāru eesham dwajesham gireesham
Bhaje pārvati vallabham neelakantham

Muneenām varenyam gunam rupa varnam


Dwija sampadāstam shivam veda shāstram
Aho deena vatsam krupālam shivam
Bhaje pārvati vallabham neelakantham

Sadā bhāva nādam sadā sevya mānam


Sadā bhakti devam sadā pujyamānam
Mayā teertha vāsam sadā sevyamekham
Bhaje pārvati vallabham neelakantham

Potrebbero piacerti anche