Sei sulla pagina 1di 21

View the video on Youtube

https://youtu.be/MJQvVbpU3Eg

Listen to the audio on iTunes


https://geo.itunes.apple.com/us/album/sri-guru-gita-in-ganeshpuri/id505778966?app=itunes

r Guru Gt

Sadgurunth Mahrj ki Jay Om nama prvat-


pataye hara hara hara mahdev

OM asya r gurugt stotramantrasya bhagavn sadiva


i Nnvidhni chandsi ri guruparamtma devat Ha
bjam saakti kro klakam

ri guruprasdasiddhayarthe jape viniyoga Hasbhy


parivttapatrakamalair divyair jagatkraair
Vivotkramanekadehanilayai svacchandamtmecchay
Taddyota padambhava tu caraa dpkuragrhia
Pratyakkaravigraha gurupada dhyyedvibhu vatam
Mama catur vidha pururtha siddhyarthe jape viniyoga.

Sta uvca: Kailsa ikare ramye


bhaktisandhnanyakam Praamya prvat
bhaktyakara paryapcchata || 1||

ri devyuvca: OM namo devadevea


partparajagadguro Sadiva mahdeva
gurudk pradehi me || 2 ||

Kena mrgena bho svmin dehi brahmamayo bhavet


Tvam kp kuru me svmin nammi caraau tava || 3 ||
vara uvca: Mamrpsi devi tva
tvatprtyartha vadmyaham Lokopakraka
prano na kenpi kta pur || 4 ||

Durlabha triu lokeu tacchuva vadmyaham Guru


vin brahma nnyatsatya satya varnane || 5 ||

Vedastrapurni itihsdikni ca
Mantrayantrdividyca smtiruccandikam || 6
||
aivaktgamdni anyni vividhni ca
Apabhraakarha jvn bhrtacetasm || 7
||
Yajo vrata tapo dna japastrth tathaiva ca
Gurutattvamavijya mdhste carate jan || 8 ||

Gururbuddhytmano nnyat satya satya na saaya


Tallbhrtha prayatnastu kartavyo hi manibhi || 9 ||

Gha vidy jaganmy dehe cjnasambhav


Udayo yatprakena guruabdena kathyate || 10 ||

Sarvappaviuddhtmrguro pdasevant Deh


brahma bhavedyasmttvatkptha vadmi te || 11 ||

Gurupdmbuja smtv jalairasi dhrayet


Sarvatrthvaghasya samprpnoti phala nara || 12 ||
oaa ppapakasya dpana jnatejasm
Gurupdodaka samyak sasrravatrakam || 13 ||

Ajnamlaharaa janma karma nivraam


Jnavairgyasiddhyartha gurupdodaka pibet || 14 ||

Guro pdodaka ptv gurorucchiabhojanam


Gurumrte sad dhyna gurumantra sad japet || 15 ||

Ks ketra tannivso jhnav caraodakam


Gururvivevara skttraka brahma nicitam || 16 ||

Guro pdodaka yattu gaysau sokayo vaa


Trtharja praygaca gurumrtyai namo nama || 17 ||

Guromrtim smarennitya gurunma sad japet


Gurorj prakurvta guroranyanna bhvayet || 18 ||

Guruvaktrasthita brahma prpyate tatprasdata


Gurordhyna sad kurytkulastr svapateryath || 19 ||

Svrama ca svajtim ca svakrtipuivardhanam


Etatsarva parityajya guroranyanna bhvayet || 20 ||

Ananycintayanto m sulabha parama padam


Tasmt sarvaprayatnena gurorrdhanakuru || 21
||
Trailokye sphuavaktro devdyasurapannag
Guruvaktrasthit vidy gurubhakty tu labhyate || 22 ||
Gukrastvandhakraca rukrasteja ucyate
Ajnagrsaka brahma gurureva na saaya || 23 ||

Gukra prathamo varomydiguabhsaka


Rukro dvityo brahma my bhrnti vinanam || 24 ||

Eva gurupadareha devnmapi durlabham


Hh hh gaaicaiva gandharvaica prapjyate || 25 ||

Dhruva te ca sarve nsti tattva guro param


sanaayana vastra bhaa vhandikam || 26 ||

Sdhakena pradtavya gurusantoakrakam


Gurorrdhana krya svajvitva nivedayet || 27 ||

Karma manas vc nityamrdhayedgurum


Drghadaa namasktya nirlajjo gurusannidhau || 28 ||

arramindriya pr sadgurubhyo nivedayet


tmadrdika sarva sadgurubhyo nivedayet || 29 ||

Kmikabhasmavih durgandhimalamtrakam
lemarakta tvac msa vacayenna varnane || 30 ||

Sasravkamrh patanto narakrave Yena


caivoddht sarve tasmai rgurave nama || 31 ||

Gururbrahm gururviurgururdevo mahevara


Gurureva parabrahma tasmai rgurave nama || 32 ||
Hetave jagatmeva sasrravasetave
Prabhave sarvavidyn ambhave gurave nama || 33 ||

Ajnatimirndhasya jnjanaalkay
Cakurunmlita yena tasmai rgurave nama || 34 ||

Tva pit tva ca me mt tva bandhustva ca devat


Sasrapratibodhrtha tasmai rgurave nama || 35 ||

Yatsatyena jagatsatya yatprakena bhti tat


Yadnandena nandanti tasmai rgurave nama || 36
||
Yasya sthity satyamida yadbhti bhnurpata
Priya putradi yatprty tasmai rgurave nama || 37 ||

Yena cetayate hda citta cetayate na yam


jgratsvapnasuuptydi tasmai rgurave nama || 38
||
Yasya jndida viva na dya
bhinnabhedata Sadekarparpya tasmai rgurave
nama || 39 ||
Yasymata tasya mata mata yasya na veda sa
Ananyabhva bhvya tasmai rgurave nama || 40
||
Yasya kraarpasya kryarpea bhti yat
kryakraarpya tasmai rgurave nama || 41 ||

Nnrpamida sarva na kenpyasti bhinnat


kryakraat caiva tasmai rgurave nama || 42
||
Yadaghrikamaladvandva dvandvatpanivrakam
traka sarvadpadbyarguru praammyaham || 43 ||

ive kruddhe gurustrt gurau kruddhe ivo na hi


Tasmt sarvaprayatnena rguruaraa vrajet || 44 ||

Vande gurupadadvandva vmanacittagocaram


vetaraktaprabhbhinnaivaaktytmaka param || 45 ||

Gukra ca gutta rukra rpavarjitam


Guttasvarpa ca yo dadytsa guru smta || 46 ||

Atrinetra sarvask acaturbhuracyuta


Acaturvadano brahmrguru kathita priye || 47 ||

Aya mayjalirbaddho day sgaravddhaye


Yadanugrahato jantucitrasasramuktibhk || 48
||
rguro parama rpa vivekacakuomtam
Mandabhgy na payanti andh sryodaya yath || 49
||
rnthacaraadvandva yasy dii virjate Tasyai
die namaskuryd bhaty pratidina priye || 50 ||

Tasyai die satatamajalirea rye


prakipyate mukharito madhupairbudhaica
Jgarti yatra bhagavngurucakravart
Vivodaya pralayanakanityask || 51 ||
rnthdi gurutraya gaapati phatraya bhairava
siddhaugha batukatraya padayuga dtkrama maalam
Vrndvyaacatuka ai navaka vrval pacaka
rmanmlinimantrarjasahita vande gurormaalam || 52 ||

Abhyastai sakalai sudrghamanilairvydhipradairdukarai


prymaatairanekakaraairdukhtmakairdurjayai
Yasminnabhyudite vinayati bal vyu svay tatkat prptu
tatsahaja svabhvamania sevadhvameka gurum || 53 ||

Svadeikasyaiva arracintana
Bhavedanantasya ivasya cintanam
Svadeikasyaiva can nmakrtana
Bhavedanantasya ivasya krtanam || 54
||
Yatpdareukaik kpi sasravridhe
Setubandhyate ntha deika tamupsmahe || 55 ||

Yasmdanugraha labdhv mahadajnamutsjet


Tasmai rdeikendrya namacbhasiddhaye || 56
||
Pdbja sarvasasradvnalavinakam Brahmarandhre
sitmbhojamadhyastha chandramaale || 57 ||

Akathditrirekhbje sahasradalamaale
Hasaprvatrikoe ca smarettanmadhyaga gurum || 58 ||
Sakalabhuvanasi kalpiteapui
nikhilanigamadi sampad vyarthadi
Avaguaparimristatpadrthaikadi bhava
guaparameirmokamrgaikadi || 59 ||

Sakalabhuvanaragasthpan stambhayai
sakaruarasavistattvamlsamai
Sakalasamayasi saccidnandadir
Nivasatu mayi nityargurordivyasi || 60 ||

Agniuddhasama tta jvl paricakdhiy


Mantrarjamima manyeharnia ptu mtyuta || 61 ||

Tadejati tannaijati taddre tatsampake Tadantarasya


sarvasya tadu sarvasya bhyata || 62 ||

Ajohamajaroha ca andinidhana svayam


Avikracidnanda anynmahato mahn || 63
||
Aprv para nitya svayajyotirnirmayam
Viraja paramka dhruvamnandamavyayam || 64
||
ruti pratyakamaitihyamanumnacatuayam
Yasya ctmatapo veda deika ca sad smaret || 65
||
Manana yadbhava krya tadvadmi mahmate
sdhutva ca may dv tvayi tihati smpratam || 66
||
Akhaamaalkra vypta yena carcaram
Tatpada daritam yena tasmai rgurave nama || 67
||
Sarvarutiiroratnavirjitapadmbuja
Vedntmbujasryo yastamai rgurave nama || 68
||
Yasya smaraamtrea jnamutpadyate svayam Ya
eva sarva samprptistasmai rgurave nama || 69 ||

Caitanya vata nta vyomtta


nirajanam Ndabindukaltta tasmai rgurave
nama || 70 ||
Sthvara jagama caiva tath caiva carcaram
Vypta yena jagatsarva tasmai rgurave nama || 71
||
Janaaktisamrhastattvaml vibhita
Bhuktimuktipradt yastasmai rgurave nama || 72 ||

Anekajanmasamprptasarvakarmavidhine
Svtmajanaprabhvea tasmai rgurave nama || 73 ||

Na guroradhika tattva na guroradhika tapa Tattva


jntpara nsti tasmai rgurave nama || 74 ||

Manntharjaganntho madgurustrijagadguru
Mamtma sarvabhtam tasmai rgurave nama || 75
||
Dhynamla gurormti pjmla guro padam
Mantramla gurorvkya mokamla guro kp || 76 ||

Gururdirandica guru paramadaivatam Guro


paratara nsti tasmai rgurave nama || 77 ||
Saptasgaraparyanta trthasnndika phalam
Guroraghripayobindusahasrme na durlabham || 78 ||

Harau rue gurustrt gurau rue na kacana


Tasmtsarvaprayatnena rguruaraa vrajet || 79 ||

Gurureva jagatsarva brahmaviuivtmakam Guro


paratara nsti tasmtsampjayedgurum || 80 ||

Jana vijnasahita labhyate gurubhaktita Guro


paratara nsti dhyeyosau gurumgibhi || 81 ||

Yasmtparatara nsti neti netti vai ruti Manas


vacas caiva nityamrdhayedgurum || 82 ||

Guro kp prasdena brahmaviusadiv


Samarth pravhavdau ca kevala gurusevay || 83 ||

Devakinnaragandharv pitaro yakacra


Munayopi na jnanti guruurae vidhim || 84 ||

Mahhakragarvea tapovidybalvit
Sasrakuharvarte ghaayantre yathgha || 85 ||

Na mukt devagandharv pitaro yakakinnar


saya sarvasiddhca gurusev parmukh || 86 ||

Dhyna u mahdevi sarvnandapradyakam


Sarvasaukhyakara nityam bhuktimuktividhyakam || 87 ||
rmatparabrahma guru smarmi
rmatparabrahma guru vadmi
rmatparabrahma guru nammi
rmatpararahma guru bhajmi|| 88 ||

Brahmnanda paramasukhada kevala jnamrtim


dvandvtta gaganasada tattvamasydilakyam
Eka nitya vimalamacala sarvadhskibhta
bhvtta triguarahita sadguru ta nammi || 89 ||

Nityauddha nirbhsa nirkra nirajanam


Nityabodha cidnanda guru brahma nammyaham || 90 ||

Hdambuje karikamadhyasasthe
sihsane sasthitadivyamrtim
Dhyyedguru candrakalpraka
citpustakbhavara dadhnam || 91
||
vetmbaravetavilepapupa
muktvibha mudita dvinetram
Vmkaphasthitadivyaaktim
mandasmita sndrakpnidhnam || 92
||
nandamnandakara prasanna
jnasvarpa nijabodhayuktam
Yogndramya bhavarogavaidya
rmadguru nityamaha nammi || 93 ||
Yasminsisthitidhvasanigrahnugrahtmaka
m
Ktya pacavidhaavadbhsate ta nammyaham || 94 ||

Prtairasi uklbje dvinetra dvibuja gurum


Varbhayayutaanta smaretta nmaprvakam || 95 ||

Na guroradhika na guroradhika
na guroradhika na guroradhika
ivasanataivasanata
ivasanataivasanata || 96 ||

Idameva iva tvidameva iva


tvidameva iva tvidameva ivam
Mama sanato mama sanato mama
sanato mama sanata || 97 ||

Evavidha guru dhytv jnamutpadyate svayam


Tatsadguruprasdena muktohamiti bhvayet || 98 ||

Gurudaritamgea manauddhi tu krayet Anitya


khaayetsarva yatkicidtmagocaram || 99 ||

Jeya sarvasvarpa ca jna ca mana ucyate Jna


jeyasama kurynnnya panth dvityaka || 100 ||

Evarutv mahdevi gurunind karoti ya Sa yti


naraka ghora yvaccandradivkarau || 101 ||
Yvatkalpntako dehastvadeva guru smaret

Gurulopo na kartavya svacchando yadi v bhavet || 102 ||

Hukrea na vaktavya praiiyai kathacana


Guroragre na vaktavyamasatya ca kadcana || 103 ||

Guru tvaktya huktya guru nirjitya vdata


Araye nirjale dee sa bhavedbrahmarkasa || 104
||
Munibhi pannagairvpi surairv pito yadi
Klamtyubhaydvpi gur rakati prvati || 105 ||

Aakt hi surdyca aakt munayastath Gurupena te


ighra kaya ynti na saaya || 106 ||

Mantrarjamida devi gururityakaradvayam


Smtivedrthavkyena guru sktpara padam || 107 ||

rutismt avijya kevala gurusevak Te vai


sannysina prokt itare veadhria || 108 ||

Nitya brahma nirkra nirgua bodhayet param


Sarva brahma nirbhsa dpo dpntara yath || 109 ||

Guro kpprasdena tmrma nirkayet Anena


gurumgea svtmajna pravartate || 110 ||

brahma stambaparyanta paramtmasvarpakam


sthvara jagama caiva praammi jaganmayam || 111
||
Vandeha saccidnanda bhedtita sad gurum Nitya
pra nirkara nirgua svtmasasthitam || 112 ||

Partparatara dhyeya nityamnandakrakam


Hdykamadhyasthauddhasphaikasannibham || 113 ||

Sphaikapratimrpa dyate darpae yath


Tathtmani cidkramnanda sohamityuta || 114
||
Aguhamtrapurua dhyyatacinmaya hdi Tatra
sphurati bhvo ya u ta kathaymyaham || 115 ||

Agocara tathgamya nmarpavivarjitam Niabda


tadvijnyt svabhva brahma prvati || 116 ||

Yath gandha svabhvena karprakusumdiu


todi svabhvena tath brahma ca vatam || 117
||
Svaya tathvidho bhtv sttavay yatrakutracit
Kabhramaravattatra dhyna bhavati tdam || 118
||
Gurudhyna tath ktv svaya brahmamayo bhavet
Pie pade tath rpe muktosau ntra saaya || 119
||
r prvatyuvca: Pia ki tu mahdeva pada
ki samudhtam Rptta ca rpa
kimetadkhyhi ankara || 120 ||

Pia kualinakti pada hasamudhtam


Rpa binduriti jeya rptta nirajana || 121 ||
Pie mukt pade mukt rpe mukt varnane
Rptte tu ye muktste mukt ntra saaya || 122 ||

Svaya sarvamayo bhtv para tattva vilokayet


Partparatara nnyat sarvametannirlayam || 123
||
Tasyvalokana prpya sarvasagavivarjita Ekk
nispha ntastihsettatprasdata || 124 ||

Labdha vtha na labdha v svalpa v bahula tath


Nikmenaiva bhoktavya sad santuacetas || 125 ||
Sarvajapadamityhurdeh sarvamayo bud
Sadnanda sad nto ramate yatrakutracit || 126 ||

Yatraiva tihate sopi sa dea puyabhjanam


Muktasya lakaa devi tavgre kathita may || 127 ||

Upadeastath devi gurumrgea muktida


Gurubhaktistath dhyna sakala tava krtitam || 128 ||

Anena yadbhavetkrya tadvadmi mahmate


Lokopakraka devi laukika tu na bhvayet || 129 ||

Laukiktkarmaoynti jnahna bhavavam Jni tu


bhvayetsarva karma nikarma yatktam || 130 ||

Ida tu bhaktibhvena pahate ute yadi Likhitv


tatpradtavya tatsarva saphala bhavet || 131 ||
Gurugttmakam devi uddhatattva mayoditam
Bhavavydhivinrtha svayameva japetsad || 132
||
Gurugitkaraika tu mantrarjamima japet Anye ca
vividh mantr kal nrhanti oam || 133 ||

Anantaphalampnoti gurugtjapena tu
Sarvappapraamana sarvadridryananam || 134
||
Klamtyubhayahara sarvasakaananam
Yakarkasabhtn coravyghrabhaypaham || 135
||
Mahvydhihara sarva vibhtisiddhida bhavet
Athav mohana vaya svayameva japetsad || 136
||
Vastrsane ca dridrya pe rogasambhava
Mediny dukhampnoti khe bhavati niphalam || 137 ||

Kjine janasiddhirmokar vyghracarmai


Kusane jnasiddhi sarvasiddhistu kambale || 138
||
Kuairv drvay devi sane ubhrakambale
Upaviya tato devi japedekgramnasa || 139 ||

Dhyeyaukla ca ntyartha vaye raktsana priye


Abhicre kavara ptavara dhangame || 140 ||

Uttare ntikmastu vaye prvamukho japet


Dakiemraa prokta pacime ca dhangama || 141 ||
Mohana sarvabhtn bandhamokakara bhavet
Devarjapriyakara sarvalokavaa bhavet || 142 ||

Sarve stambhanakara gun ca vivardhanam


Dukarmanana caiva sukarmasiddhida bhavet || 143 ||

Asiddha sdhayetkrya navagrahabhaypaham


Dusvapnanana caiva susvapnaphaladyakam || 144
||
Sarvantikara nitya tath vandhysuputradam
Avaidhavyakara str saubhgyadyaka sad || 145
||
yurrogyamaivaryaputrapautrapravardhanam
Akmata str vidhav japnmokamavpnuyt || 146
||
Avaidhavya sakm tu labhate cnyajanmani
Sarvadukhabhaya vighna nayecchpahrakam || 147 ||

Sarvabdhpraamana dharmrthakmamokadam Ya
ya cintayate kma ta ta prpnoti nicitam || 148 ||

Kmitasya kmadhenu kalpankalpapdapa


Cintmaicintitasya sarvamagalakrakam || 149
||
Mokaheturjapennitya mokariyamavpnuyt
Bhogakmo japedyo vai tasya kmaphalapradam || 150 ||

Japecchktaca sauraca gapatyaca vaiava aivaca


siddhida devi satya satya na saaya || 151 ||
Atha kmyajape sthna kathaymi
varnane Sgare v sarittrethav
hariharlaye || 152 ||
aktidevlaye gohe sarvadevlaye ubhe Vae ca
dhtrmle v mahe vndvane tath || 153 ||

Pavitre nirmale sthne nitynnatopi v


Nirvedanena maunena japameta samcaret || 154 ||

mane bhayabhmau tu vaamlntike tath Siddhyanti


dhauttare mle ctavkasya sannidhau || 155 ||

Guruputro vara mrkhastasya siddhyanti nnyath


ubhakarmni sarvni dksvratatapsi ca || 156 ||

Sasramalanrtha bhavapanivttaye
Gurugitmbhasi snna tattvaja kurute sad || 157 ||

Sa eva ca guru skt sad sadbrahmavittama


Tasya sthnni sarvi pavitri na saaya || 158
||
Sarvauddha pavitrosau svabhvdyatra tihati
Tatra devaga sarve ketre phe vasanti hi || 159
||
sanasthaayno v gacchastihan vadannapi
Avrho gajrha supto v jgtopi v || 160 ||

ucimca sad jn gurugtjapena tu Tasya


daranamtrea punarjanma na vidyate || 161 ||
Samudre ca yath toya kre kra ghte ghtam
Bhinne kumbhe yathkastathtm paramtmani || 162
||
Tathaiva jn jvtm paramtmani lyate
Aikyena ramate jn yatra tatra divniam || 163 ||

Evavidho mahmukta sarvad vartate budha Tasya


sarvaprayatnena bhvabhakti karoti ya || 164 ||

Sarvasandeharahito mukto bhavati prvati


Bhuktimuktidvaya tasya jihvgre ca sarasvat || 165
||
Anena prina sarve gurugt japena tu Sarvasiddhi
prpnuvanti bhukti mukti na saaya || 166 ||

Satya satya puna satya dharmya skhya mayoditam


Gurugtsama nsti satya satya varnane || 167 ||

Eko deva ekadharma ekanih para tapa Guro


paratara nnyannsti tattva guro param || 168 ||

Mt dhany pit dhanyo dhanyo vaa kula tath


Dhany ca vasudh devi gurubhakti sudurlabh || 169 ||

arramindriya prcrtha svajanabndhav


Mt pit kula devi gurureva na saaya || 170 ||

kalpajanman koy japavratatapakriy Tatsarva


saphala devi gurusantoamtrata || 171 ||
Vidytapobalenaiva mandabhgyca ye nar
Gurusev na kurvanti satya satya varnane || 172 ||

Brahmaviumaheca devaripitkinnar
Siddhacraayakca anypi munayo jan || 173 ||

Gurubhva para trthamanyatrtha nirarthakam


Sarvatrthraya devi pdguha ca vartate || 174 ||

Japena jayampnoti cnantaphalampnuyt Hnakarma


tyajansarva sthnni cdhamni ca || 175 ||

Japa hnsana kurvanhnakarmaphalapradam


Gurugt prayev sagrme ripusakae || 176 ||

Japajayamavpnoti marae muktidyakam


Sarvakarma ca sarvatra guruputrasya siddhyati || 177 ||

Ida rahasya no vcya tavgre kathita may


Sugopya ca prayatnena mama tva ca priy tviti || 178 ||

Svmi mukhyagaedi vivdn ca prvati Manaspi na


vaktavya satya satya vadmyaham || 179 ||

Atvapakvacittya raddhbhaktiutya ca
Pravaktavyamida devi mamtmsi sad priye || 180
||
Abhakte vacake dhrte pkhaenstike nare
Manaspi na vaktavy gurugt kadcana || 181 ||
Sasrasgarasamuddharaaikamantra
Brahmdidevamunipjitasiddhamantram
Dridraydukhabhavarogavinamantra Vande
mahbhayahara gururjamantram || 182 ||

Iti rskandapure uttarakhae


varaprvatsavde gurugita sampt.
r gurudeva cararpaamastu.

Sadgurunth Mahrj ki Jay

Visit Mantra Live for audio, video and other mantras - http://gurugita.com

Potrebbero piacerti anche