Sei sulla pagina 1di 96

Tattvavairad

By Vcaspatimira

A SARIT edition

Creation of machine-readable version: Young Buddhist Association of the University of Tokyo


(Bussei)
The Young Buddhist Association's Electronic Text Library includes the following rights statement:
"`Bussei Electronic Text Library' was established by the students of the Young Buddhist Association
of the University of Tokyo (Bussei) with the aim to share the e-texts of Indology and publications for
scholarly purposes. `Library' never pursues economic profit, because the e-texts registered here are
provided and supported by the volunteer students and the people who appreciate our project. Note
that the e-texts and files available here are only for reference purpose, and not for commercial use.
The copyright is protected by "The Berne Convention for the Protection of Literary and Artistic
Works," "The WIPO Copyright Treaty (WCT) " 5, and the Japanese "Chosakuken-Hou" 12-2 and other
relating laws and directions. The copyright remains with the original copyright holders.": Young
Buddhist Association of the University of Tokyo (Bussei)

Publication Statement
Published by SARIT: Search and Retrieval of Indic Texts, 2012-2016.
Availability: restricted
Copyright Notice
Distributed by SARIT under a Creative Commons Attribution-ShareAlike 3.0 Unported License.
Under this licence, you are free
to Share to copy, distribute and transmit the work
to Remix to adapt the work
Under the following conditions:
Attribution You must attribute the work in the manner specified by the author or licensor (but
not in any way that suggests that they endorse you or your use of the work).
Share Alike If you alter, transform, or build upon this work, you may distribute the resulting
work only under the same or similar license to this one.
More information and fuller details of this license are given on the Creative Commons website.
SARIT assumes no responsibility for unauthorised use that infringes the rights of any copyright owners, known or unknown.
Identifier
2013-03-05

Notes Statement
E-text created by the Young Buddhist Association of the University of Tokyo (Bussei) on the basis of
the 2004 reprint of the edition of Kntha stri ge, Pune, and originally made public at http://
todaibussei.or.jp/etext/betl_index.html

Source Description
Title:

Editor:
Publisher:
Place of Publication:
Date:
Series:
Note:

Vcaspatimiraviracitaksavalitavysabhyasametni
Ptajalayogastri [= The Yogastras of Patajali accompanied by
the Bhya of Vysa and the Tattvavairad commentary of
Vcaspatimira]
Kntha stri ge
Vasata Anata pae
Puyapattane
2004
nandramasasktagranthvali granthka
BibTeX record for first edition: @BOOK{agas-pata, title =
{VcaspatiMiraviracitaksavalitaVysabhyasametni
Ptajalayogastri tath
BhojadevaviracitaRjamrtabhidhavttisametni
Ptajalayogastri}, year = {1904}, address = {Puykhya-pattana},
publisher = {nandramamudralaya}, editor = {{Ve. . R. R.
Kntha str} ge and Hari Nryaa pae}, volume = {47},
series = {nandramasasktagranthvali}, annote = {Edited on the
basis of 5 editions and 7 MSS {\dn ka--jha, ka2--ga2!}. Editions:
Mohamayym (ka, a) Kalikt (ga, ka2 with Bhojavtti), K (gha).
The MSS are from Morevarastr Wkara and rdhara Guo
Kuva{}ekar and Morobdd Phaasa of Pue (kha, ca, ga2 with
Bhojavtti), Vidynandasvm of Dharwar (cha), from Sadiva
Govinda Knhere (ja), from Jayaakara Premnanda Jo of Baroda
(jha), from Yajevaradkita Baalkara of Baalkara(kha2, with
Bhojavtti). \\ Vysabhya and Vcaspati are pp.1--208. The

Bhojavtti is paginated separately 1--65}, source = {CUL N5 834:01.b.


7.70}, timestamp = {2010.03.16} }

Encoding Description
The published edition from which this e-text was transcribed is printed in the Devangar script. The
electronic text below is in a lossless transliteration using the Latin alphabet. The transliteration
scheme used is the IAST (The International Alphabet of Sanskrit Transliteration). IAST differs in
small ways from ISO 15919, but is preferred by most working Sanskrit scholars. Conversion of this
file to ISO 15919 can be achieved by performing the following replacements throughout the file: -> r
and ->
Text divison is with spaces between words ("ity evam" not "ityevam") except when words are joined
by sandhi Devangar ("atheyam" not "atha+iyam").
Initial vowel elision for avagraha is reversed and marked with a + sign: e.g., "prathamo+adhyya"
External sandhis are not undone or marked: "yathmara" not "yath+amar"

Revision Description
2012-11-27:
2013-03-02:

Added TEI encoding.Changed avagrahas to +a throughout By Dominik Wujastyk


Added the "div" sectioning to distinguish sutras from commentary.Added mor
"div" sectioning to esepareate the four pdas.Added the css/bhoja.css stylesheet
link. This is just experimental, and will be removed. By Dominik Wujastyk

(samdhipda prathama/)

(samdhipda prathama/)
(atha ptajalastri/)
atha yognusanam//1.1//
nammi jagadutpattihetave vaketave/ kleakarmavipkdirahitya hitya ca//1// natv
patajalim i vedavysena bhite/ sakiptaspaabahvarth bhye vykhy vidhsyate//2//
iha hi bhagavn patajali prripsitasya strasya sakepatas ttparyrtha
prekvatpravttyaga rotu ca sukhvabodhrtham cikhysur dv ida stra racay
cakra --- atha yognusanam/ tatra prathamvayavam athaabda vycae --- athety ayam
adhikrrtha/ athaia jyotir itivat, na tv nantaryrtha/ anusanam iti hi stram hnuiyate
'neneti vyutpatty/ na csya amadamdyanantara pravttir api tu
tattvajnacikhypayinantaram/ jijsjnayos tu syt/ yathmnyate --- "tasmc chnto dnta
uparatas titiku samhito bhtvtmany evtmna payet" [bhadrayakopaniat 4.4.23] iti/
iyapranatapacaraarasyandyupayognantaryasya ca sabhave+api nbhidhna,
iyaprattipravttyor anupayogt prmikatve yognusanasya tadabhve 'py upeyatvd
aprmikatve ca tadbhve+api heyatvt/ etena tattvajnacikhypayiayor nantarybhidhna
parstam/ adhikrrthatve tu stredhikriyamasya /p. 1/ prastyamnasya yogasybhidhnt
sakalastrattparyrthavykhynena iya sukhenaiva bodhita ca pravartita ca bhavatti/
nireyasasya hetu samdhir iti hi rutismttihsapureu prasiddham/ nanu ki
sarvasadarbhagato+athaabdo+adhikrrtha, tath sati "athto brahmajijs" [brahmastram
1.1.1] itydv api prasaga ity ata ha --- ayam iti/ nanu --"hirayagarbho yogasya vakt nnya purtana"
iti yogiyjavalkyasmte katha patajaler yogastrakarttvam ity akya
strakrenusanam ity uktam/ iasya sanam anusanam ity artha/ yadyam athaabdo
+adhikrrthas tadaia vkyrtha sapadyata ity ha --- yognusana stram adhiktam iti/
nanu vyutpdyamnatay yogo+atrdhikto na tu stram ity ata ha --- veditavyam iti/ satya
vyutpdyamnatay yoga prastuta, sa tu tadviayea strea karaena vyutpdya/
karaagocara ca vyutpdakasya vypro na karmagocara iti kartvypravivakay yogaviayasya
strasydhiktatva veditavyam/ stravypragocaratay tu yoga evdhikta iti bhva/
adhikrrthasya cthaabdasynyrtha nyamnodakumbhadaranam iva ravaa magalypi
kalpata iti mantavyam/ abdasadehanimittam arthasadeham apanayati --- yoga samdhir iti/
"yuja samdhau" [dhtupha 4] ity asmd vyutpanna samdhyartho na tu "yujir yoge"
[dhtupha 7] ity asmt sayogrtha ity artha/ nanu samdhir api vakyamasygino
yogasygam/ na cgam evgty ata ha --- sa ca srvabhauma/ cas tvartho+agd agina
bhinatti/ bhmayo+avasth vakyam madhumat madhupratk viok saskraes t
cittasya, tsu sarvsu vidita srvabhauma cittavttinirodhalakao yoga/ tadaga tu samdhir
naivabhta/ vyutpattinimittamtrbhidhna caitad yoga samdhir iti/ agginor
abhedavivakmtrea pravttinimitta tu yogaabdasya cittavttinirodha eveti paramrtha/
vttayo jnny tmrayy atas tannirodho 'py tmraya eveti ye payanti tannirsyha --cittasya dharma iti/ cittaabdenntakaraa buddhim upalakayati/ na hi kasthanity citiaktir

(samdhipda prathama/)

aparimin jnadharm bhavitum arhati buddhis tu bhaved iti bhva/ syd etat srvabhauma
ced yogo hanta bho kitamhavikipt api cittabhmaya/ asti ca parasparpekay vttinirodho
+apy sv iti tatrpi yogatvaprasaga ity akya heyopdeyabhmr upanyasyati --- /p. 2/ kiptam
itydi/ kipta sadaiva rajas teu teu viayeu kipyamam atyantam asthiram/ mha tu
tamasamudrekn nidrvttimat/ kiptd viia vikiptam/ vieo+asthemabahulasya
kdcitka sthem/ s csysthemabahulat ssiddhik v
vakyamavydhistyndyantaryajanit v/ ekgram ekatnam/ niruddhasakalavttika
saskramtraea citta niruddham/ tatra kiptamhayo saty api parasparpekay
vttinirodhe pramparyepi nireyasahetubhvbhvt tadupaghtakatvc ca yogapakd
drotsritatvam iti na tayor yogtva niiddham/ vikiptasya tu
kdcitkasadbhtaviayasthemalina sabhvyeta yogatvam iti niedhati/ tatra vikipte cetasi
samdhi kdcitkasadbhtaviayasya cittasya sthem na yogapake vartate/ kasmt/ yatas
tadvipakavikepopasarjanbhta/ vipakavargntargatasya hi svarpam eva durlabha prg eva
kryakaraa na khalu dahanntargata bja tricaturkavasthitam uptam apy akurya
kalpata iti bhva/ yadi vikepopasarjanbhta samdhir na yoga kas tarhty ata ha --- yas tv
ekgre cetasti/ bhtam iti samropitam artha nivartayati/ nidrvttir api svlambane tamasi
bhte bhavaty ekgrety ata uktam --- sad iti/ obhana nitntvirbhta sattva
tamasamudrekas tv aobhanas tasya kleahetutvd iti/ dyotana hi tattvajnam gamd
vnumnd v bhavad api parokarpatay na sktkravatm avidym ucchinatti
dvicandradimohdiv anucchedakatvd ata ha --- preti/ prakro hi prakara dyotayan
sktkra scayati/ avidymlatvd asmitdn klen, vidyy cvidyocchedarpatvd
vidyodaye cvidydikleasamucchedo virodhitvt kraavinc cety ha --- kioti ceti/ ata eva
karmarpi bandhanni lathayati/ karma ctrprvam abhimata krye kraopacrt/
lathayati svakryd avasdayati/ vakyati hi --- "sati mle tadvipka" [yogastram 2.13] iti/ ki
ca nirodham abhumukha karoty abhimukhkaroti/ sa ca saprajta catuprakra /p. 3/ ity ha
--- sa ceti/ asaprajtam ha --- sarvavttti/ rajastamomay kila pramdivtti sttvik vttim
updya saprajte niruddh/ asaprajte tu sarvsm eva nirodha ity artha/ tad iha
bhmidvaye sampt y madhumatydayo bhmayas t sarvs tsu vidita srvabhauma iti
siddham//1.1//
yoga cittavttinirodha//1.2//
dvitya stram avatrayati --- tasya lakaeti/ tasyeti prvastroptta dvividha yoga
parmati --- yoga cittavttinirodha/ nirudhyante yasmin pramdivttayo 'vasthviee cittasya
so+avasthvieo yoga/ nanu saprajtasya yogasyvypakatvd alakaam idam/ aniruddh hi
tatra sttvik cittavttir ity ata ha --- sarvaabdgrahad iti/ yadi sarvacittavttinirodha ity ucyeta
bhaved avypaka saprajtasya/ kleakarmavipkayaparipanth cittavttinirodhas tu tam api
saghti/ tatrpi rjasatmasacittavttinirodht tasya ca tadbhvd ity artha/ kuta punar
ekasya cittasya kiptdibhmisabandha kimartha caivamavasthasya cittasya vttayo
niroddhavy ity akya prathama tvad avasthsabandhe hetum upanyasyati --- citta hti/
prakhylatvt sattvaguam/ pravttilatvd rajoguam/ sthitilatvt tamoguam/
prakhygrahaam upalakartham/ tennye+api sttvik prasdalghavaprtydaya scyante/
pravtty ca paritpaokday rjas/ pravttivirodh tamovttidharma sthiti/ sthitigrahad
gauravvaraadainydaya upalakyante/ etad ukta bhavati --- ekam api citta triguanirmitatay
gun ca vaiamyea parasparavimardavaicitryd vicitraparima sad anekvastham

(samdhipda prathama/)

upapadyata iti/ kiptdy eva cittasya bhmr yathsabhavam avntarvasthbhedavatr


darayati --- prakhyrpa hti/ cittarpea pariata sattva cittasattvam/ tad eva
prakhyrpatay sattvaprdhnya cittasya daritam/ tatra citte sattvt kicid ne rajastamas /p.
4/ yad mitha same ca bhavatas tadaivarya ca viay ca abddayas tny eva priyi yasya tat
tathoktam/ sattvaprdhnyt khalu citta tattve praidhitsad api tattvasya tamas pihitatvd
aimdikam aivaryam eva tattvam abhimanyamna tat praidhitsati praidhatte ca kaam/
atha rajas kipyama tatrpy alabdhasthiti tatpriyamtra bhavati/ abddiu punar asya
svarasavh prem nirha eva/ tad anena vikipta cittam uktam/ kipta citta darayan
mham api scayati --- tad eva tamaseti/ yad hi tamo rajo vijitya prasta tad
cittasattvvarakatamasamutsrae 'aktatvd rajasas tamasthagita cittam adharmdy
upagacchati/ ajna ca viparyayajnam/ abhvapratyaylambana ca nidrjnam uktam/
tata ca mhvasthpi sciteti/ anaivarya sarvatrecchpratghta/ adharmdivypta citta
bhavatty artha/ yad tu tad eva cittasattvam virbhtasattvam apagatatamapaala sarajaska
bhavati tad dharmajnavairgyaivaryy upagacchatty ha --- praketydi/ mohas tamas tad
eva cvaraa prakarea ka yasya tat tathoktam/ ata eva sarvato
vieviealigamtrligapurueu pradyotamnam/ tathpi na dharmyaivaryya ca kalpate
pravttyabhvd ity ata ha --- anuviddha rajomtray/ rajasa pravartakatvd asti
dharmdipravttir ity artha/ tad anena saprajtasamdhisapannayor
madhubhmikaprajjyotior madhyamayor yogino cittasattva saghtam/ sapraty
atikrntabhvanyasya dhyyina caturthasya cittvasthm ha --- tad eva citta rajolen mald
apetam ata eva svarpapratiham/ abhysavairgyapuapkaprabandhavidhtarajastamomalasya
hi buddhisattvatapanyasya svarpapratihasya viayendriyapratyhtasynavasitdhikratay ca
kryakrio vivekakhyti para kryam avaiyata ity ha --- sattvapurunyatkhytimtra
citta dharmameghadhynopaga bhavati/ dharmamegha ca vakyate/ atraiva
yogijanaprasiddhim ha --- tad iti/ sattvapurunyatkhytimtra citta
dharmameghaparyanta para prasakhynam ity cakate dhyyina/ cittasmndhikaraya
ca dharmadharmior abhedavivakay draavyam/ vivekakhyter /p. 5/ hnahetu citiakte
copdnahetu nirodhasamdhim avatrayitu citiakte sdhutm asdhut ca vivekakhyter
darayati --- citiaktir itydi/ sukhadukhamohtmakatvam auddhi/ sukhamohv api hi
vivekina dukhkuruta/ ato dukhavad dheyau/ tath ctisundaram apy antavad dunoti/ tena
tad api heyam eva vivekina/ seyam auddhir anta ca citiaktau purue na sta ity uktam --- uddh
cnant ceti/ nanu sukhadukhamohtmakaabddn iya cetayamn tadkrpann katha
viuddh tadkraparigrahaparivarjane ca kurvat katham anantety ata uktam --- daritaviayeti/
darito viaya abddir yasyai s tathokt/ bhaved etad eva yadi buddhivac citiaktir
viaykratm padyeta, ki tu buddhir eva viaykrea pariat saty atadkryai citiaktyai
viayam darayati/ tata purua cetayata ity ucyate/ nanu viaykr buddhim anrhy
citiakte katha viayavedana viayrohe v katha na tadkrpattir ity ata uktam --apratisakrameti/ pratisakrama sacra/ sa citer nstty artha/ sa eva kuto+asy nstty ata
uktam --- apariminti/ na cites trividho 'pi dharmalakavasthlakaa parimo+asti/ yena
kriyrpea pariat sat buddhisayogena pariameta citiakti/ asakrnty api
viayasavedanam upapdayiyate/ tat siddha citiakti obhaneti/ vivekakhytis tu
buddhisattvtmikobhanety uktam --- ata citiakter viparteti/ yad ca vivekakhytir api hey tad
kaiva kath vttyantar doabahulnm iti bhva/ tatas taddhetor nirodhasamdher avatro
yujyata ity ha --- atas tasym iti/ jnaprasdamtrea hi parea vairgyea vivekakhytim api

(samdhipda prathama/)

niruaddhty artha/ atha niruddheavtti citta kdam ity ata ha --- tadavastham itydi/ sa
nirodho+avasth yasya tat tathoktam/ nirodhasya svarpam ha --- sa nirbja iti/ kleasahita
karmayo jtyyurbhogabja tasmn nirgata iti nirbja/ asyaiva yogijanaprasiddhm
anvarthasajm darayati --- na tatreti/ upasaharati --- dvividha sa yoga cittavttinirodha
iti//1.2// /p. 6/
tad drau svarpe+avasthnam//1.3//
sapraty uttarastram avatrayitu codayati --- tadavasthe cetasti/ kim kepe/
tattadkrapariatabuddhibodhtm khalv aya purua sadnubhyate na tu buddhibodharahito
+ato 'sya puruasya buddhibodha svabhva savitur iva praka/ na ca saskraee cetasi so
+asti/ na ca svabhvam apahya bhvo vartitum arhatti bhva/ syd etat/ saskraem api
buddhi kasmt puruo na budhyata ity ata ha --- viaybhvd iti/ na buddhimtra puruasya
viayo+api tu pururthavat buddhi/ vivekakhytiviayabhogau ca pururthau/ tau ca
niruddhvasthy na sta iti siddho viaybhva ity artha/ strea pariharati --- tad drau
svarpe 'vasthnam/ svarpa ity ropita ntaghoramhasvarpa nivartayati/ puruasya hi
caitanya svarpam anaupdhika na tu buddhibodha ntdirpa aupdhiko hi sa
sphaikasyeva svabhvasvacchadhavalasya japkusumasanidhnopdhir aruim/ na
copdhinivttv upahitanivttir atiprasagd iti bhva/ svarpasya cbhede+api bheda
vikalpydhikaraabhva ukta iti/ ayam evrtho bhyakt dyotyate --- svarpapratiheti/
tadn nirodhvasthy na vyutthnvasthym iti bhva/ syd etad vyutthnvasthym
apratihit svarpe citiaktir nirodhvasthy pratitihant parimin syt/ vyutthne v
svarpapratihne vyutthnanirodhayor aviea ity ata ha --- vyutthnacitte tv iti/ na jtu
kasthanity citiakti svarpc cyavate tena yath nirodhe tathaiva vyutthne+api/ na khalu
uktiky pramaviparyayajnagocaratve+api svarpodayavyayau bhavata/ pratipatt tu
tathbhtam apy atathtvenbhimanyate/ nirodhasamdhim apekya saprajto+api vyutthnam
eveti//1.3//
vttisrpyam itaratra//1.4//
strntaram avatrayitu pcchati --- katha tarhti/ yadi tath bhavant na tath kena tarhi
prakrea prakata ity artha/ hetupadam adhyhtya stra pahati --- daritaviayatvd
vttisrpyam itaratra/ itaratra vyutthne y cittavttaya ntaghoramhs t evvii /p. 7/
abhinn vttayo yasya puruasya sa tathokta/ srpyam ity atra saabda ekaparyya/ etad ukta
bhavati --- japkusumasphaikayor iva buddhipuruayo sanidhnd abhedagrahe buddhivtt
purue samropya nto+asmi dukhito+asmi mho+asmty adhyavasyati/ yath maline
darpaatale pratibimbita mukha malinam ropya ocaty tmna malino+asmti/ yady api
puruasamropo+api abddivijnavad buddhivttir yady api ca
prktatvencidrpataynubhvyas tathpi buddhe puruatvam pdayan puruavttir
ivnubhava ivvabhsate/ tath cyam aviparyayo+apy tm viparyayavn ivbhoktpi bhokteva
vivekakhytirahito+api tatsahita iva vivekakhyty prakate/ etac ca "citer apratisakramys
tadkrpattau svabuddhisavedanam" [yogastram 4.22] ity atra "sattvapuruayor
atyantsakrayo pratyayvieo bhoga" [yogastram 3.35] ity atra copapdayiyate/ etac ca
matntare+api siddham ity ha --- tath ceti/ pacaikhcryasya stram "ekam eva darana
khytir eva daranam" iti/ nanu katham eka darana yvat buddhe abddiviay

(samdhipda prathama/)

vivekaviay ca vtti prktatay jaatvennubhvy darana tato+anyat puruasya caitanyam


anubhavo daranam ity ata ha --- khytir eva daranam iti/ udayavyayadharmi vtti khyti
laukikm abhipretyaitad uktam --- ekam eveti/ caitanya tu puruasya svabhvo na khyte/ tat tu
na lokapratyakagocaro+api tv gamnumnagocara ity artha/ tad anena vyutthnvasthy
mlakraam avidy darayat taddhetuka sayogo bhogahetu svasvmibhvo+api scita iti
tam upapdayann ha --- citta sva bhavati puruasya svmina iti sabandha/ nanu
cittajanitam upakra bhajamno hi cetana cittasyeit/ na csya tajjanitopakrasabhavas
tadasabandhd anupakryatvt tatsayogatadupakrabhgitve parimaprasagd ity ata ha --ayaskntamaikalpa sanidhimtropakri dyatveneti/ na puruasayukta cittam api tu
tatsanihitam/ sanidhi ca puruasya na deata klato v tadasayogt ki tu
yogyatlakaa/ asti ca puruasya bhoktakti cittasya bhogaakti/ tad uktam --- dyatveneti/
abddykrapariatasya bhogyatvenety artha/ bhoga ca yady api abddykr vtti cittasya
dharmas tathpi cittacaitanyayor abhedasamropd vttisrpyt puruasyety uktam/ tasmc
cittensayoge+api tajjanitopakrabhgit puruasyparimit /p. 8/ ceti siddham/ nanu
svasvmisabandho bhogahetur avidynimitto 'vidy tu kinimitt na khalv animitta kryam
utpadyate/ yathhu --"svapndivad avidyy pravttis tasya kikt"/
iti akm upasahravyjenoddharati --- tasmc cittavttibodhe
ntaghoramhkracittavttyupabhoge+andyavidynimittatvd andi sayogo hetur
avidyvsanayo ca satno bjkurasatnavad andir iti bhva//1.4//
vttaya pacatayya klikli//1.5//
syd etat puruo hi akya upadiyate/ na ca vttinirodho vttr avijya akya/ na ca
sahasrepi puruyuair alam im kacit parigaayitum/ asakhyt ca katha niroddhavy ity
akya tsm iyattsvarpapratipdanapara stram avatrayati --- t punar niroddhavy
bahutve sati cittasya --- vttaya pacatayya klikli/ vttirpo+avayavy ekas tasya
pramdayo+avayav paca/ tatas tadavayav pacatay pacvayav vttir bhavati/ t ca
vttaya caitramaitrdicittabhedd bahvya iti bahuvacanam upapannam/ etad ukta bhavati --caitro v maitro vnyo v kacit sarvem eva te vttaya pacatayya eva ndhik iti/ cittasyeti
caikavacana jtyabhipryam/ cittnm iti tu draavyam/ tsm avntaravieam
anuhnopayogina darayati --- klikli iti/ akli updya kli niroddhavys t api parea
vairgyeeti/ asya vykhyna --- kleahetuk iti/ kle asmitdayo hetava pravttikraa
ys vttn ts tathokt/ yad v pururthapradhnasya rajastamomayn hi vttn
kleakraatvena kleyaiva pravtti/ klea klia tad sm astti kli iti/ yata eva
kleoprjanrtham am pravttir ata eva karmayapracaye ketrbht/ pramdin khalv
aya pratipattrtham avasya tatra sakto dvio v karmayam cinotti bhavanti
dharmdharmapracayaprasavabhmayo vttaya kli iti/ akli vycae --- khytiviay iti/
vidhtarajastamaso buddhisattvasya prantavhina prajprasda khytis tay viayiy
tadviaya sattvapuruavivekam upalakayati/ tena /p. 9/ sattvapuruavivekaviay yato+ata eva
gudhikravirodhinya/ kryrambhaa hi gunm adhikro vivekakhytiparyavasna ca
tad iti caritdhikr gunm adhikra virundhantti/ atas t akli pramaprabhtayo
vttaya/ syd etad vtargajanmdarant kliavttaya eva sarve prabhta/ na ca

(samdhipda prathama/)

kliavttipravhe bhavitum arhanty akli vttayo na cm bhve+api kryakrit virodhim


adhyaptitvt tasmt klinm aklibhir nirodhas ts ca vairgyea pareeti
manorathamtram ity ata ha --- kliapravheti/
gamnumncryopadeaparilanalabdhajanman abhysavairgye kliacchidram antar tatra
patit svayam akli eva yady api kliapravhapatit/ na khalu lagrme kirtaatasakre
prativasann api brhmaa kirto bhavati/ akliacchidrev iti nidaranam/ klintaravartitay ca
klibhir anabhibht akli/ svasaskraparipkakramea kli eva tvad abhibhavantty ha
--- tathjtyak iti/ aklibhir vttibhir akli saskr ity artha/ tad ida vttisaskracakram
aniam vartate, nirodhasamdhe/ tad evabhta citta nirodhvastha saskraea
bhtvtmakalpenvatihata ity ptata pralaya v gacchatti paramrthata/ piktya
strrtham ha --- t iti/ pacadhety arthakathanamtra na tu abdavttivykhynam/ tayapa
prakre+asmarat//1.5//
pramaviparyayavikalpanidrsmtaya//1.6//
t svasajbhir uddiati --- pramaviparyayavikalpanidrsmtaya/ nirdee yathvacana
vigraha crthe dvadva samsa itaretarayoge/ yath --- anityucidukhntmasu
nityaucisukhtmakhytir avidy [yogastram 2.5] ity ukte+api na dimohltacakrdivibhram
vyudasyanta evam ihpi pramdyabhidhne+api vttyantarasadbhvaak na vyudasyateti
tannirsya vaktavya pacatayya iti/ etvatya eva vttayo npar santti darita bhavati//
1.6//
pratyaknumngam pramni//1.7//
tatra pramavtti vibhajan smnyalakaam ha --- pratyaknumngam pramni/
anadhigatatattvabodha /p. 10/ paurueyo vyavahrahetu pram/ tatkraa pramam/
vibhgavacana ca nyndhikasakhyvyavacchedrtham/ tatra sakalapramamlatvt
prathamata pratyaka lakayati --- indriyeti/ arthasyeti samropitatva niedhati/ tadviayeti
bhyagocaratay jnkragocaratva nivrayati/ cittavartino jnkrasya
bhyajeyasabandha darayati --- bhyavastpargd iti/ vyavahitasya taduparge hetum ha
--- indriyapralikayeti/ smnyamtram artha ity eke/ vie evety anye/
smnyavieatadvattety apare vdina pratipanns tannirsyha --- smnyavietmana iti/ na
tadvatt ki tu tdtmyam arthasya/ etac caikntnabhypagama ity atra pratipdayiyate/
anumngamaviayt pratyakaviaya vyavacchinatti --- vievadhraapradhneti/ yady api
smnyam api pratyake pratibhsate tathpi viea pratyupasarjanbhtam ity artha/ etac ca
sktkropalakaaparam/ tath ca vivekakhytir api lakit bhavati/ phalavipratipatti
nirkaroti --- phala paurueya cittavttibodha iti/ nanu puruavart bodha katha cittagaty
vtte phalam/ na hi khadiragocaravyprea paraun pale chid kriyata ity ata ha --- aviia
iti/ na hi puruagato bodho janyate, api tu caitanyam eva buddhidarpaapratibimbita
buddhivttyrthkray tadkratm padyamna phalam/ tac ca tathbhta buddher aviia
buddhytmaka, vtti ca buddhytmiketi smndhikarayd yukta pramaphalabhva ity
artha/ etac copapdayiyma ity ha --- pratisavedti/ pratyaknantara
pravttydiligakarotbuddhyanumnaprabhavasabandhadaranasamutthataygamasynumnaj
atvd anumitasya cgamennvkhynd gamt prg anumna lakayati --- anumeyasyeti/
jijsitadharmaviio dharmyanumeyas tasya tulyajty sdhyadharmasmnyena samnrth

(samdhipda prathama/)

10

sapaks tev anuvtta ity anena viruddhatvam asdhraatva ca sdhanadharmasya nirkaroti/


bhinnajty asapaks te ca sapakd anye tadviruddhs tadabhvavanta ca, tebhyo vyvttas tad
anena sdhranaikntikatvam apkaroti/ sabadhyata iti sabandho ligam anena
pakadharmat darayann asiddhat nivrayati/ tadviay tannibandhan, "i bandhane"
[dhtupha 5] ity asmd viayapadavyutpatte/ smnyvadhraeti pratyakaviayd
vyavacchinatti/ sabandhasavedandhnajanmnumna /p. 11/ vieeu
sabandhagrahabhvena smnyam eva sukarasabandhagrahaa gocarayatti/ udharaam
ha --- yatheti/ co hetvarthe/ vindhyo 'gatir yatas tasmt tasyprptir ato gatinivttau prpter
nivttir dentaraprpter gatimac candratraka caitravad iti siddham/ gamasya vtter lakaam
ha --- pteneti/ tattvadaranakruyakaraapavbhisabandha ptis tay vartata ity ptas tena
do+anumito vrtha/ rutasya pthag anupdna tasya dnumitamlatvena tbhym eva
caritrthatvd ptacittavartijnasadasya jnasya rotcitte samutpda svabodhasakrntis
tasyai, artha upadiyate rothithitaprptiparihropyatay prajpyate/ ea sugamam/
yasygamasyraddheyrtho vakt, yath yny eva daa dimni tni a app bhaviyantti/ na
dnumitrtho yath caitya vandeta svargakma iti/ sa gama plavate/ nanv eva
manvdnm apy gama plaveta/ na hi te+api dnumitrth/ yathhu --"ya kacit kasyacid dharmo manun parikrtita/ sa sarvo+abhihito vede sarvajnamayo hi
sa/" [manusmti 2.7]
ity ata ha --- mlavaktari tv iti/ mlavakt hi tatrevaro dnumitrtha ity artha//1.7//
viparyayo mithyjnam atadrpapratiham//1.8//
viparyayo mithyjnam atadrpapratiham/ viparyaya iti lakyanirdea/ mithyjnam
itydi lakaam/ yaj jnapratibhsirpa, tadrppratiham evtadrpapratiham/
yathrddhabhojti/ ata saayo+api saghta/ etvs tu viea --- tatra
jnrhaivpratihat dvicandrdes tu bdhajnena/ nanv eva vikalpo+api
tadrppratihnd vicrato viparyaya prasajyetety ata ha --- mithyjnam iti/ anena hi
sarvajannnubhavasiddho bdha ukta/ sa csti viparyaye na tu vikalpe, tena vyavahrt/
paitarpm eva /p. 12/ tu vicrayat tatra bdhabuddher iti/ codayati --- sa kasmn na
pramam/ nottareopajtavirodhin jnena prva bdhanyam api tu prveaiva prathamam
upajtennupajtavirodhin param iti bhva/ pariharati --- yata prameneti/ yatra hi
prvpek parotpattis tatraivam iha tu svakrad anyonynapeke jne jyete/ tenottarasya
prvam anupamdyodayam ansdayatas tadapabdhtmaivodayo na tu prvasyottarabdhtm,
tasya tadnm aprasakte/ tasmd anupajtavirodhit bdhyatve hetur upajtavirodhit ca
bdhakatve/ tasmd bhtrthaviayatvt pramenpramasya bdhana siddham/ udharaam
ha --- tatra prameneti/ asya kutsitatva hnya darayati --- seya paceti/ avidysmnyam
avidysmitdiu pacasu parvasv ity artha/ avyaktamahadahakrapacatanmtrev aasv
antmasv tmabuddhir avidy tama/ eva yoginm aasv aimdikev aivaryev areyasu
reyobuddhir aavidho moha prvasmj jaghanya/ sa csmitocyate/ yath yogenavidham
aivaryam updya siddho bhtv dnuravik abddn daa viayn bhokya ityevamtmik
pratipattir mahmoho rga/ evam etenaivbhisadhin pravartamnasya kenacit pratibaddhatvd
aimdnm anutpattau tannibandhanasya dnuravikaviayopabhogasysiddhe
pratibandhakaviaya krodha sa tmisrkhyo dvea/ evam aimdiguasapattau
dnuravikaviayapratyupasthne ca kalpnte sarvam etan nakyatti yas trsa so+abhiniveo
'ndhatmisra/ tad uktam ---

(samdhipda prathama/)

11

"bhedas tamaso+aavidho mohasya ca daavidho mahmoha/ tmisro 'daadh tath


bhavaty andhatmisra" [skhyakrik 48] iti//1.8//
abdajnnupt vastunyo vikalpa//1.9//
abdajnnupt vastunyo vikalpa/ nanu abdajnnupt ced gamapramntaragato
(gamapramntargato) vikalpa prasajyeta nirvastukatve v viparyaya syd ity ata ha --- sa
neti/ na pramaviparyayntargata/ kasmd yato vastunyatve+apti pramntargati
niedhati/ /p. 13/ abdajnamhtmyanibandhana iti viparyayntargatim/ etad ukta bhavati --kvacid abhede bhedam ropayati kvacit punar bhinnnm abhedam/ tato bhedasybhedasya ca
vastuno+abhvt tadbhso vikalpo na prama npi viparyayo vyavahrvisavdd iti/
straprasiddham udharaam ha --- tadyatheti/ ki vieya kena vyapadiyate vieyate
nbhede vieyavieaabhvo na hi gav gaur vieyate/ ki tu bhinnenaiva caitrea/ tad idam
ha --- bhavati ca vyapadee vtti/ vyapadeavyapadeyayor bhvo vyapadea/
vieaavieyabhva iti yvat/ tasmin vttir vkyasya yath caitrasya gaur iti/ stryam
evodharantara samuccinoti --- tatheti/ pratiiddho vastuna pthivyder dharma parispando
yasya sa tathokta/ ko+asau nikriya purua/ na khalu skhyye rddhnte+abhvo nma
kacid asti vastudharmo yena puruo vieyetety artha/ kvacit pha pratiiddh vastudharm
iti/ tasyrtha --- pratiedhavypt pratiiddh na vastudharm tadvypyat bhvbhvayor
asabandhd atha ca tath prattir iti/ laukikam udharaam ha --- tihati ba iti/ yath hi
pacati bhinattty atra prvparbhta karmakaapracaya ekaphalvacchinna pratyata eva
tihatty atrpi/ prvparbhvam evha --- sthsyati sthita iti/ nanu bhavatu pkavat
prvparbhtayvasthnakriyay bd bhinnay basya vyapadea ity ata ha --- gatinivttau
dhtvarthamtra gamyate/ gatinivttir eva tvat kalpit tasy api bhvarpatva tatrpi
prvparbhva ity aho kalpanparamparety artha/ abhva kalpito bhva iva cnugata iva ca
sarvapurueu gamyate na puna puruavyatirikto dharma kacid ity udharantaram ha --tathnutpattidharmeti/ pramaviparyaybhym any na vikalpavttir iti vdino bahava
pratipedire/ tatpratibodhanyodharaaprapaca iti mantavyam//1.9// /p. 14/
abhvapratyaylamban vttir nidr//1.10//
abhvapratyaylamban vttir nidr/ adhikta hi vttipadam anuvdakam/
pramaviparyayavikalpasmtn vttitva prati parkakm avipratipatte/ atas tad andyate
vieavidhnya/ nidrys tu vttitve parkakm asti vipratipattir iti vttitva vidheyam/ na ca
praktam anuvdaka vidhnya kalpata iti punar vttigrahaam/ jgratsvapnavttnm abhvas
tasya pratyaya kraa buddhisattvc chdaka tamas tad evlambana viayo yasy s
tathokt vttir nidr/ buddhisattve hi trigue yad sattvarajas abhibhya samastakaravarakam
virasti tamas tad buddher viaykraparimbhvd udbhtatamomay buddhim
avabudhyamna purua suupto+antasaja ity ucyate/ kasmt punar niruddhakaivalyayor iva
vttyabhva eva na nidrety ata ha --- s ca saprabodhe pratyavamart sopapattikt smarat
pratyayaviea/ katha, yad hi sattvasaciva tama virasti tadeda pratyavamara
suptotthitasya bhavati sukham aham asvpsa prasanna me mana praj me viradkaroti
svacchkarotti/ yad tu rajasaciva tama virasti tadeda pratyavamara ity ha --- dukham
aham asvpsa stynam akarmaya me mana kasmd yato bhramaty anavasthitam/
nitntbhibhtarajasattve tamasamullse svpe prabuddhasya pratyavamaram ha --- gha

(samdhipda prathama/)

12

mho+aham asvpsa guri me gtri klnta me cittamalasa muitam iva tihatti/


sdhyavyatireke hetuvyatirekam ha --- na khalv ayam iti/ prabuddhasya prabuddhamtrasya/
tadrit ceti bodhakle, pratyaynubhave vttyabhvakranubhava ity artha/ nanu
pramdayo vyutthnacittdhikara nirudhyant samdhipratipakatvn nidrys tv
ekgravttitulyy katha samdhipratipakatety ata ha --- s ca samdhv iti/ ekgratulypi
tmasatvena nidr sabjanirbjasamdhipratipaketi spi niroddhavyety artha//1.10// /p. 15/
anubhtaviaysapramoa smti//1.11//
anubhtaviaysapramoa smti/ pramdibhir anubhte viaye yo+asapramoo
'steya s smti/ saskramtrajasya hi jnasya saskrakranubhavvabhsito viaya
tmyas tadadhikaviayaparigrahas tu sapramoa steyam/ kasmt sdyt/ "mua steye"
[dhtupha 9] ity asmt pramoapadavyutpatte/ etad ukta bhavati --- sarve pramdayo
+anadhigatam artha smnyata prakrato vdhigamayanti/ smti punar na
prvnubhavamarydm atikrmati/ tadviay tadnaviay v na tu tadadhikaviay/ so+aya
vttyantard viea smter iti/ vimati --- ki pratyayasyeti/ grhyapravaatvd anubhavasya
svnubhavbhvt tajja saskro grhyam eva smrayatti pratibhti/ anubhavamtrajanitatvc
cnubhavam eveti/ vimyopapattita ubhayasmaraam avadhrayati --- grhyapravaatay
grhyoparakta/ paramrthatas tu grhyagrahae evobhaya tayor kra svarpa nirbhsayati
prakayati/ svavyajaka kraam ajanam kro yasya sa tathokta/ svakrakra ity artha/
vyajakam udbodhaka tenjana phalbhimukhkaraa yasyeti vety artha/ nanu yadi
kraavicrea buddhismaraayo srpya kas tarhi bheda ity ata ha --- tatra grahaeti/
grahaam updna, na ca ghtasyopttasyopdna sabhavati/ tad anennadhigatabodhana
buddhir ity uktam/ grahakro grahaarpa prva pradhna yasy s tathokt/ vikalpita
cyam abhede+api guapradhnabhva iti/ grhykra prva prathamo yasy s tathokt/
idam eva ca grhykrasya grhyasya prvatva yad vttyantaraviayktatvam arthasya/ tad
anena vttyantaraviayktagocar smtir ity ukta bhavati/ so+ayam asapramoa iti/ nanv asti
smter api sapramoa/ darayati hi pitrder attasya
deaklntarnubhtasynanubhtacaradeaklntarasabandha svapna ity ata ha --- s ca
dvayti/ bhvita kalpita smartavyo yay s tathokt/ abhvito+akalpita /p. 16/ pramrthika iti
yvat/ neya smtir api tu viparyayas tallakaopapannatvt smtybhsatay tu smtir ukt/
prambhsam iva pramam iti bhva/ kasmt punar ante smter upanysa ity ata ha --sarv smtaya iti/ anubhava prpti/ prptiprv vtti smtis tata smtnm upajana ity
artha/ nanu ye purua klinanti te niroddhavy prekvat/ kle ca tath/ na ca vttaya, tat
kimartham s nirodha ity ata ha --- sarv cait iti/ sugamam//1.11//
abhysavairgybhy tannirodha//1.12//
nirodhopya pcchati --- atheti/ streottaram ha --- abhysavairgybhy tannirodha/
abhysavairgyayor nirodhe janayitavye+avntaravyprabhedena samuccayo na tu vikalpa ity ha
--- cittanadti/ prgbhra prabandha/ nimnat gambhrat, agdhateti yvat//1.12//
tatra sthitau yatno+abhysa//1.13//
tatrbhysasya svarpaprayojanbhy lakaam ha --- tatra sthitau yatno+abhysa/ tad
vycae --- cittasyvttikasya rjasatmasavttirahitasya prantavhit vimalat

(samdhipda prathama/)

13

sttvikavttivhitaikgrat sthiti/ tadartha iti/ sthitv iti nimittasaptam /p. 17/ vykhyt/ yath
"carmai dvpina hanti" iti/ prayatnam eva paryybhy viadayati --- vryam utsha iti/
tasyecchyonitm ha --- tatsapipdayiay/ tad iti sthiti parmati/ prayatnasya viayam ha
--- tatsdhaneti/ sthitisdhanny antaragabahiragi yamaniyamdni/ sdhanagocara
kartvypro na phalagocara iti//1.13//
sa tu drghaklanairantaryasatkrsevito dhabhmi//1.14//
nanu vyutthnasaskrendin paripanthin pratibaddho 'bhysa katha sthityai kalpata
ity ata ha --- sa tu drghaklanairantaryasatkrsevito dhabhmi/ so+ayam abhyso
vieaatrayasapanna san dhvastho na sahas vyutthnasaskrair
abhibhtasthitirpaviayo bhavati/ yadi punar evabhtam apy abhysa ktvoparamet tata
klaparivsenbhibhyeta/ tasmn noparantavyam iti bhva//1.14//
dnuravikaviayavitasya vakrasaj vairgyam//1.15//
vairgyam ha --- dnuravikaviayavitasya vakrasaj vairgyam/ cetancetaneu
daviayeu vitatm ha --- striya iti/ aivaryam dhipatyam/ anuravo vedas tato+adhigat
nuravik svargdaya/ tatrpi vaityam ha --- svargeti/ deharahit videh karaeu lns
te bhvo vaidehyam/ anye tu praktim evtmnam abhimanyamn praktyupsak
praktau sdhikrym eva lns te bhva praktilayatva tatprptiviaye, nuravikaviaye
vitasynuravikaviaye vito hi svargdiprptiviaye vita ity ucyate/ nanu yadi
vaityamtra vairgya hanta viayprptv /p. 18/ api tad astti vairgya syd ity ata ha --divydivyeti/ na vaityamtra vairgyam api tu divydivyaviaysaprayoge 'pi
cittasynbhogtmik/ tm eva spaayati --- heyopdeyany/ sagadvearahitopekbuddhir
vakrasaj/ kuta punar iyam ity atrha --- prasakhynabald iti/ tpatrayapartat
viay doas tatparibhvanay tatsktkra prasakhyna tadbald ity artha/
yatamnasaj, vyatirekasaj, ekendriyasaj, vakrasaj ceti catasra saj ity
gamina/ rgdaya khalu kay cittavartinas tair indriyi yathsva viayeu pravartante, tan
m pravartiatendriyi tattadviayev iti tatparipcanyrambha prayatna s yatamnasaj/
tadrambhe sati kecit kay pakv pacyante pakyante ca kecit/ tatra pakyamebhya
pakvn vyatirekevadhraa vyatirekasaj/ indriyapravartansamarthatay pakvnm
autsukyamtrea manasi vyavasthnam ekendriyasaj/ autsukyamtrasypi nivttir upasthitev
api divydivyaviayepekbuddhi sajtrayt par vakrasaj/ etayaiva ca prvs
caritrthatvn na t pthag ukt iti sarvam avadtam//1.15//
tat para puruakhyter guavaityam//1.16//
apara vairgyam uktv param ha --- tat para puruakhyter guavaityam/
aparavairgyasya para vairgya prati kraatvam/ tatra ca dvram darayati --dnuravikaviayadoadar virakta iti/ anenpara vairgya daritam/
puruadaranbhysd gamnumncryopadeasamadhigatasya puruasya darana
tasybhysa paunapunyena nievaa tasmt tasya daranasya uddh rajastamaparihy
sattvaikatnat tay yo guapuruayo prakarea viveka purua uddho 'nantas tadvipart
gu iti, tenpyyit buddhir yasya yogina sa tathokta/ tad anena dharmameghkhya samdhir
ukta/ sa tathbhto yog guebhyo vyaktvyaktadharmakebhya sarvath virakta

(samdhipda prathama/)

14

sattvapurunyatkhytv api gutmiky yvad virakta iti/ tat tasmd dvaya vairgyam/
prva hi vairgya sattvasamudrekavidhtatamasi rajakaakalakasapkte cittasattve/ tac ca
tauiknm api samnam/ te hi /p. 19/ tenaiva praktilay babhvu/ yathoktam --- vairgyt
praktilaya iti/ tatra tayor dvayor madhye yad uttara tajjnaprasdamtram/ mtragrahaena
nirviayat scayati/ tad eva hi tda cittasattva rajoleamalenpy aparmam asyrayo
+ata eva jnaprasda ity ucyate/ cittasattva hi prasdasvabhvam api rajastamasaparkn
malinatm anubhavati/ vairgybhysavimalavridhrdhautasamastarajastamomala tv
atiprasanna jnaprasdamtrapariea bhavati/ tasya gunupdeyatvya darayati --yasyodaye sati yog pratyuditakhyti/ khytiviee sati vartamnakhytimn ity artha/
prpaya kaivalya prptam/ yath vakyati --- jvann eva vidvn mukto bhavati/
saskramtrasya cchinnamlasya siddhatvd iti bhva/ kuta prpta, yata --- k
ketavy kle avidydaya savsan/ nanv asti dharmdharmasamho bhavasya
janmamaraaprabandhasya sakrama prinm/ tat kuta kaivalyam ity ata ha --- chinna iti/
lini nisadhni parvi yasya sa tathokta/ dharmdharmasamhasya samhina parvi tni
lini/ na hi jtu jantur maraajanmaprabandhena tyakyate/ so+aya bhavasakrama
kleakaye chinna/ yath vakyati --- "kleamla karmaya" [yogastram 2.12] "sati mle
tadvipka" [yogastram 2.13] iti/ nanu prasakhynaparipka dharmamegha ca nirodham
antar ki tad asti yaj jnaprasdamtram ity ata ha --- jnasyaiveti/ dharmameghabheda eva
para vairgya nnyat/ yath vakyati --- "prasakhyne+apy akusdasya sarvath
vivekakhyter dharmamegha samdhi" [yogastram 4.29] [iti,] "tad sarvvaraamalpetasya
jnasynantyj jeyam alpam" [yogastram 4.31] iti ca/ tasmd etasya hi nntaryakam avinbhvi
kaivalyam iti//1.16//
vitarkavicrnandsmitrpnugamt saprajta//1.17//
upyam abhidhya saprakropeyakathanya pcchati --- athopyadvayeneti/
vitarkavicrnandsmitrpnugamt saprajta/ saprajtaprvakatvd asaprajtasya
prathama saprajtopavaranam/ /p. 20/ saprajtasmnya vitarkavicrnandsmitn
rpai svarpair anugamt pratipattavyam/ vitarka vivoti --- cittasyeti/ svarpasktkravat
prajbhoga/ sa ca sthlaviayatvt sthla/ yath hi prthamiko dhnuka sthlam eva
lakya vidhyaty atha skmam eva prthamiko yog sthlam eva pcabhautika caturbhujdi
dhyeya sktkaroty atha skmam iti/ eva cittasylambane skma bhoga/
sthlakraabhtaskmapacatanmtraligligaviayo vicra/ tad eva grhyaviaya
darayitv grahaaviaya darayati --- nanda iti/ indriye sthla lambane cittasybhogo hlda
nanda/ prakalatay khalu sattvapradhnd ahakrd indriyy utpannni/ sattva
sukham iti tny api sukhnti tasminn bhogo hlda iti/ grahtviaya saprajtam ha --ektmik savid iti/ asmitprabhavnndriyi/ tenaim asmit skma rpam/ s ctman
grahtr saha buddhir ektmik savit/ tasy ca grahtur antarbhvd bhavati grahtviaya
saprajta iti/ caturm aparam apy avntaravieam ha --- tatra prathama iti/ krya
kranupravia na kraa kryea tad aya sthla bhoga
sthlaskmendriysmitkraacatuaynugato bhavati/ uttare tu tridvyekakraaks
tridvyekarp bhavanti/ asaprajtd bhinatti --- sarva eta iti//1.17//
virmapratyaybhysaprva saskraeo+anya//1.18//

(samdhipda prathama/)

15

kramaprptam asaprajtam avatrayitu pcchati --- atheti/ virmapratyaybhysaprva


saskraeo+anya/ prvapadenopyakathanam uttarbhy ca svarpakathanam/
madhyama pada vivoti --- sarvavttti/ prathama pada vycae --- tasya param iti/
virmo vttnm abhvas tasya pratyaya kraa tasybhysas tadanuhna paunapunya
tad eva prva yasya sa tathokta/ athpara vairgya nirodhakraa kasmn na bhavatty
ata ha --- slambano hti/ kryasarpa kraa /p. 21/ yujyate na virpam/ virpa cpara
vairgya slambana nirlambanasamdhin kryea/ tasmn nirlamband eva
jnaprasdamtrt tasyotpattir yukt/ dharmameghasamdhir eva hi
nitntavigalitarajastamomald buddhisattvd upajtas tattadviaytikramea pravartamno+ananto
viayvadyadar samastaviayaparitygc ca svarpapratiha san nirlambana
saskramtraeasya nirlambanasya samdhe kraam upapadyate srpyd iti/
lambankaraam rayaam abhvaprptam iva vttirpakrykaran nirbjo nirlambana/
athav bja kleakarmays te nikrnt yasmt sa tath//1.18//
bhavapratyayo videhapraktilaynm//1.19//
nirodhasamdher avntarabheda hnopdngam darayati --- sa khalv aya
nirodhasamdhir dvividha --- upyapratyayo bhavapratyaya ca/ upyo vakyama raddhdi
pratyaya kraa yasya nirodhasamdhe sa tathokta/ bhavanti jyante 'sy jantava iti bhavo
+avidy, bhtendriyeu v vikreu praktiu vvyaktamahadahakrapacatanmtrev antmasv
tmakhytis tauikn vairgyasapannn, sa khalv aya bhava pratyaya kraa yasya
nirodhasamdhe sa bhavapratyaya/ tatra tayor madhya upyapratyayo yogin
mokyamn bhavati/ vieavidhnena easya mumukusabandha niedhati/ ke tarhi
bhavapratyaya ity atra streottaram ha --- bhavapratyayo videhapraktilaynm/ videh ca
praktilay ca tem ity artha/ tad vycae --- videhn devn bhavapratyaya/
bhtendriym anyatamadtmatvena (anyatamam tmatvena) pratipanns tadupsanay
tadvsanvsitntakara piaptnantaram indriyeu bhteu v ln
saskramtrvaeamanasa kauikaarrarahit videh/ te hi svasaskramtropayogena
cittena kaivalyapadam ivnubhavanta prpnuvanto videh/ avttikatva ca kaivalyena /p. 22/
srpya, sdhikrasaskraeat ca vairpyam/ saskramtropabhogeneti kvacit pha/
tasyrtha --- saskramtram evopabhogo yasya na tu cittavttir ity artha/ prptvadhaya
svasaskravipka tathjtyakam ativhayanty atikrmanti punar api sasre vianti/ tath ca
vyuproktam --"daa manvantarha tihantndriyacintak/ bhautiks tu ata pram" iti/
tath praktilay cvyaktamahadahakrapacatanmtrev anyatamadtmatvena (anyatamam
tmatvena) pratipanns tadupsanay tadvsanvsitntakara piaptnantaram
avyaktdnm anyatamasmil ln (anyatame ln) sdhikre+acaritrthe/ eva hi caritrtha
ceta syd yadi vivekakhytim api janayed ajanitasattvapurunyatkhytes tu cetaso
+acaritrthasysti sdhikrateti/ sdhikre cetasi praktilne kaivalyapadam ivnubhavanti, yvan
na punar vartate 'dhikravac cittam iti/ praktismyam upagatam apy avadhi prpya punar api
prdurbhavati tato vivicyate/ yath vartipte mdbhvam upagato makadeha punar
ambhodavridhrvasekn makadehabhvam anubhavatti/ tath ca vyuproktam --"sahasra tv bhimnik/ bauddh daa sahasri tihanti vigatajvar// pra
atasahasra tu tihanty avyaktacintak/ purua nirgua prpya klasakhy na vidyate"
iti//

(samdhipda prathama/)

16

tas asya punarbhavaprptihetutay heyatva siddham//1.19//


raddhvryasmtisamdhiprajprvaka itarem//1.20//
yogin tu samdher upyakramam ha --- raddhvryasmtisamdhiprajprvaka
itarem/ nanv indriydicintak api raddhvanta evety ata ha --- raddh cetasa saprasda/
sa cgamnumncryopadeasamadhigatatattvaviayo bhavati hi cetasa saprasdo /p.
23/ +abhirucir atcch raddh nendriydiv tmbhimninm abhirucir asaprasdo hi sa
vymohamlatvd ity artha/ kuto+asv eva raddhety ata ha --- s hi jananva kaly yogina
pti vimrgaptajanmano 'nartht/ so+ayam icchviea iyamaviaya prayatna prasta ity
ha --- tasya hi raddadhnasya/ tasya vivaraa --- vivekrthino vryam upajyate/ smtir
dhynam ankulam avikipta, samdhyate yoggasamdhiyukta bhavati/
yamaniyamdinntaryakasamdhyupanysena ca yamaniyamdayo+api scit/ tad evam
akhilayoggasapannasya saprajto jyata ity ha --- samhitacittasyeti/ prajy viveka
prakara upajyate/ saprajtaprvam asaprajtotpdam ha --- tadabhyst tatraiva
tattadbhmiprptau tattadviayc ca vairgyd asaprajta samdhir bhavati/ sa hi
kaivalyahetu sattvapurunyatkhytiprvo hi nirodha cittam akhilakryakaraena caritrtham
adhikrd avasdayati//1.20//
tvrasavegnm sanna//1.21//
nanu raddhdaya ced yogopys tarhi sarvem avieea samdhitatphale sytm/ dyate
tu kasyacit siddhi kasyacid asiddhi kasyacic cirea siddhi kasyacic ciratarea kasyacit kipram
ity ata ha --- te khalu nava yogina iti/ upy raddhdayo mdumadhydhimtr
prgbhavyasaskrdavad ye te tathokt/ savego vairgya tasypi
mdumadhyatvrat prgbhavyavsandavad eveti teu yd kepyas siddhis tn
darayati strea --- tvrasavegnm sanna iti stram/ ea bhyam/ samdhe
saprajtasya phalam asaprajtas tasypi kaivalyam//1.21// /p. 24/
mdumadhydhimtratvt tato+api viea//1.22//
mdumadhydhimtratvt tato+api viea/ nigadavykhytena bhyea vykhytam iti//
1.22//
varapraidhnd v//1.23//
strntara ptayitu vimati --- kim etasmd eveti/ na vabda saayanivartaka/
varapraidhnd v/ vycae --- praidhnd bhaktivien mnasd vcikt kyikd vvarjito
+abhimukhktas tam anughti/ abhidhynam angatrthecch --- idam asybhimatam astv iti/
tanmtrea na vyprntarea/ ea sugamam//1.23//
kleakarmavipkayair aparma puruaviea vara//1.24//
nanu cetncetanbhym eva vyha nnyena vivam/ vara ced acetanas tarhi pradhna
pradhnavikrm api pradhnam adhyaptt tath ca na tasyvarjanam acetanatvd atha cetanas
tathpi citiakter audsnyd asasritay csmitdiviraht kuta varjanam/ kuta cbhidhynam
ity ayavn ha --- atha pradhneti/ atra streottaram ha --- kleakarmavipkayair

(samdhipda prathama/)

17

aparma puruaviea vara/ avidydaya kle klinanti khalv am purua /p. 25/
ssrika vividhadukhaprahreeti/ kualkualnti dharmdharms te ca karmajatvd
upacrt karmatvam/ vipko jtyyurbhog/ vipknugu vsans t cittabhmv erata ity
ay/ na hi karabhajtinirvartaka karma prgbhavyakarabhabhogabhvit bhvan na
yvad abhivyanakti tvat karabhocitya bhogya kalpate/ tasmd bhavati
karabhajtyanubhavajanm bhvan karabhavipknugueti/ nanv am kledayo buddhidharm
na kathacid api purua parmanti, tasmt puruagrahad eva tadaparmarasiddhe kta
kleakarmetydinety ata ha --- te ca manasi vartamn ssrike purue vyapadiyante/ kasmt,
sa hi tatphalasya bhokt cetayiteti/ tasmt puruatvd varasypi tatsabandha prpta iti
tatpratiedha upapadyata ity ha --- yo hy anena buddhisthenpi puruamtrasdhraena
bhogenparma sa puruaviea vara/ viiyata iti viea puruntard vyavacchidyate/
vieapadasya vyvartya darayitukma paricodanprva pariharati --- kaivalya prpts
tarhti/ praktilayn prkto bandha/ vaikriko bandho videhnm/ dakidibandho
divydivyaviayabhogabhjm/ tny amni tri bandhanni/ praktibhvansasktamanaso hi
dehaptnantaram eva praktilayatm pann ittare prv bandhakoi prajyate,
tenottarakoividhnamtram iha tu prvparakoiniedha iti/ sakipya viea darayati --- sa tu
sadaiva mukta sadaivevara iti/ jnakriyaktisapad aivaryam/ /p. 26/ atra pcchati --- yo
+asv iti/ jnakriye hi na cicchakter apariminy sabhavata iti
rajastamorahitaviuddhacittasattvraye vaktavye/ na cevarasya sad
muktasyvidyprabhavacittasattvasamutkarea saha svasvmibhva sabandha sabhavatty
ata ukta --- prakasattvopdnd iti/ nevarasya pthagjanasyevvidynibandhana cittasattvena
svasvmibhva/ ki tu tpatrayapartn pretyabhvamahravj jantn uddhariymi
jnadharmopadeena/ na ca jnakriysmarthytiayasapattim antarea tadupadea/ na
ceyam apahatarajastamomalaviuddhasattvopdna vinety locya sattvaprakaram updatte
bhagavn aparmo 'py avidyay/ avidybhimn cvidyys tattvam avidvn bhavati na punar
avidym avidytvena sevamna/ na khalu ailo rmatvam ropya ts t ce darayan bhrnto
bhavati/ tad idam hryam asya rpa na tttvikam iti/ syd etat/ uddidhray bhagavat
sattvam updeya tadupdnena ca taduddidhr, asy api prktatvt tath cnyonyraya ity ata
uktam --- vatika iti/ bhaved etad eva yaddaprathamat sargasya bhaved andau tu
sargasahraprabandhe sargntarasamutpannasajihrvadhisamaye pre may sattvaprakara
updeya iti praidhna ktv bhagav jagat sajahra/ tad cevaracittasattva
praidhnavsita pradhnasmyam upagatam api paripro mahpralayvadhau
praidhnavsanvat tathaivevaracittasattvabhvena pariamate/ yath caitra va prtar
evotthtavya mayeti praidhya suptas tadaivottihati praidhnasaskrt/ tasmd anditvd
varapraidhnasattvopdnayo vatikatvena nnyonyraya/ na cevarasya cittasattva
mahpralaye+api na praktismyam upaitti vcyam/ yasya hi na kadcid api pradhnasmya na
tat prdhnika npi citiaktir ajatvd ity arthntaram aprmikam padyeta/ tac cyukta,
praktipuruavyatirekerthntarbhvt/ so+ayam da varasya vatika utkara/ sa ki
sanimitta sapramaka hosvin nirnimitto nipramaka iti/ uttara --- tasya stra nimittam/
rutismttihsapurni stram/ codayati --- stra puna kinimittam/
pratyaknumnaprva hi stram/ na cevarasya sattvaprakare kasyacit pratyakam anumna
vsti/ na cevarapratyakaprabhava stram iti yuktam/ kalpayitvpi hy aya bryd
tmaivaryaprakanyeti bhva/ pariharati --- prakasattvanimittam/ /p. 27/ ayam
abhisadhi --- mantryurvedeu tvad varaprateu pravttismarthyd

(samdhipda prathama/)

18

arthvyabhicravinicayt prmya siddham/ na cauadhibhedn tatsayogavie ca


mantr ca tattadvarvpoddhrea sahasrepi puruyuair laukikapramavyavahr
akta kartum anvayavyatirekau/ na cgamd anvayavyatirekau tbhy cgamas tatsatnayor
anditvd iti pratipdayitu yuktam/ mahpralaye tatsatnayor vicchedt/ na ca tadbhve
prambhva/ abhinna pradhnavikro jagad iti hi pratipdayiyate/ sadaparimasya ca
visadaparimat d/ yath krekurasder dadhigudirpam/ visadaparimasya
prva sadaparimat ca d/ tad iha pradhnenpi
mahadahakrdirpavisadaparimena sat bhvya kadcit sadaparimenpi/
sadaparima csya smyvasth/ sa ca mahpralaya/ tasmn mantryurvedapraayant tvad
bhagavato vigalitarajastamomalvaraatay parita pradyotamna buddhisattvam stheyam/
tath cbhyudayanireyasopadeaparo+api vedarir varapratas tadbuddhisattvaprakard eva
bhavitum arhati/ na ca sattvotkare rajastamaprabhavau vibhramavipralambhau sabhavata/ tat
siddha prakasattvanimitta stram iti/ syd etat/ prakarakryatay prakara bodhayac
chstra eavad anumna bhaven na tv gama ity ata ha --- etayor iti/ na kryatvena bodhayaty
api tv andivcyavcakabhvasabandhena bodhayatty artha/ varasya hi buddhisattve
prakaro vartate, stram api tadvcakatvena tatra vartata iti/ upasaharati --- etasmd
varabuddhisattvaprakaravcakc chstrd etad bhavati jyate viayea viayio lakat
sadaivevara sadaiva mukta iti/ tad eva puruntard vyavacchidyevarntard api
vyavacchinatti --- tac ca tasyeti/ atiayavinirmuktim ha --- na tvad iti/ kuta --- yad eveti/ kasmt
sarvtiayavinirmukta tadaivaryam ity ata ha --- tasmd yatreti/ atiayanihm aprptnm
aupacrikam aivaryam ity artha/ /p. 28/ smyavinirmuktim ha --- na ca tatsamnam iti/
prkmyam avihatecchat tadvightn natvam (tadvightd natvam) annatve v dvayor api
prkmyavighta krynutpatter utpattau v viruddhadharmasamligitam ekad kryam
upalabhyetety ayavn ha --- dvayo ceti/ aviruddhbhipryatve v pratyekam varatve ktam
anyair ekenaiveany ktatvt/ sabhyakritve v na kacid vara pariadvan
nityeanyogin ca paryyyogt kalpangauravaprasagc ceti draavyam/ tasmt sarvam
avadtam//1.24//
tatra niratiaya sarvajabjam//1.25//
evam asya kriyjnaaktau stra pramam abhidhya jnaaktv anumna
pramayati --- ki ca --- tatra niratiaya sarvajabjam/ vycae --- yad idam iti/
buddhisattvvarakatamopagamatratamyena yad idam attngatapratyutpannn pratyeka ca
samuccayena ca vartamnnm atndriy grahaa, tasya vieaam alpa bahv iti
sarvajabja kraam/ kacit kicid evttdi ghti kacid bahu kacid bahutara kacid
bahutamam iti grhypekay grahaasylpatva bahutva ktam/ etad vivardhamna yatra
nikrntam atiayt sa sarvaja iti/ tad anena prameyamtra kathitam/ atra pramayati --- asti
khprpti sarvajabjasyeti/ sdhyanirdea/ niratiayatva kh/ yata param atiayavatt
nstti/ tena nvadhimtrea siddhasdhanam/ stiayatvd iti hetu/ yad yat stiaya tat tat
sarva niratiaya, yath kuvalmalakabilveu stiaya mahattvam tmani niratiayam iti
vypti darayati --- parimavat/ na ca garimdibhir guair vyabhicra iti spratam/ na khalv
avayavagarimtiay garimvayavina ki /p. 29/ tv paramubhya ntyvayavibhyo yvanta
kecana te pratyekavartino garima samhtya garim vardhamnbhimna/ jna tu na
pratijeya sampyata ity ekadvibahuviayatay yukta stiayam iti na vyabhicra/
upasaharati --- yatra kheti/ nanu santi bahavas trthakar buddhrhatakapilariprabhtayas tat

(samdhipda prathama/)

19

kasmt ta eva sarvaj na bhavanty asmd anumnd ity ata ha --- smnyeti/ kutas tarhi
tadvieapratipattir ity ata ha --- tasyeti/ buddhdiprata gambhso na tv gama,
sarvapramabdhitakaikanairtmydimrgopadeakatvena vipralambhakatvd iti bhva/ tena
rutismttihsapuralakad gamata gacchanti buddhim rohanti asmd
abhyudayanireyasopy ity gama, tasmt sajdivieapratipatti/ sajviea
ivevardi rutydiu prasiddha/ dipadena aagatdavyayate saghte/ yathokta
vyupure --"sarvajat tptir andibodha svatantrat nityam aluptaakti/ anantaakti ca vibhor
vidhij a hur agni mahevarasya"// (vyupuram 12.31)
tath --"jna vairgyam aivarya tapa satya kam dhti/ sratvam tmasabodho hy
adhihttvam eva ca// avyayni daaitni nitya tihanti akare" (vyupuram 10.60) iti/
syd etat, nityatptasya bhagavato vairgytiayasapannasya svrthe tsabhavt
kruikasya ca sukhaikatnajanasarjanaparasya dukhabahulajvalokajanannupapatter
aprayojanasya ca prekvata pravttyanupapatte kriyaktilino+api na jagatkriyety ata ha --tasytmnugrahbhve+apti/ bhtn prinm anugraha prayojana,
abddyupabhogavivekakhytirpakryakarat kila caritrtha citta nivartate/ tata purua
keval bhavati/ atas tatprayojanya kruiko vivekakhytyupya kathayati/ tencaritrthatvc
cittasya jantnvara puypuyasahya sukhadukhe bhvayann api nkruika/
vivekakhytyupyakathanya /p. 30/ bhtnugraha dvram ha --- jnadharmopadeeneti/
jna ca dharma ca jnadharmau tayor upadeena jnadharmasamuccayl
labdhavivekakhytiparipkt kalpapralaye brahmao dinvasne yatra satyalokavarja jagad
astameti/ mahpralaye sasatyalokasya brahmao+api nidhane sasria svakraagmino 'tas
tad maraadukhabhja, kalpety upalakaam anyadpi svrjitakarmapkavaena
janmamaradibhja purunuddhariymti kaivalya prpya puru uddht bhavantty
artha/ etac ca karuprayuktasya jnadharmopadeana kpilnm api siddham ity ha --- tath
cokta pacaikhcryea --- dividvn kapila iti/ dividvn iti pacaikhcryavacanam
dimuktasvasatndiguruviaya na tv andimuktaparamaguruviayam/ dimukteu kadcin
mukteu vidvatsu kapilo+asmkam dividvn mukta sa eva ca gurur iti/ kapilasypi jyamnasya
mahevarnugrahd eva jnaprpti ryata iti/ kapilo nma vior avatraviea prasiddha/
svayabhs tu hirayagarbha/ tasypi skhyayogaprptir vede ryata iti/ sa evevara
dividvn kapilo viur na svayabhr iti bhva/ svyabhuvn tv vara iti bhva//1.25//
prvem api guru klennavacchedt//1.26//
saprati bhagavato brahmdibhyo vieam ha --- sa ea iti/ ptanik --- sa ea iti/ stram --prvem api guru klennavacchedt/ vycae --- prve hti/ klas tu atavardir
avacchedrthenvacchedena prayojanena nopvartate na vartate/ prakarasya gati prpti/
pratyetavya gamt//1.26// /p. 31/
tasya vcaka praava//1.27//
tad anena prabandhena bhagavn varo darita/ saprati tatpraidhna darayitu tasya
vcakam ha --- tasya vcaka praava/ vycae --- vcya iti/ tatra pare mata
vimaradvreopanyasyati --- kim asyeti/ vcakatva pratipdakatvam ity artha/ pare hi payanti

(samdhipda prathama/)

20

yadi svbhvika abdrthayo sabandha saketensmc chabdd ayam artha pratyetavya


ityevamtmakenbhivyajyeta tato yatra nsti sa sabandhas tatra saketaatenpi na vyajyeta/ na
hi pradpavyagyo ghao yatra nsti tatra pradpasahasrepi akyo vyaktum/ ktasaketas tu
karabhaabdo vrae vraapratipdako da/ tata saketaktam eva vcakatvam iti/
vimybhimatam avadhrayati --- sthito+asyeti/ ayam abhiprya --- sarva eva abd
sarvkrrthbhidhnasamarth iti/ sthita evai sarvkrair arthai svbhvika sabandha/
varasaketas tu prakaka ca niymaka ca/ tasyevarasaketsaketakta csya
vcakpabhraavibhga/ tad idam ha --- saketas tv varasyeti/ nidaranam ha --- yatheti/
nanu abdasya prdhnikasya mahpralayasamaye pradhnabhvam upagatasya aktir api praln,
tato mahaddikrameotpannasyvcakasyaiva mhevarea saketena na aky vcakaaktir
abhivyajayitu vinaaaktitvd ity ata ha --- sargntarev apti/ yady api saha akty
pradhnasmyam upagata abdas tathpi punar virbhavas tacchaktiyukta evvirbhavati
vartiptasamadhigatamdbhva ivodbhijjo meghavisavridhrvasekt/ tena
prvasabandhasaketnusrea saketa kriyate bhagavateti/ tasmt sapratipatte
sadavyavahraparampary nityatay nitya abdrthayo sabandho na kasthanitya ity
gamik pratijnate, na punar gamanirapek sargntarev api tda eva saketa iti
pratipattum ata iti bhva//1.27// /p. 32/
tajjapas tadarthabhvanam//1.28//
vcakam khyya praidhnam ha --- tajjapas tadarthabhvanam/ vycae --- praavasyeti/
bhvana puna puna citte niveanam/ tata ki sidhyatty ata ha --- praavam iti/ ekasmin
bhagavaty ramati cittam/ atraiva vaiysik gthm udharati --- tath ceti/ tata vara
samdhitatphalalbhena tam anughti//1.28//
tata pratyakcetandhigamo+apy antarybhva ca//1.29//
ki cparam asmt --- tata pratyakcetandhigamo+apy antarybhva ca/ pratpa
vipartam acati vijntti pratyak sa csau cetana ceti pratyakcetano+avidyvn purua/ tad
anenevarc chvatikasattvotkarasapannd vidyvato nivartayati/ pratca cetanasydhigamo
jna svarpato 'sya bhavaty antary vakyams tadabhva ca/ asya vivaraa --- ye tvad
iti/ svam tm tasya rpam/ rpagrahaenvidysamropitn dharmn niedhati/ nanv
varapraidhnam varaviaya katham iva pratyakcetana sktkaroty atiprasagd ity ata ha
--- yathaivevara iti/ uddha kasthanityatayodayavyayarahita prasanna kleavarjita kevalo
dharmdharmpeta/ ata evnupasarga/ upasarg jtyyurbhog/ sdyasya kicid
bheddhihnatvd vard bhinatti --- buddhe pratisavedti/ tad anena pratyaggrahaa
vykhytam/ atyantavidharmior anyatarrthnucintana na taditarasya sktkrya
kalpate/ /p. 33/ sadrthnucintana tu sadntarasktkropayogitm anubhavati
ekastrbhysa iva tatsadrthastrntarajnopayogitm/ pratysattis tu svtmani
sktkrahetur na partmanti sarvam avadtam//1.29//
vydhistynasaayapramdlasyviratibhrntidaranlabdhabhmikatvnavasthitatvni
cittavikeps te+antary//1.30//
pcchati --- atha ka iti/ smnyenottaram --- ya iti/ vieasakhye pcchati --- ka iti/ uttara
vydhtydistram/ antary nava/ et cittavttayo yogntary yogavirodhina cittasya

(samdhipda prathama/)

21

vikepak citta khalv am vydhydayo yogd vikipanty apanayantti vikep/


yogapratipakatve hetum ha --- sahaita iti/ saayabhrntidarane tvad vttitay
vttinirodhapratipakau/ ye+api na vttayo vydhiprabhtayas te+api vttishacaryt tatpratipak
ity artha/ padrthn vycae --- vydhir iti/ dhtavo vtapittalema arradhrat/
aitapthraparimavieo rasa/ karanndriyi te vaiamya nyndhikabhva iti/
akarmayat karmnarhat/ saaya ubhayakoispgvijnam/ saty apy atadrpapratihatvena
saayaviparysayor abhede, ubhayakoisparspararpvntaravieavivakaytra /p. 34/
bhedenopanysa/ abhvanam akaraa tatrprayatna iti yvat/ kyasya gurutva kaphdin,
cittasya gurutva tamas/ gardhas t/ madhumatydaya samdhibhmaya/ labdhabhmer
yadi tvataiva susthitamanyasya samdhibhrea syt tatas tasy api bhmer apya syt/
yasmt samdhipratilambhe tadavasthita syt tasmt tatra prayatitavyam iti//1.30//
dukhadaurmanasygamejayatvavsapravs vikepasahabhuva//1.31//
na kevala navntary dukhdayo+apy asya tatsahabhuvo bhavantty ha --- dukhetydi/
pratiklavedanya dukham dhytmika rra vydhivan mnasa ca kmdivat/
dhibhautika vyghrdijanitam/ dhidaivika grahapdijanitam/ tac ceda dukha
primtrasya pratiklavedanyatay heyam ity ha --- yenbhihat iti/ anicchata pro yad
bhya vyum cmati pibati praveayatti yvat sa vsa samdhyagarecakavirodh/ anicchato
+api pro yat kauhya vyu nicrayati nisrayati sa pravsa
samdhyagaprakavirodh//1.31//
tatpratiedhrtham ekatattvbhysa//1.32//
uktrthopasahrastram avatrayati --- athaita iti/ athoktrthnantaram upasaharann ida
stram heti sabandha/ niroddhavyatve hetur ukta --- samdhipratipak iti/ yady
apvarapraidhnd ity abhysamtram ukta tathpi vairgyam iha tatsahakritay grhyam ity
ha --- tbhym uktalakabhym evbhysavairgybhy niroddhavy/ tatra tayor
abhysavairgyayor madhye+abhysasynantaroktasyeti/ tatpratiedhrtham itydi/ eka tattvam
vara praktatvd iti/ vainikn /p. 35/ tat sarvam ekgram eva citta nsti kicid vikiptam
iti tadupaden tadarthn ca pravttn vaiyarthyam ity ha --- yasya tv iti/ yasya mate
pratyarthe+arpyama ekasminn anekasmin v niyata yvad arthvabhsam utpanna tatraiva
samptam ananyagmi/ arthntara tvat prathama ghtvrthntaram api pact kasmn na
ghtty ata ha --- kaika ca kaasybhedyatvena prvapacdbhvasypy abhva iti bhva/
asmanmate tv akaika citta svaviaya ekasminn anekasmin vnavasthita pratikaa
tattadviayopdnaparitygbhy viayniyata vikiptam ato vikepaparimam apanya
akyaikgratdhtum iti tadupadeapravttyor nnarthakatvam ity ha --- yadi punar idam iti/
upasaharati --- ato neti/ vainikam utthpayati --- yo+apti/ m bhd ekasmin kaike citta
ekgratdhnaprayatna/ cittasatne tv andv akaike vikepam apanyaikgratdhsyata ity
artha/ tad etad vikalpya dayati --- tasyeti/ tasya darana ekgrat yadi pravhacittasya
cittasatnasya v dharma/ tatraika kramavad utpdeu pratyayev anugata nsti
pravhacittam/ kuta, yad yvad asti tasya sarvasya kaikatvd akaikasya csattvd bhavat
darana iti bhva/ dvitya kalpa ghti --- atheti/ svtasya pravhasya pratyaya
paramrthasas tasya pratyayasyaikgrat prayatnasdhyo dharma/ dayati --- sa sarva
svtapravhpekay sadapratyayapravh v visadapratyayapravh v/ ata

22

(samdhipda prathama/)

paramrthasattrpea pratyarthaniyatatvd yadarthvabhsa utpannas tatra samptatvd ekgra


eveti vikiptacittnupapatti, yad apanayenaikgratdhyata iti/ upasaharati --- tasmd iti/ /p. 36/
ito+api cittam ekam anekrtham avasthita cety ha --- yadi ceti/ yath hi maitredhtasya
strasya na caitra smarati/ yath v maitrepacitasya puyasya ppasya v karmayasya
phala tadasabandh caitro na bhukte, eva pratyayntaradasya pratyayntara na smaret/
pratyayntaropacitasya v karmayasya phala ca na pratyayntaram upabhujtety artha/ nanu
ntiprasajyete kryakraabhve satti vieac chrddhavaivnaryeydv
akartmtpitputrdigmiphaladarann madhurarasabhvitn vmrabjdn paramparay
phalamdhuryaniyamd ity ata ha --- samdhyamnam apy etad iti/ ayam abhisadhi --- ka
khalv ekasatnavartin pratyayn satnntaravartibhya pratyayebhyo vieo
yenaikasatnavartin pratyayennubhtasyopacitasya ca karmayasya tatsatnavarty eva
pratyaya smart bhokt ca syn nnyasatnavart/ na hi satno nma kacid asti vastusan/ ya
ena satna satnntaravartibhyo bhindyt/ na ca klpaniko bheda kriyym upapadyate/
na khalu kalpitgnibhvo mavaka pacati/ na ca kryakraabhvasabandho 'pi vstava/
sahabhuvo savyetaraviayor ivbhvd asahabhuvor api pratyutpannrayatvyogt/ na hy
attngatau vysajjya pratyutpanna vartitum arhata/ tasmt satnena v kryakraabhvena
v svbhvikennupahit paramrthasanta pratyay parasparsasparitvena
svasatnavartibhya parasatnavartibhyo v pratyayntarebhyo na bhidyante/ so+aya
gomaya ca pyasa cdhiktya pravtto nyyo gomaya pyasa gavyatvd
ubhayasiddhapyasavad iti/ tam kipati nyybhsatvena tato+apy adhikatvd iti/ na ctra
ktanktbhygama codyam/ yata cittam eva karma kart tad eva tajjanitbhy
sukhadukhbhy yujyate/ sukhadukhe ca citicchypanna citta bhukta iti purue
bhogbhimna citicittayor abhedagrahd iti/ svapratyaya prattya samutpannn svabhva
evai tdo yat ta eva smaranti phala copabhujate na tv anye/ na ca svabhv
niyogaparyanuyogv arhanti eva bhavata maiva bhteti v kasmn naivam iti ceti/ ya
prvokte na parituyati ta pratyha --- ki ca svtmeti/ udayavyayadharmm /p. 37/
anubhavnm anubhavasmtn ca nntve+api tadrayam abhinna cittam aham iti pratyaya
pratisadadhna katham atyantabhinnn pratyayn lambeta/ nanu
grahaasmaraarpakraabhedt prokyprokyarpaviruddhadharmasasargd v na
pratyabhijna nmaika pratyayo yata pratyayina cittasyaikat syd ity ata ha --svnubhaveti/ nanu kraabhedaviruddhadharmasasargv evtra bdhakv uktv ity ata ha --na ca pratyakasyeti/ pratyaknusrata eva smagryabheda prokyprokyadharmvirodha
copapdito nyyakaikym/ akaikasya crthakriy nyyakaikbrahmatattvasamkbhym
upapditeti sarvam avadtam//1.32//
maitrkarumuditopek sukhadukhapuypuyaviay bhvanta
cittaprasdanam//1.33//
aparikarmitamanaso+asydimata samdhitadupyasapattyanutpdc cittaprasdanopyn
asydivirodhina pratipdayitum upakramate --- yasya cittasyvasthitasyedam iti/
maitrkaruetydiprasdanntam/ sukhiteu maitr sauhrda bhvayata rykluya
nivartate cittasya/ dukhiteu ca karum tmanva parasmin dukhaprahecch bhvayata
parpakracikrkluya cetaso nivartate/ puyaleu priu mudit hara bhvayato
+asykluya cetaso nivartate/ apuyaleu copek mdhyasthya bhvayato
+amarakluya /p. 38/ cetaso nivartate/ tata csya rjasatmasadharmanivttau sttvika uklo

(samdhipda prathama/)

23

dharma upajyate/ sattvotkarasapanna sabhavati vttinirodhapake/ tasya


prasdasvbhvyc citta prasdati/ prasanna ca vakyamebhya upyebhya ekgra
sthitipada labhate/ asaty punar maitrydibhvany na ta upy sthityai kalpanta iti//
1.33//
pracchardanavidhrabhy v prasya//1.34//
tn idn sthityupyn ha --- pracchardanavidhrabhy v prasya/ vabdo
vakyamopyntarpeko vikalprtha, na maitrydibhvanpekay tay saha samuccayt/
pracchardana vivoti --- kauhyasyeti/ prayatnavied yogastravihitd yena kauhyo vyur
nsikpubhy anai recyate/ vidhraa vivoti --- vidhraa pryma/ recitasya
prasya kauhyasya vyor yad ymo bahir eva sthpana na tu sahas praveanam/ tad
etbhy pracchardanavidhrabhy vyor laghuktaarrasya mana sthitipada labhate/ atra
cottarastragatt sthitinibandhantipadt sthitigrahaam kya sapdayed ity arthaprptena
sabandhanyam//1.34//
viayavat v pravttir utpann manasa sthitinibandhan//1.35//
sthityupyntaram ha --- viayavat v pravttir utpann manasa sthitinibandhan/ vycae
--- nsikgre dhrayata iti/ dhradhynasamdhn kurvatas tajjaydy
divyagandhasavittatsktkra/ evam anysv api pravttiu yojyam/ etac cgamt pratyetavya
nopapattita/ syd etat kim etdgbhir vttibhi kaivalya pratyanupayoginbhir ity ata ha --- et
vttayo+alpenaiva klenotpann cittam varaviayy v vivekakhytiviayy /p. 39/ v
sthitau nibadhnanti/ nanv anyaviay vtti katham anyatra sthiti nibadhntty ata ha --saaya vidhamanti apasrayanti ata eva samdhiprajym iti/ vttyantarm apy
gamasiddhn viayavattvam atidiati --- eteneti/ nanv gamdibhir avagatev artheu kuta
saaya ity ata ha --- yady api hti/ raddhmlo hi yoga upadirthaikadeapratyakkarae ca
raddhtiayo jyate/ tanml ca dhyndayo+asypratyha bhavantty artha//1.35//
viok v jyotimat//1.36//
viok v jyotimat/ vigataok dukharahit jyotimat jyotir asy astti jyotimat
prakarp/ hdayapuarka iti/ udarorasor madhye yat padmam adhomukha tihaty
aadala recakaprymena tad rdhvamukha ktv tatra citta dhrayet/ tanmadhye
sryamaalam akro jgaritasthna tasyopari candramaalam ukra svapnasthnam/
tasyopari vahnimaala makra suuptisthnam/ tasyopari paravyomtmaka brahmanda
turyasthnam ardhamtram udharanti brahmavdina/ tatra karikym rdhvamukh
srydimaalamadhyag brahman/ tato+apy rdhva pravtt suumn nma n/ /p. 40/
tay khalu bhyny api srydni maalni protni/ sa hi cittasthnam/ tasy dhrayato yogina
cittasavid upajyate/ upapattiprvaka buddhisavida kram darayati --- buddhisattva
hti/ kakalpam iti vypitm ha/ srydn prabhs ts rpa tadkrea vikalpate
nnrp bhavati/ mana ctra buddhir abhimata na tu mahattattvam/ tasya ca suumnsthasya
vaikrikhakrajanmana sattvabahulatay jyotrpat vivakit/ tattadviayagocaratay ca
vypitvam api siddham/ asmitkrye manasi sampatti darayitvsmitsampatte svarpam ha
--- tatheti/ ntam apagatarajastamastaragam/ ananta vypi/ asmitmtra na punar
nnprabhrpam/ gamntarea svamata samkaroti --- yatredam ukta pacaikhena tam

(samdhipda prathama/)

24

au duradhigamatvd tmnam ahakrspadam anuvidynucintysmtyeva tvat sajnta


iti/ syd etat/ nnprabhrp bhavatu jyotimat katham asmitmtrarp jyotimatty ata ha --e dvayti/ vidhtarajastamomalsmitaiva sattvamay jyotir iti bhva/ dvividhy api
jyotimaty phalam ha --- yayeti//1.36//
vtargaviaya v cittam//1.37//
vtargaviaya v cittam/ vtarg kadvaipyanaprabhtayas te citta tad
evlambana tenoparaktam iti//1.37//
svapnanidrjnlambana v//1.38//
svapnanidrjnlambana v/ yad khalv aya svapne viviktavanasaniveavartinm
utkrm /p. 41/ iva candramaalt komalamlaakalnukribhir agapratyagair upapannm
abhijtacandrakntamaimaym atisurabhimlatmallikmlhri manohar bhagavato
mahevarasya pratimm rdhayann eva prabuddha prasannamans tad tm eva
svapnajnlambanbhtm anucintayatas tasya tadekkramanasas tatraiva citta sthitipada
labhate/ nidr ceha sttvik grahtavy/ yasy prabuddhasya sukham aham asvpsam iti
pratyavamaro bhavati/ ekgra hi tasy mano bhavati/ tvanmtrea coktam --- etad eva
brahmavido brahmao rpam udharanti suptvastheti/ jna ca jeyarahita na akya
gocarayitum iti jeyam api gocarkriyate//1.38//
yathbhimatadhynd v//1.39//
yathbhimatadhynd v/ ki bahun yad evbhimata tattaddevatrpam iti//1.39//
paramuparamamahattvnto+asya vakra//1.40//
katha puna sthitipadastmbhvo+avagantavya ity ata ha --- paramuparamamahattvnto
+asya vakra/ vycae --- skma iti/ uktam artha piktya vakrapadrtham ha --- eva
tm ubhaym iti/ vakrasyvantaraphalam ha --- tadvakrd iti//1.40//
kavtter abhijtasyeva maer grahtgrahaagrhyeu tatsthatadajanat sampatti//
1.41//
tad eva cittasthiter upy darit/ labdhasthitikasya cittasya vakro+api darita/
saprati labdhasthitikasya cetasa kiviaya kirpa ca saprajto bhavatti pcchati --atheti/ atrottara stram avatrayati --- tad ucyata iti/ stra pahati --- /p. 42/ kavtter itydi
sampattyantam/ tad vycae --- keti/ abhysavairgybhy
karjasatmasapramdivtte cittasya/ tasya vykhyna --- pratyastamitapratyayasyeti/ tad
anena cittasattvasya svabhvasvacchasya rajastamobhym anabhibhava ukta/ dnta spaayati
--- yatheti/ upraya updhir japkusumdir uparaktas tacchypanna/ uprayasya yad tmya
rpa lohitanldi tad evkras tena lakito nirbhsate/ drntike yojayati --- tath grhyeti/
grhya ca tadlambana ca tenoparakta tadanuviddha, tad anena grahtgrahabhy
vyavacchinatti/ tmyam antakaraarpam apidhya grhyasampanna grhyatm iva prptam
iti yvat/ ato grhyasvarpkrea nirbhsate/ grhyopargam eva skmasthlatbhy
vibhajate --- bhtaskmeti/ vivabheda cetancetanasvabhvo gavdir ghadi ca draavya/

(samdhipda prathama/)

25

tad anena vitarkavicrnugatau samdh daritau/ tath grahaev apndriyev iti/ ghyanta ebhir
arth iti grahanndriyi/ etad eva spaayati --- grahalambaneti/ grahaa clambana ca
tad iti grahalambana tenoparaktam anuviddham tmyam antakaraarpam apidhya
grahaam iva bahikaraam ivpannam iti/ tad anennandnugatam uktvsmitnugatam ha --tath grahtpurueti/ asmitspada /p. 43/ hi graht purua iti bhva/ puruatvvied
anenaiva mukto+api purua ukaprahlddi samdhiviayatay sagrahtavya ity ha --- tath
mukteti/ upasaharas tatsthatadajanatpada vycae --- tad evam iti/ teu
grahtgrahaagrhyeu sthitasya dhritasya dhynaparipkavad apahatarajastamomalasya
cittasattvasya y tatsthatadajanat tadkrat s sampatti saprajtalakao yoga ucyate/ tatra
ca grahtgrahaagrhyev iti sautra phakramo 'rthakramavirodhn ndartavya/ eva bhye
+api prathama bhtaskmopanyso+apy andaraya iti sarva ramayam//1.41//
tatra abdrthajnavikalpai sakr savitark sampatti//1.42//
smnyata sampattir ukt/ seyam avntarabhedc caturvidh bhavati/ tadyath savitark
nirvitark savicr nirvicr ceti/ tatra savitarky sampatter lakaam ha --- tatretydi/ tsu
sampattiu madhye savitark sampatti pratipattavy/ kd abda crtha ca jna ca te
vikalp/ vastuto bhinnnm api abddnm itaretardhysd vikalpo+apy ekasmin bhedam
darayati bhinneu cbhedam/ tena abdrthajnavikalpai sakr vymirety artha/
tadyath gaur iti abda iti/ gaur ity upttayor arthajnayo abdbhedavikalpo darita/ gaur ity
artha iti/ gaur ity upttayo abdajnayor arthbhedavikalpa/ gaur iti jnam iti/ gaur ity
upttayo abdrthayor jnbhedavikalpa/ tad evam avinirbhgena (avinirbhgea)
vibhaktnm api abdrthajnn grahaa loke da draavyam/ yady avibhgena
grahaa kutas tarhi vibhga ity ata ha --- vibhajyamn cnvayavyatirekbhy parkakair /p.
44/ anye abdadharm dhvaniparimamtrasya abdasyodttdayo dharm anye+arthasya
jaatvamrtatvdaya, anye prakamrtivirahdayo jnasya dharm iti/ tasmd ete
vibhakta panth svarpabhedonnayanamrga/ tatra vikalpate gavdyarthe sampannasyeti/
tad anena yogino+apara pratyakam uktam/ ea sugamam//1.42//
smtipariuddhau svarpanyevrthamtranirbhs nirvitark//1.43//
stra yojayitu prathamatas tvan nirvitark vycae --- yad punar iti/ pariuddhir
apanaya/ abdasaketasmaraaprve khalv gamnumne pravartete/ saketa cya gaur iti
abdrthajnnm itaretardhystm/ tata cgamnumnajnavikalpau bhavata/ tena
tatprv samdhipraj savitark/ yad punar arthamtrapravaena cetasrthamtrdtena
tadabhysn nntaryakatm upagat saketasmtis tyakt, tattyge ca rutnumnajnavikalpau
tanmlau tyaktau, tad tacchnyy samdhiprajy svarpamtrevasthito+arthas
tatsvarpamtratayaiva na tu vikalpitenkrea paricchidyate/ s nirvitark sampattir iti/ tad
yogin para pratyakam asadropagandhasypy abhvt/ syd etat parea
pratyakerthatattva ghtv yogina upadianty upapdayanti ca/ katha ctadviaybhym
gamaparrthnumnbhy so+artha upadiyata upapdyate ca/ tasmd gamnumne
tadviaye te ca vikalpv iti param api pratyaka vikalpa evety ata ha --- tac ca ruteti/ yadi hi
savitarkam iva rutnumnasahabhta tadanuakta syd bhavet sakra tayos tu bjam
evaitat tato hi rutnumne prabhavata/ na ca yad yasya kraa tat tadviaya bhavati/ na hi
dhmajna vahnijnakraam iti vahniviayam/ tasmd avikalpena pratyakea ghtv

26

(samdhipda prathama/)

vikalpyopadianti copapdayanti ca/ upasaharati --- tasmd iti/ vykhyeya stra yojayati
--- /p. 45/ nirvitarky iti/ smtipariuddhv itydi stram/ abdasaketa ca ruta cnumna
ca te jnam eva vikalpas tasmt smtis tasy pariuddhir apagamas tasym/ tatra ca
saketasmtipariuddhir hetu/ rutnumnasmtipariuddhi ca hetumat/ anumnaabda ca
karmasdhano+anumeyavcaka/ svam ivetvakro bhinnakramas tyaktvetipadnantara
draavya/ viayavipratipatti nirkaroti --- tasy eketi/ ek buddhim upakramata rabhata ity
ekabuddhyupakrama/ tad anena paramavo nntmno na nirvitarkaviay ity ukta bhavati/
yogyatve+api te paramaskm nnbhtn
mahattvaikrthasamavetaikatvanirbhsapratyayaviayatvyogt/ astu tarhi paramrthasatsu
paramuu svta pratibhsadharma sthaulyam ity ata ha --- arthtmeti/ nsati bdhake
sthlam anubhavasiddha akypahnavam iti bhva/ tatra ye payanti dvyaukdikramea
goghadaya upajyanta iti tn pratyha --- aupracayeti/ an pracaya sthlarpaparima,
sa ca viiyate+anyasmt parimntart sa evtm svarpa yasya sa tathokta/ gavdir
bhogyatanam/ ghadir viaya/ tac caitad ubhayam api lokyata iti loka/ nanv ea
bhtaskmebhyo bhinno+abhinno v syd bhinna cet katha tadraya katha ca tadkra/
na hi ghaa pad anyas tadkras tadrayo v/ abhinna cet tadvad eva skmo+asdhraa ca
syd ata ha --- sa ceti/ ayam abhiprya --- naikntata paramubhyo bhinno ghadir abhinno
v, bhinnatve gavvavad dharmadharmibhvnupapatte/ abhinnatve dharmirpavad eva /p. 46/
tadanupapatte/ tasmt kathacid bhinna kathacid abhinna cstheyas tath ca sarvam
upapadyate/ bhtaskmm iti ahy kathacid bheda scayati tmabhta iti cbhedam/
phalena vyaktena tadanubhavalakaena tadvyavahralakaena ca vyaktena vipratipanna
pratyanumpita/ krabhede ca krakratopapannety ha --- svavyajakjana iti/ sa ki
tadtmabhto dharmo nityo nety ha --- dharmntarasya kaplder udaya iti/ tasyvayavina
paramubhyo vyvtta rpam darayati --- sa ea iti/ paramusdhyy kriyy any kriy
madhdakdidhraalaka taddharmaka iti/ na kevalam anubhavd api tu vyavahrato+api
tannibandhanatvl lokaytry ity ha --- teneti/ syd etad asati bdhake+anubhavo 'vayavina
vyavasthpayet/ asti ca bdhaka yat sat tat sarvam anavayava yath vijnam/ sac ca
goghadti svabhvahetu/ sattva hi viruddhadharmasasargarahitatvena vypta,
tadviruddha ca viruddhadharmasasarga svayava upalabhyamno vypakaviruddhopalabdhy
sattvam api nivartayati/ asti cvayavini
taddeatvtaddeatvvtatvnvtatvaraktatvraktatvacalatvcalatvalakao
viruddhadharmasasarga ity ata ha --- yasya punar iti/ ayam abhiprya --- anubhavasiddha
sattva hetu kriyate yat kila pulapduko hliko+api pratipadyate/ anyad vnubhavasiddht/
tatrnyad asiddhatvd ahetu/ anubhavasiddha tu ghadn sattvam arthakriykritvarpa
na sthld anyat/ so+aya hetu sthlatvam apkurvann tmnam eva vyhanti/ nanu na
sthlatvam eva sattvam api tv asato vyvtti/ asthaulyavyvtti ca sthaulya, vyvartyabhedc ca
vyvttayo bhidyante/ ata sthaulybhve+api na sattvavyhati/ anyatvt/ bhavatu v
vyvttibhedd avasyaviayabheda/ yatprvaks tv avasys tasynubhavasyvikalpasya
pramasya ko viaya iti nirpayatu bhavn rpaparamavo nirantarotpd
aghtaparamaskmatattv iti cet, hantaite gandharasasparaparamubhir antarit na nirantar/
tasmd antarlgraha ekaghanavanapratyayavat paramvlambana sann aya vikalpo mithyeti
tatprabhavavikalp na pramparyepi vastupratibaddh iti kutas tadavasitasya
sattvasynavayavatvasdhakatvam/ tasmd avikalpasya pratyakasya prmyam /p. 47/ icchat
tadanubhyamnasthaulyasyaiva sattvam avikalpvaseyam akmenpy abhyupeyam/ tath ca

(samdhipda prathama/)

27

tadbdhamna sattvam tmnam evpabdheta/ paramaskm paramavo


vijtyaparamvanantarit anubhavaviay iti vyhatam agkaraam/ tad idam ukta --- yasya
punar avastuka sa pracayavieo nirvikalpaviaya/ santu tarhi skm paramavo
nirvikalpaviay ity ata ha --- skma ca kraam anupalabhyam avikalpasyeti/
tasyvayavyabhvd dhetor atadrpapratiha mithyjnam iti lakaena sarvam eva (eva)
prpta mithyjna yat sthaulylambana yac ca tadadhihnasattvlambanam ity artha/
nanv etvatpi na jnam tmani mithy bhavati tasyvayavitvenprakd ity ata ha --pryeeti/ nanu kim etvatpty ata ha --- tad ceti/ sattvdijna cen mithy tad
sattvdihetukam anavayavitvdijnam api mithyaiva tasypi hi nirvikalpagocarasthlam
evvaseyatay viaya, sa ca nstti ttparyrtha/ viaybhva eva kuta ity ata ha --- yad yad iti/
virodha ca parimavaicitryea bhedbhedena coktopapattyanusreoddhartavya iti sarva
ramayam//1.43//
etayaiva savicr nirvicr ca skmaviay vykhyt//1.44//
etayaiva savicr nirvicr ca skmaviay vykhyt/ abhivyakto ghadir dharmo yais te
tathokt/ ghadidharmopaght iti yvat/ dea uparyadhaprvdi/ klo vartamna/
nimitta prthivasya paramor gandhatanmtrapradhnebhya pacatanmtrebhya utpatti/
evam pyasya paramor gandhatanmtravarjitebhyo rasatanmtrapradhnebhya caturbhya/
eva taijasasya gandharasatanmtrarahitebhyo rpatanmtrapradhnebhyas tribhya/ eva
vyavyasya gandhditanmtrarahitbhy sparapradhnbhy sparaabdatanmtrbhym/
eva nbhasasya abdam /p. 48/ (abdatanmtrd evaikasmt/ tad ida nimitta
bhtaskmm/) ete deaklanimittnm anubhava, tenvacchinneu nnanubhtaviea
vieye buddhir upajyata ity artha/ nanu savitarkay saha ki srpya savicry ity ata ha --tan npti/ prthivo hi paramu pacatanmtrapracaytmaikabuddhinirgrhya/ evam
pydayo+api catustridvyekatanmtrtmna ekabuddhinirgrhy vedvyatavy (veditavy)/
udito vartamno dharmas tena viiam/ etvat ctra
saketasmtygamnumnavikalpnuvedha scita/ na hi pratyakea sthle dyamne
paramava prakante/ api tv gamnumnbhym/ tasmd upapannam asy sakratvam
iti/ nirvicrm ha --- y punar iti/ sarvath sarvea nlaptdin prakrea/ sarvata iti
srvavibhaktikas tasi/ sarvair deaklanimittnubhavair ity artha/ tad anena svarpea
klnavaccheda paramnm iti daritam/ npi tadrabdhadharmadvreety ha --- nt att
udit vartamn avyapadey bhaviyanto dharms tair anavacchinneu/ anavacchinn dharmai
paramava kim asabaddh eva tair ity ata ha --- sarvadharmnuptiv iti/ katamena
sabandhena dharmn anupatanti paramava ity ata ha --- sarvadharmtmakeu/ kathacid
bheda kathacid abhedo dharm paramubhya ity artha/ kasmt punar iya sampattir
etadviayety ata ha --- evasvarpa hti/ vastutattvagrhi ntattve pravartata ity artha/
viayam abhidhysy svarpam ha --- praj ceti/ sakalayya svarpabhedopayogiviayam ha
--- tatreti/ upasaharati --- evam iti/ ubhayor tmana ca nirvicry ceti//1.44// /p. 49/
skmaviayatva cligaparyavasnam//1.45//
ki bhtaskma eva grhyaviay sampatti sampyate/ na/ ki tu --- skmaviayatva
cligaparyavasnam/ prthivasya paramo sabandhin y gandhatanmtrat s sampatte
skmo viaya/ evam uttaratrpi yojyam/ ligamtra mahattattva tad dhi laya gacchati

(samdhipda prathama/)

28

pradhna iti/ aliga pradhna tad dhi na kvacil laya gacchatty artha/
aligaparyavasnatvam ha --- na cligt param iti/ codayati --- nanu puruo+api skmo
nligam evety artha/ pariharati --- satyam iti/ updnatay saukmyam aliga eva nnyatrety
artha/ tatra pururthanimittatvn mahadahakrde puruo+api kraam aligavad iti/ kuta
evalakaam aligasyaiva saukmyam ity ayavn pcchati --- ki tv iti/ uttaram ha --ligasyeti/ satya kraa na tpdnam/ yath hi pradhna mahaddibhvena pariamate na
tath puruas taddhetur apty artha/ upasaharati --- ata pradhna eva saukmya niratiaya
vykhytam//1.45//
t eva sabja samdhi//1.46//
catasm api sampattn grhyaviay saprajtatvam ha --- t eva sabja
samdhi/ evakro bhinnakrama sabja ity asynantara draavya/ tata catasra sampattayo
grhyaviay sabjatay niyamyante/ sabjat tv aniyat grahtgrahaagocarym api sampattau
vikalpvikalpabhedenniiddh vyavatihate/ tena grhye catasra /p. 50/ sampattayo
grahtgrahaayo catasra ity aau siddh bhavantti/ nigadavykhyta bhyam//1.46//
nirvicravairadye+adhytmaprasda//1.47//
catasv api sampattiu grhyaviaysu nirvicry obhanatvam ha --- nirvicravairadye
+adhytmaprasda/ vairadyapadrtham ha --- auddhti/ rajastamasor upacayo 'uddhi
saivvaraalakao malas tasmd apetasya praktmana prakasvabhvasya buddhisattvasyta
evnabhibhta iti/ syd etad grhyaviay cet sampatti katham tmaviaya prasda ity ata ha
--- bhtrthaviaya iti/ ntmaviaya ki tu taddhra ity artha/ kramnanurodh yugapad ity
artha/ atraiva pramar gthm udharati --- tath ceti/ jnlokaprakaretmna sarvem
upari payan dukhatrayapart ocato jan jnti//1.47//
tabhar tatra praj//1.48//
atraiva yogijanaprasiddhnvarthasajkathanena yogisamatim ha --- tabhar tatra
praj/ sugama bhyam/ gameneti vedavihita ravaam uktam/ anumneneti mananam/
dhyna cint/ tatrbhysa paunapunyennuhnam/ tasmin rasa dara/ tad anena
nididhysanam uktam//1.48// /p. 51/
rutnumnaprajbhym anyaviay vierthatvt//1.49//
syd etat/ gamnumnaghtrthaviay bhvan prakaralabdhajanm
nirvicrgamnumnaviayam eva gocarayet/ na khalv anyaviaynubhavajanm saskra akto
+anyatra jna janayitum atiprasagt/ tasmn nirvicr ced tabhargamnumnayor api
tatprasaga ity ata ha --- rutnumnetydi/ buddhisattva hi prakasvabhva
sarvrthadaranasamartham api tamasvta yatraiva rajasodghyate tatraiva ghti/ yad tv
abhysavairgybhym apstarajastamomalam anavadyavairadyam udyotate
tadsytipatitasamastamnameyasmna praknantye sati ki nma yan na gocara iti bhva/
vycae --- rutam gama[vi]jna (gamavijna) tatsmnyaviayam/ kasmt/ na hy
gamena akyo vieo+abhidhtum/ kuto yasmd nantyd vyabhicrc ca na vieea
ktasaketa abda/ yasmd asya vieea saha vcyavcakasabandha pratyeta/ na ca

(samdhipda prathama/)

29

vkyrtho+apdo viea sabhavati/ anumne+api ligaligisabandhagrahadhnajanmani


gatir eaivety ha --- tathnumnam iti/ yatra prptir ity atra yatratatraabdayo
sthnaparivartanena vypyavypakabhvo 'vagamayitavya/ ato+atrnumnena
smnyenopasahra/ upasaharati --- tasmd iti/ astu tarhi sabandhagrahnapeka
lokapratyaka na tatsmnyaviayam ity ata ha --- na csyetydi/ m bht
sabandhagrahdhna lokapratyakam/ indriydhna tu bhavaty eva/ na cendriym asminn
asti yogyatety artha/ nanu ca yady gamnumnapratyakgocaro vieas /p. 52/ tarhi nsti
pramavirahd ity ata ha --- na ceti/ na hi prama vypaka kraa v prameyasya yena
tannivttau nivarteta/ no khalu kalvata candrasya parabhgavartihariasadbhva prati na
sadihate prmik ity artha/ iti tasmt samdhiprajnirgrhya eveti/ atra ca vivddhysit
paramava tmna ca prtisvikaviealino dravyatve sati paraspara vyvartamnatvd ye
dravyatve sati paraspara vyvartante te prtisvikaviealino yath khaamudaya ity
anumnengamena ca tabharaprajopadeaparea yady api vieo nirpyate tadanirpae
saaya syn nyyaprptatvt tathpy adraviprakarea tatsattva kathacid gocarayata
rutnumne na tu skc crtham iva samuccaydipadni ligasakhyyogitay/ tasmt siddha
rutnumnaprajbhym anyaviayeti//1.49//
tajja saskro+anyasaskrapratibandh//1.50//
syd etat/ bhavatu paramrthaviaya saprajto yathoktopybhysd andin tu
vyutthnasaskrea nirhanibiatay pratibandhany samdhipraj s
vtyvartamadhyavartipradpaparamur iveti akm apanetu stram avatrayati --samdhiprajeti/ stra pahati --- tajja saskro+anyasaskrapratibandh/ tad iti nirvicr
sampatti parmati/ anyeti vyutthnam ha/ bhtrthapakapto hi dhiy svabhvas tvad
eveyam anavasthit bhrmyati na yvat tattva pratilabhate/ tatpratilambhe tatra sthitapad sat
saskrabuddhi saskrabuddhicakrakramevartamnndim /p. 53/ apy
atattvasaskrabuddhikrama bdhata eveti/ tath ca bhy apy hu --"nirupadravabhtrthasvabhvasya viparyayai/ na bdho+andimattve 'pi buddhes
tatpakaptata" iti//
syd etat samdhiprajto+astu vyutthnajasya saskrasya nirodha/ samdhijas tu
saskrtiaya samdhiprajprasavahetur asty avikala iti tadavasthaiva cittasya sdhikrateti
codayati --- katham asv iti/ pariharati --- na ta iti/ cittasya hi kryadvaya abddyupabhhogo
vivekakhyti ceti/ tatra kleakarmayasahita abddyupabhoge vartate/
prajprabhavasaskronmlitanikhilakleakarmayasya tu cetaso+avasitaprydhikrabhvasya
vivekakhytimtram avaiyate kryam/ tasmt samdhisaskr cittasya na
bhogdhikrahetava pratyuta tatparipanthina iti/ svakryd bhogalakad avasdayanti
asamartha kurvantty artha/ kasmt khytiparyavasna hi cittaceita, tvad vibhogya (dhi
bhogya) citta ceate na yvad vivekakhytim anubhavati/ sajtavivekakhytinas tu
kleanivttau na bhogdhikra ity artha//1.50//
tasypi nirodhe sarvanirodhn nirbja samdhi//1.51//
(iti rpatajaliviracitayogastreu prathama samdhipda//1//)
tad atra bhogdhikrapranti prayojana prajsaskrm ity uktam/ pcchati --- ki
ceti/ ki csya bhavati prajsaskravac citta prajsaskrapravhajanakatay tathaiva

30

(samdhipda prathama/)

sdhikram ity adhikrpanuttaye+anyad api kicid apekayam astty artha/ streottaram ha


--- tasypi nirodhe sarvanirodhn nirbja samdhi/ parea vairgyea
jnaprasdamtralakaena saskropajananadvr tasypi prajktasaskrasya nirodhe, na
kevala prajy ity apiabdrtha/ sarvasyotpadyamnasya saskraprajpravhasya nirodht
krabhvena /p. 54/ krynutpdt so+aya nirbja samdhir bhavati/ vycae --- sa nirbja
samdhi samdhiprajvirodhina parasmd vairgyd upajyamna svakraadvrea na
kevala samdhiprajvirodh prajktnm apy asau saskr paripanth bhavati/ nanu
vairgyaja vijna sadvijna prajmtra bdhat saskra tv avijnarpa katha
bdhate/ d hi jgrato+api svapnadrthasmtir ity ayavn pcchati --- kasmd iti/ uttara --nirodhaja iti/ nirudhyate+anena prajeti nirodha para vairgyam/ tato jto nirodhaja
saskra/ saskrd eva drghaklanairantaryasatkrsevitaparavairgyajanmana
prajsaskrabdho na tu vijnd ity artha/ syd etat/ nirodhajasaskrasadbhve ki
prama sa hi pratyakea vnubhyeta smty v kryenumyeta/ na ca sarvavttinirodhe
pratyakam asti yogina/ npi smti/ tasya vttimtranirodhatay smtijanakatvsabhavd ity
ata ha --- nirodheti/ nirodhe sthiti cittasya niruddhvasthety artha/ tasy klakramo
muhrtrdhaymaymhortrdis tadanubhavena/ etad ukta bhavati --vairgybhysaprakarnurodh nirodhaprakaro muhrtrdhaymdivypitaynubhyate yogin/
na ca vairgyaka kramaniyatatay parasparam asabhavantas tattatklavypitay stiaya
nirodha kartum ata iti tattadvairgyakaapracayajanya sthy saskrapracaya eitavya iti
bhva/ nancchidyant prajsaskr/ nirodhasaskrs tu kuta samucchidyante/
anucchede v sdhikratvam evety ata ha --- vyutthneti/ vyutthna ca tasya nirodhasamdhi ca
saprajtas tatprabhav saskr kaivalyabhgy nirodhaj saskr ity artha/
vyutthnaprajsaskr citte praln iti bhavati citta vyutthnaprajsaskravat/
nirodhasaskras tu pratyudita evste citte/ nirodhasaskre saty api cittam anadhikravat/
pururthajanaka citta hi sdhikra abddyupabhogavivekakhyt ca tath pururtha/
saskraeaty tu na buddhe pratisaved purua iti nsau pururtha/ /p. 55/
videhapraktilayn na nirodhabhgitay sdhikra cittam/ api tu kleavsitatayety ayavn
ha --- yasmd iti/ ea sugamam//1.51//
yogasyoddeanirdeau tadartha vttilakaam/ yogopy prabhed ca pde+asminn
upavarit//1//
iti rvcaspatimiraviracity ptajalayogastrabhyavykhyy prathama
samdhipda//1// /p. 56/

(tatra dvitya sdhanapda/)

31

(tatra dvitya
sdhanapda/)
tapasvdhyyevarapraidhnni kriyyoga//2.1//
nanu prathamapdenaiva sopya svntaraprabheda saphalo yoga uktas tat kim aparam
avaiyate yadartha dvitya pda prrabhyetety ata ha --- uddia iti/ abhysavairgye hi
yogopyau prathame pda uktau/ na ca tau vyutthitacittasya drg ity eva sabhavata iti
dvityapdopadeyn upyn apekate sattvauddhyartham/ tato hi viuddhasattva
ktaraksavidhno+abhysavairgye pratyaha bhvayati/ samhitatvam avikiptatvam/
katha vyutthnacitto+apy upadekyamair upyair yukta san yog syd ity artha/ tatra
vakyameu niyamev kya prthamika pratyupayuktataratay prathamata kriyyogam
upadiati strakra --- tapasvdhyyetydi/ kriyaiva yoga kriyyogo yogasdhanatvt/ ata eva
viupure khikyakeidhvajasavde --"yogayuk prathama yog yujamno+abhidhyate" [viupuram 6.7.33]
ity upakramya tapasvdhyydayo darit/ vyatirekamukhena (vyatirekamukhea) tapasa
upyatvam ha --- ntapasvina iti/ tapaso+avntaravypram upyatopayogina darayati --andti/ andibhy karmakleavsanbhy citrta eva pratyupasthitam upanata viayajla
yasy s tathokt/ auddh rajastamasamudreko nntarea tapa sabhedam padyate/
sndrasya nitntaviralat sabheda/ nanpdyamnam api tapo dhtuvaiamyahetutay
yogapratipaka iti katha tadupya ity ata ha --- tac ceti/ tvanmtram eva tapa caraya na
yvat dhtuvaiamyam padyata ity artha/ /p. 57/ praavdaya
puruasktarudramaalabrhmadayo vaidik, paurik ca brahmapryadaya/
paramagurur bhagavn varas tasmin/ yatredam uktam --"kmato+akmato vpi yat karomi ubhubham/ tat sarva tvayi sanyasta tvatprayukta
karomy aham" iti/
tatphalasanyso v phalnabhisadhnena kryakaraam/ yatredam uktam --"karmay evdhikras te m phaleu kadcana/ m karmaphalahetur bhr m te sago+astv
akarmai" [bhagavadgt 2.47] //2.1//
samdhibhvanrtha kleatankarartha ca//2.2//
tasya prayojanbhidhnya stram avatrayati --- sa hti/ stra --- samdhibhvanrtha
kleatankarartha ca/ nanu kriyyoga eva cet klen pratankaroti kta tarhi
prasakhynenety ata ha --- pratanktn iti/ kriyyogasya pratankaraamtre vypro na tu
vandhyatve klen prasakhynasya tu tadvandhyatve/ dagdhabjakalpn iti vandhyatvena
dagdhakalamabjasrpyam uktam/ syd etat/ prasakhynam eva cet klen aprasavadharmia
kariyati, ktam e pratankaraenety ata ha --- tem iti/ klenm atnave hi
balavadvirodhigrast sattvapurunyatkhytir udetum eva notsahate/ prg eva
tadvandhyabhva kartu praviralkteu tu kleeu durbaleu tadvirodhiny api

(tatra dvitya sdhanapda/)

32

vairgybhysbhym upajyate/ upajt ca tair aparmnabhibht naiva yvat parmyata


iti/ sattvapurunyatmtrakhyti skm prajtndriyatay skmo+asy viaya iti skm
praj pratiprasavya pravilayya kalpiyate/ kuta, samptdhikr yata sampto+adhikra
kryrambhaa gun yay hetubhtay s tathokteti//2.2// /p. 58/
avidysmitrgadvebhinive kle//2.3//
pcchati --- atheti/ avidyeti strea parihra/ avidysmitrgadvebhinive kle/
vycae --- paca viparyay iti/ avidy tvad viparyaya eva/ asmitdayo 'py avidyopdns
tadavinirbhgavartina iti viparyay/ tata cvidysamucchede tem api samucchedo yukta iti
bhva/ tem ucchettavyathetu sasrakraatvam ha --- te spandamn samudcaranto
gunm adhikra drahayanti balavanta kurvanty ata eva parimam avasthpayanti
avyaktamahadahakraparamparay hi kryakraasrota unnamayanty udbhvayanti/ yadartha
sarvam etat kurvanti tad darayati --- paraspareti/ karma vipko jtyyurbhogalakaa
pururthas tam am kle abhinirharanti nipdayanti/ ki pratyeka nety ha --parasparnugraheti/ karmabhi kle kleai ca karmti//2.3//
avidy ketram uttare prasuptatanuvicchinnodrm//2.4//
heyn klenm avidymlatva darayati --- avidy ketram uttare
prasuptatanuvicchinnodrm/ tatra k prasuptir iti/ svocitm arthakriym akurvat klen
sadbhve na pramam astty abhiprya pcchata/ uttara --- cetasti/ m nmrthakriy
kru kle videhapraktilayn bjabhva prpts tu te aktimtrea santi kra iva dadhi/ na
hi vivekakhyter anyad asti kraa tadvandhyatym/ ato videhapraktilay
vivekakhytivirahia /p. 59/ prasuptakle na yvat tadavadhikla prpnuvanti/ tatprptau tu
punarvtt santa kles teu teu viayeu samukhbhavanti/ aktimtrea pratih ye te
tathokt/ tad anenotpattiaktir ukt/ bjabhvopagama iti ca kryaaktir iti/ nanu
vivekakhytimato+api kle kasmn na prasupt ity ata ha --- prasakhynavata iti/ caramadeho
na tasya dehntaram utpatsyate yadapekaysya deha prva ity artha/ nnyatra videhdiv ity
artha/ nanu sato ntyantavina iti kim iti tadyayogarddhibalena viayasamukhbhve na kle
prabudhyanta ity ata ha --- satm iti/ santu kle dagdhas tv e prasakhyngnin bjabhva
ity artha/ kleapratipaka kriyyogas tasya bhvanam anuhna tenopahats tanava/ athav
samyagjnam avidyy pratipako bhedadaranam asmity mdhyasthya rgadveayor
anubandhabuddhinivttir abhiniveasyeti/ vicchittim ha --- tatheti/ klenm anyatamena
samudcaratbhibhavd vtyantaviayasevay v vicchidya vicchidya tena tentman
samudcaranty virbhavanti vjkaradyupayogena vbhibhvakadaurbalyena veti/ vpsay
vicchedasamudcrayo paunapunya darayat yathoktt prasuptd bheda ukta/ rgea v
samudcarat vijtya krodho+abhibhyate sajtyena v viayntaravartin rgeaiva
viayntaravart rgo+abhibhyata ity ha --- rgeti/ bhaviyadvttes tray gatir yathyoga
veditavyety ha --- /p. 60/ sa hti/ bhaviyadvttikleamtraparmari sarvanma na
caitrargaparmari tasya vicchinnatvd eveti/ udram ha --- viaya iti/ nandra eva purun
klintti bhavatu kleo+anye tv aklinanta katha kle ity ata ha --- sarva evaita iti/
kleaviayatva kleapadavcyatva ntikrmanty udratm padyamn/ ata eva te+api hey
iti bhva/ kleatvenaikat manyamna codayati --- kas tarhti/ kleatvena samnatve+api
yathoktvasthbhedd viea iti pariharati --- ucyate satyam iti/ syd etat/ avidyto bhavantu

(tatra dvitya sdhanapda/)

33

kle, tathpy avidynivttau kasmn nivartante/ na khalu paa kuvindanivttau nivartata ity ata
ha --- sarva eveti/ bhed iva bheds tadavinirbhgavartina iti yvat/ pcchati --- kasmt/ uttara
--- sarvev iti/ tad eva sphuayati --- yad iti/ kryate samropyate/ ea sugamam/
"prasupts tattvalnn tanvavasth ca yoginm/ vicchinnodrarp ca kle
viayasaginm" iti sagraha//2.4//
anityucidukhntmasu nityaucisukhtmakhytir avidy//2.5//
anityucidukhntmasu nityaucisukhtmakhytir avidy/ anityatvopayogivieaa --krya iti/ kecit kila bhtni nityatvenbhimanyamns tadrpam abhpsavas /p. 61/ tny
evopsate/ eva dhmdimrgn upsate candrasryatrakdyulokn nityn abhimanyamns
tatprptaye/ eva divaukaso devn amtn abhimanyamns tabhvya soma pibanti/ mnyate
hi --- "apma somam amt abhma" [taittiryasahit 3.2.5.4] iti/ seyam anityeu nityakhytir
avidy/ tathucau paramabbhatse kye/ ardhokta eva kyabbhatsaty vaiysik gth
pahati --- sthnd iti/ mtur udara mtrdyupahata sthna, pitror lohitaretas bjam/
aitapthrarasdibhva upaambhas tena arra dhryate/ nisyanda prasveda/ nidhana ca
rotriyaarram apy apavitrayati tatspare snnavidhnt/ nanu yadi arram auci kta tarhi
mjjaldiklanenety ata ha --- dheyaaucatvd iti/ svabhvenucer api arrasya aucam
dheya sugandhiteva kminnm agargdibhi/ ardhokta prayati --- ity uktebhyo hetubhyo
+aucau arra iti/ ucikhytim ha --- naveti/ hva graj ll/ kasya strkyasya
paramabbhatsasya kena mandatamasdyena akalekhdin sabandha/ etenucau strkye
ucikhytipradaranena/ apuye hisdau sasramocakdn puyapratyaya/ evam
arjanarakadidukhabahulataynarthe dhandv arthapratyay vykhyt sarve
jugupsitatvenucitvt/ tath dukha iti/ sugamam/ tathntmanti/ sugamam/ tathaitad
atrokta pacaikhena/ /p. 62/ vyakta cetana putradrapavdi/ avyaktam acetana
ayysanandi/ sa sarvo+apratibuddho mha/ catvri padni sthnny asy iti catupad/
nanv anypi dimohltacakrdiviaynantapadvidy tat kim ucyate catupadety ata ha --mlam asyeti/ santu nmny apy avidy sasrabja tu catupadaiveti/ nanv avidyeti
nasamsa prvapadrthapradhno v syd yathmakikam iti/ uttarapadrthapradhno v
yathrjapurua iti/ anyapadrthapradhno v yathmakiko dea iti/ tatra
prvapadrthapradhnatve vidyy prasajyapratiedho gamyeta/ na csy kledikraatvam/
uttarapadrthapradhnatve v vidyaiva kasyacid abhvena vii gamyeta/ s ca
klediparipanthin na tu tadbjam/ na hi pradhnopaght pradhnaguo yukta/
tadanupaghtya gue tv anyyyakalpan/ tasmd vidysvarpnupaghtya nao
+anyathkaraam apy hro v niedhyasyeti/ anyapadrthapradhnatve tv avidyamnavidy
buddhir vaktavy/ na csau vidyy abhvamtrea kledibjam/
vivekakhytiprvakanirodhasapanny api tathtvaprasagt/ tasmt sarvathaivvidyy na
kledimlatety ata ha --- tasy ceti/ vastuno bhvo vastusatattva vastutvam iti yvat/ tad
anena na prasajyapratiedha/ npi vidyaivvidy, na tadabhvavii buddhir api tu
vidyviruddha viparyayajnam avidyety uktam/ lokdhnvadhrao hi abdrthayo
sabandha/ loke cottarapadrthapradhnasypi naa uttarapadbhidheyopamardakasya
tallakitatadviruddhaparatay tatra tatropalabdher ihpi tadviruddhe vttir iti bhva/ dnta
vibhajate --- yath nmitra iti/ na mitrbhvo npi mitramtram ity asynantara vastvantara ki
tu tadviruddha sapatna iti vaktavyam/ tathgopadam iti na gopadbhvo na gopadamtra

(tatra dvitya sdhanapda/)

34

ki tu dea eva vipulo gopadaviruddhas tbhym abhvagopadbhym anyad vastvantaram/


drntike yojayati --- evam iti//2.5// /p. 63/
dgdaranaaktyor ektmatevsmit//2.6//
avidym uktv tasy kryam asmit rgdivrihm ha --- dgdaranaaktyor
ektmatevsmit/ dk ca darana ca te eva akt tayor tmntmanor antmany
tmajnalakavidypdit yaiktmateva na tu paramrthata ektmat ssmit/ dgdaranayor iti
vaktavye tayor bhoktbhogyayor yogyatlakaa sabandha darayitu aktigrahaam/
stra vivoti --- purua iti/ nanv anayor abhedapratter abheda eva kasmn na bhavati kuta
caikatva klinti puruam ity ata ha --- bhoktbhogyeti/ bhogyaaktir buddhir bhoktakti
puruas tayor atyantavibhaktayo kuto 'tyantavibhaktatvam ity ata ha --- atyantsakrayo/
aparimitvdidharmaka purua parimitvdidharmik buddhir ity asakrat/ tad anena
pratyamno+apy abhedo na pramrthika ity uktam/ avibhgeti kleatvam uktam/ anvaya
darayitv vyatirekam ha --- svarpeti/ pratilambho vivekakhyti/ parasypy etat samatam ity
ha --- tad ukta (tath cokta) pacaikhena buddhita iti/ kra svarpa sad viuddhi, lam
audsnya, vidy caitanya, buddhir aviuddhnudsn ja ceti tatrtmabuddhir avidy/
moha prvvidyjanita saskras tamo vvidyys tmasatvd iti//2.6//
sukhnuay rga//2.7//
vivekadarane rgdn vinivtter avidypditsmit rgdn nidnam ity asmitnantara
rgdl lakayati --- sukhnuay rga/ anabhijasya smter abhvt sukhbhijasyety uktam/
smaryame sukhe rga sukhnusmtiprvaka/ anubhyamne tu sukhe nnusmtim apekate/
tatsdhane tu smaryame dyamne v sukhnusmtiprva eva rga/ dyamnam api hi
sukhasdhana tajjtyasya sukhahetut smtv tajjtyatay vsya /p. 64/ sukhahetutvam
anumyecchati/ anuayipadrtham ha --- ya iti//2.7//
dukhnuay dvea//2.8//
dukhnuay dvea/ dukhbhijasyeti prvavad vykhyeyam/ anuayipadrtham ha --ya pratigha iti/ pratihantti pratigha/ etad eva paryyair vivoti --- manyur iti//2.8//
svarasavh viduo+api tath rho+abhinivea//2.9//
svarasavh viduo+api tath rho+abhinivea/ abhiniveapadrtha vycae --- sarvasya
pina iti/ iyam tmr tmani prrthan m na bhva mbhv bhva bhysa jvysam iti/
na cnanubhtamaraadharmakasya, ananubhto maraadharmo yena jantun na tasyai bhavaty
tmr abhiniveo maraabhayam/ prasagato janmntara pratycaka nstika nirkaroti
--- etay ceti/ pratyuditasya arrasya dhriyamatvt prvajanmnubhava pratyate/
nikyaviibhir aprvbhir dehendriyabuddhivedanbhir abhisabandho janma tasynubhava
prpti s pratyate katham ity ata ha --- sa cyam abhinivea/ ardhoktv evsya kleatvam ha
--- klea iti/ ayam ahitakarmdin jantn klinti dukhkarotti klea/ vaktum upakrnta
parisampayati --- svarasavhti/ svabhvena vsanrpea vahanalo na punar gantuka/ kmer
api jtamtrasya dukhabahulasya nikatamacaitanyasyngantukatve hetum ha --pratyaknumngamai pratyudite janmany asabhvito 'sapdito maraatrsa

(tatra dvitya sdhanapda/)

35

ucchedadytmaka prvajanmnubhta maraadukham anumpayati/ ayam abhisadhi --jtamtra eva hi blako /p. 65/ mrakavastudarand vepamna kampavied
anumitamaraapratysattis tato bibhyad upalabhyate/ dukhd dukhaheto ca bhaya dam/
na csmi janmany anena maraam anubhtam anumita ruta v, prg evsya dukhatva
taddhetutva vvagamyeta, tasmt tasya tathbhtasya smti pariiyate/ na ceya saskrd
te/ na cya saskro+anubhava vin/ na csmi janmany anubhava iti prgbhavya
pariiyata ity st prvajanmasabandha iti/ tathpada yathpadam kkatty arthaprpte
yathpade sati ydo vkyrtho bhavati tda darayati --- yath cyam iti/ atyantamheu
mandatamacaitanyeu/ vidvatt darayati --- vijtaprvparntasya/ anta koi/ puruasya hi
prv koi sasra uttar ca kaivalya saiva vijt rutnumnbhy yena sa tathokta/ so
+aya maraatrsa kmer ca viduo rha prasiddha iti/ nanv aviduo bhavatu maraatrso
viduas tu na sabhavati vidyayonmlitatvt/ anunmlane v syd atyantasattvam ity ayavn
pcchati --- kasmd iti/ uttaram ha --- samn hti/ na saprajtavn vidvn api tu
rutnumitaviveka iti bhva//2.9//
te pratiprasavahey skm//2.10//
tad eva kle lakits te ca heyn prasuptatanuvicchinnodrarpatay catasro+avasth
darit/ kasmt puna pacam klevasth dagdhabjabhvatay skm na strakrea kathitety
ata ha --- te pratiprasavahey skm/ yat kila puruaprayatnagocaras tad upadiyate/ na ca
skmvasthhna prayatnagocara ki tu pratiprasavena kryasya
cittasysmitlakaakraabhvpatty htavyeti/ vycae --- ta iti/ sugamam//2.10//
dhynaheys tadvttaya//2.11//
atha kriyyogatanktn klen kiviayt puruaprayatnd dhnam ity ata ha --sthitn tu bjabhvopagatnm iti vandhyebhyo vyavacchinatti/ stra pahati --- /p. 66/
dhynaheys tadvttaya/ vycae --- klenm iti/ kriyyogatankt api hi
pratiprasavahetubhvena kryata svarpata ca aky ucchettum iti sthl ukt/
puruaprayatnasya prasakhynagocarasyvadhim ha --- yvad iti/ skmkt iti vivoti --dagdheti/ atraiva dntam ha --- yath vastrm iti/ yatnena klandinopyena
krasayogdin/ sthlaskmamtratay dntadrntikayo smya na puna
prayatnpaneyatay pratiprasavaheyeu tadasabhavt/ svalpa pratipaka ucchedahetur ys
ts tathokt/ mahn pratipaka ucchedahetur ys ts tathokt/ pratiprasavasya cdhastt
prasakhynam ity avaratay svalpatvam uktam//2.11//
kleamla karmayo ddajanmavedanya//2.12//
syd etaj jtyyurbhogahetava purua klinanta kle karmaya ca tath, na tv
avidydayas tat katham avidydaya kle ity ata ha --- kleamla karmayo
ddajanmavedanya/ kle mla yasyotpde ca kryakarae ca sa tathokta/ etad ukta
bhavati --- avidydimlo hi karmayo jtyyurbhogahetur ity avidydayo 'pi taddhetavo+ata
kle iti/ vycae --- tatreti/ erate ssrik puru asminn ity aya karmam ayo
dharmdharmau/ kmt kmyakarmapravttau svargdihetur dharmo bhavati/ eva lobht
paradravypahrdv adharma/ mohd adharme hisdau dharmabuddhe
pravartamnasydharma eva/ na tv asti mohajo dharma/ asti krodhajo dharma/ tadyath

(tatra dvitya sdhanapda/)

36

dhruvasya janakpamnajanmana krodht tajjigay cittena karmayena


puyenntarikalokavsinm uparisthnam/ adharmas tu krodhajo brahmavadhdijanm
prasiddha /p. 67/ eva bhtnm/ tasya dvaividhyam ha --- sa dajanmeti/ dajanmavedanyam
ha --- tvrasavegeneti/ yathsakhya dntv ha --- yath nandvara iti/ tatra nrakm
iti/ yena karmayena kumbhpkdayo narakabhed prpyante tatkrio nraks te nsti
dajanmavedanya karmaya/ na hi manuyaarrea tatparimabhedena v s td
vatsarasahasrdinirantaropabhogy vedan sabhavatti/ ea sugamam//2.12//
sati mle tadvipko jtyyurbhog//2.13//
syd etad avidymlatve karmayasya vidyotpde saty avidyvinn m nma
karmayntara cait/ prc tu karmaynm andibhavaparamparsacitnm
asakhytnm aniyatavipkakln bhogena kapayitum aakyatvd aakyoccheda sasra
syd ity ata ha --- sati mle tadvipko jtyyurbhog/ etad ukta bhavati --- sukhadukhaphalo
hi karmayas tdarthyena tannntaryakatay janmyu api praste/ sukhadukhe ca
rgadvenuakte tadavinirbhgavartin tadabhve na bhavata/ na csti sabhavo na ca tatra yas
tuyati vodvijate v tac ca tasya sukha v dukha veti/ tad iyam tmabhmi kleasalilvasikt
karmaphalaprasavaketram ity asti klen phalopajanane+api karmayasahakriteti
kleasamucchede sahakrivaikalyt sann apy ananto+apy aniyatavipkaklo+api
prasakhynadagdhabjabhvo na phalya kalpata iti/ uktam artha bhyam eva dyotayati /p. 68/
--- satsv iti/ atraiva dntam ha --- yath tueti/ satu api dagdhabjabhv sveddibhi/
drntike yojayati --- tatheti/ nanu na kle aky apanetu na hi satm apanaya ity ata ha --na prasakhynadagdhakleabjabhva iti/ vipkasya traividhyam ha --- sa ceti/ vipacyate
sdhyate karmabhir iti vipka/ karmaikatva dhruva ktv janmaikatvnekatvagocar
pratham vicra/ dvity tu karmnekatva dhruva ktv janmaikatvnekatvagocar/ tad
eva catvro vikalp/ tatra prathama vikalpam apkaroti --- na tvad eka karmaikasya
janmana kraam/ pcchati --- kasmd iti/ uttaram --- andiklaikaikajanmapracitasyta
evsakhyeyasyaikaikajanmakapitd ekaikasmt karmao 'vaiasya karmaa spratikasya ca
phalakramnigamd anvso lokasya prasakta sa cnia iti/ etad ukta bhavati --karmakayasya viralatvt tadutpattibhulyc cnyonyasapit karmay nirantarotpattayo
nirucchvs svavipka pratti na phalakrama akyo 'vadhrayitu prekvatety anvsa
puynuhna prati prasakta iti/ dvitya vikalpa nirkaroti --- na caika karmnekasya
janmana kraam/ pcchati --- kasmd iti/ uttaram --- anekasmi janmany hitam ekaikam eva
karmnekasya janmalakaasya vipkasya nimittam ity avaiasya vipkaklbhva prasakta sa
cpy ania karmavaiphalyena tadananuhnaprasagt/ yadaikajanmasamucchedye karmay
ekasmin phalakramniyamd anvsas tad kaiva kath bahujanmasamuccedye karmay
ekasmis tatra hy avasarbhvd vipkaklbhva eva spratikasyeti /p. 69/ bhva/ ttya
vikalpa nirkaroti --- na cneka karmnekasya janmana kraam/ tatra hetum ha --- tad
aneka janma yugapan na sabhavaty ayogina iti kramea vcyam/ yadi hi karmasahasra
yugapaj janmasahasra prasuvta tata eva karmasahasraprakayd avaiasya vipkakla
phalakramaniyama ca sytm/ na hy asti janman yaugapadyam/ evam eva prathamapakokta
daam ity artha/ tad eva pakatraye nirkte prieyd aneka karmaikasya janmana
kraam iti pako vyavatihata ity ha --- tasmj janmeti/ janma ca pryaa ca janmapryae
tayor antara madhya tasmin vicitrasukhadukhaphalopahrea vicitra, yad atyantam
udbhtam anantaram eva phala dsyati tat pradhna, yat tu kicid vilambena tad upasarjana,

(tatra dvitya sdhanapda/)

37

pryaa maraa tenbhivyakta svakryrambhabhimukham upanta ekapraghaakena


yugapat samrchito janmdilakae krye kartavya ekalolbhvam panna ekam eva janma karoti
nnekam/ tac ca janma manuydibhvas tenaiva karma labdhyuka klabhedn niyatajvita
bhavati/ tasminn yui tenaiva karma bhoga sukhadukhasktkra svasabandhitay
sapadyata iti/ tasmd asau karmayo jtyyurbhogahetutvt trivipko 'bhidhyate/ autsargikam
upasaharati --- ata ekabhavika karmaya ukta iti/ eko bhava ekabhava/ "prvakla-"
[pinistram 2.1.49] itydin samsa/ ekabhavo 'systti matvarthya han/ kvacit pha
aikabhavika iti/ tatraikabhavaabdd bhavrthe hakpratyaya/ ekajanmvacchinnam asya
bhavanam ity artha/ tad evam autsargikasyaikabhavikasya trivipkatvam uktv
dajanmavedanyasyaihikasya karmaas trivipkatva vyavacchinatti --- deti/ nandvarasya
khalv aavarvacchinnyuo /p. 70/ manuyajanmanas tvrasavegdhimtropyajanm
puyabheda yurbhogahetutvd dvipka (dvivipka) nahuasya tu
priprahravirodhingastyasyendrapadaprptihetunaiva karmayuo vihitatvd apuyabhedo
bhogamtrahetu/ nanu yathaikabhavika karmayas tath ki kleavsan bhognukl ca
karmavipknubhavavsans tath ca manuyas tiryagyonim panno na tajjtyocita bhujtety ata
ha --- kleeti/ samrchitam ekalolbhvam pannam/ dharmdharmbhy vyavacchettu
vsany svarpam ha --- ye saskr iti/ autsargikam ekabhavikatva kvacid apavaditu
bhmikm racayati --- yas tv asv iti/ tuabdena vsanto vyavacchinatti/ dajanmavedanyasya
niyatavipkasyaivyam ekabhavikatvaniyamo na tv adajanmavedanyasya/
kibhtasyniyatavipkasyeti/ hetu pcchati --- kasmd iti/ hetum ha --- yo hti/ ek tvad
gatim ha --- ktasyeti/ dvitym ha --- pradhneti/ ttym ha --- niyateti/ tatra pratham
vibhajate --- tatra ktasyeti/ sanysikarmabhyo+auklkebhyo+anyni try eva karmi
kakauklauklni/ tad iha tapasvdhyydisdhya ukla karmaya udita
evdattaphalasya kasya nako+aviec ca abalasypi kabhgayogd /p. 71/ iti
mantavyam/ atraiva bhagavn mnyam udharati --- yatredam iti/ dve dve ha vai karma
kakaukle apahantti sabandha/ vpsay bhyihat scit/ kasyety ata ha --- ppakasya
pusa/ ko+asv apahantty ata ha --- eko ri puyakta/ samhasya samhisdhyatvt/ tad
anena ukla karmayas ttya ukta/ etad ukta bhavati --- do nmya
parapdirahitasdhanasdhya ukla karmayo yad eko+api san kn kaukl
ctyantavirodhina karmayn bhyaso+apy apahanti/ tat tasmd icchasveti cchndasatvd
tmanepadam/ ea sugamam/ atra ca uklakarmodayasyaiva sa ko+api mahim yata itarem
abhvo na tu svdhyydijanmano dukht/ na hi dukhamtravirodhyadharmo+api tu
svakryadukhavirodh/ na ca svdhyydijanya dukha tasya krya tatkryatve
svdhyydividhnnarthakyt tadbald eva tadutpatte/ anutpattau v kumbhpkdy api
vidhyeta/ avidhne tu tadanutpatter iti sarva caturasram/ dvity gati vibhajate --- pradhne
karmai jyotiomdike tadagasya pauhisder vpagamanam/ dve khalu hisde krye --pradhngatvena vidhnt tadupakra, "na hisyt sarv bhtni" [mahbhratam ntiparva
278.5] iti hisy pratiiddhatvd anartha ca/ tatra pradhngatvennuhnd
apradhnataivety ato na drg ity eva pradhnanirapek sat svaphalam anartha prasotum arhati,
ki tv rabdhavipke pradhne shyakam carant vyavatihate/ pradhnashyakam caranty
ca svakrye bjamtratayvasthna pradhne karmay vpagamanam/ yatredam ukta
pacaikhena svalpa sakaro jyotiomdijanmana pradhnprvasya
pauhisdijanmannarthahetunprvea saparihra akyo hi kiyat pryacittena parihartum/
atha pramdata pryacittam api ncarita pradhnakarmavipkasamaye ca vipacyeta tathpi

(tatra dvitya sdhanapda/)

38

yvan tam asv anartha praste tvn sapratyavamaro myante hi


puyasabhropantasukhasudhmahhradvaghina kual ppamtropapdit
dukhavahnikaikm/ ata kualasya sumahata puyasya npakarya /p. 72/ prakayya
parypta/ pcchati --- kasmt/ puyavata uttara ---kuala hi me bahv anyad asti
pradhnakarma parikaratay vyavasthita dkaydidakintam/ yatrya sakara svalpa
svarge+apy asya phale sakrapuyalabdhajanmana svargt sarvath dukhenparmd
apakaram alpam alpadukhasabheda kariyatti/ tty gati vibhajate --- niyateti/
balyastveneha prdhnyam abhimata na tv agitay/ balyastva ca
niyatavipkatvennyadnavakatvt/ aniyatavipkasya tu durbalatvam anyad svakatvt/
ciram avasthna bjabhvamtrea na puna pradhnopakritay tasya svatantratvt/ nanu
pryaenaikadaiva karmayo+abhivyajyata ity uktam idn ca cirvasthnam ucyate tat katha
para prvea na virudhyata ity ayavn pcchati --- katham iti/ uttaram --- adeti/
jtyabhipryam ekavacanam/ taditarasya gatim uktm avadhrayati --- yat tv adeti/ ea
sugamam//2.13//
te hldaparitpaphal puypuyahetutvt//2.14//
ukta kleamlatva karmam/ karmamlatva ca vipknm atha vipk kasya mla
yenm tyaktavy ity ata ha --- te hldaparitpaphal puypuyahetutvt/ vycae --- te
janmyurbhog iti/ yady api janmyuor eva hldaparitpaprvabhvitay tatphalatva na tu
bhogasya /p. 73/ hldaparitpodaynantarabhvinas tadanubhavtmanas tathpy anubhvyatay
bhogyatay bhogakarmatmtrea bhogaphalatvam iti mantavyam/ nanv apuyahetuk
jtyyurbhog paritpaphal bhavantu hey pratiklavedanyatvt/ kasmt puna puyahetavas
tyajyante sukhaphal anuklavedanyatvt/ na cai pratytmavedanynuklat aky
sahasrepy anumngamair apkartum/ na ca hldaparitpau parasparvinbhtau yato hlda
updyamne paritpe+apy avarjanyataypatet/ tayor bhinnahetukatvd bhinnarpatvc cety ata
ha --- yath cedam iti//2.14//
parimatpasaskradukhair guavttivirodhc ca dukham eva sarva vivekina//2.15//
yady api na pthagjanai pratikltmatay viayasukhakle savedyate dukha tathpi
savedyate yogibhir iti pranaprvaka tadupapdanya stram avatrayati --- katha,
tadupapadyata (tadupapdyata) iti/ parimetydistram/ parima ca tpa ca saskra
caitny eva dukhni tair iti/ parimadukhatay viayasukhasya dukhatm ha --- sarvasyyam
iti/ na khalu sukha rgnuvedham antarea sabhavati/ na hy asti sabhavo na tatra tuyati tac
ca tasya sukham iti/ rgasya ca pravttihetutvt pravtte ca puypuyopacayahetutvt tatrsti
rgaja karmayo+asato 'nupajanant/ tad (tath) ca sukha bhujnas tatra sakto 'pi
vicchinnvasthena dveea dvei dukhasdhanni, tni parihartum aakto muhyati ceti
dveamohakto+apy asti karmaya/ dveavan mohasypi viparyayparanmna
karmayahetutvam aviruddham/ nanu katha rakto dvei muhyati v rgasamaye dveamohayor
adarand ity ata ha --- tath cokta vicchinnvasthn klen upapdayadbhir asmbhi/ tad
anena vmanasapravttijanman puypuye darite/ rgdijanmana kartavyam idam iti
mnasasya sakalpasya sbhilatvena vcanikatvasypy aviet/ /p. 74/ yathhu --"sbhila ca sakalpo vcyrthn ntiricyate" iti/

(tatra dvitya sdhanapda/)

39

rram api karmaya darayati --- nnupahatyeti/ ata eva dharmastrakr "paca sn
ghasthasya" [manusmti 3.68] ity hu/ syd etan na pratytmavedanyasya viayasukhasya
pratykhynam ucita yoginm anubhavavirodhd ity ata ha --- viayasukha cvidyety ukta
caturvidhaviparysalakam avidy darayadbhir iti/ nptamtram driyante vddh/ asti
khalv ptato madhuviasapktn nopabhoge+api sukhnubhava pratytmavedanya ki tv
yatym asukham/ iya ca darit bhagavataiva --"viayendriyasayogd yat tad agre+amtopamam/ parime viam iva tat sukha rjasa
smtam" [bhagavadgt 18.38] iti//
codayati --- y bhogev iti/ na vaya viayahlda sukham tihmahe ki tu tpyat
(tptat) pusm/ tattadviayaprrthanparikliacetas taiva mahad dukham/ na ceyam
upabhogam antarea myati/ na csy praamo rgdyanuviddha iti nsya parimadukhateti
bhva/ tptes tkayd dhetor indriym upantir apravartana viayev ity artha/ etad
eva vyatirekamukhena (vyatirekamukhea) spaayati --- y laulyd iti/ pariharati --- na
cendriym iti/ hetv ano prayoga/ satya tkaya sukham anavadya tasya tu na
bhogbhyso hetur api tu ty eva tadvirodhiny/ yathhu --"na jtu kma kmnm upabhogena myati/ havi kavartmeva bhya evbhivardhate
[mahbhratam diparva 85.12] iti//"
eam atirohitam/ /p. 75/ tpadukhat pcchati --- atha keti/ uttara --- sarvasyeti/
sarvajanaprasiddhatvena tatsvarpaprapacam aktv tpadukhatpi parimadukhatsamatay
prapaciteti/ saskradukhat pcchati --- keti/ uttara --- sukheti/ sukhnubhavo hi
saskram dhatte/ sa ca sukhasmaraa tac ca rga sa ca manakyavacanace s ca
puypuye tato vipknubhavas tato vsanety evam anditeti/ atra ca
sukhadukhasaskrtiayt tatsmaraa tasmc ca rgadveau tbhy karmi karmabhyo
vipka iti yojan/ tad eva dukhasrota prasta yoginam eva klinti netara pthagjanam ity
ha --- evam idam andti/ itara tu triparvas tp anuplavanta iti sabandha/
dhibhautikdhidaivikayos tpayor bhyatvenaikatva vivakitam/ citte vttir asy ity avidy
cittavttis tay htavya eva buddhndriyaarrdau drpatydau chakramamakrnuptinam
iti/ tad atra na samyagdarand anyat paritram astty ha --- tad evam iti/ /p. 76/ tad evam
aupdhika viayasukhasya parimata saskratas tpasayogc ca dukhatvam abhidhya
svbhvikam darayati --- guavttivirodhc ceti/ vycae --- prakhypravttisthitirp
buddhirpea pariat gu sattvarajastamsi parasparnugrahatantr nta sukhtmaka
ghora dukhtmaka mha vidtmakam eva pratyaya sukhopabhogarpam api triguam
rabhante/ na ca so 'pi tdapratyayarpo+asya parima sthira ity ha --- cala ca guavttam
iti kipraparimi cittam uktam/ nanv eka pratyaya katha
parasparaviruddhantaghoramhatvny ekad pratipadyata ity ata ha --- rptiay
vttyatiay ca parasparea virudhyante/ rpi aau bhv dharmdayo vttaya sukhdys tad
iha dharmea vipacyamnendharmas tdo virudhyate/ eva jnavairgyaivaryai
sukhdibhi ca tdny eva tadvipartni virudhyante/ smnyni tv asamudcaradrupy
atiayai samudcaradbhi sahvirodht pravartanta iti/ nanu ghma etat tathpi viayasukhasya
kuta svbhvik dukhatety ata ha --- evam eta iti/ updnbhedd updntmakatvc
copdeyasypy abheda ity artha/ tat kim idnm tyantikam eva tdtmya tath ca
buddhivyapadeabhedau na kalpete ity ata ha --- guapradhneti/ smnytman guabhvo
'tiaytman ca prdhnyam/ tasmd updhita svabhvata ca dukham eva sarva vivekina iti/
dukha ca heya prekvat/ na ca tannidnahnam antarea tad dheya bhavitum arhati/ na

(tatra dvitya sdhanapda/)

40

cparijta nidna akya htum iti mlanidnam asya darayati --- tad asyeti/
dukhasamudyasya prabhava utpattir yatas tadbjam ity artha/ taducchedahetu darayati --tasy ceti/ idnm asya strasya sarvnugrahrtha pravttasya tadvidhenaiva strea sdya
darayati --- /p. 77/ yatheti/ catvro vyh sakiptvayavaracan yasya tat tathoktam/ nanu
dukha heyam uktv sasra heyam abhidadhata kuto na virodha ity ata ha --- tatra
dukhabahula iti/ yatktvvidy sasra karoti tad asy avntaravypra sasrahetum ha --pradhnapuruayor iti/ mokasvarpam ha --- sayogasyeti/ mokopyam ha --- hnopya iti/
kecit payanti, htu svarpoccheda eva moka/ yathhu --"pradpasyeva nirva vimokas tasya cetasa" iti/
anye tu savsanakleasamucchedd viuddhavijnotpda eva moka ity cakate tn pratyha
--- tatreti/ tatra hna tvad dayati --- hne tasyeti/ na hi prekvn kacid tmocchedya
yatate/ nanu dyante tvragadonmlitasakalasukh dukhamaym iva mrtim udvahanta
svocchedya yatamn/ satyam/ kecid eva te, na tv eva sasrio
vividhavicitradevdynandabhogabhginas te 'pi ca mokam dyante tasmd
apururthatvaprasakter na htu svarpocchedo moko+abhyupeya/ astu tarhi htu svarpam
updeyam ity ata ha --- updne ca hetuvda/ updne hi kryatvennityatve sati mokatvd eva
cyaveta/ amtatva hi moka/ npi viuddho vijnasatno bhavaty amta/ satnibhyo
vyatiriktasya satnasya vastusato'bhvt/ satnin cnityatvt/ tasmt tath yatitavya yath
vatavdo bhavati/ tath ca pururthatpavargasyety ha --- ubhayapratykhyna iti/ tasmt
svarpvasthnam evtmano moka iti/ etad eva samyagdaranam//2.15//
heya dukham angatam//2.16//
tad etac chstra caturvyham ity abhidhyate --- heya dukham angatam/ angatam ity
attavartamne /p. 78/ vyavacchinne/ tatropapattim ha --- dukham attam iti/ nanu vartamnam
upabhujyamna na bhogentivhitam iti kasmn na heyam ity ata ha --- vartamna ceti/
sugamam//2.16//
dradyayo sayogo heyahetu//2.17//
heyam ukta tasya nidnam ucyate --- dradyayo sayogo heyahetu/ drau svarpam
ha --- draeti/ citicchypattir eva buddher buddhipratisaveditvam udsnasypi pusa/ nanv
etvatpi buddhir evnena dyeta, na dyera abddayo+atyantavyavahit ity ata ha --- dy
buddhisattveti/ indriyapralikay buddhau abddykrea pariaty dyy bhavanti
abddayo+api dharm dy ity artha/ nanu tadkrpatty buddhi abddykr bhavatu
pusas tu buddhisabandhe+abhyupagamyamne parimitvam asabandhe v katha te
buddhisattvoprhnm api abddn dyatvam/ na hi dinsaspa dya dam ity
ata ha --- tad etad dyam iti/ prapacitam idam asmbhi prathamapda eva yath
citysapktam api buddhisattvam atyantasvacchatay citibimbodgrhitay sampannacaitanyam
iva abddy anubhavatti/ ata eva ca abddykrapariatabuddhisattvopant abddn
bhujna svm bhavati dra tda csya buddhisattva sva bhavati/ tad etad
buddhisattva abddykravad dyam ayaskntamaikalpa puruasya sva bhavati
dirpasya svmina/ kasmt, anubhavakarmaviayatm panna yata/ anubhavo bhoga
puruasya karma kriy tadviayat bhujyamnatm panna yasmd ata sva bhavati/ nanu
svayapraka buddhisattva katham anubhavaviaya ity ata ha --- anyasvarpeeti/ yadi hi

(tatra dvitya sdhanapda/)

41

caitanyarpa vastuto /p. 79/ buddhisattva syd bhavet svayapraka ki tu sva caitanyd
anyaj jaarpa tena pratilabdhtmaka tasmt tadanubhavaviaya/ nanu yasya hi yatra kicid
yatate tat tadadhnam/ na ca buddhisattvasya puruam udsna prati kicid yatata iti katha
tattantram/ tath ca na tasya karmety ata ha --- svatantram api parrthatvt pururthatvt
paratantra puruatantram/ nanv aya dgdaranaaktyo sabandha svbhviko v syn
naimittiko v/ svbhvikatve sabandhinor nityatvd aakyoccheda sabandhas tath ca
sasranityatvam/ naimittikatve tu kleakarmatadvsannm antakaraavttitay saty
antakarae bhvd antakaraasya ca tannimittatve parasparrayaprasagd anditvasya ca
sargdv asabhavd anutpda eva sasrasya syt/ yathoktam --"pumn akart ye tu tem api guai kriy/ katham dau bhavet tatra karma tvan na
vidyate// mithyjna na tatrsti rgadvedayo+api v/ manovttir hi sarve na cotpanna
manas tad//"
iti akm apanayati --- tayor dgdaranaaktyor andir arthakta sayogo heyahetu/
satyam/ na svbhvika sabandho naimittikas tu/ na caivam dimn andinimittaprabhavatay
tasypy anditvt/ kleakarmatadvsansatna cyam andi pratisargvasthy ca
sahntakaraena pradhnasmyam upagato+api sargdau punas tdg eva prdurbhavati
varpya ivodbhijjabhedo mdbhvam upagato+api punar varsu prvarpa ity asakd
veditam/ prgbhvitay sayogasyvidy kraa sthitihetutay pururtha kraa
tadvaena tasya sthites tad idam uktam arthakta iti/ tath cokta pacaikhena tatsayogo
buddhisayoga sa eva hetur dukhasya, tasya vivarjant syd ayam tyantiko dukhapratkra/
artht tadaparivarjane dukham ity ukta bhavati/ tatraivtyantaprasiddha nidaranam ha --tadyatheti/ pdatram upnat/ /p. 80/ syd etat/ guasayogas tpahetur ity ucyamne
gun tpakatvam abhyupetam/ na ca tapikriyy asty der iva kartstho bhvo yena tapyam
anyan npeketa/ na csys tapyatay purua karma tasyparimitay
kriyjanitaphalalitvyogt/ tasmt tapes tapyavyptasya tannivttau nivttim avagacchmo
jvalanaviraheeva dhmbhvam ity ata ha --- atrpi tpakasyeti/ gunm eva
tapyatpakabhvas tatra mdutvt pdatalavat sattva tapya rajas tu tvratay tpakam/ pcchati
--- kasmt sattvam eva tapya na tu purua/ uttaram --- tapikriyy iti/ tat kim idn puruo na
tapyate/ tath ccetanasystu sattvasya tpa ki na chinnam ity ata ha --- daritaviayatvt
sattve tu tapyamne tadkrnurodh puruo+apy anutapyata iti/ daritaviayatvam anutpahetus
tac ca prg vykhytam//2.17//
prakakriysthitila bhtendriytmaka bhogpavargrtha dyam//2.18//
prakakriysthitila bhtendriytmaka bhogpavargrtha dyam/ vycae --praketi/ sattvasya hi bhga prakas tmasena bhgena dainyena v rjasena v
dukhennurajyate/ eva rjasdiv api draavyam/ tad idam uktam --parasparoparaktapravibhg iti/ puruea saha sayogaviyogadharma/ yathmnyate --"ajm ek lohitauklak bahv praj sjamn sarp/ ajo hy eko juamo
+anuete jahty en bhuktabhogm ajo+anya" [taittiryrayakam 6.10] iti//
itaretaroprayeoprjit mrti pthivydirp yais te tathokt/ syd etat sattvena
ntapratyaye janayitavye rajastamasor api sattvgatvena tatra hetubhvd asti smarthyam iti
yadpi ca rajastamasor agitva tadpi nta eva pratyaya /p. 81/ udyeta na ghoro mho v
sattvaprdhnya ivety ata ha --- parasparggitve+apy asabhinnaaktipravibhg/ bhavatu
nte pratyaye janayitavye rajastamasor agabhvas tathpi nai aktaya sakryante

(tatra dvitya sdhanapda/)

42

krysakaronneyo hi aktnm asakara/ asakrena ca samudcarat rpea


ntaghoramharpi kryi dyanta iti siddha aktnm asabheda iti/ syd etat/
asabheda cec chaktn na sabhyakritva gunm/ na jtu bhinnaaktn
sabhyakritva dam/ na hi tantumtpiavradni ghadn sabhya kurvata ity ata ha
--- tulyajtytulyajtyaaktibhednuptina/ yady api tulyajtya updnaaktir nnyatra
sahakriaktis tv atulyajtye/ pae tu janayitavye na vranm asti sahakriaktir apti na tais
tantn sabhyakriteti bhva/ tulyajtytulyajtyeu akyeu ye aktibheds tn anupatitu
la ye te tathokt/ pradhnavelym iti/ divyaarre janayitavye sattvagua pradhnam/
age rajastamas/ eva manuyaarre janayitavye raja pradhnam age sattvatamas/ eva
tiryakarre janayitavye tama pradhnam age sattvarajas/ tenaite gu pradhnatvavelym
upadaritasanidhn kryopajanana pratyudbhtavttaya ity artha/ pradhnaabda ca
bhvapradhna/ yath "dvyekayor dvivacanaikavacane" [pinistram 1.4.22] ity atra
dvitvaikatvayor iti/ anyath dvyekev iti syt/ nanu tad pradhnam udbhtatay akyam astti
vaktum anudbhtn tu tadagn sadbhve ki pramam ity ata ha --- guatve+api ceti/
yady api nodbhts tathpi gunm avivekitvt sabhyakritvc ca vypramtrea
sahakritay pradhne+antarta sad anumitam astitva ye te tathokt/ nanu santu gu
sabhyakria samarth kasmt puna kurvanti na hi samartham ity eva krya janayati/ m
bhd asya kryopajanana prati virma ity ata ha --- pururthakartavyatayeti/ tato
nirvartitanikhilapururthn gun uparama krynrambhaam ity ukta bhavati/ nanu
puruasynupakurvata katha pururthena prayujyata ity ata ha --- sanidhimtreti/ nanu
dharmdharmalakaam eva nimitta prayojaka /p. 82/ gun tat kim ucyate
pururthaprayukt ity ata ha --- pratyayam antareeti/ ekatamasya sattvasya rajasas tamaso v
pradhnasya svakrye pravttasya vttim itare pratyaya nimitta dharmdika
vinaivnuvartamn/ yath ca vakyati --- "nimittam aprayojaka praktn varaabhedas tu
tata ketrikavat" [yogastram 4.3] iti/ ete gu pradhnaabdavcy bhavantti sabandha/
pradhyata dhyate viva kryam ebhir iti vyutpattyaitad dyam ucyate/ tad eva gun
lam abhidhya tasya kryam ha --- tad etad iti/ satkryavdasiddhau yad yadtmaka tat tena
rpea pariamata iti bhtendriytmakatva dpayati --- bhtabhvenetydin/
bhogpavargrtham iti strvayavam avatrayati --- tat tu nprayojanam api tu prayojanam
urarktya pravartate/ bhoga vivoti --- tatreti/ sukhadukhe hi triguy buddhe svarpe
tasys tathtvena parimt tathpi guagatatayvadhrae na bhoga ity ata ha --avibhgpannam iti/ etac csakd vivecitam/ apavarga vivoti --- bhoktur iti/ apavjyate
+anenety apavarga/ prayojanntarasybhvam ha --- dvayor iti/ tath cokta pacaikhena, --aya tu khalv iti/ nanu vastuto bhogpavargau buddhiktau buddhivartinau ca katha tadakrae
tadandhikarae ca purue vyapadiyete ity ata ha --- tv etv iti/ bhokttva ca
puruasyopapditam agre /p. 83/ ca vakyate/ paramrthatas tu --- buddher eva
pururthparisamptir iti/ etena bhogpavargayo puruasabandhitvakathanamrgea
grahadayo+api puruasabandhino veditavy/ tatra svarpamtrerthajna grahaa,
tatra smtir dhraa, tadgatn viem hanam ha, samropitn ca yuktypanayo
+apoha/ tbhym evohpohbhy tadavadhraa tattvajnam/ tattvvadhraaprva
hnopdnajnam abhinivea//2.18//
vieviealigamtrligni guaparvi//2.19//

(tatra dvitya sdhanapda/)

43

dyn gun svarpabhedvadhrartham idam rabhyate --vieviealigamtrligni guaparvi/ yem avie


ntaghoramhalakaaviearahitn ye vie vikr eva na tu tattvntarapraktayas te tn
ha --- tatrketi/ utpdakramnurpa evopanysakrama/ asmitlakaasyvieasya
sattvapradhnasya buddhndriyi vie/ rjasasya karmendiyi/ manas tbhaytmakam
ubhayapradhnasyeti mantavyam/ atra ca pacatanmtri buddhikraakny avieatvd
asmitvad iti/ vikrahetutva cvieatva tanmtreu csmity cviiam/ sakalayya
vien parigaayati --- gunm ea iti/ avien api gaayati --- a iti/ sakalayyodharati --tadyatheti/ viia hy apara pareeti gandha tman pacalakao rasa tman caturlakao
rpam tman trilakaa /p. 84/ spara tman dvilakaa abda abdalakaa eveti/ kasya
punar am aavie kryam ity ata ha --- ete sattmtrasytmana iti/ pururthakriykama
sat tasya bhva satt tanmtra tan mahattattvam/ yvat kcit pururthakriy
abddibhogalaka sattvapurunyatkhytilaka vsti s sarv mahati buddhau sampyata ity
artha/ tmana iti svarpopadaranena tucchatva niedhati/ prakter ayam dya parimo
vstavo na tu tadvivarta iti yvat/ yat tatpara viprakaklam avieebhyas tadapekay
sanikaklebhyo ligamtra mahattattva tasminn ete aavie sattmtre mahaty tmany
avasthya satkryavdasiddher vivddhikhm anubhavanti prpnuvanti/ ye punar avie
vieaparims te ca dharmalakavasth parim iti/ seyam e vivddhikh
parimakheti/ tad evam utpattikramam abhidhya pralayakramam ha --- pratisasjyamn
pralyamn svtmani lnavie avies tasminn eva sattmtre mahaty tmany avasthya vilya
sahaiva mahat te 'vie avyaktam anyatra laya na gacchatty aliga pratiyanti/ tasyaiva
vieaa nisattsatta satt pururthakriykamatvam, asatt tucchat nikrnta satty
asatty ca yat tat tathoktam/ etad ukta bhavati --- sattvarajastamas smyvasth na kvacit
pururtha upayujyata iti na sat npi gaganakamalinva tucchasvabhv tena nsaty apti/ syd
etat/ avyaktvasthym apy asti mahaddi tadtman, na hi sato vino vine v na punarutpdo
na hy asata utpda iti mahaddisadbhvt pururthakriy pravarteta tat katha nisattvam
avyaktam ity ata ha --- nisadasad iti/ nikrnta kraa sata kryt/ yady api
kravasthy sad eva aktytman krya tathpi svocitm arthakriym akurvad asad ity
uktam/ na caitat kraa aaviyamnakryam ity ha --- nirasad iti/ nikrntam asatas
tuccharpt kryt tath sati hi vyomravindam ivsmn na /p. 85/ kryam utpadyeteti bhva/
pratisargam uktam upasaharati --- ea tem iti/ ea ity anantaroktt prvasya parmara/
ligamtrdyavasth pururthaktatvd anity aligvasth tu pururthenktatvn nityety atra
hetum ha --- aligvasthym iti/ kasmt punar na pururtho hetur ity ata ha --nligvasthym iti/ bhavatin viayea viayijnam upalakayati/ etad ukta bhavati --- eva
hi pururthat kraam aligvasthy jyeta/ yady aligvasth abddyupabhoga v
sattvapurunyatkhyti v pururtha nirvartayet tannirvartane hi na smyvasth syt/
tasmt pururthakraatvam asy na jyata iti nsy pururthat hetu/ upasaharati --nsv iti/ itis tasmdarthe/ anitym avasthm ha --- tray ligamtrvieaviem iti/
parvasvarpa darayitv guasvarpam ha --- gus tv iti/ nidaranam ha --- yath devadatta
iti/ yatrtyantabhinnn gavm upacaypacayau devadattopacaypacayahet tatra kaiva kath
guebhyo bhinnbhinnn vyaktnm upajanpyayor ity artha/ nanu sargakrama kim aniyato
nety ha --- ligamtram iti/ na khalu nyagrodhadhn ahnyaiva nyagrodhakhina
sndradvaladalajailakhkaniptamrtaacatapamaalam /p. 86/ rabhante ki tu
kitisalilatejasaparkt paramparayopajyamnkurapatrakanldikramea/ evam ihpi

(tatra dvitya sdhanapda/)

44

yuktygamasiddha krama stheya iti/ katha bhtendriyy avieasasnty ata ha --- tath
cokta purastd idam eva stra prathama vycakai/ atha vie kasmn na
tattvntaraparima ukta ity ata ha --- na vieebhya iti/ tat kim idnm aparimina eva vies
tath ca nity prasajyerann ity ata ha --- te tv iti//2.19//
dra dimtra uddho+api pratyaynupaya//2.20//
vykhyta dya drau svarpvadhrartham idam rabhyate --- dra dimtra
uddho+api pratyaynupaya/ vycae --- dimtra iti/ vieani dharms tair aparm/ tad
anena mtragrahaasya ttparya daritam/ syd etat/ yadi sarvavieaarahit dkaktir na tarhi
abddayo dyeran/ na hi dinsaspa dya bhavatty ata ha --- sa purua iti/
buddhidarpae puruapratibimbasakrntir eva buddhipratisaveditva pusa/ tath ca
dicchypannay buddhy sas abddayo bhavanti dy ity artha/ syd etat/
pramrthikam eva buddhicaitanyayo kasmd aikya nopeyate kim anay tacchypattyety ata
ha --- sa buddher na sarpa iti/ tathsarpasya tacchypattir api durghaety ata ha --- ntyanta
virpa iti/ tatra srpya niedhati --- na tvad iti/ hetu pcchati --- kasmt/ sahetuka vairpye
hetum ha --- jteti/ parimin buddhir yasmt tasmd virp/ yad khalv iya abddykr
bhavati tad jto 'sy abddilakao bhavati viayas tadankratve tv ajtas tath ca /p. 87/
kadcid eva tadkrat dadhat pariminti/ prayoga ca bhavati --- buddhi parimin
jtjtaviayatvc chrotrdivad iti/ tadvaidharmya puruasya tadvipartd dheto sidhyatty
ha --- sadeti/ syd etat/ sadjtaviaya cet puruo na tarhi keval syd ity ayavn pcchati --kasmd iti/ uttaram --- na hi buddhi ca nmeti/ buddhyagrahaayor asti sahasabhavo
nirodhvasthym ata ukta virodhascanya puruaviaya ceti/ tendya cakro buddhi
viayatvena samuccinoti/ pariiau tu virodhadyotakau cakrv iti/ prayogas tu puruo+aparim
sadsaprajtavyutthnvasthayor jtaviayatvt/ yas tu parim nsau sadjtaviayo yath
rotrdir iti vyatirek hetu/ aparam api vaidharmyam ha --- ki ca parrtheti/ buddhi khalu
kleakarmavsandibhir viayendriydibhi ca sahatya pururtham abhinirvartayant parrth/
prayoga ca parrth buddhi sahatyakritvc chayansanbhyagavad iti/ puruas tu na tathety
ha --- svrtha purua iti/ sarva puruya kalpate/ puruas tu na kasmaicid ity artha/
vaidharmyntaram ha --- sarveti/ sarvn arth ntaghoramhs tadkrapariat buddhir
adhyavasyati sattvarajastamas caite parim iti siddh trigu buddhir iti/ na caiva purua ity
ha --- gunm iti/ tatpratibimbita payati na tu tadkrapariata ity artha/ upasaharati --- ata
iti/ astu tarhi virpa iti/ ntyanta virpa kasmd yata uddho+api /p. 88/ pratyaynupaya/
yath caitat tathokta "vttisrpyam itaratra" [yogastram 1.4] ity atra/ tath cokta
pacaikhenparimin hi bhoktaktir tm/ ata eva buddhv apratisakram ca parimini
buddhirpe 'rthe sakrnteva tadvtti buddhivttim anupatati/ nanv asakrnt katha
sakrnteva katha v vtti vinnupatatty ata ha --- tasy ceti/ prpta caitanyopagraha
upargo yena rpea tat tath prptacaitanyopagraha rpa yasy s tathokt/ etad ukta
bhavati --- yath nirmale jale 'sakrnto+api candram sakrntapratibimbatay sakrnta iva,
evam atrpy asakrntpi sakrntapratibimb citiakti sakrnteva/ tena buddhytmatvam
pann buddhivttim anupatatti/ tad anennupaya iti vykhyta tm anukrea payatty
anupaya iti//2.20//
tadartha eva dyasytm//2.21//

(tatra dvitya sdhanapda/)

45

dradyayo svarpam uktv svasvmilakaasabandhga dyasya drararthatvam


ha --- tadartha eva dyasytm/ vycae --- dirpasya puruasya bhoktu karmarpat
bhogyatm panna dyam iti tasmt tadartha eva drarartha eva dyasytm bhavati na tu
dyrtha/ nanu ntmtmrtha ity ata ha --- svarpa bhavatti/ etad ukta bhavati --sukhadukhtmaka dya bhogyam/ sukhadukhe cnuklayitpratiklayit tattvena
tadarthe eva vyavatihete/ viay api hi abddayas tdtmyd eva cnuklayitra
pratiklayitra ca/ na ctmaivaim anuklanya pratiklanya ca svtmani vttivirodhd ata
prieyc citiaktir evnuklany pratiklany ca/ tasmt tadartham eva dya na tu
dyrtham/ ata ca tadartha eva dyasytm na dyrtho yat svarpam asya yvat pururtham
anuvartate/ nirvartite ca pururthe nivartata ity ha --- svarpam iti/ svarpa tu dyasya jaa
pararpetmarpea caitanyena pratilabdhtmakam /p. 89/ anubhtasvarpa
bhogpavargrthaty kty puruea na dyate/ bhoga sukhdykra abddyanubhavo
'pavarga sattvapurunyatnubhavas tac caitad ubhayam apy jnato jay buddhe
puruacchypattyeti puruasyaiva/ tath ca puruabhogpavargayo ktayor dyasya
bhogpavargrthat sampyata iti bhogpavargrthaty ktym ity uktam/ atrntare codayati
--- svarpahnd iti/ pariharati --- na tu vinayatti//2.21//
ktrtha prati naam apy anaa tadanyasdhraatvt//2.22//
nanv atyantnupalabhya katha na vinayatty ayavn pcchati --- kasmd iti/
streottaram ha --- ktrtha prati naam apy anaa tadanyasdhraatvt/ kto+artho yasya
puruasya sa tath/ ta prati naam apy anaa tad dya kuta sarvn purun kualn
akualn prati sdhraatvt/ vycae --- ktrtham ekam iti/ no 'daranam/ anaa tu dyam
anyapuruasdhraatvt/ tasmd dyt parasytmana caitanya rpa tena tad iha
rutismttihsapuraprasiddham avyaktam anavayavam ekam anraya vypi nitya
vivakryaaktimat/ yady api kualena ta prati ktakrya na dyate tathpy akualena
dyamna na nsti/ na hi rpam andhena na dyata iti cakumatpi dyamnam
abhvaprpta bhavati/ na ca pradhnavad eka eva puruas tannntvasya
janmamaraasukhadukhopabhogamuktisasravyavasthay siddhe/ ekatvarutn ca
pramntaravirodht kathacid deaklavibhgbhvena bhaktypy upapatte/
praktyekatvapuruanntvayo ca rutyaiva skt pratipdant/ /p. 90/
"ajm ek lohitauklak bahv praj sjamn sarp/ ajo hy eko juamo
+anuete jahty en bhuktabhogm ajo+anya" [taittiryrayakam 6.10] iti ruti/
asy eva rute cnena strertho+andita iti/ yato dya naam apy anaa
puruntara praty asti ato dgdaranaaktyor nityatvd andi sayogo vykhyta/
atraivgaminm anumatim ha --- tath coktam iti/ dharmi gunm tmabhir andisayogd
dharmamtr mahaddnm apy andi sayoga iti/ ekaikasya mahadde sayogo+andir
apy anitya eva yady api tathpi sarve mahaddn nitya puruntar sdhraatvd ata
ukta dharmamtrm iti/ mtragrahaena vypti gamayati/ ata etad bhavati --- yady apy
ekasya mahata sayogo+attatm pannas tathpi mahadantarasya puruntarea sayogo ntta
iti nitya ukta//2.22//
svasvmiaktyo svarpopalabdhihetu sayoga//2.23//

46

(tatra dvitya sdhanapda/)

tad eva tdarthye sayogakraa ukte prsagike pradhnanityatve


sayogasmnyanityatve hetau cokte sayogasya yat svarpam asdhrao viea iti yvat
tadabhidhitsayeda stra pravavte --- svasvmiaktyo svarpopalabdhihetu sayoga/ yato
dya tadartham atas tajjanitam upakra bhajamna puruas tasya svm bhavati/ bhavati ca
tad dyam asya sva sa cnayo sayoga aktimtrea vyavasthitas tatsvarpopalabdhihetus tad
etad bhyam avadyotayati --- purua svm yogyatmtrea dyena svena yogyatayaiva
daranrtha sayukta/ ea sugamam/ syd etat/ drau svarpopalabdhir apavjyate
+anenety apavarga ukto na ca moka sdhanavs tath saty aya mokatvd eva cyavetety ata
ha --- daranakryvasno buddhivieea saha puruavieasya sayoga iti darana
viyogakraam /p. 91/ uktam/ katha punar daranakryvasnatva sayogasyety ata ha --daranam iti/ tata kim ity ata ha --- adaranam avidy sayoganimittam ity uktam/ uktam
artha spaayati --- ntreti/ nanu daranam adarana virodhi nivartayatu bandhasya kuto
nivttir ity ata ha --- daranasyeti/ buddhydiviviktasytmana svarpvasthna moka ukto na
tasya sdhana daranam api tv adarananivtter ity artha/ asdhraa sayogahetum
adaranaviea grahtum adaranamtra vikalpayati --- ki cedam iti/ paryudsa ghtvha --ki gunm adhikra kryrambhaasmarthya tato hi sayoga sasrahetur upajyate/
prasajyapratiedha ghtv dvitya vikalpam ha --- hosvid iti/ darito viaya abddi
sattvapurunyat ca yena cittena tasya tadviayasynutpda/ etad eva sphorayati --- svasmin
dye abddau sattvapurunyaty ceti/ tvad eva pradhna viceate na yvad dvividha
daranam abhinirvartayati/ nipditobhayadarana tu nivartata iti/ paryudsa eva ttya
vikalpam ha --- kim arthavatt gunm/ satkryavdasiddhau hi bhvinv api
bhogpavargrthv avyapadeyatay sta ity artha/ paryudsa eva caturtha vikalpam ha --athvidy pratisargakle svacittena saha niruddh pradhnasmyam gat vsanrpea
svacittotpattibjam/ tena darand anyvidyvsanaivdaranam ukt/ paryudsa eva pacama
vikalpam ha --- ki sthitisaskrasya pradhnavartina smyaparimaparamparvahina kaye
gatir mahaddivikrrambhas taddhetu saskra pradhnasya gatisaskras
tasybhivyakti /p. 92/ kryonmukhatvam/ tadubhayasaskrasadbhve matntarnumatim ha
--- yatredam uktam aikntikatva vysedhadbhi, pradhyate janyate vikrajtam aneneti
pradhna tac cet sthityaiva varteta na kadcid gaty tato vikrkaran na pradhyate tena kicid
ity apradhna syt/ atha gatyaiva varteta na kadcid api sthity tatrha --- tath gatyaiveti/ kvacit
pha "sthityai gatyai" iti/ tdarthye caturth, evakra ca draavya/ sthityai cen na varteta na
kvacid vikro vinayet/ tath ca bhvasya sato+avinino notpattir apti vikratvd eva cyaveta/
eva ca na pradhyate+atra kicid ity apradhna syt tad ubhayath sthity gaty csya vtti
pradhnavyavahra labhate nnyathaikntbhyupagame/ na kevala pradhne krantarev
api parabrahmatanmyparamvdiu kalpiteu samna carco vicra/ tny api hi sthityaiva
vartamnni vikrkarad akrani syu, gatyaiva vartamnni vikranityatvd akrani syur
iti ca/ paryudsa eva aha vikalpam ha --- daranaaktir eveti/ yath prajpativrate
neketodyantam dityam ity ankaapratysanna sakalpo ghyata evam ihpi darananiedhe
tatpratysann tanml aktir ucyate/ s ca darana bhogdilakaa prasotu drara
dyena yojayatti/ atraiva rutim ha --- pradhnasyeti/ syd etat/ tmakhypanrtha
pradhna pravartata iti rutir ha na tv tmadaranaakte pravartata ity ata ha --sarvabodhyabodhasamartha iti/ prk pravtte pradhnasya ntmakhypanamtra pravttau
prayojakam asmarthye tadayogt tasmt smarthya pravtte prayojakam iti rutyrthd uktam
ity artha/ daranaakti pradhnrayety agktya aha kalpa/ imm evobhayraym

(tatra dvitya sdhanapda/)

47

sthya saptama vikalpam ha --- ubhayasya puruasya ca dyasya cdarana daranaaktir


dharma ity eke/ /p. 93/ syd etan mymahe dyasyeti, tasya sarvaaktyrayatvn na draur iti
punar myma/ na hi taddhr jnaaktis tatra jnasysamavyd anyath parimpattir ity
ata ha --- tatredam iti/ bhavatu dytmaka tathpi tasya jaatvena tadgataaktikrya
daranam api jaam iti na akya taddharmatvena vijtu jaasya svayam aprakatvd ato der
tmana pratyaya caitanyacchypattim apekya darana taddharmatvena bhavati jyate
viayea viayio lakat/ nanv etvatpi dyadharmatvam asya jnasya bhavati na tu
puruadharmatvam apty ata ha --- tath puruasyeti/ satya puruasyntmabhtam eva tathpi
dyabuddhisattvasya ya pratyaya caitanyacchypattis tam apekya puruadharmatveneva na tu
puruadharmatvena/ etad ukta bhavati --- caitanyabimbodgrhitay buddhicaitanyayor abhedd
buddhidharm caitanyadharm iva caksatti/ aama vikalpam ha --- darana jnam eva
abddnm adarana na tu sattvapurunyaty iti kecit/ yath cak rpe pramam api
rasdv apramam ucyate/ etad ukta bhavati --- sukhdykraabddijnni
svasiddhyanuguatay dradyasayogam kipantti/ tad eva vikalpya caturtha vikalpa
svkartum itare vikalpn skhyastragatn sarvapuruasdhrayena
bhogavaicitrybhvaprasagena dayati --- ity ete stragat iti//2.23//
tasya hetur avidy//2.24//
caturtha vikalpa nirdhrayitu stram avatrayati --- yas tu pratyakcetanasya
svabuddhisayoga iti/ pratpam acati prpnotti pratyag asdhraas tu sayoga ekaikasya
puruasyaikaikay buddhy vaicitryahetu/ stra pahati --- tasyeti/ nanv avidy
viparyayajna tasya bhogpavargayor iva svabuddhisayogo hetu/ asayukty buddhau
tadanutpattes tat katham avidy /p. 94/ sayogabhedasya hetur ity ata ha --viparyayajnavsaneti/ sargntaryy avidyy svacittena saha niruddhy api pradhne+asti
vsan tadvsanvsita ca pradhna tattatpuruasayogin tdm eva buddhi sjati/ eva
prvaprvasargev ity anditvd adoa/ ata eva pratisargvasthy na puruo mucyata ity ha
--- viparyayajneti/ yad puruakhyti kryanih prpt tad viparyayajnavsany
bandhakraasybhvn na punar vartata ity ha --- s tv iti/ atra kacin nstika kaivalya
paakopkhynenopahasati/ paakopkhynam ha --- mugdhayeti/ kimartham ity arthaabdo
nimittam upalakayati prayojanasypi nimittatvt/ paakopkhynena smyam pdayati --tatheda vidyamna guapurunyatjna cittanivtti na karoti, paravairgyea
jnaprasdamtrea sasaskra niruddha vinaa kariyatti k praty/ yasmin saty eva
yad bhavati tat tasya kryam/ na tu yasminn asatti bhva/ atraikadeimatena parihram ha --tatreti/ adaparisampta crya cryadeya/ cryas tu vyuprokte ktalakaa --"cinoti ca strrtham cre sthpayaty api/ svayam carate yasmd cryas tena cocyate"
[vyupuram 59.30] iti/
bhogavivekakhytirpapariatabuddhinivttir eva moka/ na ca buddhisvarpanivtti/ s ca
dharmameghntavivekakhytipratihy anantaram eva bhavati saty api
buddhisvarpamtrvasthna ity artha/ etad eva sphorayati --- adaranasya
bandhakraasybhvd buddhinivtti/ /p. 95/ tac cdarana bandhakraa darann
nivartate/ darananivttis tu paravairgyasdhy/ saty api buddhisvarpvasthne moka iti
bhva/ ekadeimatam upanyasya svamatam ha --- tatra cittanivttir eva moka/ nankta
darane nivtte+acirc cittasvarpanivttir bhavatti katha daranakryety ata ha --- kimartham
asthne mativibhrama iti/ ayam abhisadhi --- yadi daranasya skc cittanivttau kraabhvam

(tatra dvitya sdhanapda/)

48

agkurvmahi tata evam uplabhyemahi/ ki tu vivekadarana prakarakh prpta


nirodhasamdhibhvanprakarakramea cittanivttimatpuruasvarpvasthnopayogty
tihmahe tat katham uplabhyemahti//2.24//
tadabhvt sayogbhvo hna tad de kaivalyam//2.25//
tad eva vyhadvayam uktv ttyavyhbhidhnya stram avatrayti --- heya dukham
iti/ tadabhvt sayogbhvo hna tad de kaivalyam/ vycae --- tasyeti/ asti hi
mahpralaye+api sayogbhvo+ata uktam tyantika iti/ dukhoparamo hnam iti pururthat
darit/ eam atirohitam//2.25//
vivekakhytir aviplav hnopya//2.26//
hnopyalakaa caturtha vyham khytu stram avatrayati --- atheti/ vivekakhytir
aviplav hnopya/ gamnumnbhym api vivekakhytir asti/ na csau vyutthna
tatsaskra v nivartayati tadvato+api tadanuvtter iti tannivttyartham aviplaveti/ viplavo
mithyjna tadrahit/ etad ukta bhavati --- rutamayena jnena viveka ghtv yuktimayena
ca vyavasthpya drghaklanairantaryasatkrsevity bhvany prakaraparyanta /p. 96/
samadhigat sktkravat vivekakhytir nivartitasavsanamithyjn nirviplav hnopya iti/
ea sugama bhyam//2.26//
tasya saptadh prntabhmi praj//2.27//
vivekakhytinihy svarpam ha strea --- tasya saptadh prntabhmi praj/ vycae
--- tasyeti pratyuditakhyter vartamnakhyter yogina pratymnya parmara/ auddhir
evvaraa cittasattvasya tad eva mala tasypagamc cittasya pratyayntarnutpde
tmasarjasavyutthnapratyaynutpde nirviplavavivekakhytinihm pannasya saptaprakraiva
praj vivekino bhavati/ viayabhedt prajbheda/ prako 'nto ys bhmnm avasthn
ts tathokt/ yata para nsti sa prakara/ prnt bhmayo yasy prajy vivekakhyte s
tathokt/ t eva saptaprakr prntabhmr udharati --- tadyatheti/ tatra
puruaprayatnanipdysu catasu bhmiu prathamm udharati --- parijta heyam/ yvat
kila prdhnika tat sarva parimatpasaskrair guavttivirodhd dukham eveti heya tat
parijtam/ prntat darayati --- nsya puna kicid aparijta parijeyam asti/ dvitym ha
--- k iti/ prntatm ha --- na punar iti/ ttym ha --- sktkta pratyakea nicita may
saprajtvasthym eva /p. 97/ nirodhasamdhisdhya hna, na punar asy para
nicetavyam astti ea/ caturthm ha --- bhvito nipdito vivekakhytirpo hnopyo nsy
para bhvanyam astti ea/ e catuay kry vimukti sampti, kryatay
prayatnavypyat darit/ kvacit pha kryavimuktir iti/ kryntarea vimukti prajy ity
artha/ prayatnanipdynunipdanym aprayatnasdhy cittavimuktim ha --- cittavimuktis
tu tray/ prathamm ha --- caritdhikr buddhi/ ktabhogpavargakryety artha/ dvitym ha
--- gu iti/ prntatm ha --- na caim iti/ ttym ha --- etasym avasthym iti/ etasym
avasthy jvann eva purua kualo mukta ity ucyate caramadehatvd ity ha --- etm iti/
anaupacrika muktam ha --- pratiprasave pradhnalaye+api cittasya mukta kuala ity eva
bhavati guttatvd iti//2.27//
yoggnuhnd auddhikaye jnadptir vivekakhyte//2.28//

(tatra dvitya sdhanapda/)

49

tad eva caturo vyhn uktv tanmadhyapatitasya hnopyasya vivekakhyter godohandivat


prgasiddher asiddhasya copyatvbhvt siddhyupyn vaktum rabhata ity ha --- siddheti/
tatrbhidhsyamnn sdhann yena prakrea vivekakhytyupyatva tad darayati
strea --- yoggnuhd auddhikaye jnadptir vivekakhyte/ yoggni hi
yathyoga /p. 98/ ddadvreuddhi kivanti/ pacaparvao viparyayasyety
upalakaa puypuyayor api jtyyurbhogahetutvenuddhirpatvd iti/ ea sugamam/
nnvidhasya kraabhvasya darand yoggnuhnasya kda kraatvam ity ata ha --yoggnuhnam iti/ auddhy viyojayati buddhisattvam ity auddher viyogakraam/
dntam ha --- yath paraur iti/ parau chedya vka mlena viyojayati/ auddhy
viyojayad buddhisattva vivekakhyti prpayati yath dharma sukham/ tath
yoggnuhna vivekakhyte prptikraa nnyena prakreety ha --- vivekakhytes tv iti/
nnyatheti pratiedharavat pcchati --- kati caitnti/ uttaram --- navaiveti/ tni darayati
krikay --- tadyath --- utpattti/ atrodharany ha --- tatrotpattikraam iti/ mano hi vijnam
avyapadeyvasthto+apanya vartamnvasthm pdayad utpattikraa vijnasya/
sthitikraa manasa pururthat/ asmity utpanna manas tvad avatihate na yvad
dvividha pururtham abhinirvartayati/ atha nirvartitapururthadvaya sthiter apaiti/ tasmt
svakrad utpannasya manaso+angatapururthat sthitikraam/ dntam ha --arrasyeveti/ pratyakajnanimittam /p. 99/ indriyadvr v svato v viayasya
saskriybhivyaktis tasy kraa yath rpasyloka/ vikrakraa manaso viayntaram/
yath hi mkao samhitamanaso vallakvipacyamnapacamasvararavaasamanantaram
unmlitkasya svarpalvayayauvanasapannm apsarasa pramlocm kamasya samdhim
apahya tasy sakta mano babhveti/ atraiva nidaranam ha --- yathgni pkyasya
taulde kahinvayavasaniveasya praithilvayavasayogalakaasya vikrasya kraam/
sata eva viayasya pratyayakraa dhmajnam agnijnasyeti/ jyata iti jnam agni csau
jna cety agnijna tasya/ etad ukta bhavati --- vartamnasyaivgner jeyasya
pratyayakraatay kraam iti/ autsargik nirapek kran kryakriy prptis tasy
kutacid apavdo 'prpti/ yath nimnopasarpaasvabhvnm ap pratibandha setun
tathehpi buddhisattvasya sukhaprakalasya svbhvik sukhavivekakhytijanakat prpti/ s
kutacid adharmt tamaso v pratibandhn na bhavati/ dharmd yoggnuhnd v tadapanaye
tadapratibaddhavttisvabhvata eva tajjanakatay tad pnoti/ yath vakyati --- "nimittam
aprayojaka praktn varaabhedas tu tata ketrikavat" [yogastram 4.3] iti/ tad eva
vivekakhytilakaakrypekay prptikraam uktam/ avntarakrypekay tu tad eva
viyogakraam ity ha --- viyogakraam iti/ anyatvakraam ha --- anyatvakraa yath
suvarakra suvarasya, kaakakualakeyrdibhyo bhinnbhinnasya bhedavivakay
kaakdibhinnasybhedavivakay kaakdyabhinnasya suvarasya kuald anyatvam/ tath ca
kaakakr suvarakra kuald abhinnt suvard anyat kurvann anyatvakraam/ agnir api
pkyasynyatvakraa yady api tathpi dharmio dharmayo pulkatvataulatvayor
bhedvivakay dharmayor upajanpye+api dharmyanuvartata iti na tasynyatva akya
vaktum iti vikramtrakraatvam uktam iti na sakara/ na ca sasthnabhedo dharmio
'nyatvakraam iti vykhyeyam/ suvarakra ity asysagate/ bhyam anyatvakraam
upanyasydhytmikam udharati --- evam ekasyeti/ avidy kamanyeya kanyaketydijnam/
tanmohayogt sa eva strpratyayo /p. 100/ mho viao bhavati caitrasya maitrasya puyavato
bata kalatraratnam etan na tu mama bhgyahnasyeti/ eva sapatnjanasya tasy dvea
strpratyayasya dukhatve/ eva maitrasya tasy bhart rgas tasyaiva strpratyayasya sukhatve/

(tatra dvitya sdhanapda/)

50

tattvajna tvamsamedo'sthimajjsamha strkya sthnabjdibhir aucir iti vivekin


mdhyasthye vairgye kraam iti/ dhtikraa arram indriy vidhrakam indriyi ca
arrasya smny karaavttir hi prdy vyava paca tadabhve arraptt/ eva
msdikygnm api parasparavidhryavidhrakatvam/ eva mahbhtni pthivydni
manuyavaruasryagandhavahaailokanivsin arr, tni ca paraspara, pthivy hi
gandharasarpasparaabdaguy paca mahbhtni paraspara
vidhryavidhrakabhvenvasthitny apsu catvri tejasi tri dve ca mtarivanti/
tairyagyaunamnuadaivatdni ca vidhryavidhrakabhvenvasthitni/ nanv
dhrdheyabhvarahitn kutas tattvam ity ata ha --- parasparrthatvd iti/ manuyaarra hi
paupakimgasarspasthvaraarropayogena dhriyate/ eva vyghrdiarram api
manuyapaumgdiarropayogena/ eva paumgdiarram api sthvardyupayogena/ eva
daivaarram api
manuyopahtacchgamgakapijalamsjyapuroasahakrakhprastardibhir ijyamna
tadupayogena/ eva devatpi varadnavydibhir manuydni dhrayatty asti
parasparrthatvam ity artha/ ea sugamam//2.28//
yamaniyamsanaprymapratyhradhradhynasamdhayo 'v agni//2.29//
saprati nyndhikasakhyvyavacchedrtha yoggny avadhrayati --- tatra yoggny
avadhryanta iti/ yamaniyamsanaprymapratyhradhradhynasamdhayo 'v
agni/ /p. 101/ abhysavairgyaraddhvrydayo 'pi yathyogam etev eva svarpato
nntaryakatay cntarbhvayitavy//2.29//
ahissatysteyabrahmacaryparigrah yam//2.30//
yamaniyamdyagny uddiya yamanirdeaka stram avatrayati --- tatreti/
ahissatysteyabrahmacaryparigrah yam/ yoggam ahism ha --- sarvatheti/ dm
ahis stauti --- uttare ceti/ tanml ity ahism apariplya kt apy aktakalp niphalatvd ity
artha/ tatsiddhiparatayaivnuhnam/ ahis cen mlam uttare katha te
+ahissiddhipar ity ata ha --- tatpratipdanyeti/ siddhir jna notpattir ity artha/ syd
etat/ ahisjnrth yady uttare kta tair anyata eva tadavagamd ity ata ha --- tadavadteti/
yady uttare nnuhyerann ahis malin syd asatydibhir ity artha/ atraivgamikn
samatim ha --- tath ceti/ sugamam/ satyalakaam ha --- yathrthe vmanase iti/
yathabda skka prayati --- yath dam iti/ pratisabandhina tathabda pratikipati
--- tath vmana ca vivaky kartavyym iti/ anyath tu na satyam etat sopapattikam ha --paratra purue svabodhasakrntaye svabodhasadabodhajananya vg uktoccrit, ata s yadi
na vacit vacik yath drocryea svatanayvatthmamaraam yuman
satyadhanvatthm hata iti pasya yudhihirasya prativacana hastinam abhisadhya satya
hato+avatthmeti, /p. 102/ tad idam uktasyottara na yudhihirasya svabodha sakrmayati --svabodho hy asya hastihananaviaya indriyajanm, na csau sakrnta ki tv anya eva tasya
tanayavadhabodho jta iti/ bhrnt v bhrntij v, bhrnti ca vivaksamaye v
jeyrthvadhraasamaye v/ pratipatty vandhy pratipattivandhy yathrthn prati
mlecchabh pratipattivandhy, niprayojan v syd iti yathnapekitbhidhn vk tatra hi
paratra svabodhasya sakrntir apy asakrntir eva niprayojanatvd iti/ evalakaam api
satya parpakraphala satybhsa na tu satyam ity ha --- eeti/ tadyath satyatapasas

(tatra dvitya sdhanapda/)

51

taskarai srthagamana pasya srthagamanbhidhnam iti/ abhidhyamnoccryam/


ea sugamam/ abhvasya bhvdhnanirpaatay steyalakaam ha --- steyam
astraprvakam iti/ vieea smnya lakyata ity artha/ mnasavypraprvakatvd
vcanikakyikavyprayo prdhnyn manovypra ukto+asphrpam iti/
brahmacaryasvarpam ha --- gupteti/ sayatopastho+api hi
strprekaatadlpakandarpyatanatadagasparanasakto na brahmacaryavn iti tannirsyokta
guptendriyasyeti/ indriyntary api tatra lolupni rakaynti/ aparigrahasvarpam ha --viaym iti/ tatra sagadoa ukto bhogbhysam anu vivardhante rg kaualni cendriym
iti, hislakaa ca doo nnupahatya bhtny upabhoga sabhavatti/ astrym
ayatnopanatnm api viay ninditapratigrahdirprjanadoadaranc chstrym apy
uprjitn ca rakadidoadarand asvkaraam aparigraha//2.30// /p. 103/
jtideaklasamaynavacchinn srvabhaum mahvratam//2.31//
smnyata ukt yd punar yoginm updeys tdn vaktu stram avatrayati --- te tv
iti/ jtideaklasamaynavacchinn srvabhaum mahvratam/ sarvsu jtydilakasu bhmiu
vidit srvabhaum/ ahisdaya ity anyatrpy avaccheda hanya/ sugama bhyam//
2.31//
aucasatoatapasvdhyyevarapraidhnni niyam//2.32//
aucdiniyamn cae --- aucasatoatapasvdhyyevarapraidhnni niyam/ vycae
--- aucam iti/ diabdena gomaydayo ghyante/ gomtrayvakdi medhya
tasybhyavaharadi/ diabdd grsaparimasakhyniyamdayo grhy/
medhybhyavaharadijanitam iti vaktavye medhybhyavaharadi cety ukta krye
kraopacrt/ cittamal madamnsydayas tadapanayo manaaucam/ pratramtrahetor
abhyadhikasynupdits satoa prg eva svkaraaparitygd iti ea/ /p. 104/ khamaunam
igitenpi svbhipryprakanam/ avacanamtram kramaunam/ parikavitarkajla iti vitarko
vakyama saayaviparyayau veti/ etvat uddho+abhisadhir ukta/ ete ca yamaniyam
viupura ukt --"brahmacaryam ahis ca satysteyparigrahn/ seveta yog nikmo yogyat svamano
nayan// svdhyyaaucasatoatapsi niyattmavn/ kurvta brahmai tath parasmin
pravaa mana// ete yam saniyam paca paca prakrtit/ viiaphalad kmy
nikmn (nikm) vimuktid" [viupuram 6.7.36--38] iti//2.32//
vitarkabdhane pratipakabhvanam//2.33//
"reysi bahuvighnni" ity em apavdasabhave tatpratkropadeapara stram
avatrayati --- ete yamaniyamnm iti/ stra --- vitarkabdhane pratipakabhvanam/
vitark /p. 105/ bhye nsti tirohitam iva kicana//2.33//
vitark hisdaya ktakritnumodit lobhakrodhamohaprvak mdumadhydhimtr
dukhjnnantaphal iti pratipakabhvanam//2.34//
tatra vitark svarpaprakrakraadharmaphalabhedn pratipakabhvnviayn
pratipakabhvansvarpbhidhitsay streha --- vitark hisdaya ktakritnumodit

(tatra dvitya sdhanapda/)

52

lobhakrodhamohaprvak mdumadhydhimtr dukhjnnantaphal iti pratipakabhvanam/


vycae --- tatra hiseti/ prabhdbhedasyparisakhyeyatvn niyamavikalpasamuccay
sabhavino hisdiu/ tatrdharmatas tamasamudreke sati
caturvidhaviparyayalakaasyjnasypy udaya ity ajnaphalatvam apy etem iti/
dukhjnnantaphalatvam eva hi pratipakabhvana tadvad ebhyo nivtter iti/ tad eva
pratipakabhvana sphorayati --- vadhyasya pavder vrya prayatna kyavyprahetu /p.
106/ prathamam kipati ypaniyojanena/ tena hi paor aprgalbhya bhavati/ eam
atisphuam//2.34//
ahispratihy tatsanidhau vairatyga//2.35//
ukt yamaniyams tadapavdakn ca vitark pratipakabhvanto hnir ukt, sapraty
apratyha yamaniyambhyst tatsiddhiparijnascakni cihnny upanyasyati yatparijnd
yog tatra tatra ktaktya kartavyeu pravartata ity ha (ti) --- yadeti (pratipaketi)/
ahispratihy tatsanidhau vairatyga/ vatikavirodh apy
avamahiamakamrjrhinakuldayo 'pi bhagavata pratihithisasya sanidhnt
taccittnukrio vaira parityajantti//2.35//
satyapratihy kriyphalrayatvam//2.36//
satyapratihy kriyphalrayatvam/ kriysdhyau dharmdharmau kriy tatphala ca
svarganarakdi te evrayatty rayas tasya bhvas tattva tad asya bhagavato vco bhavatti/
kriyrayatvam ha --- dhrmika iti/ phalrayatvam ha --- svargam iti/ amoghpratihat//
2.36// /p. 107/
asteyapratihy sarvaratnopasthnam//2.37//
asteyapratihy sarvaratnopasthnam/ subodham//2.37//
brahmacaryapratihy vryalbha//2.38//
brahmacaryapratihy vryalbha/ vrya smarthya yasya lbhd apratighn
apratightn gun aimdn utkarayaty upacinoti/ siddha ca trdibhir (tarkdibhir) abhi
siddhibhir hdyaparanmabhir upeto vineyeu iyeu jna yogatadagaviayam dhtu
samartho bhavatti//2.38//
aparigrahasthair ye janmakathatsabodha//2.39//
aparigrahasthair ye janmakathatsabodha/ nikyaviiair dehendriydibhir
abhisabandho janma tasya kathat kiprakrat tasy sabodha sktkra
saprakrtndriyantoditvyapadeyajanmaparijnam iti yvat/ atta jijsate --- ko+aham sam
iti/ tasyaiva prakrabhedam utpde sthitau ca jijsate --- katham aham sam iti/ vartamnasya
janmana svarpa jijsate --- ki svid iti/ arra bhautika ki bhtn samhamtram
hosvit tebhyo+anyad iti/ atrpi katha svid ity anuajanyam/ kvacit tu pahyata eva/ angata
jijsate --- ke v bhaviyma iti/ atrpi katha svid ity anuaga/ evam asyeti/ prvnto+atta
kla parnto bhaviyan madhyo vartamnas tev tmano bhva arrdisabandhas tasmi
jijs tata ca jna, yo hi yad icchati sa tat karotti nyyt//2.39// /p. 108/

(tatra dvitya sdhanapda/)

53

auct svgajugups parair asasarga//2.40//


auct svgajugups parair asasarga/ anena bhyaaucasiddhiscaka kathitam//2.40//
sattvauddhisaumanasyaikgryendriyajaytmadaranayogyatvni ca//2.41//
ntaraaucasiddhiscakam ha --- ki ceti/
sattvauddhisaumanasyaikgryendriyajaytmadaranayogyatvni ca/ cittamalnm klane
cittasattvam amala prdurbhavati vaimalyt saumanasya svacchat svaccha tadekgra tato
manastantrm indriy tajjayj jayas tata tmadaranayogyatva buddhisattvasya bhavatti//
2.41//
satod anuttama sukhalbha//2.42//
satod anuttama sukhalbha/ na vidyate+asmd uttama ity anuttma/ yath cokta
yaytin prau yauvanam arpayat --"y dustyaj durmatibhir y na jryati jryatm/ t t satyajan prja
sukhenaivbhipryate" [mahbhratam diparva 85.14] iti//
tad etad darayati --- yac ca kmasukha loka itydin//2.42// /p. 109/
kyendriyasiddhir auddhikayt tapasa//2.43//
tapasiddhiscakam ha --- kyendriyasiddhir auddhikayt tapasa/ auddhilakaam
varaa tmasam adharmdi/ aimdy mahim laghim prpti ca/ sugamam//2.43//
svdhyyd iadevatsaprayoga//2.44//
svdhyyasiddhiscakam ha --- svdhyyd iadevatsaprayoga/ sugamam//2.44//
samdhisiddhir varapraidhnt//2.45//
samdhisiddhir varapraidhnt/ na ca vcyam varapraidhnd eva cet saprajtasya
samdher agina siddhi kta saptabhir agair iti/ varapraidhnasiddhau ddv
ntaravyprea tem upayogt/ saprajtasiddhau ca sayogapthaktvena dadhna iva
kratvarthat pururthat ca/ na caivam anantaragat dhradhynasamdhn
saprajtasiddhau/ saprajtasamnagocarataygntarebhyo 'tadgocarebhyo
+asyntaragatvapratte/ varapraidhnam api varagocara na saprajeyagocaram iti
bahiragam iti sarvam avadtam/ prajntti prajpadavyutpattir darit//2.45//
sthirasukham sanam//2.46//
uttarastram avatrayati --- ukt saha siddhibhir yamaniyam/ sandni vakyma/ tatra
--- sthirasukham sanam/ sthira nicala yat sukha sukhvaha tad sanam iti /p. 110/
strrtha/ syata ste vnenety sanam/ tasya prabhedn ha --- tadyatheti/ padmsana
prasiddham/ sthitasyaikatara pdo bhnyasta ekatara ckucitajnor upari nyasta ity etad
vrsanam/ pdatale vaasampe sapuktya tasyopari pikacchapik kuryt tad
bhadrsanam/ savyam kucita caraa dakiajaghorvantare dakia ckucita
vmajaghorvantare nikiped etat svastikam/ upaviya ligulikau liagulphau

(tatra dvitya sdhanapda/)

54

bhmiliajaghorupdau prasrya dasanam abhyaset/ yogapaakayogt soprayam/


jnuprasritabho ayana paryaka/ kraucaniadandni kraucdn nian
sasthnadarant pratyetavyni/ pryagrapdbhy dvayor kucitayor
anyonyasapana samasasthna, yena sasthnenvasthitasya sthairya sukha ca
sidhyati tad sana sthirasukham/ tad etad bhagavata strakrasya samata, tasya vivaraa
yathsukha ceti//2.46//
prayatnaaithilynantasampattibhym//2.47//
sanasvarpam uktv tatsdhanam ha --- prayatnaaithilynantasampattibhym/
ssiddhiko hi prayatna arradhrako na yoggasyopadeavysanasya kraa tasya
tatkraatva upadeavaiyarthyt svarasata eva tatsiddhe/ tasmd upadeavyasysanasyyam
asdhako virodh ca svbhvika prayatnas tasya ca
ydcchiksanahetutaysananiyamopahanttvt/ tasmd upadianiyamsanam abhyasyat
svbhvikaprayatnaaithilyya prayatna stheyo nnyathopadiam sana sidhyatti
svbhvikaprayatnaaithilyam sanasiddhihetu/ anante v nganyake
sthirataraphasahasravidhtavivabharmaale sampanna cittam sana nirvartayatti//
2.47//
tato dvadvnabhighta//2.48//
sanavijayascakam ha --- tato dvadvnabhighta/ nigadavykhyta bhyam/ sanam
apy ukta viupure --- /p. 111/
"eva bhadrsandn samsthya guair yutam" iti [viupuram 6.7.39]//2.48//
tasmin sati vsapravsayor gativiccheda pryma//2.49//
sannantara tatprvakat prymasya darayas tallakaam ha --- tasmin sati
vsapravsayor gativiccheda pryma/ recakaprakakumbhakev asti vsapravsayor
gativiccheda iti prymasmnyalakaam etad iti/ tath hi --- yatra bhyo vyur
camyntardhryate prake tatrsti vsapravsayor gativiccheda/ yatrpi kauhyo vyur
virecya bahirdhryate recake tatrsti vsapravsayor gativiccheda/ eva kumbhake+apti/ tad
etad bhyeocyate --- saty saneti//2.49//
bhybhyantarastambhavttir deaklasakhybhi parido drghaskma//2.50//
prymavieatrayalakaapara stram avatrayati --- sa tv iti/
bhybhyantarastambhavttir deaklasakhybhi parido drghaskma/ vttiabda
pratyeka sabadhyate/ recakam ha --- yatra pravseti/ prakam ha --- yatra vseti/
kumbhakam ha --- ttya iti/ tad eva sphuayati --- yatrobhayo vsapravsayo sakd eva
vidhrakt prayatnd abhvo bhavati na puna prvavad praaprayatnaughavidhrakaprayatno
npi recakaprayatnaughavidhrakaprayatno+apekyate/ ki tu yath tapta upale nihita jala
pariuyat sarvata sakocam padyata evam ayam api mruto vahanalo balavad
vidhrakaprayatnaniruddhakriya arra eva skmbhto+avatihate na tu prayati yena
praka/ na tu recayati yena recaka iti/ /p. 112/ iyn asya deo viaya
prdeavitastihastdiparimito nivtapradea ktldikriynumito bhya evam ntaro+apy

(tatra dvitya sdhanapda/)

55

pdatalam mastaka pipliksparasadennumita sparena/ nimeakriyvacchinnasya klasya


caturtho bhga kaas tem iyattvadhraenvacchinna/ svajnumaala pin tri
parmya cchoikvacchinna klo mtr tbhi atriat mtrbhi parimita prathama
udghto mdu/ sa eva dvigukto dvityo madhyama/ sa eva triguktas ttyas tvra/ tam
ima sakhyparida prymam ha --- sakhybhir iti/ svasthasya hi pusa
vsapravsakriyvacchinnena klena yathoktacchoikkla samna/ prathamodghtakarmat
nta udghto vijito vakto nighta/ kanm iyatt klo vivakita/ vsapravseyatt
sakhyeti kathacid bheda/ sa khalv aya pratyaham abhyasto divasapakamsdikramea
deaklapracayavypitay drgha/ paramanaipuyasamadhigamanyatay ca skmo na tu
mandatay//2.50//
bhybhyantaraviaykep caturtha//2.51//
eva trayo vie lakit/ caturtha lakayati --- bhybhyantaraviaykep caturtha/
vycae --- deaklasakhybhir iti/ kipto 'bhysavaktd rpd avaropita so+api
drghaskma eva tatprvako bhybhyantaraviayaprymo
deaklasakhydaranaprvaka/ na csau caturthas ttya iva saktprayatnd ahnya jyate ki
tv abhyasyamnas t tm avasthm pannas tattadavasthvijaynukramea bhavatty ha --bhmijayd iti/ nanbhayor gatyabhva stambhavttv apy astti ko+asmd asya viea ity ata ha
--- ttya iti/ anlocanaprva saktprayatnanirvartitas /p. 113/ ttya/ caturthas tv locanaprvo
bahuprayatnanirvartanya iti viea/ tayo prakarecakayor viayo+anlocito+aya tu
deaklasakhybhir locita ity artha//2.51//
tata kyate prakvaraam//2.52//
prymasyvntaraprayojanam ha --- tata kyate prakvaraam/ vriyate+anena
buddhisattvapraka ity varaa klea ppm ca/ vycae --- prymn iti/ jyate+aneneti
jna buddhisattvaprako vivekasya jna vivekajnam/ vivekajnam votti
vivekajnvarayam/ bhavyageyapravacanydn (pinistram 3.4.68) kartari niptanasya
pradaranrthatvt kopanyarajanyavad atrpi kartari ktyapratyaya/ karmaabdena tajjanyam
apuya tatkraa klea [ca] lakayati/ atraivgaminm anumatim ha --- yat tad cakata iti/
mahmoho rga, tadavinirbhgavartiny avidypi tadgrahaena ghyate/ akryam adharma/
nanu pryma eva cet ppmna kioti kta tarhi tapasety ata ha --- durbala bhavatti/ na
tu sarvath kyate+atas tatprakayya tapo+apekyata iti/ atrpy gaminm anumatim ha --- tath
coktam iti/
manur apy ha --- "pryamair dahed don" (manusmti 6.72) iti/
prymasya yoggat viupurokt --- /p. 114/
"prkhyam anila vayam abhyst kurute tu ya/ pryma sa vijeya sabjo+abja eva
ca// parasparebhibhava prpnau yadnilau/ kurutas tadvidhnena ttya sayamt
tayo" (viupuram 6.7.40--41) iti//2.52//
dhrasu ca yogyat manasa//2.53//
ki ca --- dhrasu ca yogyat manasa/ prymo hi mana sthirkurvan dhrasu
yogya karoti//2.53//

(tatra dvitya sdhanapda/)

56

svaviaysaprayoge cittasvarpnukra ivendriy pratyhra//2.54//


tad eva yamdibhi saskta sayamya pratyhram rabhate/ tasya lakaastram
avatrayitu pcchati --- atheti/ svaviaysaprayoge cittasvarpnukra ivendriy
pratyhra/ cittam api mohanyarajanyakopanyai abddibhir viayair na saprayujyate
tadasaprayogc cakurdny api na saprayujyanta iti so+ayam indriy
cittasvarpnukra/ yat punas tattva cittam abhiniviate na tadindriyi bhyaviayty
ananukro+api/ ata uktam anukra iveti/ svaviaysaprayogasya sdhraasya dharmasya
cittnukranimittatva saptamy darayati --- sveti/ anukra vivoti --- cittanirodha iti/ dvayor
nirodhahetu ca prayatnas tulya iti sdyam/ atraiva dntam ha --- yath madhukararjam iti/
drntike /p. 115/ yojayati --- tatheti/ atrpi viupuravkyam --"abddiv anuaktni nighyki yogavit/ kuryc cittnukri pratyhraparyaa"//
(viupuram 6.7.43)
tasya prayojana tatraiva daritam --"vayat param tena jyate nicaltmanm/ indriym avayais tair na yogasdhaka"
(viupuram 6.7.44) iti//2.54//
tata param vayatendriym//2.55//
(iti rpatajaliviracitayogastreu dvitya sdhanapda//2//)
asynuvdaka stram --- tata param vayatendriym/ nanu santi kim any aparam
indriy vayat y apekya parameyam ucyate, addh t darayati --- abddiv iti/ etad eva
vivoti --- sakt rgo vyasanam/ kay vyupatty (vyutpatty), vyasyati kipati nirasyaty ena
reyasa iti/ tadabhvo+avyasana vayat/ aparm api vayatm ha --- aviruddh
rutydyaviruddhaabddisevana tadviruddhev apravtti, saiva nyyy nyyd anapet yata/
aparm api vayatm ha --- abddisaprayoga iti/ abddiv indriy saprayoga svecchay
bhogyeu khalv aya svatantro na bhogyatantra ity artha/ aparm api vayatm ha --rgadvebhve sukhadukhanya mdhyasthyena abddijnam ity eke/ strakrbhimat
vayat paramarisamatm ha --- cittasyaikgryt sahendriyair apravttir eva abddiv iti
jaigavya/ asy paramatm ha --- param tv iti/ tuabdo vayatntarebhyo viinai/
vayatntari hi viayviasaprayogalitay kleaviasaparkaak npakrmanti/ na hi
viavidyvitprako+api vaktabhujagamo bhujagamam ake nidhya svapiti virabdha/
iya tu vayat vidrktanikhilaviayavyatiag /p. 116/ nirakatay paramety ucyate/
netarendriyajayavad iti/ yath yatamnasajym ekendriyajaye+apndriyntarajayya
prayatnntaram apekante na caiva cittanirodhe bhyendriyanirodhya prayatnntarpekety
artha//2.55//
kriyyoga jagau klen vipkn karmam iha/ taddukhatva tath vyhn pde yogasya
pacakam// iti//1//
iti rvcaspatimiraviracity ptajalayogastrabhyavykhyy dvitya
sdhanapda//2// /p. 117/

(tatra ttyo vibhtipda/)

57

(tatra ttyo vibhtipda/)


deabandha cittasya dhra//3.1//
prathamadvityapdbhy samdhis tatsdhana coktam/ ttyapde tatpravttyanugu
raddhotpdahetavo vibhtayo vaktavy/ t ca sayamasdhy/ sayama ca
dhradhynasamdhisamudya iti vibhtisdhanatay pacabhya ca yoggebhyo
bahiragebhyo+asygatrayasyntaragatay vieajpanrtham atra trayasyopanysa/ tatrpi
ca dhradhynasamdhn kryakraabhvena niyatapaurvparyatvt tadanurodhenopanyse
krama iti prathama dhra lakayety ha --- uktnti/ deabandha cittasya dhra/
dhytmikadeam ha --- nbhicakra iti/ diabdena tlvdayo grhy/ bandha sabandha/
bhyadeam ha --- bhya iti/ bhye ca na svarpea cittasya sabandha sabhavatty ukta
vttimtrea jnamtreeti/ atrpi puram --"prymena pavana pratyhrea cendriyam/ vaktya tata kuryc cittasthna
ubhraye" [viupuram 6.7.45]
ubhray bhy hirayagarbhavsavaprajpatiprabhtaya/ ida ca tatroktam --"mrta bhagavato rpa sarvoprayanispham/ e vai dhra jey yac citta tatra
dhryate// tac ca mrta hare rpa yad vicintya nardhipa/ tac chryatm andhr dhra
nopapadyate// prasannavadana crupadmapatranibhekaam/ sukapola
suvistralalaphalakojjvalam// samakarntavinyastacrukualabhaam/ kambugrva
suvistrarvatskitavakasam// valvibhagin magnanbhin codarea ca/ pralambabhuja
vium athavpi caturbhujam// /p. 118/ samasthitorujagha ca svastikghrivarmbujam/
cintayed brahmabhta ta ptanirmalavsasam// kiracrukeyrakaakdivibhitam/
rgacakragadkhagaakhkavalaynvitam// cintayet tanmayo yog samdhytmamnasam/
tvad yvad dhbht tatraiva npa dhra// etad tihato+anyad v svecchay karma
kurvata/ npayti yad citta siddh manyeta t tad" [viupuram 6.7.77--85] iti//3.1//
tatra pratyayaikatnat dhynam//3.2//
dhrasdhya dhyna lakayati --- tatra pratyayaikatnat dhynam/ ekatnataikgrat/
sugama bhyam/ atrpi puram --"tadrpapratyayaikgryasatati cnyanisph/ tad dhyna prathamair agai abhir
nipdyate npa" [viupuram 6.7.89] iti//3.2//
tad evrthamtranirbhsa svarpanyam iva samdhi//3.3//
dhynasdhya samdhi lakayati --- tad evrthamtranirbhsa svarpanyam iva
samdhi/ vycae --- dhynam eveti/ dhyeykranirbhsam iti/ dhyeykrasyaiva nirbhso na
dhynkrasyeti/ ata evha --- nyam iti/ nanu nya cet katha dhyeya praketety ata ha
--- iveti/ atraiva hetum ha --- dhyeyasvabhvved iti/ atrpi puram --"tasyaiva kalpanhna svarpagrahaa hi yat/ manas dhynanipdya samdhi so
+abhidhyate" [viupuram 6.7.90] iti//

(tatra ttyo vibhtipda/)

58

dhyeyd dhynasya bheda kalpan taddhnam ity artha/ agayogam uktv khikyya
keidhvaja upasajahra --- /p. 119/
"ketraja kara jna karaa tad acetanam/ nipdya muktikrya vai ktaktya
nivartate" [viupuram 6.7.92] iti//3.3//
trayam ekatra sayama//3.4//
dhradhynasamdhir ity etattrayasya tatra tatra niyujyamnasya prtisvikasajoccrae
gaurava syd iti lghavrtha paribhstram avatrayati --- trayam ekatra sayama/ vycae
--- ekaviayti (tad etad iti)/ vcakatvaakm apanayati --- tad asyeti/ tantryate vyutpdyate
yogo yena strea tat tantra tadbhav tntrik/ sayamaprade "parimatrayasayamt-"
[yogastram 3.16] ityevamdaya//3.4//
tajjayt prajloka//3.5//
sayamavijayasybhysasdhanasya phalam ha --- tajjayt prajloka/
pratyayntarnabhibhtasya nirmalapravhe+avasthnam loka prajy/ sugama bhyam//
3.5//
tasya bhmiu viniyoga//3.6//
kva punar viniyuktasya sayamasya phalam etad ity ata ha --- tasya bhmiu viniyoga/
bhmi vieayati bhyakra --- tasyeti/ jity bhmer ynantar bhmir avasthjit tatra
viniyoga/ sthlaviaye savitarke samdhau vakte sayamena sayamasyvijite nirvitarke
viniyoga/ tasminn api vakte savicre viniyoga/ eva nirvicre viniyoga ity artha/ ata eva
sthlaviayasampattisiddhau saty pure tattadyudhabhapanayena skmaviaya
samdhir avatrita --"tata akhagadcakrargdirahita budha/ cintayed bhagavadrpa pranta
skastrakam// /p. 120/ yad ca dhra tasminn avasthnavat tata/ kirakeyramukhair
bhaai rahita smaret// tadaikvayava deva so+aha ceti punar budha/ kuryt tato hy
aham iti praidhnaparo bhavet//" [viupuram 6.7.86--88] iti//
kasmt punar adhar bhmi vijityottar vijayate viparyaya kasmn na bhavatty ata ha
--- na hy ajitdharabhmir iti/ na hi ilhradd gag prati prasthito+aprpya meghavana
gag prpnoti/ varaprasdj jitottarabhmikasya ceti kasmt tadarthasyottarabhmivijayasya
pratysannasynyata evevarapraidhnd evvagatatvt/ nipditakriye karmay
aviedhyina sdhanasya sdhananyytiptd iti/ syd etad gamata smnyato+avagatnm
apy avntarabhmibhedn kuta paurvparyvagatir ity ata ha --- bhmer asy iti/ jita prvo
yoga uttarasya yogasya jnapravttyadhigamahetu/ avasthaivvasthvn ity abhipretyaitad
draavyam//3.6//
trayam antaraga prvebhya//3.7//
kasmt punar yoggatvviee+api sayamasya tatra tatra viniyogo nerare pacnm ity
ata ha --- trayam antaraga prvebhya/ tad ida sdhanatraya
sdhyasamnaviayatvenntaraga na tv eva yamdayas tasmt te bahirag ity artha//3.7//
p. 121/

(tatra ttyo vibhtipda/)

59

tad api bahiraga nirbjasya//3.8//


sdhanatrayasya saprajta evntaragatva na tv asaprajte tasya nirbjatay tai saha
samnaviayatvbhvt teu ciraniruddheu
saprajtaparamakhparanmajnaprasdarpaparavairgynantaram utpdc cety ha --tad iti/ tad api bahiraga nirbjasya/ samnaviayatvam antaragatvaprayojakam iha na tu
tadanantarabhvas tasya bahiragevarapraidhnavartitay savyabhicratvd iti sthite
savyabhicram apy antaragalakaa tadanantarabhvitvam asya nsti/ tasmd
drpetntaragat sayamasysaprajta iti darayitu tadabhve bhvd ity uktam//3.8//
vyutthnanirodhasaskrayor abhibhavaprdurbhvau nirodhakaacittnvayo
nirodhaparima//3.9//
parimatrayasayamd ity atropayokyamaparimatraya pratipipdayiur
nirbjaprasagena pcchati --- atheti/ vyutthnasaprajtayo cittasya
sphuataraparimabhedapracaynubhavn na pranvatro nirodhe tu nnubhyate parima/
na cnanubhyamno nsti, cittasya triguatay calatvena gun kaam apy
aparimasysabhavd ity artha/ pranottara stram --- vyutthnanirodhasaskrayor
abhibhavaprdurbhvau nirodhakaacittnvayo nirodhaparima/ asaprajta samdhim
apekya saprajto vyutthnam/ nirudhyate 'neneti nirodho jnaprasda para vairgya
tayor vyutthnanirodhasaskrayor abhibhavaprdurbhvau/ tatra
vyutthnasaskrasybhibhavo nirodhasaskrasyvirbhva cittasya dharmio nirodhakaasya
nirodhvasarasya dvayor avasthayor anvaya/ na hi citta dharmi saprajtvasthym
asaprajtvasthy ca saskrbhibhavaprdurbhvayo svarpea bhidyata iti/ nanu
yathottare kle avidyml avidynivttau nivartanta iti na tu tannivttau pthak prayatnntaram
sthyata eva vyutthnapratyayaml saskr vyutthnapratyayanivttv eva /p. 122/
nivartanta iti tannivttau na nirodhasaskro+apekitavya ity ata ha --- vyutthnasaskr iti/ na
kraamtranivtti kryanivttihetur m bht kuvindanivttv api paasya nivttir api tu
yatkratmaka yatkrya tatkraanivttau tatkryanivtti/ uttare ca kle avidytmna ity
uktam atas tannivttau te nivttir upapann/ na tv eva pratyaytmna saskr
ciraniruddhe pratyaye saprati smaraadarant/ tasmt pratyayanivttv api tannivttau
nirodhasaskrapracaya evopsanya ity artha/ sugamam anyat//3.9//
tasya prantavhit saskrt//3.10//
sarvath vyutthnasaskrbhibhave tu balavat nirodhasaskrea cittasya kda parima
ity ata ha --- tasya prantavhit saskrt/
vyutthnasaskramalarahitanirodhasaskraparamparmtravhit prantavhit/ kasmt
puna saskrapavam apekate na tu saskramtram ity ata ha --- tatsaskramndya iti/ tad
iti nirodha parmati/ ye tu nbhibhyata iti pahanti te tad vyutthna parmanti//3.10//
sarvrthataikgratayo kayodayau cittasya samdhiparima//3.11//
saprajtasamdhiparimvasth cittasya darayati --- sarvrthataikgratayo kayodayau
cittasya samdhiparima/ vikiptat sarvrthat/ san na vinayatti kayas tirobhvo nsad
utpadyata iti udaya virbhva/ svtmabhtayo sarvrthataikgratayor dharmayor yv

60

(tatra ttyo vibhtipda/)

apyopajanau /p. 123/ sarvrthaty apya ekgraty upajanas tayor anugata citta samdhyate
prvparbhtasdhyamnasamdhivieaa bhavatti//3.11//
tata puna ntoditau tulyapratyayau cittasyaikgratparima//3.12//
tata puna ntoditau tulyapratyayau cittasyaikgratparima/ puna samdhe
prvparbhty avasthy samdhinipattau saty ntoditv attavartamnau, tulyau ca tau
pratyayau ceti tulyapratyayau/ ekgraty tu dvayo sdyam/ samhitacittasyeti
samdhinipattir darit/ tathaivaikgram eva/ avadhim ha --- samdhibhred bhrad iti//
3.12//
etena bhtendriyeu dharmalakavasthparim vykhyt//3.13//
prsagika ca vakyamaupayika ca bhtendriyaparima vibhajate --- etena
bhtendriyeu dharmalakavasthparim vykhyt/ vycae --- eteneti/ nanu
cittapariatimtram ukta na tu tatprakr dharmalakavasthparims tat katha tem
atidea ity ata ha --- tatra vyutthnanirodhayor iti/ dharmalakavasthabd para noccrit
na tu dharmalakavasthparim nokt iti sakeprtha/ tath hi
vyutthnanirodhasaskrayor ity atraiva stre dharmaparima ukta/ ima ca
dharmaparima darayat tenaiva dharmdhikarao /p. 124/ lakaaparimo+api scita evety
ha --- lakaaparima iti/ lakyate 'neneti lakaa klabheda/ tena hi lakita vastu
vastvantarebhya klntarayuktebhyo vyavacchidyata iti/ nirodhas trilakaa/ asyaiva
vykhyna tribhir adhvabhir yukta/ adhvaabda klavacana/ sa khalv angatalakaam
adhvna prathama hitv, tat kim adhvavaddharmatvam apy atipatati nety ha --- dharmatvam
anatikrnto vartamnalakaa pratipanna/ ya eva nirodho+angata st sa eva saprati
vartamno na tu nirodho 'nirodha ity artha/ vartamnatsvarpavykhynam --- yatrsya
svarpea svocitrthakriykri rpebhivyakti samudcra/ eo+asya prathamam angatam
adhvnam apekya dvityo+adhv/ syd etad angatam adhvna hitv ced vartamnatm
pannas t ca hitvttatm patsyate hanta bhor adhvanm utpdavinau sytm/ na ceyete, na
hy asata utpdo npi sato vina ity ata ha --- na cttngatbhy smnytmanvasthitbhy
viyukta iti/ angatasya nirodhasya vartamnatlakaa darayitv vartamnavyutthnasyttat
ttyam adhvnam ha --- tath vyutthnam iti/ tat ki nirodha evngato na vyutthna nety ha
--- eva punar vyutthnam iti/ vyutthnajtyapekay punarbhvo na vyaktyapekay/ na hy
atta punarbhavatti/ svarpbhivyaktir arthakriykamasyvirbhva/ sa
caivalakaaparima uktas tajjtyeu paunapunyena vartata ity ata ha --- eva punar iti/ /p.
125/ dharmaparimascitam evvasthparimam ha --- tatheti/ dharm
vartamndhvan balavattvbalavattve avasth tasy pratikaa tratamya parima/
upasaharati --- ea iti/ parimabhedn sabandhibhedn nirdhrayati --tatrnubhavnusrd dharmia iti/ tat kim ea parimo gun kdcitko nety ha --- evam iti/
kasmt punar aya parima sadtana ity ata ha --- cala ceti/ co hetvartha/ vtta pracra/
etad eva kuta ity ata ha --- guasvbhvyam iti/ uktam atraiva purastt/ so+aya trividho+api
cittaparimo bhtendriyeu strakrea nirdia ity ha --- eteneti/ ea dharmaparimabhedo
dharmadharmior bhedam lakya/ tatra bhtn pthivydn dharmi gavdir ghadir v
dharmaparima/ dharm cttngatavartamnarpat lakaaparima/
vartamnalakapannasya gavder blyakaumrayauvanavrdhakyam avasthparima/

(tatra ttyo vibhtipda/)

61

ghadnm api navapurtanatvasthparima/ evam indriym api dharmi


tattannldylocana dharmaparimo dharmasya vartamnatdilakaaparimo
vartamnalakaasya ratndylocanasya sphuatvsphuatvdir avasthparima/ so+ayam
evavidho bhtendriyaparimo dharmio dharmalakavasthn bhedam ritya veditavya/
abhedam rityha --- paramrthatas tv iti/ tuabdo bhedapakd viinai/ pramrthikatvam asya
jpyate na tv anyasya parimatva niidhyate/ kasmt --- dharmisvarpamtro hti/ nanu yadi
dharmivikriyaiva dharma katham asakarapratyayo loke parimev ity /p. 126/ ata ha --dharmadvreti/ dharmaabdena dharmalakavasth parighyante/ taddvrea dharmia eva
vikriyety ek csakr ca/ taddvrm abhede+api dharmia parasparasakart/ nanu
dharmm abhinnatve dharmio+adhvan ca bhede dharmio 'nanyatvena dharmepha
dharmivad bhavitavyam ity ata ha --- tatra dharmasyeti/ bhva sasthnabheda/ suvarder
yath bhjanasya rucakasvastikavyapadeabhedo bhavati tanmtram anyath bhavati na tu dravya
suvaram asuvaratm upaiti atyantabhedbhvd iti/ vakyambhisadhir ekntavdina
bauddham utthpayati --- apara heti/ dharm eva hi rucakdayas tathotpann paramrthasanto
na puna suvara nma kicid ekam anekev anugata dravyam iti/ yadi punar nivartamnev
api dharmeu dravyam anugata bhavet tato na citiaktivat pariametpi tu kauasthyenaiva
parivarteta/ parimtmaka rpa parihya rpntarea kauasthyena parivartana parivtti/
yath citiaktir anyathnyathbhva bhajamnev api gueu svarpd apracyut
kasthanityaiva suvardy api syn na ceyate/ tasmn na dravyam atirikta dharmebhya iti/
pariharati --- ayam adoa iti/ kasmt/ ekntatnabhyupagamt/ yadi citiakter iva
dravyasyaikntik nityatm abhyupagacchema tata evam uplabhyemahi/ na tv aikntik
nityatm tihmahe ki tu tad etat trailokya na tu dravyamtra vyakter arthakriykrio
rpd apaiti/ /p. 127/ kasmn nityatvapratiedht pramena/ yadi hi ghao vyakter npeyt
kaplaarkarcrdiv avasthsv api vyakto ghaa iti prvavad upalabdhyarthakriye kuryt
tasmd anitya trailokyam/ astu tarhy anityam evopalabdhyarthakriyrahitatvena
gaganravindavad atitucchatvd ity ata ha --- apetam apy asti, ntyantatucchat yenaikntato
+anitya syd ity artha/ kasmd vinapratiedht pramena/ tath hi yat tuccha na tat
kadcid apy upalabdhyarthakriye karoti/ yath gaganravindam/ karoti caitat trailokya kadcid
upalabdhyarthakriye iti/ tathotpattimaddravyatvadharmalakavasthyogitvdayo+apy
atyantatucchagagananalinanaravidivyvtt sattvahetava udhry/ tath ca dharm
ntyanta nityo yena citiaktivat kasthanitya syt ki tu kathacin nitya/ tath ca parimti
siddham/ etena mtpidyavasthsu kry ghadnm angatn sattva veditavyam/
syd etat/ apetam api ced asti kasmt prvavan nopalabhyata ity ata ha --- sasargt
svakraalayt saukmya darannarhatva tata cnupalabdhir iti/ tad eva
dharmaparima samarthya lakaaparimam api lakan parasparnugamanena
samarthayate --- lakaaparima iti/ ekaika lakaa lakantarbhy samanugatam ity
artha/ nanv ekalakaayoge lakantare nnubhyete tat katha tadyoga ity ata ha --- yath
purua iti/ na hy anubhavbhva pramasiddham apalapati, tadutpda eva tatra tatsadbhve
pramam asata utpdsabhavn naraviavad iti/ parokta doam utthpayati --- atra
lakaaparima iti/ yad dharmo vartamnas tadaiva yady atto+angata ca tad trayo+apy
adhvna sakryerann anukramea cdhvan bhve+asadutpdaprasaga /p. 128/ iti bhva/
pariharati --- tasya parihra iti/ vartamnataiva hi dharmm anubhavasiddh tata
prkpactklasabandham avagamayati/ na khalv asad utpadyate na ca sad vinayati/ tad idam
ha --- eva hi na cittam iti/ krodhottarakla hi citta rgadharmakam anubhyate/ yad ca

62

(tatra ttyo vibhtipda/)

rga krodhasamaye+angatatvena nst katham asv utpadyetnutpanna ca katham


anubhyeteti/ bhavatv eva tathpi kuto+adhvanm asakara iti pcchati --- ki ceti/ ki
kraam asakare/ ca punararthe/ uttaram ha --- tray lakan yugapan nsti
sabhava/ kasminn ekasy cittavttau/ kramea tu lakanm ekatamasya
svavyajakjanasya bhvo bhavet sabhavel lakydhnanirpaatay lakan lakykrea
tadvatt/ atraiva pacaikhcryasamatim ha --- ukta ceti/ etac ca prg eva vykhytam/
upasaharati --- tasmd iti/ virbhvatirobhvarpaviruddhadharmasasargd asakaro
+adhvanm iti/ dntam ha --- yath rgasyeti/ prva krodhasya rgasabandhvagamo
darita iti/ idn tu viayntaravartino rgasya viayntaravartin rgntarea sabandhvagama
iti/ drntikam ha --- tath lakaasyetti/ nanu saty apy anekntbhyupagame+abhedo+astti
dharmalakavasthnyatve tadabhinnasya dharmio /p. 129/ +apy anyatvaprasaga/ sa eva ca
neyate tadanugamnubhavavirodhd ity ata ha --- na dharm tryadhv yatas tadabhinn dharms
tryadhvna/ dharmm adhvatrayayogam eva sphorayati --- te lakit abhivyakt vartamn iti
yvat/ alakit anabhivyakt angat att iti (att ceti) yvat/ tatra lakits t tm avasth
balavattvadurbalatvdik prpnuvanto 'nyatvena pratinirdiyante+avasthntarato na
dravyntarata/ avasthabdena dharmalakavasth ucyante/ etad ukta bhavati --- anubhava
eva hi dharmio dharmdn bhedbhedau vyavasthpayati/ na hy aikntike+abhede
dharmdn dharmio dharmirpavad dharmditvam/ npy aikntike bhede gavvavad
dharmditvam/ sa cnubhavo+anaikntikatvam avasthpayann api
dharmdipajanpyadharmakev api dharmiam ekam anugamayan dharm ca parasparato
vyvartayan pratytmam anubhyata iti tadanusrio vaya na tam ativartya svecchay
dharmnubhavn vyavasthpayitum maha iti/ atraiva laukika dntam ha --- yathaik
rekheti/ yath tad eva rekhsvarpa tattatsthnpekay atditvena vyapadiyata eva tad eva
dharmirpa tattaddharmalakavasthbhedennyatvena pratinirdiyata ity artha/
drntikrtha dntntaram ha --- yath caikatve+apti/ atrntare parokta doam
utthpayati --- avastheti/ avasthparime dharmalakavasthparime kauasthyadoaprasaga
ukto dharmidharmalakavasthnm/ pcchati --- katham iti/ uttaram --- adhvano vypreeti/
dadhna kila yo 'ngato+adhv tasya vypra krasya vartamnatva tena vyavahitatvd
dheto/ yad dharmo dadhilakaa svavypra ddhikdyrambha kre sann api na karoti
tadngata/ yad karoti tad vartamna/ /p. 130/ yad ktv nivtta sann eva svavyprd
ddhikdyrambht tadtta iti/ eva traiklye+api sattvd dharmadharmior lakanm
avasthn ca kauasthya prpnoti/ sarvad satt hi nityatva, caturm api ca sarvad sattve
+asattve v notpda, tvanmtra ca lakaa kasthanityaty/ na hi citiakter api
kasthanityy kacid anyo viea iti bhva/ pariharati --- nsau doa, kasmd guinityatve 'pi
gun vimardo+anyonybhibhvybhibhvakatva tasya vaicitryt/ etad ukta bhavati --yady api sarvad sattva caturm api guigun tathpi guavimardavaicitryea
tadtmabhtatadvikrvirbhvatirobhvabhedena parimalitay na kauasthyam/ citiaktes tu
na svtmabhtavikrvirbhvatirobhva iti kauasthyam/ yathhu --"nitya tam hur vidvso yatsvabhvo na naayti" iti/
vimardavaicitryam eva vikravaicitrye hetu praktau viktau ca darayati --- yath
sasthna pthivydiparimalakaam dimad dharmamtra vini tirobhvi abddn
abdaspararparasagandhatanmtr svakryam apekyvininm atirobhvinm/ praktau
darayati --- eva ligam iti/ tasmin vikrasaj na tv eva vikravat citiaktir iti bhva/ tad
eva parkakasiddh vikti prakti codhtya viktv eva lokasiddhy

(tatra ttyo vibhtipda/)

63

guavimardavaicitrya dharmalakavasthparimavaicitryahetum udharati --- tatredam


udharaam iti/ na cya niyamo lakanm evvasthparima iti/ sarvem eva
dharmalakavasthbhednm avasthabdavcyatvd eka evvasthparima sarvasdhraa
ity ha --- dharmio+apti/ vypaka parimalakaam /p. 131/ ha --- avasthitasya dravyasyeti/
dharmaabda ritatvena dharmalakavasthvcaka//3.13//
ntoditvyapadeyadharmnupt dharm//3.14//
yasyaia trividha parimas ta dharmia strea lakayati --- tatra --ntoditvyapadeyadharmnupt dharm/ dharmo+asystti dharmti nvijte dharme sa akyo
jtum iti dharma darayati --- yogyateti/ dharmio dravyasya mdde aktir eva
crapiaghadyutpattiaktir eva dharmas te tatrvyaktatvena bhva iti yvat/ nanv evam
avyaktatay santas te tata prdurbhavantu/ udakharadayas tu tai svakrad ansdit
kuta prpt ity ata ukta --- yogyatvacchinneti/ yo+asau ghadnm utpattiakti
sodakharadiyogyatvacchinn, tenodakharadayo+api ghadibhi svakrad eva prpt iti
nkasmik iti bhva/ athav ke dharmia ity atrottara --- yogyatvacchinn dharmia iti/ ko
dharma ity atrottara aktir eva dharmas te yogyataiva dharma ity artha/ atas tadvn
dharmti siddha bhavati/ tatsadbhve pramam ha --- sa ca phalaprasavabhednumita ekasya
dharmio+anya cnya ca crapiaghadirpa ity artha/ kryabhedadaranc ca bhinna iti
yvat/ parida upalabdha/ tatrnubhavrohio vartamnasya mtpiasya
ntvyapadeybhy mccramdghabhy bhedam ha --- tatra vartamna iti/ yadi na
bhidyeta piavac craghaayor api tadvad eva svavypravyptiprasaga iti bhva/ avyaktasya
tu piasya nokta bhedasdhana sabhavatty ha --- yad tv iti/ ko+asau kena
bhedasdhanena bhidyeteti/ /p. 132/ tad eva dharm bhedasdhanam abhidhya ta
bheda vibhajate --- tatra ye khalv iti/ udit iti vartamn ity artha/ adhvan paurvparya
niyamayati --- te ceti/ codayati --- kimartham iti/ kinimittam attasynantar na bhavanti
vartamn/ hetum ha siddhnt --- prvapacimaty abhvt/ viayea viayim
anupalabdhi scayati/ anupalambham evopalambhavaidharmyea darayati --yathngatavartamnayor iti/ upasaharati --- tat tasmd angata eva samanantara prvatvena
bhavati vartamnasya ntta/ attasya vartamna prvatvena samanantaro nvyapadeya/
tasmd adhvan yaviho+atta iti siddham/ syd etad anubhyamnnubhtatayoditttau
akyv unnetum avyapadeys tu punar dharm avyapadeyatayaiva aky nonnetum ity
ayavn pcchati --- athvyapadey ke keu samkmahe/ atrottaram ha --- sarva
sarvtmakam iti/ yatroktam iti/ tad evopapdayati --- jalabhmyor iti/ jalasya hi
rasarpasparaabdavato bhme ca gandharasarpasparaabdavaty primika
vanaspatilatgulmdiu mlaphalaprasavapallavdigatarasdivaivarpya dam/ so+ayam
anevamtmiky bhmer andasya v jalasya na parimo bhavitum arhati/ upapdita hi nsad
utpadyata iti/ tath sthvar primika jagameu manuyapaumgdiu rasdivaicitrya
dam/ upayujn hi te phaldni rpdibhedasapadam sdayanti/ eva jagamn
primika sthvareu dam/ rudhirvasekt kila dimphalni /p. 133/ tlaphalamtri
bhavanti/ upasaharati --- eva sarva jalabhmydi sarvarasdytmakam/ tatra hetum ha --jtyanucchedena jalatvabhmitvdijte sarvatra pratyabhijyamnatvennucchedt/ nanu sarva
cet sarvtmaka hanta bho sarvasya sarvad sarvatra sarvath sanidhnt samnakla
bhvn vyakti prasajyeta, na khalu sanihitvikalakraa krya vilambitum arhatty ata
ha --- deakleti/ yady api kraa sarva sarvtmaka tathpi yo yasya kryasya deo yath

(tatra ttyo vibhtipda/)

64

kukumasya kmra/ te sattve+api pcldiu na samudcra iti na kukumasya


pcldiv abhivyakti/ eva nidghe na prva samudcra iti na tad lnm/ eva na mg
manuya praste na tasy manuykrasamudcra iti/ eva npuyavn sukharpa
bhukte na tasmin puyanimittasya samudcra iti/ tasmd deaklkranimittnm apabandhd
apagamn na samnaklam tman bhvnm abhivyaktir iti/ tad eva dharmn vibhajya teu
dharmio+anugama darayati --- ya etev iti/ smnya dharmirpa vieo dharmas
tadtmobhaytmaka ity artha/ tad evam anugata dharmia darayitv tam anicchato
vainikasya kaika vijnamtra cittam icchato+aniaprasagam ukta smrayati --- yasya tv
iti/ vastupratyabhijnc ceti/ na hi devadattena da yajadatta pratyabhijnti/ tasmd ya
cnubhavit sa eva pratyabhijteti//3.14//
kramnyatva parimnyatve hetu//3.15//
kramnyatva parimnyatve hetu/ kim ekasya dharmia eka eva
dharmalakavasthlakaa parima uta bahavo dharmalakavasthlaka parim/
tatra ki prptam ekatvd /p. 134/ dharmia eka eva parima/ na hi ekarpt krat
kryabhedo bhavitum arhati tasykasmikatvaprasagd ityeva prpta ucyate --- kramnyatvt
parimnyatvam/ ekasy mda crapiaghaakaplakakr pariatiparampar kramavat
laukikaparkakair adhyaka samkyate/ anyac ceda crapiayor nantaryam anyac ca
piaghaayor anyac ca ghaakaplayor anyac ca kaplakaayor ekatra parasynyatra prvatvt/ so
+aya kramabheda parima ekasminn avakalpamna parimabhedam pdayati/ eko+api ca
mddharm kramopaniptitattatsahakrisamavadhnakramea kramavat parimaparamparm
udvahan nainm kasmikayatti bhva/ dharmaparimnyatvaval lakaaparimnyatve
'vasthparimnyatve ca samna kramnyatva hetur iti/ tad etad bhyevadyotyate --ekasya dharmia iti/ kramakramavator abhedam sthya sa tasya krama ity uktam/
tathvasthparimakrama iti/ tath hi --- knena kohgre prayatnasarakit api hi vrhayo
hyanair atibahubhi pisparamtraviryamvayavasasthn paramubhvam
anubhavanto dyante/ na cyam abhinavnm akasmd eva prdurbhavitum arhati/ tasmt
kaaparamparkramea skmaskmataraskmatamabhadbhattarabhattamdikramea
prpteu viio+aya lakyata iti/ /p. 135/ tad ida kramnyatva dharmadharmibhedapaka
evety ha --- ta eta iti/ vikrebhya cligd pekiko dharmadharmibhvo mdder api
tanmtrpekay dharmatvd ity ha --- dharmo 'pti/ yad paramrthadharmiy alige
+abhedopacraprayogas taddvrea smndhikarayadvrea dharmy eva dharma iti yvat/
tadaika eva parimo dharmiparima evety artha/ dharmalakavasthn
dharmisvarpbhinivet/ tad anena dharmio drotsrita kasthanityatvam ity uktapryam/
dharmaparima pratipdayan prasagena cittadharm prakrabhedam ha --- cittasyeti/
parid pratyak aparid paroks tatra pratyaytmak pramdayo rgdaya ca/
vastumtr ity aprakarpatm ha/ syd etad aparid cen na santy evety ata ha --anumnena prpito vastumtrea sadbhvo ye te tathokt/ pacnmnasdharmyd gamo
+apy anumnam/ saptparidn krikay saghti --- nirodheti/ nirodho vttnm
asaprajtvasth cittasygamata saskraeabhvo+anumnata ca samadhigamyate/
dharmagrahaena puypuye upalakayati/ kvacit karmeti phas tatrpi tajjanite puypuye
eva ghyete/ te cgamata sukhadukhopabhogadarand vnumnato gamyete/ saskras tu
smter anumyate/ eva triguatvc cittasya cala ca guavttam iti pratikaa parimo
+anumyate/ eva jvana pradhraa prayatnabhedo+asavidita cittasya dharma

(tatra ttyo vibhtipda/)

65

vsapravsbhym anumyate/ eva cetasa ce kriy yath yath /p. 136/ tais tair indriyai
arrapradeair v saprayujyate/ spi tatsayogd evnumyate/ eva aktir apy udbhtn
kry skmvasth cetaso dharmasthlakrynubhavd evnumyata iti//3.15//
parimatrayasayamd attngatajnam//3.16//
ata param pdaparisampte sayamaviayas tadvakrascan vibhti ca vaktavy/
tatroktaprakra parimatrayam eva tvat prathamam upttasakalayoggasya yogina
sayamaviayatayopakipati --- parimatrayasayamd attngatajnam/ nanu yatra
sayamas tatraiva sktkaraa tat katha parimatrayasayamo+attngata sktkrayed
ity ata ha --- tena parimatraya sktkriyama teu parimev anugate ye attngate
tadviaya jna sapdayati/ parimatrayasktkaraam eva
tadantarbhtttngatasktkaratmakam iti na viayabheda sayamasktkrayor ity
artha//3.16//
abdrthapratyaynm itaretardhyst sakaras tatpravibhgasayamt
sarvabhtarutajnam//3.17//
ayam apara sayamasya viaya upakipyate --- abdrthapratyaynm itaretardhyst
sakaras tatpravibhgasayamt sarvabhtarutajnam/ atra vcaka abdam cikhysu
prathama tvad vgvypraviayam ha --- tatra vg vgindriya varavyajakam aasthnam/
yathha --"aau sthnni varnm ura kaha iras tath/ jihvmla ca dant ca nsikauhau ca
tlu ca" [pinyaik 13] iti//
s vg varev eva yathlokaprattisiddhev arthavat na ca vcaka ity artha/
rotravypraviaya nirpayati --- rotra punar dhvaner udnasya vgindriybhightino ya
pariatibhedo /p. 137/ vartm tenkrea pariata tanmtraviaya na tu vcakaviayam ity
artha/ yathlokaprattisiddhebhyo varebhyo vcaka bhinatti --- pada punar vcaka punar
ndnusahrabuddhinirgrhya yathprattisiddhn ndn varn pratyeka ghtvnu pacd
y saharaty ekatvam pdayati gaur ity etad eka padam iti tay pada ghyate/ yady api
prcyo+api buddhayo varkra padam eva pratyeka gocarayanti tathpi na viada prathate/
carame tu vijne tad ativiadam iti ndnusahrabuddhinirgrhyam uktam/ yas tu vaijtyd
ekapadnubhavam avijya varn eva vcakn tihate ta pratyha --- var iti/ te khalv am
var pratyeka vcyaviay dhiyam dadhran ngadantak iva ikyvalambana sahat v
grva iva piharadhraam/ na tvat prathama kalpa/ ekasmd arthapratter anutpatter
utpattau v dvitydnm anuccraaprasago nipditakriye karmai viendhyina
sdhanasya sdhananyytiptt/ tasmd dvitya pariiyate/ sabhavati hi grv
sahatn piharadhraam ekasamayabhvitvt/ varn tu yaugapadysabhavo+ata
parasparam anugrhynugrhakatvyogt sabhypi nrthadhiyam dadhate/ te padarpam
ekam asaspantas tdtmyenta evnupasthpayanta virbhts tirobht ayaalkkalp
pratyekam apadasvarp ucyante/ yadi puna padam eka tdtmyena speyur vars tato
noktadoaprasaga ity ha --- vara punar ekaika padtm sarvbhidhnaaktipracita sarvbhir
abhidhnaaktibhir nicito gogaagauranagetydiu hi gakro gotvdyarthbhidhyiu da iti
tattadabhidhnaakti/ eva somaocir itydiv vardyarthbhidhyiu padev ovaro da iti
so+api tattadabhidhnaakti/ eva sarvatrohanyam/ sa caikaiko varo gakrdi sahakri yad

66

(tatra ttyo vibhtipda/)

varntaram okrdi tad eva pratiyogi pratisabandhi yasya sa tathoktas tasya bhvas tattva
tasmd vaivarpya nntvam ivpanno na tu nntvam pannas tasya tattvd eva prvo varo
gakra uttareaukrea gadipadebhyo vyvartyottara caukro gakrea ocirdipadebhyo
vyvartya /p. 138/ viee gotvavcake gopadasphoe+avasthpito+anusahrabuddhau/ ayam
abhisadhi --- arthapratyayo hi varair niyatakramatay parasparam asabhavadbhir aakya
kartum/ na ca saskradvrgneydnm iva paramprve v svarge v janayitavye
+aniyatakramm api shityam arthabuddhyupajanane varnm iti sprata vikalpsahatvt/
sa khalv aya varnubhavajanya saskra smtiprasavahetur anyo vgneydijanya
ivprvbhidhno na tvad anantara kalpangauravpatte/ sa eva tvad adaprva
kalpanyas tasya ca kramavadbhir varnubhavair ekasya janyatva na sabhavatti
tajjtynekvntarasaskrakalpaneti gauravam/ na caia jpakahetvagam ajtas tadagatm
anubhavatti/ na khalu sabandho+arthapratyyangam ajto+agatm upaiti/
smtiphalaprasavnumitas tu saskra svakranubhavaviayaniyato na viayntare pratyayam
dhtum utsahate/ anyath yat kicid evaikaikam anubhya sarva sarva jnyd iti/ na ca
pratyekavarnubhavajanitasaskrapialabdhajanmasmtidarpaasamrohio var
samadhigatasahabhv vcak iti spratam/ kramkramavipartakramnubhtn
tatrvieerthadhjananaprasagt/ na caitat smaraajna prvnubhavavartin parparat
gocarayitum arhati/ tasmd varebhyo+asabhavann arthapratyaya ekapadnubhavam eva
svanimittam upakalpayati/ na caia pade+api prasaga/ tad dhi pratyekam eva
prayatnabhedabhinn dhvanayo vyajayanta parasparavisadatattatpadavyajakadhvanibhis
tulyasthnakaraanipann sad santo 'nyonyavisadai padai padam eka sadam
pdayanta pratiyogibhedena tattatsdyn bhedt tadupadhnd ekam apy anavayavam api
svayavam ivnektmakam ivvabhsayanti, yath niyatavaraparimasasthna mukham
ekam api maikpadarpadayo vibhinnavaraparimasasthnam anekam darayanti na
paramrthata/ sdyopadhnabhedakalpit bhg eva nirbhgasya padasya vars tena
tadbuddhir vartman padabhede sphoam abhedam eva nirbhgam eva sabhedam iva sabhgam
ivlambate/ ato gopadasphoabhedasyaikasya gakrabhgo gaurdipadasphoasdyena na
nirdhrayanti svabhginam ity okrea viio nirdhrayaty evam okro 'pi bhga
ocirdipadasadatay na akto nirdhrayitu svabhgina gopadasphoam iti gakrea viio
nirdhrayati/ asahabhvinm api ca saskradvresti sahabhva iti
vieaavieyabhvopapatti/ na ca bhinnaviayatva saskrayor bhgadvayaviayayor
anubhavayos tajjanmano ca saskrayor ekapadaviayatvt/ kevalabhgnubhavena /p. 139/
padam avyaktam anubhyate+anusahradhiy tu bhgnubhavayonisaskralabdhajanman
vyaktam iti viea/ avyaktnubhav ca prca saskrdhnakramea vyaktam anubhavam
dadhn d yath drd vanaspatv astipratyay avyakt vyaktavanaspatipratyayahetava/ na
ceya vidh varnm arthapratyyane sabhavin/ no khalu var pratyekam avyaktam
arthapratyayam dadhaty ante vyaktam iti akya vaktum/ pratyakajna eva niyamd
vyaktvyaktatvasya/ vardheyas tv arthapratyayo na pratyakas tad ea varebhyo jyamna
sphua eva jyeta/ na v jyeta na tv asphua/ sphoasya tu dhvanivyagyasya pratyakasya sata
sphusphuatve kalpyete ity asamnam/ eva
pratyekavarnubhavajanitasaskrasahitarotralabdhajanmany anusahrabuddhau sahat
var ekapadasphoabhvam pann prayatnavieavyagyatay prayatnavieasya ca
niyatakrampekatay kramasynyatve tadabhivyajakaprayatnaviebhvena
tadabhivyaktyabhvaprasagt kramnurodhino 'rthasaketenvacchinn saketvacchedam eva

(tatra ttyo vibhtipda/)

67

laukika sabhgapadaviaya darayanti, iyanto dvitrs tricatur paca v ete


sarvbhidhnaaktiparivt gakraukravisarjany ssndimantam artham avadyotayantti/ tat
kim idn saketnusrea varnm eva vcakatva tath ca na pada nma kicid ekam ity
ata ha --- tad etem iti/ dhvaninimitta kramo dhvanikrama/ upasahto dhvanikramo yeu te
tathokt/ buddhy nirbhsyate prakyata iti buddhinirbhsa/ saketvacchinn
sthladarilokaynurodhena gakraukravisarjany ity uktam/ gakrdnm api tadbhgatay
tdtmyena vcakatvt prattyanusratas tv ekam eva pada vcakam ity artha/ etad eva
spaayati --- tad eka pada lokabuddhy pratyata iti sabandha/ kasmd ekam ity ata ha --ekabuddhiviayo gaur ity eka padam ity ekkry buddher viayo yatas tasmd ekam/ tasya
vyajakam ha --- ekaprayatnkiptam iti/ rasa itipadavyajakt prayatnd vilakaa sara
itipadavyajaka prayatna/ sa copakramata sara itipadavyaktilakaaphalvacchinna
prvparbhta ekas tadkipta bhgn sdyopadhnabhedakalpitn paramrthasatm
abhvd abhgam/ ata eva prvparbhtabhvd akramam/ nanu var prvparbhts te
csya bhg iti katham akramam abhga cety ata ha --- avaram/ na hy asya var bhg ki tu
sdyopadhnabhedt /p. 140/ padam eva tena tenkreparamrthasat prathate/ na hi
maikpadarpadivartni mukhni mukhasya paramrthasato+avayav iti/ bauddham
anusahrabuddhau viditam antyavarapratyayasya vypra saskra
prvavarnubhavajanitasaskrasahitas tenopasthpita viayktam/
varnubhavatattatsaskr ca padaviayatvam upapditam adhastt/ syd etad abhgam
akramam avara cet padatattva kasmd evavidha kadcin na prathate na hi
lkrasvasekopadhnpditruabhva sphaikamais tadapagame svacchadhavalo
nnubhyate tasmt pramrthik eva var ity ata ha --- paratreti/ pratipipdayiay varair
evbhidhyamnair uccryamai ryamai ca rotbhir andir yo 'ya vgvyavahro
vibhaktavarapadanibandhanas tajjanit vsan spy andir eva/ tadanuviddhay tadvsitay
lokabuddhy vibhaktavararitapadvaghiny siddhavat paramrthavat sapratipatty
savdena vddhn pada pratyate/ etad ukta bhavati --- asti kacid updhir ya upadheyena
sayujyate viyujyate ca/ yath lkdis tatra tadviyoge sphaika svbhvikena svacchadhavalena
rpea prakata iti yujyate/ padapratyayasya tu prayatnabhedopantadhvanibhedd anyato
+anutpdt tasya ca sad sdyadoaritatay vartmanaiva pratyayajanakatvam iti kuto
nirupdhina padasya prath/ yathhu --"dhvanaya sadtmno viparysasya hetava/ upalambhakam ete viparysasya
kraam/ upyatvc ca niyata padadaritadarinm/ jnasyaiva ca bdheya loke dhruvam
upaplava" iti/
yata padtm vibhaktavararita prakate+ata sthladar loko varn eva padam
abhimanyamnas tn eva prakrabhedabhjo+arthabhede saketayatty ha --- tasyeti/ tasya
padasyjnata ekasypi saketabuddhita sthladarilokahitya vartman vibhga/ vibhgam
ha --- etvat na nynnm adhikn v, evajtyako nairantaryakramavieo 'nusahra
ekabuddhyupagraha ekasyrthasya gotvder vcaka iti/ nanu yady ekasyrthasyya abdo vcaka
iti saketo hanta bho abdrthayor netaretardhysas tarhty ata ha --- saketas tv iti/ smtv
tm /p. 141/ svarpa yasya sa tathokta/ na hi kta ity eva saketo+artham avadhrayaty api tu
smaryama/ etad ukta bhavati --- abhinnkra eva sakete kathacid bheda vikalpya ah
prayukteti/ ya e pravibhgaja sa tatra sayame bhavati sarvavit sarvabhtarutaja iti/ tad
eva vikalpitavarabhgam ekam anavayava pada vyutpdya kalpitapadavibhga vkyam
ekam anavayava vyutpdayitum ha --- sarvapadeu csti vkyaakti/ ayam abhisadhi ---

68

(tatra ttyo vibhtipda/)

parapratyyanya abda prayujyate tatra tad eva ca para prati pratipdayitavya yat tai
pratipitsita, tad eva tai pratipitsita yadupdndigocara/ na ca padrthamtra tadgocara
ki tu vkyrtha iti vkyrthapar eva sarve abds tena sa eva tem artha/ ato yatrpi kevalasya
padasya prayogas tatrpi padntarea sahaikktya tato+artho gamyate, na tu kevalt kasmt
tanmtrasysmarthyt tath ca vkyam eva tatra tatra vcaka na tu padni/ tadbhgatay tu
tem apy asti vkyrthavcakaakti padrtha iva padabhgatay varnm/ tena yath vara
ekaika sarvapadrthbhidhnaakti pracita eva padam apy ekaika
sarvavkyrthbhidhnaaktipracitam/ tad idam uktam --- sarvapadeu csti vkyaaktir vka ity
ukte 'stti gamyate/ adhyhtstipadasahita vka iti pada vkyrthe vartata iti tadbhgatvd
vkapada tatra vartate/ kasmt punar astti gamyata ity ata ha --- na satt padrtho
vyabhicaratti/ loka eva hi padnm arthvadhraopya/ sa ca kevala padrtham
astyarthenbhisamasya sarvatra vkyrth karoti so+ayam avyabhicra sattay padrthasyta eva
abdavttivid vyavahro yatrnyat kriypada nsti tatrstir bhavantpara prayoktavya iti/
kriybhedvyabhicri prtipadikam uktv kriybheda krakvyabhicria darayati --- tath ca
pacatty ukta iti/ pacatty ukte hi krakamtrasya tadanvayayogyasyvagamd anyavyvttiparas
tadbhednm anuvda/ tad eva bheda eva vkyrtha iti tathnapekam /p. 142/ api pada
vkyrthe vartamna dyata iti sutarm asti vkyaakti padnm ity ha --- da ceti/ na
caitvatpi rotriydipadasya svatantrasyaivavidhrthapratyyana na yvad astydibhir
abhisamso+asya bhavati/ tath csypi vkyvayavatvt kalpitatvam eveti bhva/ syd etat
padnm eva ced vkyaakti kta tarhi vkyena tebhya eva tadarthvasyd ity ata ha --- tatra
vkya iti/ uktam etan na kevalt padt padrtha pratipitsita pratyate na yvad etat
padntarebhisamasyata iti/ tath ca vkyt padny apoddhtya kalpitni vkyrthc cpoddhtya
tadekadea kraka v kriy v tatpada praktydivibhgakalpanay vykarayam
anvkhyeyam/ kimartha punar etvat kleennvkhyyata ity ata ha --- anyatheti/ ghao
bhavati bhavati bhik dehi bhavati tihatti nmkhytayo ca smyt/ evam avas tvam avo
ytti/ evam ajpaya piba, ajpaya atrn iti nmkhytasrpyd anirjta
nmatvenkhytatvena vnvkhynbhve nikyjta katha kriyy krake v vykriyeta/
tasmd vkyt padny apoddhtya vykhytavyni/ na tv anvkhynd eva pramrthiko vibhga
padnm iti/ tad eva abdarpa vyutpdya abdrthapratyayn saketpditasakarm
asakaram khytum upakramate --- te abdrthapratyayn pravibhgas tadyath vetate
prsda iti kriyrtha abda/ sphuataro hy atra prvparbhty kriyy sdhyarpy
siddharpa kriyrtha vetata iti bhinna abda/ yatrpi abdrthayo siddharpatva tatrpy
arthd asti abdasya bheda ity ha --- veta prsda iti krakrtha abda/ abhihitatvc ca
krakavibhakter abhva/ /p. 143/ artha vibhajate --- kriykraktm tadarthas tayo abdayor
artha kriytm kraktm ca/ pratyaya vibhajate --- pratyaya ceti/ caabdena tadartha ity etat
padam atrnukyate/ tad atrnyapadrthapradhna sabadhyate/ sa eva kriykraktmrtho
yasya sa tathokta/ nanv abhedena pratte abdrthapratyayn sakart kuta pravibhga ity
ayavn pcchati --- kasmd iti/ uttaram ha --- so+ayam ity abhisabandhd iti/ saketopdhir
ekkrapratyayo na tu tttvika ity artha/ saketasya nimittat darit saketa iti saptamy/
paramrtham ha --- yas tu veto+artha iti/ avasth navapuratvdaya/ sahagata sakra/
eva ca pravibhgasayamd yogina sarve bhtn paumgasarspavayaprabhtn
yni rutni tatrpy avyakta pada tadarthas tatpratyaya ceti/ tad iha
manuyavacanavcyapratyayeu kta sayama samnajtyatay tev api kta eveti/ te ruta
tadarthabheda tatpratyaya ca yog jntti siddham//3.17//

(tatra ttyo vibhtipda/)

69

saskrasktkarat prvajtijnam//3.18//
saskrasktkarat prvajtijnam/ jnaj hi saskr smter hetavo
+avidydisaskr avidydn klen hetava/ vipko jtyyurbhogarpas tasya hetavo
dharmdharmarp/ prveu bhavev abhisaskt nipdit svakraair yathsaskta
vyajana ktam iti gamyate/ parimacenirodhaaktijvanny eva dharm cittasya tadvad
aparid cittadharms teu rutev anumiteu /p. 144/ saparikareu sayama saskr
dvaye sktkriyyai samartha/ astu tatra sayamt tatsktkra prvajtisktkras tu
kuta ity ata ha --- na ca deeti/ nimitta prvaarram indriydi ca/
snubandhasaskrasktkra eva nntaryakatay jtydisktkram kipatty artha/
svasaskrasayama parakyev atidiati --- paratrpy evam iti/ atra raddhotpde hetum
anubhavata vayasya jaigavyea savdam upanyasyati --- atredam khyna ryata iti/
mahkalpo mahsarga/ tanudhara iti nirmakyasapad ukt/ bhavya obhano
vigalitarajastamomala ity artha/ pradhnavaitvam aivarya tena hi pradhna vikobhya
yasmai yd kyendriyasapada ditsati tasmai td datte/ svakyni ca
kyendriyasahasri nirmyntarike divi bhuvi ca yatheccha viharatti/ satoo hi tkayo
buddhisattvasya prantat dharma//3.18// /p. 145/
pratyayasya paracittajnam//3.19//
pratyayasya paracittajnam/ parapratyayasya cittamtrasya sktkarad iti//3.19//
na ca tat slambana tasyviaybhtatvt//3.20//
yath saskrasktkras tadanubandhaprvajanmasktkram kipaty eva
paracittasktkro+api tadlambanasktkram kiped iti prpta ha --- na ca tat slambana
tasyviaybhtatvt/ snubandhasaskraviayo 'sau sayamo+aya tu paracittamtraviaya ity
abhiprya//3.20//
kyarpasayamt tadgrhyaaktistambhe cakupraksaprayoge+antardhnam//3.21//
kyarpasayamt tadgrhyaaktistambhe cakuprakasaprayoge+antardhnam/
pactmaka kya/ sa ca rpavattay ckuo bhavati/ rpea hi kya ca tadrpa ca
cakurgrahaakarmaaktim anubhavati/ tatra yad rpe sayamavieo yogin kriyate tad
rpasya grhyaakt rpavatkyapratyakathetu stambhyate/ tasmd grhyaaktistambhe saty
antardhna yoginas tata parakyacakurjanitena prakena jnensaprayoga
cakurjnviayatva yogina kyasyeti yvat/ tasmin kartavye+antardhna kraam ity
artha/ eteneti/ kyaabdaspararasagandhasayamt tadgrhyaaktistambhe
rotratvagrasanaghrapraksaprayoge+antardhnam iti stram hanyam//3.21// /p. 146/
sopakrama nirupakrama ca karma tatsayamd aparntajnam ariebhyo v//3.22//
sopakrama nirupakrama ca karma tatsayamd aparntajnam ariebhyo v/
yurvipka ca karma dvividha sopakrama nirupakrama ca/ yat khalv aikabhavika karma
jtyyurbhogahetus tad yurvipkam/ tac ca kicitklnapekam eva bhogadnya prasthita
dattabahubhogam alpvaiaphala pravttavypra kevala tatphalasya sahas bhoktum ekena
arreakyatvd vilambate tad ida sopakramam/ upakramo vypras tatsahitam ity artha/ tad

(tatra ttyo vibhtipda/)

70

eva tu dattastokaphala tatklam apekya phaladnya vypriyama kdcitkamandavypra


nirupakramam/ etad eva nidaranbhy viadayati --- tatra yatheti/ atraivtivaiadyya
nidaranntara darayati --- yath vgnir iti/ parnta mahpralayam apekyparnto maraam/
tasmin karmai dharmdharmayo sayamd aparntajnam/ tata ca yog sopakramam
tmana karma vijya bahn kyn nirmya sahas phala bhuktv svecchay mriyate/
prsagikam ha --- ariebhyo v/ arivat trsayantty arini trividhni maraacihnni/ viparta
v sarva mhendrajldivyatirekea grmanagardi svargam abhimanyate, manuyalokam eva
devalokam iti//3.22// /p. 147/
maitrydiu balni//3.23//
maitrydiu balni/ maitrydiu sayamn maitrydibalny asya bhavanti/ tatra
maitrbhvanto bala yena jvaloka sukhkaroti tata sarvahito bhavati/ eva karubalt
prino dukhd dukhahetor v samuddharati/ eva muditbalj jvalokasya mdhyasthyam
dhatte/ vakyamaupayika bhvankraatva samdher ha --- bhvanta samdhir ya sa
sayama/ yady api dhradhynasamdhitrayam eva sayamo na samdhimtra tathpi
samdhyanantara kryotpdt samdhe prdhnyt tatra sayama upacarita/ kvacid bhvan
samdhir iti pha/ tatra bhvansamdh samhasya sayamasyvayavau het bhavata/
vrya prayatna, tena maitrydibalavata pusa sukhitdiu pare kartavyeu prayatno
+avandhyo bhavatti/ upekaudsnya, na tatra bhvan npi sukhdivad bhvya kicid
astti//3.23//
baleu hastibaldni//3.24//
baleu hastibaldni/ yasya bale sayamas tasya bala labhata iti//3.24//
pravttylokanyst skmavyavahitaviprakajnam//3.25//
pravttylokanyst skmavyavahitaviprakajnam/ skme vyavahite viprake vrthe
sayamena vinyasya tam adhigacchati//3.25// /p. 148/
bhuvanajna srye sayamt//3.26//
bhuvanajna srye sayamt/ dhruvdito merupht/ tad evam anena
sagrahalokntena sakepata sapta lokn upanyasya vistareha --- tatrvcer iti/
ghanaabdena pthivy ucyate/ bhmi sthnam ity artha/ ete mahnarak anekopanarakaparivr
boddhavy/ etn eva nmntareopasaharati --- maheti/ tasya sryapracrd rtridiva
lagnam iva vartate/ /p. 149/ yam evsya bhga sryas tyajati tatra rtri/ yam eva bhgam
alakaroti tatra dinam iti/ sakalajambdvpaparimam ha --- tad etad yojanaatashasram/
kibhta yojann atashasram ity ha --- sumeror dii dii tadardhena
pacadyojanasahasrea vyha sakiptam/ yato+asya madhyastha sumeru samudr ca
saraparikalp iti dvigu dvigu iti sabandha/ yath saraparir na vrhirir ivocchrito
npi bhmisamas tath samudr apty artha/ vicitrai ailair avatasair iva saha vartanta iti
savicitraailvatas dvp/ tad etat sarva sadvpavipinanaganagaranradhimlvalaya
loklokaparivta vivabharmaala brahmamadhye vyha sakipta
supratihita sasthna saniveo yasya tat tathoktam/ ye yatra prativasanti tatra tn darayati

(tatra ttyo vibhtipda/)

71

--- tatra ptla iti/ sumero saniveam ha --- sumerur iti/ tad eva bhrloka saprakram uktv
saprakram evntarkalokam ha --- graheti/ vikepo vypra/ /p. 150/ svarlokam darayati --mhendranivsina iti/ devaniky devajtaya/ am api devanikyn rpotkaram ha --sarve sakalpasiddh iti/ sakalpamtrd evai viay upanamanti/ vndrak pjy/
kmabhogino maithunapriy/ aupapdikadeh pitro sayogam antarekasmd eva divya
arram e dharmavietisasktebhyo+aubhyo bhtebhyo bhavatti/ maharlokam ha --mahatti/ mahbhtavaina/ yad yad etebhyo rocate tat tad eva mahbhtni prayacchanti/
tadicchta ca mahbhtni tena tena sasthnenvatihante/ dhynhr dhynamtratpt
p bhavanti/ janalokam ha --- prathama ity uktakramea/ bhtendriyavaina iti/ bhtni
pthivydnndriyi rotrdni yath niyoktum icchanti tathaiva niyujyante/ uktakrampekay
dvitya brahmaas tapolokam ha --- dvitya iti/ bhtendriyapraktivaina iti/ prakti paca
tanmtri tadvainas tadicchto hi tanmtry eva kykrea pariamanta ity gamina/
dviguety bhsvarebhyo dviguyuo mahbhsvars tebhyo 'pi dviguyua
satyamahbhsvar ity artha/ rdhvam ity rdhva satyaloke+apratihatajn avces tu prabhty
tapoloka skmavyavahitdi sarva vijnantty artha/ ttya brahmaa satyalokam ha
--- /p. 151/ ttya iti/ akto bhavanasya ghasya nyso yais te tathokt/ dhrbhvd eva
svapratih/ sveu arreu pratih ye te tathokt/ pradhnavainas tadicchta
sattvarajastamsi pravartante yvatsargyua/ tath ca ryate --"brahma saha te sarve saprpte pratisacare/ parasynte kttmna pravianti para
padam" [krmapuram prvakhaa 12.269] iti//
tad eva catur devanikyn sdhraadharmn uktv nmavieagrahaena
dharmavien ha --- tatreti/ acyut nma dev sthlaviayadhynasukhs tena te tpyanti/
uddhanivs nma dev skmaviayadhynasukhs tena te tpyanti/ satybh nma dev
indriyaviayadhynasukhs tena te tpyanti/ sajsajino nma dev
asmitmtradhynasukhs tena te tpyanti/ ta ete sarve saprajtasamdhim upsate/
athsaprajtasamdhinih videhapraktilay kasmn na lokamadhye nyasyanta ity ata ha --videhapraktilays tv iti/ buddhivttimanto hi daritaviay lokaytr vahanto lokeu vartante/
na caiva videhapraktilay saty api sdhikratva ity artha/ tad etad satyalokam cvcer
yogin sktkaraya, sryadvre suumny nym/ na caitvatpi tatsktkro bhavatty
ata ha --- eva tvad anyatrpi suumny anyatrpi yogopdhyyopadieu yvad ida sarva
jagad dam iti/ buddhisattva hi svabhvata eva vivaprakanasamartha tamomalvta
yatraiva rajasodghyate tad eva prakayati/ sryadvrasayamodghita tu bhuvana
prakayati/ na caivam anyatrpi prasagas tatsayamasya tvanmtrodghanasmarthyd iti
sarvam avadtam//3.26// /p. 152/
candre trvyhajnam//3.27//
dhruve tadgatijnam//3.28//
nbhicakre kyavyhajnam//3.29//
kahakpe kutpipsnivtti//3.30//
krmany sthairyam//3.31//

(tatra ttyo vibhtipda/)

72

candre trvyhajnam/ dhruve tadgatijnam/ nbhicakre kyavyhajnam/ kahakpe


kutpipsnivtti/ krmany sthairyam/ tatra tatra jijsy yoginas tatra tatra sayama/
eva kutpipsnivttihetu sayama sthairyahetu ca strapadair upadio bhyea ca
nigadavykhytena vykhyta iti na vykhyta//3.27//3.28//3.29//3.30//3.31//
mrdhajyotii siddhadaranam//3.32//
mrdhajyotii siddhadaranam/ mrdhaabdena suumn n lakyate tatra sayama iti//
3.32// /p. 153/
prtibhd v sarvam//3.33//
prtibhd v sarvam/ pratibhohas tadbhava prtibham/ prasakhynahetusayamavato hi
tatprakare prasakhynodayaprvaliga yad haja jna tena sarva vijnti yog/ tac ca
prasakhynasanidhpanena sasrt trayatti trakam//3.33//
hdaye cittasavit//3.34//
hdaye cittasavit/ hdayapada vycae --- yad idam asmin brahmapure/ bhattvd tm
brahma tasya pura nilayas tad dhi tatra vijnti svam iti/ dahara garta tad eva puarkam
adhomukha vema manasa/ cittasavedanatve hetum ha --- tatra vijna tatra sayamc
citta vijnti svavttiviiam//3.34//
sattvapuruayor atyantsakrayo pratyayvieo bhoga parrtht svrthasayamt
puruajnam//3.35//
sattvapuruayor atyantsakrayo pratyayvieo bhoga parrtht svrthasayamt
puruajnam/ yatra prakarpasytisvacchasya nitntbhibhtarajastamastay
vivekakhytirpea pariatasya buddhisattvasytyantika caitanyd asakaras tatra kaiva kath
rajastamasor jaasvabhvayor ity ayavn strakra sattvapuruayor ity uvca/ imam
evbhiprya ghtv bhyakro 'py ha --- buddhisattva prakhylam iti/ na
prakhylamtram api tu vivekakhytirpea pariatam ato
nitntauddhaprakataytyantasrpya caitanyeneti sakara ity ata ha --- samneti/
sattvenopanibandhanam avinbhva sabandha, samna sattvopanibandhana yayo
rajastamasos te tathokte/ vakro+abhibhava/ asakaram ha --- /p. 154/ tasmc ceti/ cakro
+apyartha/ na kevala rajastamobhym ity artha/ parimina iti vaidharmyam aparimina
purud uktam/ pratyayviea ntaghoramharpy buddhe caitanyabimbodgrhea
caitanyasya ntdykrdhyropa candramasa iva svacchasalilapratibimbitasya tatkampt
kampanropa/ bhogahetum ha --- daritaviayatvd iti/ asakd vykhytam/ nanu
buddhisattvam astu puruabhinna bhogas tu pusa kuto bhidyata ity ata ha --- sa
bhogapratyayo bhogarpa pratyaya sattvasyta parrthatvd dyo bhogya/ sattva hi
parrtha sahatatvt taddharma ca bhoga iti so 'pi parrtha/ yasmai ca parasm asau tasya
bhoktur bhogya/ athavnuklapratiklavedanyas tu sukhadukhnubhavo bhoga/ na cyam
tmnam evnuklayati pratiklayati v, svtmani vttivirodhd ato+anuklanyapratiklanyrtho
bhoga/ sa bhokttm tasya dyo bhogya iti/ yas tu tasmt parrthd viia iti/ parrthd iti
pacamyanyapaddhyhrea vykhyt/ syd etat puruaviay cet praj hanta bho purua

(tatra ttyo vibhtipda/)

73

prajy prajeya iti prajntaram eva tatra tatrety anavasthpta ity ata ha --- na ca
puruapratyayeneti/ ayam abhisadhi --- city jaa prakyate/ na jaena citi/
puruapratyayas tv acidtm katha cidtmna prakayet/ cidtm tv apardhnaprako jaa
prakayatti yuktam/ buddhisattvtmanety acidrpatdtmyena jaatvam ha/
buddhisattvagatapuruapratibimblambant purulambana na tu puruaprakant
purulambanam/ buddhisattvam eva tu tena pratyayena sakrntapuruapratibimba
puruacchypanna caitanyam lambata iti pururtha/ atraiva rutim udharati --- tath hy
uktam varea vijtram iti/ na kenacid ity artha//3.35// /p. 155/
tata prtibharvaavedandarsvdavrt jyante//3.36//
sa ca svrthasayamo na yvat pradhna svakrya puruajnam abhinirvartayati tvat
tasya purastd y vibhtr dhatte t sarv darayati --- tata
prtibharvaavedandarsvdavrt jyante/ tad anena yogajadharmnughtn
manarotratvakcakurjihvghrn yathsakhya
prtibhajnadivyaabddyaparokahetubhv ukt/ rotrdn pacn
divyaabddyupalambhakn tntrikya saj rvady/ sugama bhyam//3.36//
te samdhv upasarg vyutthne siddhaya//3.37//
kadcid tmaviayasayame pravttas tatprabhvd amr arthntarasiddhr adhigamya
ktrthamanya sayamd viramed ata ha --- te samdhv upasarg vyutthne siddhaya/
vyutthitacitto hi t siddhr abhimanyate/ janmadurgata iva draviakaikm api
draviasabhram/ yogin tu samhitacittenopanatbhyo+api tbhyo virantavyam/
abhisahitatpatraytyantikopaamarpaparamapururtha sa khalv aya katha
tatpratyanksu siddhiu rajyeteti strabhyayor artha//3.37//
bandhakraaaithilyt pracrasavedanc ca cittasya paraarrvea//3.38//
tad eva jnarpam aivarya puruadarannta sayamaphalam uktv kriyrpam
aivarya sayamaphalam ha --- bandhakraaaithilyt pracrasavedanc ca cittasya
paraarrvea/ /p. 156/ samdhibald iti/ bandhakraaviayasayamabalt prdhnyt
samdhigrahaam/ pracaraty anensminn iti pracra/ cittasya gamgamdhvno nyas tasmin
pracre sayamt tadvedana, tasmc ca bandhakraaaithilyn na tena pratibadhyate/
apratibaddham apy unmrgea gacchan na svaarrd apratyha nikrmati/ na ca paraarram
viati/ tasmt tatpracro+api jtavya/ indriyi ca cittnusri paraarre yathdhihna
nivianta iti//3.38//
udnajayj jalapakakaakdiv asaga utkrnti ca//3.39//
udnajayj jalapakakaakdiv asaga utkrnti ca/ samastendriyavttir jvana
prdilaka prdayo lakaa yasy s tathokt/ dvayndriy vttir bhybhyantar ca/
bhy rpdylocanalaka/ bhyantar tu jvana, s hi prayatnabheda
arropaghtamrutakriybhedahetu sarvakaraasdhraa/ yathhu --"smnyakaraavtti prdy vyava paca" [skhyakrik 29] iti/

(tatra ttyo vibhtipda/)

74

tair asya lakayatvt tasya prayatnasya kriy krya pacatay/ pra nsikgrd ca
hdayd avasthita/ aitapthrapariatibheda rasa tatra tatra sthne samam anurpa nayan
samna/ hdayd ca nbher asyvasthnam/ mtrapuragarbhdnm apanayanahetur
apna/ /p. 157/ nbher ca pdatald asya vtti/ unnayand rdhva nayand rasdnm
udna/ nsikgrd ca iraso vttir asya/ vyp vyna/ em uktn pradhna pras
tadutkrame sarvotkramarute "pram utkrmantam anu sarve pr utkrmanti"
[bhadrayakopaniat 4.4.2] iti/ tad eva prdn kriysthnabhedena bheda pratipdya
strrtham avatrayati --- udnajayd iti/ udne ktasayamas tajjayj jaldibhir na pratihanyate/
utkrnti crcirdimrgea bhavati pryaakle/ tasmt tm utkrnti vaitvena pratipadyate/
prdisayamt tadvijaye bhtajaya et kriy sthnavijaydibhedt pratipattavy//3.39//
samnajayj jvalanam//3.40//
samjanayj jvalanam/ tejasa rrasyopadhmnam uttejanam//3.40//
rotrkayo sabandhasayamd divya rotram//3.41//
svrthasayamd anvcayaia rvady ukta saprati rvadyarthd eva sayamc
chrvadi bhavatty ha --- rotrkayo sabandhasayamd divya rotram/
sayamaviaya rotrkayo sabandham dhrdheyabhvam ha --- sarvarotrm
hakrikm apy ka karaakulvivara pratih tadyatana rotra
tadupakrpakrbhy rotrasyopakrpakradarant/ abdn ca rotrasahakri
prthivdiabdagrahae kartavye karaakulsuiravarti rotra
svrayanabhogatsdhraaabdam apekate/ gandhdiguasahakribhir ghrdibhir bhya
pthivydivartigandhdylocane krye dam/ hakrikam api ghrrasanatvakcakurotra
bhtdhihnam eva bhtopakrpakrbhy ghrdnm upakrpakradarand ity uktam/
tac ceda rotram hakrikam ayapratimam ayaskntamaikalpena vaktvaktrasamutpannena
vaktrasthena abdenka svavttiparamparay vaktvaktram gata abdam locayati/ /p. 158/
tath ca digdeavartiabdapratti prabhnmtrasya nsati bdhake+apramkt bhaviyatti/
tath ca pacaikhasya vkyam --- tulyadearavanm ekadearutitva sarve bhavatti/
tulyadeni ravani rotri ye caitrdn te tathokt/ sarve ravany kavartnty
artha/ tac ca rotrdhihnam ka abdaguatanmtrd utpanna abdaguaka yena
abdena sahakri prthivd abdn ghti/ tasmt sarvem ekajty ruti abda ity artha/
tad anena rotrdhihnatvam kasya abdaguatva ca daritam iti/ tac caikadearutitvam
kasya ligam/ s hy ekajty abdavyajik rutir yadray tad evkaabdavcyam/ na
hd rutim antarea abdavyakti/ na ced ruti pthivydiguas tasya svtmani
vyagyavyajakatvnupapatter iti/ anvaraa ckaligam/ yady ka nbhaviyad
anyonyasapiitni mrtni na scbhir apy abhetsyanta/ tata ca sarvair eva sarvam vta
syt/ na ca mrtadravybhvamtrd evnvaraam asybhvasya bhvritatvena tadabhve
+abhvt/ na ca citiaktis tadray bhavitum arhati/ aparimitayvacchedakatvbhvt/ na ca
dikkldaya pthivydidravyavyatirikt santi/ tasmt tda pariatibhedo nabhasa eveti
sarvam avadtam/ anvarae ckalige siddhe yatra yatrnvaraa tatra tatra sarvatrkam iti
sarvagatatvam apy kasya siddham ity ha --- tathmrtasyeti/ rotrasadbhve pramam ha --abdagrahaeti/ kriy hi karaasdhy d/ yath chiddir vsydisdhy/ tad iha
abdagrahaakriyaypi karaasdhyay bhavitavya, yac ca karaa tac ca rotram iti/ athsy

(tatra ttyo vibhtipda/)

75

cakurdaya eva kasmt karaa na bhavantty ata ha --- badhirbadhirayor iti/


anvayavyatirekbhym avadhraam/ upalakaa caitat tvagvtayo cakustejaso rasanodakayor
nsikpthivyo sabandhasayamd divyatvagdy apy hanyam//3.41// /p. 159/
kykayo sabandhasayaml laghutlasampatte ckagamanam//3.42//
kykaayo sabandhasayaml laghutlasampatte ckagamanam/
kykasabandhasayamd v laghuni v tldau ktasayamt sampatti cetasas
tatsthatadajanat labdhveti/ siddhikramam ha --- jala iti//3.42//
bahir akalpit vttir mahvideh tata prakvaraakaya//3.43//
aparam api paraarrveahetu sayama kleakarmavipkakayahetu cha --- bahir
akalpit vttir mahvideh tata prakvaraakaya/ videhm ha --- arrd iti/ akalpity
mahvidehy ya upyas tatpradaranya kalpit videhm ha --- s yadti/ vttimtra
kalpanjnamtra tena/ mahvidehm ha --- y tv iti/ upyopeyate kalpitkalpitayor ha --tatreti/ ki paraarrveamtram ito nety ha --- tata ceti/ tato dhrato mahvidehy
manapravtte siddhi/ klea ca karma ca tbhy /p. 160/ vipkatraya jtyyurbhog/ tad
etad rajastamomla vigalitarajastamasa sattvamtrd vivekakhytimtrasamutpdt/ tad etad
vipkatraya rajastamomlatay tadtmaka sadbuddhisattvam voti/ tatkayc ca
nirvaraa yogicitta yatheccha viharati vijnti ceti//3.43//
sthlasvarpaskmnvayrthavattvasayamd bhtajaya//3.44//
sthlasvarpaskmnvayrthavattvasayamd bhtajaya/ sthla ca svarpa ca
skma cnvaya crthavattva ceti sthlasvarpaskmnvayrthavattvni teu sayamt
tajjaya/ sthlam ha --- tatreti/ prthiv pthasys taijas vyavy ky
abdaspararparasagandh yathsabhava vie ajagndhrdaya todayo
nlaptdaya kayamadhurdaya surabhydaya/ ete hi nmarpaprayojanai parasparato
bhidyanta iti vie/ ete paca pthivy gandhavarja catvro+apsu gandharasavarja
trayas tejasi gandharasarpavarja dvau nabhasvati abda evke/ ta eva d vie
sahkrdibhir dharmai sthlaabdena paribhit stre/ tatrpi prthivs tvad dharm --"kro gaurava raukya varaa sthairyam eva ca/ vttir bheda kam krya
khinya sarvabhogyat"//
ap dharm --"sneha saukmya prabh auklya mrdava gaurava ca yat/ aitya rak pavitratva
sadhna caudak gu"//
taijas dharm --"rdhvabhk pcaka dagdh pvaka laghu bhsvaram/ pradhvasy ojasvi vai teja
prvbhy bhinnalakaam"//
vyavy dharm --"tiryagyna pavitratvam kepo nodana balam/ calamacchyat raukya vyor dharm
pthagvidh"//
ky dharm --"sarvatogatir avyho+aviambha ceti te traya/ kadharm vykhyt
prvadharmavilaka" iti//

76

(tatra ttyo vibhtipda/)

ta eta kraprabhtayo dharms tai saheti/ kra ca smnyavieo gotvdi/ dvitya


rpam ha --- dvitya rpa svasmnyam/ mrti ssiddhika khinyam/ sneho jala
mjpuibaldhnahetu/ vahnir uatodarye saurye bhaume ca sarvatraiva tejasi /p. 161/
samavetoateti/ sarva caitad dharmadharmior abhedavivakaybhidhnam/ vyu pram
vahanala/ tad ha --"calanena tdn arrasyanena ca/ sarvaga vyusmnya nmitvam anumyate"//
sarvatogatir ka sarvatra abdopalabdhidarant/ rotrraykaguena hi abdena
prthivdiabdopalabdhir ity upapditam adhastt/ etat svarpaabdenoktam/ asyaiva
mrtydismnyasya abddaya ajdaya uatvdaya uklatvdaya kayatvdaya
surabhitvdayo mrtydn smnyn bhed/ smnyny api mrtydni
jambrapanasmalakaphaldni rasdibhedt paraspara vyvartante/ tenaitem ete rasdayo
vie/ tath coktam --- ekajtisamanvitn pratyeka pthivydnm ekaikay jty
mrtisnehdin samanvitnm e ajdidharmamtravyvttir iti/ tad eva smnya
mrtydy ukta vie ca abddaya ukt/ ye chu smnyavierayo dravyam iti tn
pratyha --- smnyavieasamudyo+atra darane dravyam/ ye+api tadrayo dravyam sthiata
tair api tatsamudyo+anubhyamno npahnotavya/ na ca tadapahnave tayor dhro dravyam iti
bhavati/ tasmt tad evstu dravyam/ na tu tbhy tatsamudyc ca taddhram apara dravyam
upalabhmahe/ grvabhyo grvasamudyd iva ca taddhram apara pthagvidha ikharam/
samho dravyam ity ukta tatra samhamtra dravyam iti bhrampanuttaye samhavieo
dravyam iti nirdhrayitu samhaprakrn ha --- dviho hti/ yasmd eva tasmn na
samhamtra dravyam ity artha/ dvbhy prakrbhy tihatti dviha/ eka prakram
ha --- pratyastamiteti/ pratyastamito bhedo yem avayavn te tathokt/ pratyastamitabhed
avayav yasya sa tathokta/ etad ukta bhavati --- arravkaythavanaabdebhya samha
pratyamno+aprattvayavabhedas tadvcakaabdprayogt samha eko+avagamyata iti/
yutyutasiddhvayavatvena cetancetanatvena codharaacatuayam/ yutyutasiddhvayavatva
cgre vakyate/ /p. 162/ dvitya prakram ha --- abdenopttabhedvayavnugata samha
ubhaye devamanuy iti/ devamanuy iti hi abdenobhayaabdavcyasya samhasya bhgau
bhinnv upttau/ nanbhayaabdt tvad avayavabhedo na pratyate tat katham
upttabhedvayavnugata ity ata ha --- tbhy bhgbhym eva samho+abhidhyate/
ubhayaabdena bhgadvayavciabdasahitena samho vcya, vkyasya vkyrthavcakatvd iti
bhva/ punar dvaividhyam ha --- sa ceti/ bhedena cbhedena ca vivakita/ bhedavivakitam
ha --- mr vana brhman sagha iti/ bheda eva ahrute, yath garg gaur
iti/ abhedavivakitam ha --- mravaa brhmaasagha iti/ mr ca te vana ceti
samhasamhinor abheda vivakitv smndhikarayam ity artha/ vidhntaram ha --- sa
punar dvividha/ yutasiddhvayava samha/ yutasiddh pthaksiddh sntarl avayav
yasya sa tathokta, ytha vanam iti/ sntarl hi tadavayav vk ca gva ca/
ayutasiddhvayava ca samho vko gau paramur iti/ nirantar hi tadavayav smnyavie
v ssndayo veti/ tad eteu samheu dravyabhta samha nirdhrayati --- ayutasiddheti/ tad
eva prsagika dravya vyutpdya praktam upasaharati --- etat svarpam ity uktam iti/
ttya rpa vivaku pcchati --- atheti/ uttaram ha --- tanmtram iti/ tasyaiko+avayava
parimabheda paramu, smnya mrti, abddayo vies tadtm, ayutasiddh nirantar
ye+avayav smnyavies tadbhedev anugata samudya/ yath ca /p. 163/ paramu
skma rpam eva sarvatanmtri skma rpam iti/ upasaharati --- etad iti/ atha
bhtn caturtha rpa khytikriysthitil gu kryasvabhvam anupatitum anugantu

(tatra ttyo vibhtipda/)

77

la ye te tathokt/ ata evnvayaabdenokt/ athai pacama rpam arthavattva


vivoti --- bhogeti/ nanv evam api santu gu arthavantas tatkry tu kuto+arthavattvam ity
ata ha --- gu iti/ bhautik goghadaya/ tad eva sayamaviayam uktv sayama
tatphala cha --- tev iti/ bhtapraktayo bhtasvabhv//3.44//
tato+aimdiprdurbhva kyasapat taddharmnabhighta ca//3.45//
sakalpnuvidhne bhtn ki yogina sidhyatty ata ha --- tato+aimdiprdurbhva
kyasapat taddharmnabhighta ca/ sthlasayamajayc catasra siddhayo bhavantty ha --tatrim mahn api bhavaty au/ laghim mahn api laghur bhtvektla ivke viharati/
mahimlpo+api nganagagaganaparimo bhavati/ prpti sarve bhv sanihit bhavanti
yogina/ tadyath bhmiha evgulyagrea spati candramasam/ svarpasayamavijayt
siddhim ha --- prkmyam icchnabhighto nsya rpa bhtasvarpair mrtydibhir hanyate/
bhmv unmajjati nimajjati ca yathodake/ skmaviayasayamajayt siddhim /p. 164/ ha --vaitva bhtni pthivydni bhautikni goghadni teu va svatantro bhavati, te tv avayas
tatkraatanmtrapthivydiparamuvakrt tatkryavakras tena yni yathvasthpayati tni
tathvatihanta ity artha/ anvayaviayasayamajayt siddhim ha --- ittva te
bhtabhautikn vijitamlaprakti san ya prabhava utpdo ya cpyayo vino ya ca vyho
yathvadavasthpana te e/ arthavattvasayamt siddhim ha --- yatra kmvasyitva
satyasakalpat/ vijitagurthavattvo hi yog yadyadarthatay sakalpayati tat tasmai
prayojanya kalpate/ viam apy amtakrye sakalpya bhojaya jvayatti/ syd etad yath
aktiviparysa karoty eva padrthaviparysam api kasmn na karoti/ tath ca candramasam
ditya kuryt kuh ca sinvlm ity ata ha --- na ca akto+apti/ na khalv ete yatra
kmvasyinas tatrabhavata paramevarasyjm atikramitum utsahante/ aktayas tu
padrthn jtideaklvasthbhedenniyatasvabhv iti yujyate tsu tadicchnuvidhnam iti/
etny av aivaryi/ taddharmnabhighta iti/ aimdiprdurbhva ity anenaiva
taddharmnabhightasiddhau punar updna kyasiddhivad etat
stropabaddhasakalaviayasayamaphalavattvajpanya/ sugamam anyat//3.45//
rpalvayabalavajrasahananatvni kyasapat//3.46//
kyasapadam ha --- rpalvayabalavajrasahananatvni kyasapat/ vajrasyeva
sahananam avayavavyho dho nibio yasya sa tathokta//3.46// /p. 165/
grahaasvarpsmitnvayrthavattvasayamd indriyajaya//3.47//
jitabhtasya yogina indriyajayopyam ha --- grahaasvarpsmitnvayrthavattvasayamd
indriyajaya/ grahaa ca svarpa csmit cnvaya crthavattva ca teu sayamas tasmd ity
artha/ ghtir grahaa, tac ca grhydhnanirpaam iti grhya darayati --smnyavietmeti/ grhyam uktv grahaam ha --- tev iti/ vttir locana viaykr pariatir
iti yvat/ ye tv hu --- smnyamtragocarendriyavttir iti tn pratyha --- na ceti/ ghyata iti
grahaam/ na smnyamtragocara grahaam/ bhyendriyatantra hi mano bhye pravartate/
anyathndhabadhirdyabhvaprasagt/ tad iha yadi na vieaviayam indriya tensv anlocito
viea iti katha manasnuvyavasyeta/ tasmt smnyavieaviayam indriylocanam iti/ tad etad
grahaam indriy prathama rpam/ dvitya rpam ha --- svarpa punar iti/ ahakro
hi sattvabhgentmyenendriyy ajjanat/ ato yat tatra karaatva smnya yac ca

(tatra ttyo vibhtipda/)

78

niyatarpdiviayatva vieas tadubhayam api praktmakam ity artha/ te ttya rpam


iti/ ahakro hndriy kraam iti yatrendriyi tatra tena bhavitavyam iti
sarvendriyasdhrayt smnyam indriym ity artha/ caturtha rpam iti/ gun hi
dvairpya vyavaseytmakatva vyavasytmakatva ca/ tatra vyavaseytmakat grhyatm
sthya paca tanmtri bhtabhautikni nirmimte/ vyavasytmakatva tu grahaarpam
sthya shakrndriyty artha/ ea sugamam//3.47// /p. 166/
tato manojavitva vikaraabhva pradhnajaya ca//3.48//
pacarpendriyajayt siddhr ha --- tato manojavitva vikaraabhva pradhnajaya ca/
videhnm indriy karaabhvo vikaraabhva/ dea kmrdi/ klo 'ttdi/ viaya
skmdi/ snvayendriyajayt sarvapraktivikravaitva pradhnajaya/ t et siddhayo
madhupratk ity ucyante yogastranitai/ syd etad indriyajayd indriyi saviayi vayni
bhavantu, pradhndn tatkran kim ytam ity ata ha --- et ceti/ karanm
indriy paca rpi grahadni te jayt/ etad ukta bhavati --- nendriyamtrajayasyait
siddhayo+api tu pacarpasya tadantargata ca pradhndti//3.48//
sattvapurunyatkhytimtrasya sarvabhvdhihttva sarvajttva ca//3.49//
ta ete jnakriyrpaivaryahetava sayam skt pramparyea ca
svasiddhyupasahrasapditaraddhdvrea yadarths tasy sattvapurunyatkhyter
avntaravibhtr darayati --- sattvapurunyatkhytimtrasya sarvabhvdhihttva
sarvajttva ca/ nirdhtarajastamomalatay vairadya tata par vakrasaj
rajastamobhym upapluta hi cittasattvam avayam st tadupaame tu tadvaya yogino vainas
tasmin vaye yogina sattvapurunyatkhytimtrarpapratihasya sarvabhvdhihttvam/
etad eva vivoti --- sarvtmna iti/ vyavasyavyavaseytmno /p. 167/ jaaprakarp ity
artha/ tad anena kriyaivaryam uktam/ jnaivaryam ha --- sarvajttvam iti/ asy api
dvividhy siddher vairgyya yogijanaprasiddh sajm ha --- e vioketi/ kle ca
bandhanni ca karmi tni kni yasya sa tath//3.49//
tadvairgyd api doabjakaye kaivalyam//3.50//
sayamntar pururthbhsaphalatvd vivekakhytisayamrthat darayitu
vivekakhyte paravairgyopajananadvrea kaivalya phalam ha --- tadvairgyd api
doabjakaye kaivalyam/ yadsya yogina kleakarmakaya eva jna bhavati/ kibhtam ity
ha --- sattvasyya vivekapratyayo dharma/ ea tatra tatra vykhytatvt sugamam//3.50//
sthnyupanimantrae sagasmaykaraa punar aniaprasagt//3.51//
saprati kaivalyasdhane pravttasya yogina pratyhasabhave tannirkaraakraam
upadiati --- sthnyupanimantrae sagasmaykaraa punar aniaprasagt/ sthnni ye /p.
168/ santi te sthnino mahendrdayas tair upanimantraa tasmin saga ca smaya ca na
kartavya punar aniaprasagt/ tatra ya dev sthnair upamantrayante ta yoginam eka
nirdhrayitu yvanto yogina sabhavanti tvata evha --- catvra iti/ tatra prthamakalpikasya
svarpam ha --- tatrbhysti/ pravttamtra na punar vakta jyotir jna
paracittdiviaya yasya sa tath/ dvityam ha --- tabharapraja iti/ yatredam uktam ---

(tatra ttyo vibhtipda/)

79

"tabhar tatra praj" [yogastram 1.48] iti/ sa hi bhtendriyi jigu/ ttyam ha --bhtendriyajayti/ tena hi sthldisayamena grahadisayamena ca bhtendriyi jitni/ tam
evha --- sarveu bhviteu nipditeu bhtendriyajayt paracittdijndiu ktarakbandho
yatas tebhyo na cyavate bhvanyeu nipdanyeu viokdiu paravairgyaparyanteu
kartavyasdhanavn puruaprayatnasya sdhanaviayasyaiva sdhyanipdakatvt/ caturtham ha
--- caturtha iti/ tasya hi bhagavato jvanmuktasya caramadehasya cittapratisarga eko 'rtha/ tad
eteu yogipanimantraaviaya yoginam avadhrayati --- tatra madhumatm iti/
prthamakalpike tvan mahendrdn tatprptiakaiva nsti/ ttyo+api tair nopanimantrayo
bhtendriyavaitvenaiva tatprpte/ caturtho+api paravairgyasapatter sagaak
drotsritaiveti prieyd dvitya eva tabharaprajas tadupanimantraaviaya iti/ vaihyasam
kagmi, akayam avini, ajara sadbhinavam/ /p. 169/ smayakarae doam ha --- smayd
ayam iti/ smayt susthitamanyo nnityat bhvayiyati, na tasy praidhsyatty artha/
sugamam anyat//3.51//
kaatatkramayo sayamd vivekaja jnam//3.52//
ukt kvacit kvacit sayamt sarvajat, s ca na nieajat/ api tu prakramtravivakay,
yath sarvair vyajanair bhuktam iti/ atra hi yvanto vyajanaprakrs tair bhuktam iti gamyate na
tu nieair iti/ asti ca nieavacana sarvaabdo yathopantam anna sarvam aita prakeneti/
tatra hi nieam iti gamyate/ tad iha nieajatlakaasya vivekajajnasya sdhana
sayamam ha --- kaatatkramayo sayamd vivekaja jnam/ kaapadrtha
nidaranaprvakam ha --- yatheti/ loasya hi pravibhajyamnasya yasminn avayave
+alpatvatratamya vyavatihate so 'pakaraparyanta paramur yath tathpakaraparyanta
kla kaa, prvparabhgavikalaklakaleti yvat/ tam eva kaa prakrntarea darayati --yvat veti/ paramumtra deam atikrmed ity artha/ kramapadrtham ha --- tatpravheti/
tatpadena kaa parmyate/ na ceda kramo vstava ki tu klpanikas tasya
samhrarpasyyugapadupasthiteu vstavatvena vicrsahatvd ity ha --- kaatatkramayor iti/
ayugapadbhvikaadharmatvt /p. 170/ kramasya kaasamhrasyvstavatvt
kaatatkramayor apy avstavatva samhrasya naisargikavaitaikabuddhyatiayarahit
laukik pratikaa eva vyutthitadaran bhrnt ye klam da vstavam abhimanyanta iti/ tat
ki kao+apy avstavo nety ha --- kaas tu vastupatito vstava ity artha/
kramasyvalambanam avalamba so+asystti kramevalambyate vaikalpikenety artha/
kramasya kavalambanatve hetum ha --- krama ceti/ kramasyvstavatve hetum ha --- na ceti/
co hetvarthe/ yas tu vaijtyt sahabhvam upeyt ta pratyha --- krama ca na dvayor iti/ kasmd
asabhava ity ata ha --- prvasmd iti/ upasaharati --- tasmd iti/ tat kim idn
aaviyamn eva prvottaraka nety ha --- ye tv iti/ anvit smyena samanvgat ity
artha/ upasaharati --- teneti/ vartamnasyaivrthakriysu svocitsu smarthyd iti//3.52//
jtilakaadeair anyatnavacchedt tulyayos tata pratipatti//3.53//
yady apy etad vivekaja jna nieabhvaviayam ity agre vakyate tathpy atiskmatvt
prathama tasya viayaviea upakipyate --- jtilakaadeair anyatnavacchedt tulyayos tata
pratipatti/ laukikn jtibhedo+anyaty jpakahetu/ tuly jtir gotva tulya ca dea /p.
171/ prvdi/ klksvastimatyor lakaabheda param iti/ dvayor malakayos
tulymalakatvajtir vartuldi lakaa tulya deabheda param iti/ yad tu yogijna jijsun

80

(tatra ttyo vibhtipda/)

kenacit prvmalakam anyavyagrasya yogino jtur uttaradea upvartyata uttaradeam malaka


tato+apasrya pidhya v tad tulyadeatve prvam etad uttaram etad iti pravibhgnupapatti
prjasya laukikasya tripramnipuasysadigdhena ca tattvajnena bhavitavya
vivekajajnavato yogina sadigdhatvnupapatte/ ata ukta strakt --- tata pratipatti/ tata
iti vycae --- vivekajajnd iti/ kaatatkramasayamj jta jna katham malaka
tulyajtilakaaded malakntard vivecayatti pcchati --- katham iti/ uttaram ha --prvmalakasahakao dea prvmalakenaikakao deas tena saha nirantaraparima iti yvat/
uttarmalakasahakad ded uttarmalakanirantaraparimd bhinno bhavatu deayor bheda
kim ytam malakabhedasyety ata ha --- te cmalake svadeakanubhavabhinne, svadeasahito
ya kaas tasymalakasya klakal svadeena sahauttardharyarpaparimalakit s
svadeakaas tasynubhava prptir v jna v tena bhinne malake yayor malakayo
prvottarbhy debhym auttardharyaparimakaa st tayor
dentarauttardharyaparimakaaviiatvam anubhavan sayam te bhinne eva pratyeti/
saprati taddeaparime+api prvabhinnadeaparimd viiasya caitaddeaparimakaasya
sayamata sktkarat/ tad idam uktam --- /p. 172/ anyadeakanubhavas tu tayor anyatve
hetur iti/ anenaiva nidaranena laukikaparkakasavddin paramor apdasya bhedo
yogvarabuddhigamya raddheya ity ha --- eteneti/ apare tu varayanti/ varanam udharati --ya iti/ vaieik hi nityadravyavttayo+anty vie ity hu/ tath hi --- yogino mukts
tulyajtideakln vyavadhirahitn parasparato bhedena pratyeka tattvena ca pratipadyante/
tasmd asti kacid antyo viea iti/ tath ca sa eva nityn paramvdn dravy bhedaka
iti/ tad etad dayati --- tatrpti/ jtidealakany udhtni/ mrti sasthna yathaika
viuddhvayavasasthnopapannam apasrya tasminn eva dee+anyavyagrasya drau
kutsitvayavasanivea upvartyate tad tasya sasthnabhedena bhedapratyaya, arra v
mrtis tatsabandhentman sasri mukttman v bhtacarea ydatdena bheda iti
sarvatra bhedapratyayasynyathsiddher nntyavieakalpan/ vyavadhir bhedakraam/ yath
kuapukaradvpayor deasvarpayor iti/ yato jtidedibhed lokabuddhigamy ata ukta --kaabhedas tu yogibuddhigamya eveti/ evakra kaabhedam avadhrayati na
yogibuddhigamyatva, tena bhtacarea dehasabandhena mukttmanm api bhedo
yogibuddhigamya unneya iti/ yasya tkt bhedahetavo na santi tasya pradhnasya bhedo nstty
caryo mene/ yasmd ce "ktrtha prati naam apy anaa tadanyasdhraatvt"
[yogastram 2.22] iti/ tad ha --- mrtivyavadhti/ uktabhedahetpalakaam etat/ jaganmlasya
pradhnasya pthaktva bhedo nstty artha//3.53// /p. 173/
traka sarvaviaya sarvathviayam akrama ceti vivekaja jnam//3.54//
tad eva viayaikadea vivekajajnasya darayitv vivekaja jna lakayati --- traka
sarvaviaya sarvathviayam akrama ceti vivekaja jnam/ vivekaja jnam iti
lakyanirdea/ ea lakaam/ sasrasgart trayatti trakam/ prvasmt prtibhd
vieayati --- sarvathviayam iti/ paryy avntaravie/ ata eva vivekaja jna paripra
nsya kvacit kicit kathacit kadcid agocara ity artha/ st tvaj jnntara saprajto+api
tvad asya/ tasmd ata para ki paripram ity ha --- asyaivo yogapradpa
saprajta/ kim upakrama kim avasna csv ity ha --- madhumatm iti/ tabhar prajaiva
madhu modakraatvt/ yathokta prajprsdam ruhyeti/ tadvat madhumat dhiyo+avasth
tm updya yvad asya parisampti saptadh prntabhmi praj/ ata eva vivekaja jna
traka bhavati/ tadaasya yogapradpasya trakatvd iti//3.54//

(tatra ttyo vibhtipda/)

81

sattvapuruayo uddhismye kaivalyam iti//3.55//


(iti rpatajaliviracitayogastreu ttyo vibhtipda//3//)
tad eva paramparay kaivalyasya hetn savibhtn sayamn uktv
sattvapurunyatjna skt kaivalyasdhanam ity atra stram avatrayati --- prpteti/
vivekaja jna bhavatu m v bht sattvapurunyatkhytis tu kaivalyaprayojikety artha/
sattvapuruayo uddhismye kaivalyam iti/ iti strasamptau/ varasya prvoktai sayamair
jnakriyaktimato+anvarasya v samanantaroktena sayamena vivekajajnabhgina itarasya
vnutpannajnasya na /p. 174/ vibhtiu kcid apekstty ha --- na hti/ nanu yady anapekit
vibhtaya kaivalye vyarthas tarhi tsm upadea ity ata ha --- sattvauddhidvreeti/
itthabhtalakae tty/ ntyantam ahetava kaivalye vibhtaya ki tu na skd ity artha/
jna vivekajam upakrnta yac ca pramparyea kraa tad aupacrika na tu mukhya,
paramrthas tu khytir eva mukhyam ity artha/ jnd iti prasakhynd ity artha//3.55//
"atrntaragy agni parim prapacit/ sayamd bhtasayogas tsu jna
vivekajam" iti (padrthasagrahaloka)//
iti rvcaspatimiraviracity ptajalabhyavykhyy tattvavairady vibhtipdas
ttya//3// /p. 175/

(tatra caturtha kaivalyapda/)

82

(tatra caturtha
kaivalyapda/)
janmauadhimantratapasamdhij siddhaya//4.1//
tad eva prathamadvityattyapdai samdhitatsdhanatadvibhtaya prdhnyena
vyutpdit/ itarat tu prsagikam aupodghtika coktam ihedn taddhetuka kaivalya
vyutpdanyam/ na caitat kaivalyabhgya citta paraloka ca paralokina vijntirikta
cittakaraakasukhdytmakaabddyupabhoktram tmna ca prasakhynaparamakh ca
vin vyutpdya akya vaktum iti tad etat sarvam atra pde vyutpdanyam itarac ca prasagd
upodghtd v/ tatra prathama siddhacitteu kaivalyabhgya citta nirdhrayitukma
pacatay siddhim ha --- janmauadhimantratapasamdhij siddhaya/ vycae --dehntariteti/ svargopabhogabhgyt karmao manuyajtycaritt kutacin nimittl
labdhaparipkt kvacid devanikye jtamtrasyaiva divyadehntarit siddhir aimdy bhavatti/
oadhisiddhim ha --- asurabhavanev iti/ manuyo hi kutacin nimittd asurabhavanam
upasaprpta kamanybhir asurakanybhir upanta rasyanam upayujyjarmaraatvam any
ca siddhr sdayati/ ihaiva v rasyanopayogena yath mavyo mun rasopayogd
vindhyavsti/ mantrasiddhim ha --- mantrair iti/ tapasiddhim ha --- tapaseti/ sakalpasiddhim
ha --- kmarpti/ yad eva kmayate+aimdi tad ekapade+asya bhavatti/ yatra kmayate rotu
v mantu v tatra tad eva oti manute veti/ diabdd darandaya saght iti//4.1//
jtyantaraparima praktyprt//4.2//
samdhij siddhayo vykhyt adhastane pde/ atha catasu siddhiv auadhdisdhansu
tem eva kyendriy jtyantarapariatir iyate/ s punar na tvad updnamtrt/ na hi
tvanmtram updna nyndhikadivydivyabhve+asya bhavati/ no khalv avilakaa
kraa kryavailakayylam/ msykasmikatva bhd ity akya prayitv stra /p. 176/
pahati --- tatra kyendriym anyajtyapariatn --- jtyantaparima praktyprt/
manuyajtipariatn kyendriy yo devatiryagjtiparima sa khalu praktyprt/
kyasya hi prakti pthivydni bhtni/ indriy ca praktir asmit, tadavayavnupravea
pras tasmd bhavati/ tad idam ha --- prvaparimeti/ nanu yady prenugraha kasmt
punar asau na sadtana ity ata ha --- dharmdti/ tad anena tasyaiva arrasya
blyakaumrayauvanavrdhakdni ca nyagrodhadhny nyagrodhatarubhva ca
vahnikaikys tariniveity v prodbhavajjvlsahasrasamligitagaganamaalatva ca
vykhytam//4.2//
nimittam aprayojaka praktn varaabhedas tu tata ketrikavat//4.3//
praktyprd ity ukta tatreda sadihyate --- kim pra praktn svbhviko
dharmdinimitto veti/ ki prpta satv api praktiu kadcid prd dharmdinimittaravac
ca tannimitta eveti prptam/ eva prpta ha --- nimittam aprayojaka praktn varaabhedas

(tatra caturtha kaivalyapda/)

83

tu tata ketrikavat/ satya dharmdayo nimitta na tu prayojaks tem api praktikryatvt/ na


ca krya kraa prayojayati tasya tadadhnotpattitay kraaparatantratvt/ svatantrasya ca
prayojakatvt/ na khalu kullam antarea /p. 177/ mddaacakrasalildaya utpitsitenotpannena
v ghaena prayujyante/ ki tu svatantrea kullena/ na ca pururtho+api pravartaka/ ki tu
taduddeenevara/ uddeyatmtrea pururtha pravartaka ity ucyate/ utpitsos tv asya
pururthasyvyaktasya sthitikraatva yuktam/ na caitvat dharmdnm animittat
pratibandhpanayanamtrea ketrikavad upapatter varasypi dharmdhihnrtha
pratibandhpanaya eva vypro veditavya/ tad etan nigadavykhytena bhyeoktam//4.3//
nirmacittny asmitmtrt//4.4//
praktyprea siddh samarthya siddhivinirmitannkyavarticittaikatvanntve vicrayati
--- yad tv iti/ tatra nnmanastve kyn praticittam abhipryabhedd ekbhiprynurodha ca
parasparapratisadhna ca na syt puruntaravat/ tasmd ekam eva citta pradpavad
visritay bahn api nirmakyn vypnotti prpta ha --- nirmacittny asmitmtrt/ yad
yvaj jvaccharra tat sarvam ekaiksdhraacittnvita dam/ tadyath
caitramaitrdiarram/ tath ca nirmaky iti siddha tem api prtisvika mana ity
abhipryeha --- asmitmtram iti//4.4// /p. 178/
pravttibhede prayojaka cittam ekam anekem//4.5//
yad uktam anekacittatva ekbhiprynurodha ca pratisadhna ca na sytm iti tatrottara
stram --- pravttibhede prayojaka cittam ekam anekem/ abhaviyad ea doo yadi cittam eka
nnkyavarti manonyaka na niramsyat, tannirme tv adoa/ na caika ghtv kta
prtisvikair manobhi kta v nyakanirmena nijasyaiva manaso nyakatvd iti vcyam/
pramasiddhasya niyogaparyanuyognupapatter iti/ atra pura bhavati --"ekas tu prabhuakty vai bahudh bhavatvara/ bhtv yasmt tu bahudh bhavaty eka
punas tu sa// tasmc ca manaso bhed jyante caita eva hi/ (vyupuram 66.143) ekadh sa
dvidh caiva tridh ca bahudh puna// yogvara arri karoti vikaroti ca/ prpnuyd viayn
kaicit kaicid ugra tapa caret// saharec ca punas tni sryo ramigan iva" (vyupuram
66.152) iti//
tad etenbhipryeha --- bahn cittnm iti//4.5//
tatra dhynajam anayam//4.6//
tad evam uditeu pacasu siddhacittev apavargabhgya citta nirdhrayati --- tatra
dhynajam anayam/ erata ity ay karmavsan kleavsan ca/ ta ete na vidyante
yasmis tad anaya cittam apavargabhgya bhavatty artha/ yato rgdinibandhan
pravttir nsty ato nsti puyappbhisabandha/ kasmt pun rgdijanit pravttir nstty ata
ha --- kakleatvd iti/ dhynajasynayasya mano+antarebhyo viea darayitum itarem
ayavattm ha --- itare tv iti//4.6// /p. 179/
karmuklka yoginas trividham itarem//4.7//
tatraiva ca hetupara stram avatrayati --- yata iti/ karmuklka yoginas trividham
itarem/ pada sthnam/ cartuu samavet catupad/ yad yvad bahisdhanasdhya tatra

(tatra caturtha kaivalyapda/)

84

sarvatrsti kasyacit p/ na hi vrhydisdhane+api karmai parap nsty avaghtdisamaye 'pi


piplikdivadhasabhavt/ antato bjdivadhena stambdibhedotpattipratibandht/ anugraha ca
dakidin brhmader iti/ ukl tapasvdhyyadhynavatm asanysinm/ uklatvam
upapdayati --- s hti/ auklk sanysinm/ sanysino darayati --- keti/
karmsabhavt/ karmasanysino hi na kvacid bahisdhanasdhye karmai pravtt iti na
caim asti ka karmaya/ yognuhnasdhyasya karmayaphalasyevare samarpan na
ukla karmaya/ niratyayaphalo hi ukla ucyate/ yasya phalam eva nsti kutas tasya
niratyayaphalatvam ity artha/ tad eva catuay karmajtim uktv katam kasyety
avadhrayati --- tatruklam iti//4.7//
tatas tadvipknugunm evbhivyaktir vsannm//4.8//
karmaya vivicya kleayagatim ha --- tatas tadvipknugunm evbhivyaktir
vsannm/ yajjtyasya puyajtyasypuyajtyasya v karmao yo vipko divyo v nrako v
jtyyurbhogas tasya vipkasynugu/ t evha --- /p. 180/ y vsan karmavipkam anuerate
+anukurvanti/ divyabhogajanit hi divyakarmavipknugu vsan/ na hi
manuyabhogavsanbhivyaktau divyakarmaphalopabhogasabhava/ tasmt svavipknugu
eva vsan karmbhivyajany iti bhyrtha//4.8//
jtideaklavyavahitnm apy nantarya smtisaskrayor ekarpatvt//4.9//
syd etat/ manuyasya pryanantaram adhigatamrjrabhvasynantaratay
manuyavsany evbhivyaktv bhavitavyam/ na khalv asti sabhavo yad
anantaradivasnubhta na smaryate vyavahitadivasnubhta ca smaryata ity ata ha --jtideaklavyavahitnm apy nantarya smtisaskrayor ekarpatvt/ bhavatu
vadaavsany jtydivyavadhis tathpi tasy phalata nantarya vadaavipkena
karma tasy eva svavipknuguy abhivyaktau tatsmaraasamutpdd ity ha --vadaavipkodaya iti/ udety asmd ity udaya karmaya/ puna ca svavyajakjana
evodiyt, abhivyajyeta vipkrambhbhimukha kriyetety artha/ abhisaskrakriy updya
ghtv vyajyeta/ yadi vyajyeta svavipknugu eva vsan ghtv vyajyetety artha/
nantaryam eva phalata kraadvrakam upapdya kryadvrakam upapdayati --- kuta ca
smtti/ ekarpat sdyam/ tad evha --- yatheti/ nanv anubhavasarp cet saskrs tath saty
anubhav viarrava ity ete+api viarrava katha cirabhvine+anubhavya /p. 181/ kalperann ity
ata ha --- te ca karmavsannurp/ yathprva sthyi kaikakarmanimittam apy eva
kaiknubhavanimitto+api saskra sthy kicid bheddhihna ca srpyam anyathbhede
tattvena sdynupapatter ity artha/ sugamam anyat//4.9//
tsm anditva cio nityatvt//4.10//
syt etad vyajyeran prvaprvatarajanmbhisaskt vsan/ yadi
prvaprvatarajanmasadbhve prama syt tad eva tu nsti/ na ca jtamtrasya jantor
haraokadaranamtra prama bhavitum arhati, padmdisakocaviksavat svbhvikatvena
tadupapatter ity ata ha --- tsm anditva cio nityatvt/ ts vsannm anditva ca na
kevalam nantaryam iti crtha/ io nityatvt/ tmio vsannm anditve
nityatvvyabhicrd iti/ nanu svbhvikatvenpy upapatter asiddham io nityatvam ity ata ha
--- yeyam iti/ nstika pcchati --- kasmt/ uttara --- jtamtrasya jantor iti/ ata evaitasmi

(tatra caturtha kaivalyapda/)

85

janmany ananubhtamaraadharmakasya maraam eva dharma so+ananubhto yena sa tathoktas


tasya mtur akt praskhalata kampamnasya mgalyacakrdilchita tadurastram
atigha pigrham avalambamnasya blakasya kampabhednumit dvenuakte dukhe y
smtis tannimitto maraatrsa katha bhaved iti/ nankta svabhvd ity ata ha --- na ca
svbhvika vastu nimittam updatte ghti svotpattau/ etad ukta bhavati --- blakasyedo
dyamna kampo bhayanibandhana dakampatvd asmaddikampavat/ blakasya bhaya
dveadukhasmtinimitta /p. 182/ bhayatvd asmaddibhayavat/
gmipratyavyotpreklakaa ca bhaya na dukhasmtimtrd bhavati, api tu yato bibheti
tasya pratyavyahetubhvam anumya sapraty api pratyavya bhaya ca vidadhyd iti
akate/ tasmd yajjtyd anubhtacard dvenuakta dukham upapdita tasya smarat
tajjtyasynubhyamnasya taddukhahetutvam anumya tato bibheti/ na ca blakensmi
janmani skhalanasynyatra dukhahetutvam avagatam/ na ca tda dukham upalabdham/
tasmt prgbhavyo 'nubhava pariiyate/ tac caitad eva prayogam rohati --- jtamtrasya
blasya smti prvnubhavanibandhan smtitvd asmaddismtivad iti/ na ca
padmasakocaviksv api svbhvikau/ na hi svbhvika krantaram apekate, vahner
auya praty api krantarpekprasagt/ tasmd gantukam aruakarasaparkamtram eva
kamalinviksakraam/ sakocakraa ca saskra sthitisthpaka iti/ eva
smitdyanumitahardayo+api prci bhave hetavo veditavy/ tad st tvat praktam
upasaharati --- tasmd iti/ nimitta labdhavipkakla karma/ pratilambho+abhivyakti/
prasagata cittaparimavipratipatti nircikrur vipratipattim ha --- ghaaprsdeti/
dehapradeavartikryadarand dehd bahi sadbhve cittasya na pramam asti/ na caitad
auparima drghaakulbhakadv aparyyea jnapacaknutpdaprasagt/ na
cnanubhyamnakramakalpany pramam asti/ na caikam au mano nndeair indriyair
aparyyea sabandhum arhati/ tat prieyt kyaparima citta
ghaaprsdavartipradpavat/ sakocavikau puttikhastidehayor asyotpatsyete/
arraparimam evkra parima yasyety apare pratipann/ nanv eva katham asya
ketrabjasayoga/ na khalv etad anraya mtaarrn mtpitdehavartin lohitaretas prpnoti
paratantratvt/ na hi sthvdiv agacchatsu tacchy gacchati/ na cgacchati pae tadraya
citra gacchati/ tath ca na sasra syd ity ata ha --- tath cntarbhva sasra ca yukta iti/
tath ca arraparimatve dehntaraprptaye /p. 183/ prvadehatygo dehntaraprpti
cntarsytivhikaarrasayogd bhavatas tena khalv aya dehntare sacaret/ tath ca puram
--"aguhamtra purua nicakara yamo balt" (mahbhratam 3.297.17) iti/
so+ayam antarbhva/ ata eva sasra ca yukta iti/ tad etad amyama svamatam ha --vttir evsya vibhuna cittasya sakocaviksinty crya svayabh pratipede/ idam atrkta
--- yady anraya citta na dehntarasacri katham etad tivhikam rayate, tatrpi
dehntarakalpanym anavasth/ na csya dehn nikara stivhikasya sabhavati/ nikasya
cetasas tatsabandht/ astu tarhi skmaarram ev sargd ca mahpralayn niyata cittnm
adhihna kauikaarram adhyavarti/ tena hi cittam satyalokd cvces tatra tatra arre
sacarati/ nikara csyopapanna kauikt kyt/ tatra hi tadantarbhvas tasya niyatatvt/
na csypi sadbhve pramam asti/ na khalv etad adhyakagocara/ na ca sasro
+asynumnam/ cryamatenpy upapatte/ gamas tu puruasya nikaram ha/ na ca citta v
skmaarra v purua ki tu citiaktir apratisakram/ na csy nikara sabhavatty
aupacriko vykhyeya/ tath ca cite cittasya ca tatra tatra vttyabhva eva nikarrtha/ yac ca

(tatra caturtha kaivalyapda/)

86

smttihsapureu maranantara pretaarraprptis tadvimoka ca sapikaradibhir ity


ukta tad anujnma/ tivhikatva tasya na mymahe/ na ctrsti kacid gama/
labdhaarra eva ca yamapuruair api pabaddho nyate/ na tv tivhikaarra/ tasmd
hakrikatvc cetaso 'hakrasya ca gaganamaalavat trailokyavypitvd vibhutva manasa/
eva ced asya vttir api vibhvti sarvajatpattir ity ata ukta vttir evsyeti/ syd etat/
cittamtrdhny vtte sakocaviksau kuta kdcitkv ity ata ha --- tac ca citta
dharmdinimittpekam/ vttau nimitta vibhajate --- nimitta ceti/
digrahaenendriyadhandayo ghyante/ raddhdty atrpi vryasmtydayo ghyante/ ntaratve
samatim crym ha --- tath coktam/ /p. 184/ vihro vypra/ praka ukla, tayor
bhybhyantarayor madhye/ jnavairgye tajjanito dharma (tajjanitau dharmau) kena
bhyasdhyena dharmetiayyete abhibhyete/ jnavairgyajv eva dharmau tam abhibhavata,
bjabhvd apanayata ity artha/ atraiva suprasiddham udharaam ha --- daakrayam iti//
4.10//
hetuphalraylambanai saghtatvd em abhve tadabhva//4.11//
athait cittavttayo vsan cndaya cet katham sm uccheda/ na khalu citiaktir andir
ucchidyata ity ata ha --- hetuphalraylambanai saghtatvd em abhve tadabhva/ ander
api samucchedo da/ tadyathngatatvasyeti savyabhicratvd asdhanam/ citiaktis tu
vinakrabhvn na vinayati, na tv anditvt/ ukta ca vsannm andnm api samucchede
kraa streeti/ anugrahopaghtv api dharmdharmdinimittam upalakayata/ tena
surpndayo+api saght bhavanti/ netr nyik/ atraiva hetum ha --- mlam iti/
pratyutpannat vartamnat na tu dharmasvarpotpda/ atraiva hetum ha --- na hti/ yad
abhimukhbhta vastu kminsaparkdi/ vypakbhve vypyasybhva iti strrtha//
4.11// /p. 185/
attngata svarpato+asty adhvabhedd dharmm//4.12//
uttarastram avatrayitu akate --- nstti/ asata iti tu saptyta nidaranya v/
attngata svarpato 'sty adhvabhedd dharmm/ nsatm utpdo na sat vina ki tu
satm eva dharmm adhvabhedaparima evodayavyayv iti strrtha/ anubht prpt yena
vyaktis tat tath/ saprati vyaktir nstti yvat/ ita ca traiklye 'pi dharma sann ity ha --- yadi
ceti/ na hy asajnaviaya sabhavatti nirupkhyatvd viayvabhsa hi vijna nsati
viaye bhavati/ traiklyaviaya ca vijna yoginm asmaddn ca vijnam asati viaye
notpanna syt/ utpadyate ca/ tasmd attngate smnyarpea samanugate sta iti/ evam
anubhavato jna viayasattve hetur uktam/ uddeyatvd apy angatasya viayatvena sattvam
evety ha --- ki ca bhogabhgyasyeti/ kualo nipua/ anuheye+api ca yad yan nimitta tat
sarva naimittike saty eva vieam dhatte/ yath kalvaveddhyydaya/ na khalv ete
kalvdayo 'santam utpdayanti/ sata eva tu tatprptivikrau kurvanti/ eva kulldayo+api
sata eva ghaasya vartamnbhvahetava ity ha --- sata ceti/ yadi tu vartamnatvbhvd
attngatayor asattva hanta bho vartamnasypy abhvo+attngatatvbhvt/ adhvaviiatay
tu sattva traym apy aviiam ity abhipryeha /p. 186/ --- dharm ceti/ pratyekam
avasthna pratyavasthitir iti/ dravyata iti dravye dharmii srvavibhaktikas tasi/ yady
attngatv attngatatve na stas tarhi vartamnasamaye tattvbhvn na sytm ity ata ha --ekasya ceti/ praktam upasaharati --- iti nbhtv bhva iti//4.12//

(tatra caturtha kaivalyapda/)

87

te vyaktaskm gutmna//4.13//
syd etat/ aya tu nnprakro dharmidharmvasthparimarpo vivabhedaprapaco na
pradhnd ekasmd bhavitum arhati/ na hy avilakat krat kryabhedasabhava ity ata ha --te vyaktaskm gutmna/ te tryadhvno dharm vyakt ca skm ca gutmno na
traiguytiriktam em asti kraam/ vaicitrya tu tadhitndikleavsannugatd vaicitryt/
yathokta vyupure --"vaivarpyt pradhnasya parimo+ayam adbhuta" [vyupuram 53.120] iti/
vyaktn pthivydnm ekdaendriy ca vartamnnm attngatatva aavie
yathyoga bhavanti/ saprati vivasya nitynityarpe vibhajan nityarpam ha --- sarvam idam
iti/ dyamna sanivea sasthnabhedavn parima ity artha/ atraiva
aitantrastrasynuii/ /p. 187/ myeva na tu my/ sutucchaka vini/ yath hi
myhnyaivnyath bhavati eva vikr apy virbhvatirobhvadharma pratikaam
anyath/ praktir nityatay myvidharmi paramrtheti//4.13//
parimaikatvd vastutattvam//4.14//
bhavatu traiguyasyettha parimavaicitryam ekas tu parima pthivti v toyam iti v
kuta tmana ekatvavirodhd ity akya stram avatrayati --- yad tu sarve gu iti/
parimaikatvd vastutattvam/ bahnm apy eka parimo da/ tadyath
gavvamahiamtagn rumnikiptnm eko lavaatvajtyalakaa parimo
vartitailnaln ca pradpa iti/ eva bahutve+api gun parimaikatva, tatas
tanmtrabhtabhautikn pratyeka tattvam ekatvam/ grahatmakn sattvapradhnatay
praktmanm ahakrvntarakry karaabhvenaika parima rotram indriyam/
tem eva gun tamapradhnatay jaatvena grhytmakn abdatanmtrabhvenaika
parima abdo viaya/ abda iti abdatanmtram/ viaya iti jaatvam ha na tu tanmtrasya
rotraviayatvasabhava iti/ ea sugamam/ atha vijnavdina vainikam utthpayati --nsty artho vijnavisahacara iti/ yadi hi bhtabhautikni vijnamtrd bhinnni bhaveyus tatas
tadutpattikraam da pradhna kalpyeta, na tu tni vijntiriktni santi paramrthata/ tat
katha pradhnakalpana katha ca grahanm indriym ahakravikr kalpaneti/
tath hi --- jaasyrthasya svayam aprakatvn nsty artho vijnavisahacara/ shacarya
sabandha/ tadabhvo visahacaratvam/ /p. 188/ vir abhvrtha/ vijnsabandho nsti
vyavahrayogya ity artha/ asti tu jnam arthavisahacara tasya svayaprakatvena
svagocarstitvyavahre kartavye jaam artha pratyapekbhvt/ tad anena
vedyatvasahopalambhaniyamau scitau vijnavdin/ tau caiva prayogam rohata --- yad
vedyate yena vedanena tat tato na bhidyate/ yath jnasytm/ vedyante ca bhtabhautiknti
viruddhavyptopalabdhir niedhyabhedaviruddhenbhedena vypta vedyatva dyamna
svavypakam abhedam upasthpayat tadviruddha bheda pratikipatti/ tath yad yena
niyatasahopalambha tat tato na bhidyate/ yathaikasmc candrd dvitya candra/
niyatasahopalambha crtho jneneti vypakaviruddhopalabdhi/
niedhyabhedavypakniyamaviruddho niyamo+aniyama nivartayas tadvypta bheda
pratikipatti/ syd etat/ artha cen na bhinno jnt katha bhinnavat pratibhsata ity ata ha --kalpitam iti/ yathhur vainik --"sahopalambhaniyamd abhedo nlataddhiyo/ bheda ca bhrntivijnair dya indv
ivdvaye" iti//

(tatra caturtha kaivalyapda/)

88

kalpitatva viadayati --- jnaparikalpaneti/ nirkaroti --- ta iti/ te katha raddheyavacan


syur iti sabandha/ pratijnam upasthita pratyupasthitam/ katham --- tatheti/ yath
yathvabhsata idakrspadatvena tath tath svayam upasthita na tu kalpanopakalpita
vijnaviayatpannam/ svamhtmyeneti vijnakraatvam arthasya darayati/ yasmd arthena
svakyay grhyaakty vijnam ajani tasmd arthasya grhaka tad evabhta vastu katham
apramtmakena vikalpavijnabalena vikalpasyprmikatvt tadbalasypi tadtmano
+apramtmakatva, tena vastusvarpam utsjyopapluta ktv/ upaghyeti kvacid pha/
tatrpi sa evrtha/ tad evpalapanta raddhtavyavacan syur iti/ idam atrktam --sahopalambhaniyama ca vedyatva ca het sadigdhavyatirekatay naikntikau/ tath hi --jnkrasya bhtabhautikder yad etad bhyatva sthlatva ca bhsete na te jne
sabhavata/ tath hi nndeavypit sthaulya vicchinnadeat ca bhyatvam/ na
caikavijnasya nndeavypit /p. 189/ vicchinnadeat copapadyate/
taddeatvtaddeatvalakaaviruddhadharmasasargasyaikatrsabhavt sabhave v
trailokyasyaikatvaprasagt/ ata evstu vijnabheda iti cet/ hanta bho paramaskmagocar
pratyayn parasparavrtnabhijn svagocaramtrajgark kutastyo+aya
sthlvabhsa/ na ca vikalpagocaro+abhilpa sasargbhvd viadapratibhsatvc ca/ na ca
sthlam locita yatas tadupdhikasya viadat bhavet tatphabhvina/ na cvikalpavad
vikalpo+api svkramtragocaras tasya csthlatvn na sthlagocaro bhavitum arhati/ tasmd
bhye ca pratyaye sthlasya bhyasya csabhavd alkam etad sthtavyam/ na clka vijnd
abhinna vijnasya tadvat tucchatvaprasagt/ tath ca vedyatvasybhedavypyatvbhvt kuto
bhedapratipakatvam/ sahopalambhaniyama ca sadasator iva vijnasthaulyayo sator api
svabhvd v kutacit pratibandhd vopapatsyate/ tasmd anaikntikatvd etau hetvbhsau
vikalpamtram eva bhybhve prasuvte/ na ca pratyakamhtmya vikalpamtrepodyate/
tasmt sdhkta katham apramtmakena vikalpajnabaleneti/ etena pratyayatvam api
svapndipratyayadntena nirlambanatvasdhanam apstam/ prameyavikalpas tv
avayavivyavasthpanena pratyukta/ vistaras tu nyyakaikym anusaraya iti tad iha kta
vistareeti//4.14//
vastusmye cittabhedt tayor vibhakta panth//4.15//
tad evam utstra bhyakd vijntiriktasthpane yuktim uktv sautr yuktim avatrayati
--- kuta caitad iti/ vastusmye cittabhedt tayor vibhakta panth/ yannntve yasyaikatva tat
tato+atyanta bhidyate/ yath caitrasya jnam eka bhinnebhyo
devadattaviumitramaitrapratyayebhyo bhidyate/ jnanntve 'pi crtho na bhidyata iti bhavati
vijnebhyo+anya/ abheda crthasya jnabhede+api pramtQ parasparapratisadhnd
avasyate/ asti hi raktadviavimhamadhyasthnm ekasy yoiti pratyamny
pratisadhna y tvay dyate saiva maypti/ tasmd vastusmye cittabhedj jnabhedt tayor
arthajnayor vibhakta panth svarpabhedopya/ sukhajna knty kntasya,
sapatnn dukhajnam/ caitrasya tu tm avindato mhajna vida/ syd etat/ ya ekasya
cittena parikalpita /p. 190/ kminlakao+arthas tenaivnyem api cittam uparajyata iti
sdhraam upapadyata ity ata ha --- na cnyeti/ tath saty ekasmin nlajnavati sarva eva
nlajnavanta syur iti/ nanv arthavdinm apy eko+artha katha
sukhdibhedabhinnavijnahetu/ na hy avilakat krat kryabhedo yukta ity ata ha --skhyapaka iti/ ekasyaiva bhyasya vastunas traiguyaparimasya trairpyam upapannam/
evam api sarvem avieea sukhadukhamohtmaka vijna syd ity ata ha ---

(tatra caturtha kaivalyapda/)

89

dharmdinimittpeka rajasahita sattva dharmpeka sukhajna janayati/ sattvam eva


tu vigalitarajaska vidypeka mdhyasthyajnam iti/ te ca dharmdayo na sarve sarvatra
purue santi ki tu kacit kvacid ity upapann vyavastheti/ atra kecid hu prvduk
jnasahabhr evrtho bhogyatvt sukhdivad iti/ etad ukta bhavati --- bhavatv artho jnd
vyatiriktas tathpy asau jaatvn na jnam antarea akya pratipattum/ jnena tu bhsanya/
tath ca jnasamaya evsti nnyad prambhvd iti/ tad etad utstra tvad dayati
bhyakra --- ta etay dvreti/ vastu khalu sarvacittasdhraam
anekakaaparamparohyamna parimtmakam anubhyate laukikaparkakai/ tac ced
vijnena saha bhaven nnam evavidham eva ced idamaasyopari ko+ayam anurodho yena so
'pi npahnyetety artha//4.15// /p. 191/
na caikacittatantra vastu tad apramaka tad ki syt//4.16//
m v bhd idaaasypahnavo jnasahabhr evstv arthas tatrpy ha --- na
caikacittatantra vastu tad apramaka tad ki syt/ yad dhi ghaagrhi citta tad yad
paadravyavyagratay na ghae vartate/ yad v vivekaviayam st tad eva ca nirodha
sampadyate tad ghaajnasya v vivekajnasya vbhvd viveko v ghao v
jnabhedamtrajvanas tannn naa eva syd ity ha --- ekacitteti/ ki tat syn na syd ity
artha/ sabadhyamna ca cittena tadvastu viveko v ghao v kuta utpadyeta/
niyatakranvayavyatireknuvidhyibhvni hi kryi na svakraam ativartya krantard
bhavitum ate/ m bhd akraatve te kdcitkatvavyghta/ na ca tajjnakraatvam eva
tatkraatvam iti yuktam/ modakasya modakasya copayujyamnasya
rasavryavipkdismyaprasagt/ tasmt sdhkta sabadhyamna v (ca) puna citteneti/
api ca yo yo+arvgbhga sa sarvo madhyaparabhgavypta/ jndhne sadbhve tv
asynanubhyamnatvn madhyaparabhgau na sta iti vypakbhvd arvgbhgo+api na syd ity
arthbhvt kuto jnasahabhr artha ity ha --- ye csyeti/ anupasthit ajt/ upasaharati --tasmd iti/ sugama eam//4.16// /p. 192/
tadupargpekitvc cittasya vastu jtjtam//4.17//
syd etad artha cet svatantra, sa ca jaasvabhva iti na kadcit praketa/ prakane v
jaatvam apy asypagatam iti bhvo 'py apagacchet/ na jtu svabhvam apahya bhvo vartitum
arhati/ na cendriydydheyo jaasvabhvasyrthasya dharma prakata iti spratam/
arthadharmatve nlatvdivat sarvapuruasdhraa ity eka strrtha iti sarva eva vidvsa
prasajyeran na jlma kacid asti/ na cttngatayor dharma pratyutpanno yukta/ tasmt
svatantro+artha upalambhaviaya iti manorathamtram etad ity ata ha --- tadupargpekitvc
cittasya vastu jtjtam/ jaasvabhvo+apy artha indriyapraikay cittam uparajayati/ tad
evabhta cittadarpaam upasakrntapratibimb citiakti cittam arthoparakta
cetayamnrtham anubhavati, na tv arthe kicit prkaydikam dhatte/ npy asabaddh cittena
tatpratibimbasakrnter uktatvd iti/ yady api ca sarvagatatvc cittasya cendriyasya
chakrikasya viaye nsti sabandhas tathpi yatra arre vttimac citta tena saha sabandho
viaym ity ayaskntamaikalp ity uktam/ ayasadharmaka cittam iti/
indriyapraikaybhisabandhyoparajayanti/ ata eva citta parimty ha --- vastuna iti//
4.17//
sad jt cittavttayas tatprabho puruasyparimitvt//4.18//

(tatra caturtha kaivalyapda/)

90

tad eva cittavyatirekiam artham avasthpya tebhya pariatidharmakebhyo vyatiriktam


tmnam darayitu tadvaidharmyam aparimitvam asya vaktu prayitv stra pahati --yasya tu tad eva citta viayas tasya --- sad jt cittavttayas tatprabho puruasyparimitvt/
kiptamhavikiptaikgratvasthita cittam nirodht sarvad puruenubhyate vttimat tat
kasya hetor yata puruo+aparim parimitve cittavat puruo+api jtjtaviayo bhavet/ /p.
193/ jtaviaya eva tv ayam/ tasmd aparim/ tata ca parimibhyo+atiricyata iti/ tad etad ha
--- yadi cittavad iti/ sad jtatva tu manasa savttikasya tasya ya prabhu svm bhokteti
yvat/ tasya prabho puruasyparimitvam anumpayati/ tath cpariminas tasya puruasya
parimina cittd bheda iti bhva//4.18//
na tat svbhsa dyatvt//4.19//
atra vainikam utthpayati --- syd aketi/ ayam artha --- syd etad eva yadi cittam
tmano viaya syt, api tu svaprakam etad viaybhsa prvacitta prattya samutpanna tat
kuta puruasya sadjtaviayatva kutastar vparimitay parimina cittd bheda iti/ na
tat svbhsa dyatvt/ bhaved etad eva yadi svasavedana citta syn na tv etad asti/ tad
dhi parimitay nldivad anubhavavypya yac cnubhavavypya na tat svbhsa bhavitum
arhati svtmani vttivirodht/ na hi tad eva kriy ca karmakraka ca/ na hi pka pacyate chid
v chidyate/ puruas tv aparim nnubhavakarmeti nsmin svayaprakat na yujyate/
apardhnaprakat hy asya svayaprakat nnubhavakarmat/ tasmd dyatvd
daranakarma citta na svbhsam/ tmaprakapratibimbatayaiva cittasya tadvttiviay
prakanta iti bhva/ nanu dyo+agni svayapraka ca/ na hi yath ghadayo+agnin
vyajyanta evam agnir agnyantareety ata ha --- na cgnir atreti/ kasmt/ na hti/ m nmgnir
agnyantart prakia vijnt tu prakata iti na svaya prakata iti na vyabhicra ity
artha/ /p. 194/ praka cyam iti/ ayam iti puruasvabhvt prakd vyavacchinatti, kriyrpa
praka iti yvat/ etad ukta bhavati --- y y kriy s s sarv kartkaraakarmasabandhena
d/ yath pko da caitrgnitaulasabandhena yath v prakanam/ tath ca prako+api
kriyeti taypi tath bhavitavyam/ sabandha ca bhedrayo nbhede sabhavatty artha/ ki ca
svbhsa cittam ity agrhyam eva kasyacid iti abdrtha/ syd etat/ m bhd grhya cittam/
na hi grahaasykraasyvypakasya ca nivttau cittanivttir ity ata ha --- svabuddhti/ buddhi
citta, pracr vypr, sattv prina, cittasya vttibhed krodhalobhdaya svrayea
cittena svaviayea ca saha pratytmam anubhyamn cittasygrhyat vighaayantty artha/
svabuddhipracrapratisavedanam eva viadayati --- kruddho 'ham iti//4.19//
ekasamaye cobhaynavadhraam//4.20//
ekasamaye cobhaynavadhraam/ svbhsa viaybhsa cittam iti bruvo na tvad
yenaiva vypretmnam avadhrayati tenaiva viayam apti vaktum arhati/ na hy avilakao
vypra kryabhedya paryptas tasmd vyprabhedo+agkartavya/ na ca vainiknm
utpattibhedtirikto+asti vypra/ na caikasy evotpatter avilakay
kryavailakayasabhava/ tasykasmikatvaprasagt/ na caikasyotpattidvayasabhava/
tasmd arthasya ca jnarpasya cvadhraa naikasmin samaya iti/ tad etad bhyeocyate --na caikasmin kaa iti/ tath cokta vainikai --"bhtir ye kriy saiva kraka saiva cocyate" iti/

(tatra caturtha kaivalyapda/)

91

tasmd dyatvam etac cittasya sadtana svbhsatvam apanayad drara ca draur


aparimitva ca darayatti siddham//4.20// /p. 195/
cittntaradye buddhibuddher atiprasaga smtisakara ca//4.21//
punar vainaikam utthpayati --- syn mati/ m bhd dyatvena svasavedanam/ evam
apy tm na sidhyati/ svasatnavartin caramacittakaena
svarasaniruddhasvajanakacittakaagrahad ity artha/ sama ca tajjnatvennantara
cvyavahitatvena samanantara tena/ cittntaradye buddhibuddher atiprasaga smtisakara
ca/ buddhir iti cittam ity artha/ nght caram buddhi prvabuddhigrahaasamarth/ na hi
buddhysabaddh prvabuddhir buddh bhavitum arhati/ na hy aghtadao dainam
avagantum arhati/ tasmd anavastheti/ vijnavedansajrpasaskr skandh/
skhyayogdaya pravd skhy ca yog ca ta evdayo ye vaieikdipravdn te
skhyayogdaya pravd/ sugamam anyat//4.21//
citer apratisakramys tadkrpattau svabuddhisavedanam//4.22//
syd etat/ yadi citta na svbhsa npi cittntaravedyam tmanpi katha bhokyate
cittam/ na khalv tmana svayaprakasypy asti kcit kriy/ na ca tm antarea kart na
csabaddha cittena karma tasya bhokttiprasagd ity ayavn pcchati --- /p. 196/ katham
iti/ streottaram ha --- citer apratisakramys tadkrpattau svabuddhisavedanam/ yat tad
avocad vttisrpyam itaratra [yogastram 1.4] iti tad ita samutthitam/ cite
svabuddhisavedana buddhes tadkrpattau citipratibimbdhratay tadrpatpattau satym/
yath hi candramasa kriym antarepi sakrntacandrapratibimbam amala jalam acala calam
ivlavlam arlam iva candramasam avabhsayati eva vinpi citivypram
upasakrntacitipratibimba citta svagatay kriyay kriyvatm asagatm api sagat
citiaktim avabhsayad bhogyabhvam sdayad bhoktbhvam pdayati tasy iti strrtha/
bhyam apy etad artham asakt tatra tatra vykhytam iti na vykhytam atra/
buddhivttyaviiatve jnavtter gamam udharati --- tath cokta --- na ptlam iti/ vatasya
ivasya brahmao viuddhasvabhvasya citicchypann manovttim eva citicchypannatvc
citer apy avii guh vedayante/ tasym eva guhy tad guhya brahma tadapanaye tu
svayaprakam anvaraam anupasarga pradyotate caramadehasya bhagavata iti//4.22//
dradyoparakta citta sarvrtham//4.23//
tad eva dyatvena cittasya pariminas tadatirikta pumn apariatidharmopapdita
saprati lokapratyakam apy atra pramayati --- ata caitad iti/ avaya caitad ity artha/
dradyoparakta citta sarvrtham/ yath hi nldyanurakta citta nldyartha
pratyakeaivvasthpayati eva /p. 197/ dracchypatty tadanurakta citta draram api
pratyakevasthpayati/ asti hi trykra jna nlam aha sapratyemti/ tasmj jeyavat
tajjtpi pratyakasiddho+api na vivicyvasthpito yath jale candramaso bimbam/ na tv etvat
tad apratyakam/ na csya jalagatatve tad apramam iti candrarpe+apy aprama bhavitum
arhati/ tasmc cittapratibimbatay caitanyagocarpi cittavttir na caitanygocareti/ tad ida
sarvrthatva cittasyeti/ tad etad ha --- mano hti/ na kevala tadkrpatty
mantavyenrthenoparakta mano+api tu svaya ceti/ cakro bhinnakrama purueety
asynantara draavya/ tacchypatti puruasya vtti/ iya ca caitanyacchypatti cittasya

(tatra caturtha kaivalyapda/)

92

vainikair abhyupetavy/ katham anyath citte caitanyam eta ropay babhvur ity ha --- tad
aneneti/ kecid vainik bhyrthavdina/ apare vijnamtravdina/ nanu yadi cittam eva
drarkra dykra cnubhyate hanta cittd abhinnv evst dradyau/ yathhu --"abhinno+api hi buddhytm viparysitadaranai/ grhyagrhakasavittibhedavn iva
lakyate" iti// (cf. pramavrttikam 3.353)
tat katham ete+anukampany ity ata ha --- samdhiprajym iti/ te khalktbhir
upapattibhi citttirikta puruam abhyupagamypy agayogopadeena samdhiprajym
tmagocarym avatrya bodhayitavy/ tadyath --- samdhiprajy prajeyo+artha tm
pratibimbbhto+anya kasmt tasytmana lambanbhtatvt/ atha cittd abhinnam eva kasmn
nlambana bhavatti /p. 198/ yadi yuktibodhito+api vaiytyd vadet tatra hetum ha --- sa ced
tmarpo+artha cittamtra syn na tu tato vyatiriktas tata katha prajayaiva prajrpam
avadhryeta svtmani vttivirodht/ upasaharati --- tasmd iti/ samcnopadeennukampit
bhavantty ha --- evam iti/ jtita svabhvata ity artha//4.23//
tad asakhyeyavsanbhi citram api parrtha sahatyakritvt//4.24//
citttirikttmasadbhve hetvantaram avatrayati --- kuta ceti/ tad asakhyeyavsanbhi
citram api parrtha sahatyakritvt/ yady apy asakhyey karmavsan kleavsan ca
cittam evdhierate na tu puruam/ tath ca vsandhn vipk cittrayatay cittasya bhokttm
vahanti, bhoktur arthe ca bhogyam iti sarva cittrtha prpta, tathpi tac cittam
asakhyeyavsanvicitram api parrtham/ kasmt/ sahatyakritvd iti strrtha/ vycae --tad etad iti/ syd etac citta sahatypi kariyati svrtha ca bhaviyati ka khalu virodha iti yadi
kacid bryt ta pratyha --- sahatyakrieti/ sukhacittam iti bhogam upalakayati/ tena
dukhacittam api draavyam/ jnam ity apavarga ukta/ etad ukta bhavati --- sukhadukhe
citte pratiklnukltmake ntmani sabhavata/ svtmani vttivirodht/ na cnyo+api
sahatyakr skt paramparay v sukhadukhe vidadhnas tbhym anuklanya
pratiklanyo v/ tasmd ya skt paramparay v na sukhadukhayor vypriyate sa evbhym
anuklanya pratiklanyo v/ sa ca nityodsna purua evam /p. 199/ apavjyate yena jnena
tasypi jeyatantratvt svtmani ca vttivirodhn na jnrthatvam/ na bhyaviayd asmd
apavargasabhavo videhapraktilaynm apavargsabhavt/ tasmt tajjnam api pururtham
eva na tat svrtha npi paramtrrtham/ sahataparrthatve cnavasthprasagd
asahataparrthasiddhir iti//4.24//
vieadarina tmabhvabhvannivtti//4.25//
tad eva kaivalyamlabja yuktimayam tmadaranam uktv tadupadedhikta puruam
anadhiktapuruntard vyvttam ha --- vieadarina tmabhvabhvannivtti/
yasytmabhve bhvansti tasygayogopaded anutihato yujnasya tatparipkc
cittasattvapuruayor vieadarand tmabhvabhvan nivartate/ yasytmabhvabhvanaiva nsti
nstikasya tasyopadenadhiktasyparinicittmatatparalokabhvasya nopadeo na
vieadarana ntmabhvabhvannivttir iti strrtha/ nanv tmabhvabhvany
cittavartiny kuto+avagama ity ata ha --- yath prvti/ prgbhavya tattvadaranabjam
apavargabhgya yat karmgayognuhna tad ekadenuhna v tadabhinirvartitam
astty anumyate/ tasya ctmabhvabhvanvayam eva svbhvik vastvabhysa vinpi
pravartate/ anadhikriam gamin vacanena darayati --- yasybhvd idam iti/ prvapako

(tatra caturtha kaivalyapda/)

93

nsti karmaphala paralokino 'bhvt paralokbhva iti, tatra rucir aruci ca niraye
pacaviatitattvaviaye/ /p. 200/ tmabhvabhvan prg vykhyt/ vieadarina
parmaram ha --- cittasyaiveti/ tasya (asya) vieadaranakualasytmabhvabhvan nivartata
iti//4.25//
tad vivekanimna kaivalyaprgbhra cittam//4.26//
atha vieadarina kda cittam ity ata ha --- tad vivekanimna kaivalyaprgbhra
cittam/ nigadavykhytam//4.26//
tacchidreu pratyayntari saskrebhya//4.27//
syd etad vieadarana ced vivekaniha, na jtu citta vyutthita syt/ dyate csya
bhikm aato vyutthitam ity ata ha --- tacchidreu pratyayntari saskrebhya/ pratyayeti/
pratyate yena sa pratyaya cittasattva tasmd viveka cite/ tena nimnasya jnmti sknmoko
vivicya darito na jnmti mohas tanmlv ahakramamakrv aham asmti v mameti v
daritau/ kyamni ca tni bjni ceti samsa/ prvasaskrebhyo vyutthnasaskrebhya//
4.27//
hnam e kleavad uktam//4.28//
syd etat saty api vivekavijne vyutthnasaskr yadi pratyayntari prasuvate kas tarhi
hnahetur ete yata pratyayntari na puna prasuvrann ity ata ha --- hnam e kleavad
uktam/ aparipakvavivekajnasykyam vyutthnasaskr pratyayntara prasuvate /p.
201/ na tu paripakvavivekajnasya k pratyayntari prasotum arhanti/ yath
vivekacchidrasamutpann api kle na saskrntara prasuvate tat kasya hetos tad ete kle
vivekajnavahnidagdhabjabhv iti/ eva vyutthnasaskr apti/ atha vyutthnasaskr
vivekajnasaskrair niroddhavy vivekasaskr ca nirodhasaskrair nirodhasaskr
tv abhyaviayatva darita nirodhopya prya cintanya ity ata ha --- jnasaskrs tv iti/
paravairgyasaskr ity artha//4.28//
prasakhyne+apy akusdasya sarvath vivekakhyter dharmamegha samdhi//4.29//
tad eva strakro vyutthnanirodhopya prasakhynam uktv
prasakhynanirodhopyam ha --- prasakhyne+apy akusdasya sarvath vivekakhyter
dharmamegha samdhi/ tata prasakhynn na kicit sarvabhvdhihttvdi prrthayate/
pratyuta tatrpi klinti parimitvadoadaranena virakta sarvath vivekakhytir eva bhavati/
etad eva vivoti --- tatrpti/ yad vyutthnapratyay bhaveyus tad nya brhmaa sarvath
vivekakhytir yatas tasya na pratyayntari bhavanti tata sarvath vivekakhytir iti/ tadsya
dharmamegha samdhir bhavati/ etad ukta bhavati --- prasakhyne viraktas tannirodham
icchan dharmamegha samdhim upsta/ tadupsane ca sarvath vivekakhytir bhavati/ tath ca
ta niroddhu prayatti//4.29//
tata kleakarmanivtti//4.30//
tasya ca prayojanam ha --- tata kleakarmanivtti/ kasmt punar jvann eva vidvn /p. 202/
vimukto bhavati/ uttara --- yasmd iti/ kleakarmavsaneddha kila karmayo jtydinidnam/

(tatra caturtha kaivalyapda/)

94

na csati nidne nidn bhavitum arhati/ yathhtra bhagavn akapda --"vtargajanmdarant" [gautamyanyyastram 3.1.25] iti//4.30//
tad sarvvaraamalpetasya jnasynantyj jeyam alpam//4.31//
athaiva dharmameghe sati kda cittam ity ata ha --- tad sarvvaraamalpetasya
jnasynantyj jeyam alpam/ vriyate cittasattvam ebhir ity varani mal kleakarmi sarve
ca ta varaamal ceti sarvvaraamals tebhyo+apetasya cittasattvasya jnasya jyate+anenety
anay vyutpattynantyd aparimeyatvj jeyam alpam/ yath hi aradi ghanapaalamuktasya
carcia parita pradyotamnasya praknantyt praky ghadayo+alp prakante, evam
apagatarajastamasa cittasattvasya praknantyd alpa prakyam iti/ tad etad ha --- sarvair iti/
etad eva vyatirekamukhena (vyatirekamukhea) sphorayati --- varakea tamasbhibhtam iti/
kriylena rajas pravartitam ata evodghita praded apanta tama ity artha/ ata eva sarvn
dharm jeyn mehati varati prakaneneti dharmamegha ity ucyate/ nanv ayam astu
dharmamegha samdhi savsanakleakarmayapraamahetu/ atha saty apy asmin kasmn na
jyate punar jantur ity ata ha --- yatredam uktam iti/ kraasamucchedd api cet krya kriyate
hanta bho maivedhdayo 'ndhdibhyo bhaveyu pratyak/ tath cnupapannrthatym
bhako laukika upapannrtha syt --- avidhyad /p. 203/ andho maim iti/ vayad grathitavn/
pratyamucat pinaddhavn abhyapjayat stutavn iti//4.31//
tata ktrthn parimakramasamptir gunm//4.32//
nanu dharmameghasya par kh jnaprasdamtra para vairgya samlaghtam
apahantu vyutthnasamdhisaskrn sakleakarmayn gus tu svata eva vikrakaraal
kasmt tdam api purua prati dehendriydn nrabhanta ity ata ha --- tata ktrthn
parimakramasamptir gunm/ lam ida gun yad am ya prati ktrths ta prati na
pravartanta iti bhva//4.32//
kaapratiyog parimparntanirgrhya krama//4.33//
atrntare parimakrama pcchati --- atha ko+ayam iti/ kaapratiyog
parimparntanirgrhya krama/ parimakrama kaapratiyog kaa pratisabandh
yasya sa tathokta/ kaapracayraya ity artha/ na jtu krama kramavantam antarea akyo
nirpayitum/ na caikasyaiva kaasya krama/ tasmt kaapracayraya pariiyate/ tad idam
ha --- kanantaryeti/ parimakrame pramam ha --- parimasyeti/ navasya hi vastrasya
prayatnasarakitasypi cirea purat dyate/ so+aya parimasyparnta paryavasna,
tena hi parimasya krama/ tata prg api puraty
skmaskmataraskmatamasthlasthlatarasthlatamatvdn paurvparyam anumyate/
etad eva vyatirekamukhena (vyatirekamukhea) darayati --- na hti/ ananubhto+aprpta
kramakao yay s tathokt/ nanv ea krama pradhnasya na sabhavati tasya nityatvd ity ata
ha --- /p. 204/ nityeu ceti/ bahuvacanena sarvanityavypit kramasya pratijnte/ tatra
nityn prakrabheda darayitv nityavypit kramasyopapdayati --- dvayti/ nanu
kastha svabhvd apracyutam astu nitya parimi sadaiva svarpc cyavamna katha
nityam ity ata ha --- yasminn iti/ dharmalakavasthnm udayavyayadharmatva dharmias tu
tattvd avighta eveti/ atha ki parimparntanirgrhyat sarvatra kramasya nety ha --- tatra
guadharmeu buddhydiv iti/ yato labdhaparyavasno dharm vint pradhnasya tu

(tatra caturtha kaivalyapda/)

95

parimakramo na labdhaparyavasna/ nanu pradhnasya dharmarpea parimd astu


parimakrama/ puruasya tv aparimina kuta parimakrama ity ata ha --- kastheti/ tatra
baddhn cittvyatirekbhimnt tatparimena parimdhysa/ muktn cstikriym
updyvstavo+api parimo mohakalpita abdasya purasaratay tatpho vikalpo 'stikriym
updatta iti/ guev alabdhaparyavasna parimakrama ity uktam/ tad asahamna pcchati --atheti/ sthityeti mahpralayvasthym/ gatyeti sau/ etad ukta bhavati --- yady nantyn na
parimasampti sasrasya hanta bho katha mahpralayasamaye sarvem tman sahas
samucchidyeta katha ca sydau sahasotpadyeta sasra/ tasmd ekaikasytmano
muktikramea sarve vimokd uccheda sarve sasrasya krameeti
pradhnaparimakramaparisampti/ eva ca pradhnasypy /p. 205/ anityatvaprasaga/ na
cprvasattvaprdurbhva iyate yennantya syt/ tath saty anditvavyhate
sakalastrrthabhagaprasaga iti bhva/ uttaram ha --- avacanyam anuttarrham etat/
ekntata etasyvacanyat darayitum ekntavacanya prana darayati asti prana iti/ sarvo
jto mariyatti pranottaram --- o bho iti/ satya bho ity artha/ avibhajya vacanyam uktv
pravibhajya vacanya pranam ha --- atha sarva iti/ vibhajya vacanyatm ha --- vibhajyeti/
vibhajya vacanyam eva pranntara vispartham ha --- tath manuyeti/ aya tv avacanya
ekntata/ na hi smnyena kualkualapuruasasrasyntavattvam anantavattva v akyam
ekntato vaktum/ yath prabhnmtrasya reyastvam areyastva v naikntata akyam
avadhrayitum/ yath jtamtrasya maraam ekntata/ vibhajya puna akyvadhraam ity ha
--- kualasyeti/ ayam abhisadhi --- kramea moke sarve mokt sasroccheda ity
anumna, tac cgamasiddhamokraya, tath
cbhyupagatamokapratipdakgamapramabhva katha tam evgama
pradhnavikranityatym apramkuryt/ tasmd gamabdhitaviayam etad anumna na
pramam/ ryate hi rutismttihsapureu sargapratisargaparampary anditvam
anantatva ceti/ api ca sarvem evtman sasrasya na tvad yugapaduccheda sabhav/ na
hi paitarpm apy anekajanmaparamparbhysapariramasdhy vivekakhytipratih/ ki
puna prabhnmtrasya sthvarajagamder ekadkasmd bhavitum arhati/ na ca
krayaugapadye kryayaugapadya yujyate/ kramea tu vivekakhytv asakhyeyn
kramea muktau na sasrocchedo+anantatvj jantnm asakhyeyatvd iti sarvam avadtam//
4.33// /p. 206/
pururthanyn gun pratiprasava kaivalya svarpapratih v citiaktir iti//
4.34//
(iti rpatajaliviracitayogastreu caturtha kaivalyapda//4//)
kaivalyarpvadhraaparasya strasyvntarasagatim ha --- gudhikreti/
pururthanyn gun pratiprasava kaivalya svarpapratih v citiaktir iti/
ktakarayatay pururthanyn ya pratiprasava svakrae pradhne layas te
kryakratmakn gun vyutthnasamdhinirodhasaskr manasi lyante mano
'smitym asmit lige ligam aliga iti/ yo+aya gun kryakratmakn pratisargas tat
kaivalyam/ ya kacit purua prati pradhnasya moka svarpapratih v puruasya moka
ity ha --- svarpeti/ asti hi mahpralaye+api svarpapratih citiakti/ na csau moka ity ata
ha --- punar iti/ sautra itiabda straparisamptau//4.34//
muktyarhacitta paralokameyajasiddhaye dharmaghana samdhi/ dvay ca mukti
pratipditsmin pde prasagd api cnyad uktam//1// nidna tpnm uditam atha tp ca

96

(tatra caturtha kaivalyapda/)

kathit sahgair abhir vihitam iha yogadvayam api// kto mukter adhv guapuruabheda
sphuataro vivikta kaivalya parigalitatp citir asau//2//
iti rvcaspatimiraviracity ptajalabhyavykhyy kaivalyapda caturtha//4//
samptam ida ptajalayogadarana sakabhyayutam//
/p. 207/

Potrebbero piacerti anche