Sei sulla pagina 1di 7

I/sa/yI//ra/y nm>, hir?

> `,
rsyvarya nama | hari om |

Aw wmae Nyas>
atha prathamo nysa
MAHANYSAM means INSTILLATION OF THE SUPREME DIVINE ENERGY. Sage Bodhayana had gifted the humanity
with this supreme spiritual practice, which is divided into five parts and is performed before Rudra Yajnas including Japa
(chanting), Homa (sacred fire) and Archana (worship). In the first part, the individual performs the ritual of chanting
different mantras and touching different parts of the body, from back of the head (ikha) to feet (paada). This leads to
purification of the individual and elicitation of the divine energy that is within those places. Purity of the self leads to
realizing the Divinity within, which makes one eligible to worship the source of cosmos (Rudra).

Nyas pUvk
R < jp haemacRnai;ekivix< VyaOyaSyam>
nysa prvaka japa homrcanbhiekavidhi vykhysyma
[BACK OF THE HEAD]

yate? iz/va t/nUr"


aer/ a=pa?pkaiznI, tya? ns!/tnuva/ z<t?mya/ igir?z<ta/ica?kzIih. izoayE nm>.
yte rudra iv tanrahor'ppakin| tay nastanuv antamay giriantbhickahi||
ikhyai nama||
[TOP OF THE HEAD]

AiSmn!?mht!?y[RvNe tir?]e /va Aix?, te;ag!<? shyaej/ne=v/xNva?in tNmis. izrse nm>.


asminmahatyaraventarike bhav adhi| teg sahasrayojane'vadhanvni tanmasi|| irase
nama||
[FOREHEAD]

s/ha?i[ sh/zae ye /a Aix/UMya<, te;ag!<? shyaej/ne=v/xNva?in tNmis. llaqay nm>.


sahasri sahasrao ye rudr adhibhmy | teg sahasrayojane'vadhanvni tanmasi ||
lalya nama||
[BETWEEN EYE BROWS]

h/G/s
< Zzu?ic/;d-vsu?r<tir]/ sXxae ta? veid/; dit?iw Rrae[/st!,
n&/; ?r/s ?t/s ae?ms
/ d/a gae/ja \?t/ja A?i/ja \/t< b&/ht!. uvaemRXyay nm>.
hagsa uciad-vasurantarika sadhdhot vedia datithi rduroasat|
na dvarasa dtasa dvyomasa dabj goj taj adrij ta bhat||
bhruvormadhyya nama||

[THUMB ON RIGHT EYE, RINGFINGER ON LEFT EYE, AND POINTING FINGER ON


CENTER OF FOREHEAD]

y?<bk< yjamhe sug/<ixm! pui? /vxR?n<, %/vaR/k


/ im?vb
/ <x?na Nm&/Tyae mu]
R? Iy/ mam&tat!. nea_ya< nm>.
tryambaka yajmahe sugandhim puivardhana| urvruka mivabandhan nmtyo
rmukya mmtt|| netrbhy nama||
[EARS]

nm/ Ss&Tya?y c/ pWya?y c/ nm?> ka/q(a?y c nI/Pya?y c/ nm/ SsU/*a?y c sr/Sya?y c/ nmae? na/*ay? c
vEz/Ntay? c. k[aR_ya< nm>.
nama sstyya ca pathyya ca nama kyya ca npyya ca nama ssdyya ca sarasyya ca
namo ndyya ca vaiantya ca|| karbhy nama||
[NOSE]

man?Stae/ketn?ye/ man/Aayu?i;/ manae/gae;u/ manae/ Ae?;urIir;>, vI/raNmanae? aim/tae v?xIr h/iv:m?Ntae/ nm?sa
ivxemte. naiskayE nm>.
mnastoketanaye mnayui mnogou mno aveurria | vrnmno rudra bhmito
vadhr havimanto namas vidhemate|| nsikyai nama||
[FACE]

A/v/tTy/xnu/STvGm! sh?a]/ zte?;uxe, in/zI?yR z/Lyana/<m?o


u a iz/vae n? Ssu/m?na v. muoay nm>.
avatatyadhanustvagm sahasrka ateudhe| nirya alynmmukh ivo na ssuman
bhava|| mukhya nama||
[NECK]

nIl?Iva iZzit/k{Qa Zz/vaR A/w> ]?macra, te;ag!?< shyaejn


/ e=v/xNva?in tNmis. k<Qay nm>.
nlagrv itikah arv atha kamcar| teg sahasrayojane'vadhanvni tanmasi ||
kahya nama||
[LOWER NECK]

nIl?Iva iZzit/k{Qa/ idvGm!? /a %p?ita>, te;ag!?< shyaejn


/ e=v/xNva?in tNmis. %pk<Qay nm>.
nlagrv itikah divagm rudr uparit| teg sahasrayojane'vadhanvni tanmasi ||
upakahya nama||
[SHOULDERS]

nm?Ste A/STvayu?xa/yana?ttay x&/:[ve, %/ba_ya?mt


u/ te/ nmae? ba/_ya/< tv/ xNv?ne. ba_ya< nm>.
namaste astvyudhyntatya dhave| ubbhymutate namo bhubhy tava dhanvane||
bhbhy nama||

[LOWER SHOULDERS]

yte? hei/ t mIR?Fum/ hSte? b/Uv?te/ xnu?>, tya/Sman! iv/t/STv m?y/mya/ pir?Buj. %pba_ya< nm>.
yate heti rmhuama haste babhvate dhanu| taysmn vivatastva mayakmay
paribbhuja|| upabhbhy nama||
[Wrists]

pir?[ae /Sy? he/itv&R?[/ pir? Tve/;Sy? mR/it r?"a/yae>, Av? iSw/ra m/"v? (Stnu:v/ mIFv? Stae/kay/ tn?yay
m&fy. mi[b<xa_ya< nm>.
pario rudrasya hetirvaktu pari tveasya durmati raghyo| ava sthir maghava
dbhyastanuva mhva stokya tanayya maya|| maibandhbhy nama||
[HANDS]

ye tI/waRi[? /cr?iNt s&/kav?Ntae in;/ig[?>, te;ag!<? shyaejn


/ e=v/xNva?in tNmis. hSta_ya< nm>.
ye trthi pracaranti skvanto niagia| teg sahasrayojane'vadhanvni tanmasi ||
hastbhy nama||
[THUMB]

s/*aeja/t< ?p*a/im/ s/*aeja/tay/vE nmae/ nm?>, /ve?v/n


e ait? ve vSv/ma<, /vae/vay/ nm?>. A<gua_ya<
nm>.
sadyojta prapadymi sadyojtyavai namo nama| bhavebhaventi bhave bhavasvam |
bhavodbhavya nama|| aguhbhy nama||
[POINTING FINGER]

va/m/d/v
e ay/ nmae Jye/ay/ nm?> e/ay/ nmae? /ay/ nm/> kala?y/ nm/> kl?ivkr[ay/ nmae/
bl?ivkr[ay/ nmae/ bla?y/ nmae/ bl?mwnay/ nm/> svR?Utdmnay/ nmae? m/naeNm?nay/ nm?>. tjRnI_ya<
nm>.
vmadevya namo jyehya nama rehya namo rudrya nama klya nama
kalavikaraya namo balavikaraya namo balya namo balapramathanya nama
sarvabhtadamanya namo manonmanya nama|| tarjanbhy nama||
[MIDDLE FINGER]

A/"aere_yae Aw/"aere_yae/ "aer/"aer?tre_y>, sve_R y-SsvR/z-ve_R yae/ nm?Ste AStu /?pe_y>. mXyma_ya<
nm>.
aghorebhyo (a)thaghorebhyo ghoraghoratarebhya| sarvebhya-ssarvaa-rvebhyo namaste
astu rudrarpebhya|| madhyambhy nama||

[RING FINGER]

tTpu?;ay iv/he? mhadev


/ ay? xImih, tae? > cae/dyat!. AnaimNka_ya< nm>.
tatpuruya vidmahe mahdevya dhmahi| tanno rudra pracodayt|| anminkbhy
nama||
[LITTLE FINGER]

$zan>-svR? iv*a/na/-mIr-SsvR?-Uta/na</ a-ix?pit-R/[ae-ix?pit/-Ra? iz/vae me? AStu sdaiz/vae<.


kinika_ya< nm>.
na-sarva-vidyn-mvara-ssarva-bhtn brahm-dhipati-rbrahmao-dhipati-rbrahm
ivo me astu sadivo|| kanihikbhy nama||
[HEART CENTER OF THE CHEST]

nmae v> ikir/ke!?yae de/vana/G< d?ye_yae/ nmae? iv]I[/ke!/yae nmae? ivicn!/vTke!/yae nm? AainhR/te_yae/ nm?
AamIv/Tke_y?>. dyay nm>.
namo va kirikebhyo devng hdayebhyo namo vikakebhyo namo vicinvatkebhyo
nama nirhatebhyo nama mvatkebhya|| hdayya nama||
[UPPER BACK]

nmae? g/[e_yae? g/[p?it_yvae/ nmae/ nmae/ iv?pe_yae iv/?pe_yvae/ nmae/ nm?>. p&ay nm>.
namo gaebhyo gaapatibhyacavo namo namo virupebhyo vivarupebhyacavo namo
nama|| pya nama||
[ARM PITS]

nm/ St]?_yae rxka/re_y?vae/ nmae/ nm/> kl?le_y> k/maRre_yScvae/ nmae/ nm?>. k]a_ya< nm>.
nama stakabhyo radhakrebhyacavo namo nama kulalebhya karmrebhyascavo namo
nama|| kakbhy nama||
[SIDES OF RIBS]

nmae/ ihr?{ybahve sen/Nye? id/za< c/ pt?ye/ nmae/ nmae? v&/]e_yae hir?kez_y> pzU/na<pt?ye nmae/ nm?>. paaR_ya<
nm>.
namo hirayabhave senanye di ca pataye namo namo vkebhyo harikeabhya
panmpataye namo nama|| prvbhy nama||
[BELLY]

ivJym!/<xnu?> kp/iR nae/ ivz?Lyae/ ba[?vaGm! %/t, Ane?z/ Sye;?v Aa/ur?Sy inz/giw>. jQray nm>.
vijyamndhanu kapardni no vialyo bavgm uta| aneanna syeava bhurasya
niagathi|| jaharya nama||

[NAVAL]

ih/r/{y/g/R Ssm?vtR/ tae? u/tSy?ja/t> pit/rek? AasIt!, sda?xar p&iw/vI *amu/te ma< kSmE? de/vay?
h/iv;?ivxem. na_yE nm>.
hirayagarbha ssamavarta tgre bhutasyajta patireka st| saddhra pthiv dymute
m kasmai devya haviavidhema|| nbhyai nama||
[SIDES OF HIPS]

mIFu?m/ izv?tm iz/vae n? Ssu/mna? v p/r/mev&/] Aayu?x< in/xay/ ki/< vsa?n/ Aac?r/ipna?k/< ib/dag?ih.
kq(E nm>.
mhuama ivatama ivo na ssuman bhava paramevka yudha nidhya ktti vasna
carapinka bibhradgahi|| kayai nama||
[SECRET PARTS]

ye U/tana/ mix?ptyae iviz/oas?> kp/idRn?>, te;ag!<? shyaej/ne=v/xNva?in tNmis. guay nm>.


ye bhtn madhipatayo viikhsa kapardina| teg sahasrayojane'vadhanvni tanmasi
|| guhyya nama||
[OVARIES / TESTACLES]

ye A?e;u iv/ivXy?iNt/ pae?;u/ ipb?tae/ jn?n!, te;ag!<? shyaej/ne=v/xNva?in tNmis. A<fa_ya< nm>.
ye anneu vividhyanti ptreu pibato janan| teg sahasrayojane'vadhanvni tanmasi ||
abhy nama||
[ANUS]

s/iz/ra ja/tve?da>, A/]r?< pr/m<p/d<, ve/dana/g!/< / izr? mum


/ <, ja/tve?dse/ izr?isma/ta /UuRv/Ssuv/raem!.
Apanay nm>.
sair jtaved| akara paramampada| vedng ira muttama| jtavedase irasimt
brahmabhrbhuvassuvarom|| apnya nama||
[UPPER THIGHS]

manae?mh
/ aNt? mu/tmanae? AR/k< man/ %]?Nt mu/t man? %i]/t<, manae?vxI> ip/tr/< maet ma/tr?< i/ya mn?St/nuvae?
rIir;>. ^_ya< nm>.
mnomahnta mutamno arbhaka mna ukanta muta mna ukita| mnovadh pitara
mota mtara priy manastanuvo rudrarria|| rbhy nama||
[KNEES]

@/;te? a/gStm! ju?;Sv/ te na? v/se n? p/rae mUjv


? /tae tI/ v?ttxNva/ ipna?khSt/> ki?vasa>. janU_ya<
nm>.
5

eate rudrabhgastam juasva te n vase na paro mjavato t hyavatatadhanv pinkahasta


kttivs|| jnbhy nama||
[CALVES]

s/g!/<s&//ijt!-sae?m/baa?z/ XyURXvR x?Nva/ it?ihtai/rSta, b&h?Spte/ pir?dIya/ rwe?n r]ae/ha imag!?<


Ap/bax?mna>. j<"a_ya< nm>.
sagsajit-somapbhua rdhyrdhva dhanv pratihitbhirast| bhaspate paridy rathena
rakoh mitrgm apabdhamna|| jaghbhy nama||
[ANKLETS]

iv?< Ut
/ < uv?n< ic/< b?/xa ja/t< jay?man< c/ yt!, svaeR/e?; / StSmE? /ay/ nmae? AStu. guLa_ya<
nm>.
viva bhta bhuvana citra bahudh jta jyamna ca yat| sarvohyea rudra
stasmai rudrya namo astu|| gulbhbhy nama||
[FEET]

ye p/wa< p?iw/r]?y @elb&d


/ ay/Vyux?>, te;ag!?< sh yaejn
/ eAv/xNvain/ tNmis. pada_ya< nm>.
ye path pathirakaya ailabdyavyudha| teg sahasra yojane(a)vadhanvni tanmasi||
pdbhy nama||
[CROSS THE HANDS ON THE BACK AND TOUCH SHOULDERS]

AXy?vaec dixv/a ?w/mae dEVyae i;k, AhIg!?/ svaRNj<y/ NWsvaR yatuxa/Ny?>. kvcay nm>.
adhyavoca dadhivakt prathamo daivyo bhiak| ahgca sarvnjambhaya nthsarvca
ytudhnya|| kavacya nama||
[CROSS THE HANDS AND TOUCH LOWER SHOULDERS]

nmae? ib/iLmne? c kv/icne c/ nm? Zu/tay c z&tse/nay? c. %pkvcay nm>.


namo bilmine ca kavacine ca nama rutya ca tasenya ca|| upakavacya nama||
[TOUCH THE THIRD EYE; CENTER OF THE FOREHEAD]

nmae? AStu nIl?Ivay sha/]ay? mI/Fu;e, Awae/ye A?Sy/sTva?nae/Ah< te_yae?kr/< nm?>. t&tIyneay nm>.
namo astu nlagrvya sahasrkya mhue| athoye asyasatvno(a)ha tebhyokara
nama|| ttyanetrya nama||
[ROTATE RIGHT HAND CLOCKWISE AROUND THE HEAD AND CLAP THE LEFT PALM
WITH INDEX AND MIDDLE FINGERS OF RIGHT HAND]

mu?<c/ xNv?n/STv mu/yae/raiR? yae/Jya, ya? te/ hSt/ #;?v/> pra/ta g?vaevp. Aay )q.
pramuca dhanvanastva mubhayorrtni yorjy| yca te hasta iava part bhagavovapa||
astrya pha||

[LOCK THE INDEX FINGERS WHILE CLOSING THE OTHERS]

y @/tav?Nt Uyag!?< s/idzae? /aiv?tiSw/re, te;ag!?< shyaejn


/ e=v/xNva?in tNmis. #it idGb<x>.
ya etvantaca bhyg sacadio rudrvitasthire| teg sahasrayojane'vadhanvni tanmasi
|| iti digbandha||
Aw itIyae Nyas>
atha dvityo nysa

` nmae gvte ayeit nmSkarNyset!.


om namo bhagavate rudryeti namaskranyaset||
[TOUCH THE DIFFERENT PARTS AS FOLLOWS]

` mUXNyER nm>, n< naiskayE nm>, mae< llaqay nm>, < muoay nm>, g< k<Qay nm>, va< dyay
nm>, te< di][hStay nm>, < vamhStay nm>, a< na_yE nm>, y< pada_ya< nm>,
om mrdhnyai (top of the forehead) nama | na nsikyai (nose) nama|
mo lalya (forehead) nama| bha mukhya (face) nama| ga kahya (neck) nama|
v hdayya (heart) nama| te dakiahastya (right hand) nama| ru vmahastya (left
hand) nama| dr nbhyai (naval) nama| ya pdbhy (feet) nama|

Potrebbero piacerti anche