Sei sulla pagina 1di 2

Devata Vashya

[Query] Where can I find devata vashya kavacha? Is there a devata vashya mantra?
उपास्महे काशिकाख्याम् कोटिसीऊर्यसमप्रभाम् ।
सच्चिदानन्दलहरीम् परब्रह्मात्मिकाम् चितिम् ॥
उपास्महे महेशाख्यम् परम् ब्रह्म सनातनम् ।
भूयो लालितसम्सारच्छेदहेतुम् जगद्गुरुम् ॥
Technically, one can think of the famous Ishvara sammohana kavacha from rudrayAmala, if vashya and mohana
are equated. Here are the pUrvapIThikA and phalashruti of the kavacha:
पूर्व पीठिका:
आनन्दभैरव्युवाच:
कवचं शृणु चास्यैव लोकनाथ शिवापते ।
ईश्वरस्य परं ब्रह्म निर्वाणफलदायकम् ॥
कवचं दुर्लभं लोके नाम सम्मोहनं परम् ।
कवचध्यानमात्रेण निर्वाणफलभाग्भवेत् ॥
अस्य किं त्वत्रमाहात्म्यं तथापि तद्वदाम्यहम् ।
केवलं ग्रन्थिभेदाय निजदेहानुरक्षणात् ॥
सर्वेषामपि योगेन्द्र देवानां योगिनां तथा ।
भावादि सिद्धिलाभाय कायनिर्मलसिद्धये ॥
प्रकाशितं महाकाल तव स्नेहवशादपि ।
सर्वे मन्त्राः प्रसिद्ध्यन्ति सम्मोहकवचाश्रयाः ॥
कवचस्य ऋषिर्ब्रह्मा चन्दोऽनुष्टुबुदाहृतम् ।
ईश्वरो देवता प्रोक्तस्तथा शक्तिश्च काकिनी ॥
कीलकं क्रूं तथा ज्ञेयं ध्यानसाधनसिद्धये ।
हृदब्जभेदनार्थे तु विनियोगः प्रकीतीतः ॥
फलश्रुति:
इत्येतत् कवचं तारं तारकब्रह्ममङ्गळम् ।
कथितं नाथ यत्नेन कुत्रापि न प्रकाशितम् ।
तव स्नेहवशादेव प्रसन्नहृदयान्विता ॥
कृपां कुरु दयानाथ तवैव कवचाद्भुतम् ।
हिताय जगतां मोहविनाशायामृताय च ॥
पठितव्यं साधकेन्द्रैर्योगीन्द्रैरुपवन्दितम् ।
दुर्लभं सर्वलोकेषु सुलभं तत्त्ववेदिभिः ॥
असाध्यं साधयेदेव पठनात् कवचस्य च ।
धारणात् पूजनात् साक्षात् सर्वपीठफलं लभेत् ॥
काकचञ्चुपुटं कृत्वा सप्तधा पञ्चधापि वा ।
कवचं प्रपठेद्विद्वान् गूढसिद्धिनिबन्धनात् ॥
काकिनीश्वरसंयोगं सुयोगं कवचान्वितम् ।
ईश्वराङ्गं विभाव्यैव कल्पवृक्षसमो भवेत् ॥
एतत्कवचपाठेन देवत्वं लभते ध्रुवम् ।
आरोग्यं परमं ज्ञानं मोहनं जगतां वशम् ॥
स्तम्भयेत् परसैन्यानि पठेद्वारत्रयं यदि ।
शान्तिमाप्नोति शीघ्रं स षट्कर्मकरणक्षमः ॥
आकाङ्क्षा रसलालित्यविषयाशाविवर्जीतः ।
साधकः कामधेनुः स्यादिच्चादिसिद्धिभाग्भवेत् ॥
सर्वत्र गतिशक्तिः स्यात् स्त्रीणां मन्मथरूपधृक् ।
अणिमालघिमाप्राप्तिगुणादिसिद्धिमाप्नुयात् ॥
योगिनीवल्लभो भूत्वा विचरेत् साधकाग्रणीः ।
यथा गुहो गणेशश्च तथा स मे हि पुत्रकः ॥
श्रीमान् कुलीनः सारज्ञः सर्वधर्मविवजीतः ।
शनैः शनैर्मुदा याति षोडशारे यतीश्वरः ॥
यत्र भाति शाकिनीशः सदाशिवगुरुः प्रभुः ।

क्रमेण परमं स्थानं प्राप्नोति मम योगतः ॥


मम योगं विना नाथ तव भक्तिः कथं भवेत् ।
एतत्सम्मोहनाख्यस्य कवचस्य प्रपाठतः ॥
वाणी वश्या स्थिरा लक्ष्मीः सर्वैश्वर्यसमन्वितः ।
त्यागिता लभ्यते पश्चान्निःसङ्गो विहरेत् शिवः ।
सदाशिवे मनो याति सिद्धमन्त्री मनोलयः ॥
From reading these verses, the primary objective of this kavacha, apart from deharakShA, becomes established
as hR^idabjabhedana, which is also stated explicitly during viniyoga. There is one explicit reference to vashya,
like in most other kavachas: mohanaM jagatAM vasham. However, like many assume, the vashya here is not of
Ishvara but of jagat. In other words, the senses or the indriyas which perceive the external world. Moreover, the
yogic parlance becomes clear when the placement of this kavacha in the shatchakra khaNDa of the mUla tantra
is understood. Many books explicitly seem to print the utility of this kavacha as sammohana of Ishvara and this
incorrect understanding seems to be due to the reading: asya shrI Ishvara sammohanAkhya kavachasya. This
should not be interpreted as "the kavacha than can attract or infatuate Ishvara" but rather as "kavacha of
Ishvara, that grants the power to subjugate senses".
devatA vashya is also described in the phalashruti of the kavacha of baDabAnala hanumAn, found in
सुदर्शन संहिता:
चतुर्वारं पठेन्नित्यं सर्वरोगनिवारणम् ।
पञ्चवारं पठेन्नित्यं सर्वलोकवशङ्करम् ।
षड्वारं च पठेन्नित्यं सर्वदेववशङ्करम् ॥
However, the only way to achieve vashya of the Lord is described by shrImadAchArya:
अच्युतस्याष्टकम् यः पठेदिष्टदम्
प्रेमतः प्रत्यहं पूरुषः सस्पृहम् ।
वृत्ततः सुन्दरं कर्तृविश्वम्भरम्
तस्य वश्यो हरिर्जायते सत्वरम् ॥
The way to easily capture the Lord is nAmasmaraNa. He himself states thus:
मद्भाक्ता यत्र गायन्ति तत्र तिष्ठामि नारद!
How should namasmaraNa be done? premataH, with overflowing love towards the parama puruSha. The
smaraNa has to be constant and unceasing, indicated by the word pratyaham. Another requirement is intense
desire or longing for the Lord, called vyAkulatA, which is nothing but bhakti according to nArada [tadvismaraNe
परमव्याकुलतेति, नारद भक्ति सूत्र]. When नामस्मरण or japa is done constantly in this way,
vashIkaraNa of the Lord is achieved in no time. Moreover, nAmasAhasri says: bhaktivashyA. There seems to be
no better way of achieving this objective.
नारायणानन्त हरे नृसिंह
प्रह्लादबाधाहर हे कृपाळो ।
जिह्वे पिबस्वामृतमेतदेव
गोविन्द दामोदर माधवेति ॥

Potrebbero piacerti anche