Sei sulla pagina 1di 70

paatala yaaega paaQkaMe k ila{ inadeYSa

paatala yaaega paRBaUima


7

-''T' T |-'9 |-'77'
-'-'|'
Aba Psa paustak maeM saUXaaeM kae paW.nae kI ivaiDa batalaaPY jaataI hE |
mahizaY pataila nae ihrNyagaBaY k saUXaaeM k AaDaar par /pastauta yaaegaSaasXa
ka inamaaYNa ikyaa | Psa ka laxya manauzya kae sTaUlataa sae saUxmataa kI
Aaer lae jaanaa ATaaYta\ caetanaa kae baahr sae AntamaYuKa kr k parmaatmaa
maeM laya krnaa hE |

yaaegaiavaiainaraeDaH 2



yaaegaH yaaega
icaa icaa ATaaYYta\ AntaHkrNa (kI)
vaia vaiayaaeM (ka)
inaraeDaH @knaa ATaaYYta\
vaiayaaeM ka
AntamaYuKa hae
kr icaa maeM
laIna hae jaanaa
(hE) |
saMgaita saba vaiayaaeM k inaraeDa haenae par
pau@za kI +yaa AvasTaa haetaI hE ?

tada uH svaVpaevasTaanama\ 3

-~-
yah saUXa ka padcCed
AaEr Anvaya hE |
yah saUXa hE |

yaaegaSaasXa maeM kula CbbaIsa tava
1
maanae ga{ hEM PYr (pau@za-
ivaSaeza), pau@za (jaIva) AaEr /pakita k caaEbaIsa tava ATaaYta\ maUlapkita,
mahatva, AhMkar, paa:ca tanmaaXaa{:, paa:ca kmaeYinyaa:, paa:ca Zanaeinyaa:,
paa:ca sTaUla BaUta AaEr mana | PYr saRi ka inaimaa-karNa ATaaYta\ vastau
kae banaanae vaalaa hE AaEr /pakita [paadana-karNa ATaaYta\ saamagI ijasasae
vastau ka inamaaYNa haetaa hE | PYr kI saiaiDa maaXa sae jaw. /pakita maeM
inam pairNaama haetae hEM
Psa saUXa kI Baazaa-qIka kae
]par sae naIcae paW.nae sae vaa+ya
banataa hE, jaEsae, yaaega icaa kI
vaiayaaeM ka @knaa ATaaYYta\
vaiayaaeM ka AntamaYuKa hae kr
icaa maeM laIna hae jaanaa hE |

1 maUlapkita sae mahatva,
2 mahatva sae AhMkar,
3 AhMkar sae paa:ca tanmaaXaa{:,
4 paa:ca tanmaaXaaAaeM sae paa:ca sTaUla BaUta,
Psa saUXa ka
Agalae saUXa sae
+yaa sambanDa hE ?
5 AhMkar sae paa:ca kmaeYinyaa:,
6 AhMkar sae paa:ca Zanaeinyaa: AaEr
7 AhMkar sae mana |

yah Agalaa saUXa hE |
1
pairiSa yaaega k CbbaIsa tava |
6

paatala yaaega paRBaUima
jaw. /pakita AaEr caetana pau@za k saMyaaega sae samasta saRi ka inamaaYNa
huAa hE | ya%ipa pau@za /pakita ka svaamaI hE, parntau Aiva%a k karNa
pau@za Apanae inaja svaVpa kae BaUla kr /pakita kI jaw.taa AaEr [sa sae
[tpaa duHKa kae Apanaa svaVpa samaJanae lagataa hE | Psa sambanDa maeM
BaartaIya dSaYnaSaasXaaeM
2
maeM inam caar ivazayaaeM par Psa /pakar gahna
icantana ikyaa gayaa hE

/pa heya +yaa hE ?
[ar Aanae vaalaa duHKa heya hE |

/pa heyahetau ATaaYta\ heya ka karNa +yaa hE ?
[ar /da (pau@za) AaEr dRSya (/pakita) ka saMyaaega heyahetau hE |

/pa hana ATaaYta\ duHKa ka inataanta ABaava +yaa hE ?
[ar Aiva%a ka ABaava hana hE |

/pa hanaaepaaya ATaaYta\ hana ka [paaya +yaa hE ?
[ar ivavaekKyaaita
3
hanaaepaaya hE |



paatala yaaega paRBaUima
9

yaaega kI sahayataa sae pau@za ivavaekKyaaita sae Aiva%a ka naaSa kr
Apanae inaja svaVpa maeM isTata hae jaataa hE, ijasae kvalya (maaexa) khtae
hEM |

yaaegaSaasXa k caar paadaeM maeM kula 195 saUXa hEM | samaaiDapaad,
saaDanapaad, ivaBaUitapaad AaEr kvalyapaad maeM yaTaa/kma sae P+yaavana,
pacapana, pacapana AaEr caaEMaIsa saUXa hEM | samaaiDapaad AaEr saaDanapaad maeM,
/kma Anausaar, samaaihta-icaa AaEr ivaixapta-icaa vaalaaeM k ila{
samaaiDa
4
k [paaya batalaa{ ga{ hEM | ivaBaUitapaad maeM Aoalau kae
oapaUvaYk yaaega maeM pvaRa krnae k ila{ yaaega kI ivaBaUitayaa: batalaaPY gaPY
hEM | kvalyapaad maeM [payaaegaI-icaa taTaa icaa k sambanDa maeM SaaAaeM
ka inavaarNa ikyaa gayaa hE |

yaaega k taIna AntaivaYBaaga hEM [paasanaa-yaaega ATaaYta\ icaa kae {k
laxya par Qhranaa, kmaYyaaega ATaaYta\ inazkama kmaY AaEr Zana-yaaega |
yama (AihMsaa, satya, Astaeeeya, b&cayaY AaEr Apairgh), inayama (SaaEca,
saMtaaeza, tapa, svaaDyaaya AaEr PYr-piNaDaana), Aasana, paNaayaama,
ptyaahar, DaarNaa, Dyaana AaEr samaaiDa Azqayaaega kI, /kma Anausaar,
AaQ saIiW.yaa: hEM |

Psa saMixapta saMgh maeM yaaegaSaasXa k saUXaaeM ka inaVpaNa bahuta sarla AaEr
kma SabdaeM maeM ikyaa gayaa hE | AtaH yah gnTa [ oeNaI k saaDakaeM
AaEr ijaZasauAaeM k ila{ AtyaiDak [payaaegaI AaEr AavaSyak hE |
2
CH mauKya dSaYnaSaasXa ATaaYta\ zaw\dSaYna maImaaMsaa, vaedanta, nyaaya,
vaESaeizak, saaMKya, yaaega |

3
saaDanapaad saUXa 26 |
4
pairiSa samaaiDa taailaka |
8

paatala yaaega paRBaUima

paatala yaaega mahizaY kipala ka tavasamaasa
11

yaaegaSaasXa maeM bataa{ hu{ saaDanaaeM ka paunaH paunaH oapaUvaYk saevana ATaaYta\
ovaNa, manana AaEr inaidDyaasana krnae sae saaDak kae SaIG hI
AaDyaaitmak laxya kI [palaibDa hae jaataI hE | yaaega paxapaata AaEr
vaad-ivavaad rihta kaESala hE jaae svayaM kae AnauBava ara hI papta haetaa
hE |
'(|!' T|-'-' T' t'v-'F'''F'
mahizaY kipala ka saaMKya dSaYna AaEr mahizaY pataila ka yaaegaSaasXa {k
dUsare k paUrk hEM | yaid saaMKya dSaYna baahrI jagata\ ATaaYta\ /pakita AaEr
pau@za k taaivak svaVpa ka ivavaecana krtaa hE, taae yaaegaSaasXa BaItarI
jagata\ ATaaYta\ icaa AaEr [sakI vaRiayaaeM kI vyaaKyaa krtaa hE | vaastava
maeM yaaega saaMKya ka i/kyaatmak Vpa hE | yaaega saUXaaeM kI vyaaKyaa krnae
sae pahlae saaMKya dSaYna k saUXaaeM ka saMxaepa maeM vaNaYna krtae hEM |

Psa gnTa k Anta maeM saaDakaeM k ila{ kuC AavaSyak ivazaya pairiSazq
Baaga maeM de id{ ga{ hEM | yaaegaSaasXa par ivastaRta jaanakarI /ba svaamaI
oI AaemaanandtaITaY jaI kta, gaItaa/paesa ara /pakaiSata paustak,
paatalayaaega/padIpa maeM [palabDa hE |
saMgaita Aba tavasamaasa AarmBa krtae hEM |

ATaatastavasamaasaH 1
AnauBavaI saaDakaeM sae nam inavaedna hE ik XauiqyaaeM kI saUcanaa AaEr sauJaava
PY-maela par denae kI kpaa kreM, taaik Agalae saMskrNa maeM Psa gnTa ka
sauDaar ikyaa jaa sak |
ATa-AtaH Aba (AarmBa krtae hEM) [sa
tava tava (Zana k)
samaasaH saMixapta saMgh (kae) |
ijana mahanauBaava k AaSaIvaaYd AaEr /paerNaa sae hma Psa gnTa kae paUNaY
krnae maeM safla hu{ hEMe, hma [na k /paita haidYk ktaZtaa /pakq krtae
hEM | Anta maeM hma BaartaIya }iza parmpara kae /paNaama krtae hu{ Psa
gnTa kae, saoa, parmaatmaa kae samaipaYta krtae hEM |
saMgaita jaw. ATaaYta\ Acaetana tava k dae Baed hEM - /pakita AaEr
ivakita
5
| /paTama /pakita kI vyaaKyaa kI jaataI hE |
AaE //paktayaH 2

AaE (maUlapkita, mahatva, AhMkar AaEr paa:ca tanmaaXaa{:, yae) AaQ
(jaw. tava)
-~-

5
/pakita AaEr ivakita /pakita vah tava hE jaae iksaI nayae tava ka
[paadana karNa hE, ivakita vah tava hE jaae iksaI nayae tava ka
[paadana karNa nahIM hE |
10

paatala yaaega mahizaY kipala ka tavasamaasa
//paktayaH /pakitayaa: (hEM) |
saMgaita Aba ivakita kI vyaaKyaa krtae hEM |
zaaewSa ivakaraH 3
zaaewSa (paa:ca sTaUla BaUta, paa:ca kmaeYinyaa:, paa:ca Zanaeinyaa: AaEr
mana, yae) saaelah (jaw. tava)
ivakaraH ivakitayaa: (hEM) |
saMgaita caetanatava pau@za ka vaNaYna Agalae saUXa maeM ikyaa jaataa hE |
pau@zaH 4
pau@zaH (paccaIsavaa: tava caetana) pau@za (hE) |
saMgaita ijana taIna gauNaaeM kI ivazamataa k karNa maUla /pakita caaEbaIsa
tavaaeM maeM pairNata hae rhI hE, Aba [na gauNaaeM ka vaNaYna krtae hEM |
XaEgauNyama\ 5
XaE (sava, rjasa\ AaEr tamasa\, yae) taIna
gauNyama\ gauNa
6
(hEM) |
saMgaita [ taInaaeM gauNaaeM ka kayaY Agalae saUXa maeM batalaatae hEM |


paatala yaaega mahizaY kipala ka tavasamaasa
13

saMcarH /paitasaMcarH 6
saMcarH saRi (AaEr)
/paitasaMcarH /palaya (Pna taIna gauNaaeM kI AvasTaa-ivaSaeza
7
hE) |
saMgaita Aba saRi k taIna Avaantar Baed batalaa{ jaatae hEM |
ADyaatmamaiDaBaUtamaiDadEvaM ca 7
ADyaatmama\ AaDyaaitmak ATaaYta\ Apanae sae saIDaa sambanDa rKanae
vaalae, jaEsae AhMkar, Pinyaa:, mana AaEr SarIr;
AiDaBaUtama\ AaiDaBaaEitak ATaaYta\ Anya /paaiNayaaeM sae sambanDa rKanae
vaalae, jaEsae paSau, paxaI, sapaY Aaid
ca AaEr
AiDadEvama\ AaiDadEivak ATaaYta\ idvya SaiyaaeM sae sambanDa rKanae
vaalae, jaEsae paRTvaI, saUyaY Aaid, (yae saRi k taIna Avaantar Baed hEM) |
saMgaita Aba baui kI vaRiayaaeM k Baed batalaatae hEM |
paaiBabauyaH 8
pa (/pamaaNa, ivapayaYya, ivaklpa, ina/da AaEr smaRita
8
, yae) paa:ca
AiBa /pakar kI
bauyaH baui (kI vaRiayaa: hEM) |
saMgaita Aba ZanaeinyaaeM ka vaNaYna krtae hEM |
6
taIna gauNa sava ATaaYta\ pkaSa, rjasa\ ATaaYta\ i/kyaa AaEr tamasa\
ATaaYta\ isTaita jaae, /kma Anausaar, sauKa, duHKa AaEr maaeh VpaI hEM |
/pakita kI samasta vastauAaeM maeM taInaaeM gauNaaeM maeM sae kaePY {k gauNa /paDaana
AaEr baakI dae gauNa gaaENa Vpa maeM iva%maana rhtae hEM |

7
ivaSaeza saamaanya vastauAaeM maeM ivalaxaNa /pataIita ka haenaa |
8
samaaiDapaad saUXa 6 sae 11 |
12

paatala yaaega mahizaY kipala ka tavasamaasa
pa dRgyaaenayaH 9
pa (oaeXa, tvacaa, naeXa, rsanaa AaEr GaNa, yae) paa:ca
dRgyaaenayaH Zanaeinyaa: (hEM) |
saMgaita Aba paNaaeM ka vaNaYna krtae hEM |
pa vaayavaH 10
pa (paNa, Apaana, samaana, vyaana AaEr [dana, yae) paa:ca
vaayavaH vaayau ATaaYta\ mauKya /paaNa
9
(hEM) |
saMgaita Aba kmaeYinyaaeM ka vaNaYna krtae hEM |
pa kmaaYtmaanaH 11
pa (vaaNaI, hsta, paad, [pasTa AaEr gauda, yae) paa:ca
kmaaYtmaanaH kmaeYinyaa: (hEM) |
saMgaita Aba Aiva%a k Baed batalaatae hEM |
papavaaY Aiva%a 12
pa (Aiva%a, Aismataa, raga, eza AaEr AiBainavaeSa
10
, yae) paa:ca


paatala yaaega mahizaY kipala ka tavasamaasa
15

pavaaY ga:aQeM
Aiva%a Aiva%a (khlaataI hEM) |
saMgaita Aba ASaiyaaeM k Baed batalaatae hEM |
AaivaMSaitaDaaSaiH 13
Aa-ivaMSaita (paa:ca kmaeYinyaa:, paa:ca Zanaeinyaa:, mana, naaE Atauiyaa:
AaEr AaQ Aisaiyaa:, yae) AaPYsa
Daa /pakar kI
ASaiH ASaiyaa: ATaaYta\ baui ka vaDa (hEM) |
saMgaita Aba tauiyaaeM k Baed batalaatae hEM |
navaDaa tauiH 14
nava (/pakita, [paadana, kala, Baagya, Sabd, spaSaY, Vpa, rsa AaEr
ganDa, yae) naaE
Daa /pakar kI
tauiH tauiyaa:
11
(hEM) |

10
saaDanapaad saUXa 3 sae 9 |
9
paa:ca mauKya paNa paNa jaae naaisaka sae *dya tak vyaapak AaEr
Pin/dyaaeM ka saMcaalak, Apaana jaae naaiBa sae paad tak vyaapak AaEr
naIcae kI Aaer gaita vaalaa, samaana jaae *dya sae naaiBa tak vyaapak
AaEr rsa kae AaeM maeM baa:qnae vaalaa, vyaana jaae saare SarIr maeM
vyaapak, [dana jaae kNQ sae isar tak vyaapak AaEr ]par kI Aaer
gaita krnae vaalaa hE |
11
naaE tauiyaa: caar AaDyaaitmak tauiyaa: /pakita, [paadana, kala
AaEr Baagya hEM, ijana k JaUQe Baraesae pau@za svaVpaisTaita ka ya nahIM
krtaa AaEr paa:ca baa tauiyaa: Sabd, spaSaY, Vpa, rsa AaEr ganDa hEM,
ijana sae pau@za svaVpaisTaita kae samaJae ibanaa saMtau rhtaa hE AaEr
jaae vaastava maeM duHKaaeM (ATaaYta\ ivazaya /paaipta, rxaa, naaSa, Baaega AaEr
dUsaraeM kI ihMsaa) k karNa hEM |
14

paatala yaaega mahizaY kipala ka tavasamaasa
saMgaita Aba isaiyaaeM k Baed batalaatae hEM |
ADaa isaiH 15
A (]h ATaaYta\ paUvaY janma k saMskaraeM sae Zana haenaa, Sabd
ATaaYta\ gau@ k [padeSa sae Zana haenaa, ADyayana, sau*t/paaipta ATaaYta\ isa
pau@za sae Zana imalanaa, dana, AaDyaaitmak duHKahana, AaiDaBaaEitak
duHKahana AaEr AaiDadEivak duHKahana, yae) AaQ
Daa /pakar kI
isaiH isaiyaa: (hEM) |
saMgaita Aba Agalae saUXa maeM maUla DamaY batalaatae hEM |
dSa maaEilakaTaaYH 16
dSa (Aistatva, saMyaaega, ivayaaega, SaezavaRiatva, {ktva, ATaYvava,
paaraTyaY, Anyataa, AktaYRtva AaEr bahutva, yae) dsa
maaEilak maUla
ATaaYH DamaY
12
(hEM) |


paatala yaaega mahizaY kipala ka tavasamaasa
17

saMgaita Aba Agalae saUXa maeM saRi-rcanaa ka /payaaejana bataatae hEM |
AnaughH sagaYH 17
AnaughH Anaugh
sagaYH saRi (hE) |
saMgaita Aba /paaiNayaaeM kI saRi batalaatae hEM |
cataudYSaivaDaae BaUtasagaYH 18
cataudYSaivaDaH (b&a, pajaapatya, {en, dEva, gaanDavaY, ipaXya, ivadeh,
pkitalaya, maanauza, paSau, paxaI, reMganaevaalae jantau, kIq AaEr sTaavar,
Pna) caaEdh /pakar kI
BaUta /paaiNayaaeM (kI)
sagaYH saRi (hE) |
saMgaita Aba Agalae saUXa maeM banDa batalaatae hEM |
iXaivaDaae banDaH 19
iXaivaDaH (vaEkitak, daixaiNak AaEr /paakitak, yae) taIna /pakar k
banDaH banDa
13
ATaaYta\ pau@za AaEr /pakita ka saMyaaega (hEM) |
12
dsa maaEilak DamaY Aistatva ATaaYta\ pau@za AaEr Avya ka
Aistatva, saMyaaega ATaaYta\ pau@za AaEr Avya k saMyaaega sae saRi
inamaaYNa, ivayaaega ATaaYta\ pau@za AaEr Avya k ivayaaega sae maaexa,
SaezavaRiatva ATaaYta\ jaIvana-mau kI Saeza-vaRia, {ktva ATaaYta\
Avya ka {ktva haenaa, ATaYvava ATaaYta\ Avya ka jaIva k
ila{ Baaega AaEr ApavagaY (svaVpaisTaita), paaraTyaY ATaaYta\ Avya
ka jaIva k ila{ /payaaejana, Anyataa ATaaYta\ AntaHkrNaaeM ka iBaa

haenaa, AktaYRtva ATaaYta\ pau@za caetana-tava ka AktaaY AaEr /da maaXa
haenaa, bahutva ATaaYta\ pau@za ka Ananta haenaa |
13
taIna banDa AaEr maaexa vaEkitak ATaaYta\ Aatma-saaxaatkar sae
SaUnya rhkr ivatakaYnaugata BaUima maeM Aasa haenaa, daixaiNak ATaaYta\
Aatma-saaxaatkar sae SaUnya rhkr ivacaaranaugata BaUima maeM Aasa
16

paatala yaaega mahizaY kipala ka tavasamaasa
saMgaita Aba Agalae saUXa maeM maaexa batalaatae hEM |
iXaivaDaae maaexaH 20
iXaivaDaH (vaEkitak, daixaiNak AaEr /paakitak, yae) taIna /pakar k
maaexaH maaexa
13
ATaaYta\ pau@za AaEr /pakita ka ivayaaega (hEM) |
saMgaita Aba /pamaaNa ka svaVpa batalaayaa jaataa hE |
iXaivaDaM /pamaaNama\ 21
iXaivaDaM (/patyaxa, Anaumaana AaEr Aagama, yae) taIna /pakar k
/pamaaNama\ /pamaaNa
14
(hEM) |
saMgaita Aba duHKa ka svaVpa batalaatae hEM |
iXaivaDaM duHKama\ 22
iXaivaDaM (AaDyaaitmak, AaiDaBaaEitak AaEr AaiDadEivak, yae) taIna
/pakar k
duHKama\ duHKa (hEM) |
saMgaita Anta maeM saaMKya-dSaYna ka mauKya Dyaeya batalaayaa jaataa hE |



paatala yaaega mahizaY kipala ka tavasamaasa
19
{tata\ samyaga\ Zatvaa ktaktyaH syaata\ | na paunaiivaDaena
duHKaenaaiBaBaUyatae 23
{tata\ yah
samyaga\ QIk /pakar (sae)
Zatvaa jaana kr (yaaegaI)
ktaktyaH ktaaTaY
syaata\ hae jaataa hE (AaEr)
paunaH ifr
iXaivaDaena taIna /pakar (k)
duHKaena duHKaaeM sae
na nahIM
AiBaBaUyatae dbaayaa jaataa |

-~-

haenaa, /paakitak ATaaYta\ Aatma-saaxaatkar sae SaUnya rhkr
Aanandanaugata taTaa Aismataanaugata BaUimayaaeM maeM Aasa haenaa |
14
saaDanapaad saUXa 7 |
18

paatala yaaega samaaiDapaad

paatala yaaega samaaiDapaad
21
vaia vaiayaaeM (ka)
inaraeDaH @knaa ATaaYYta\ vaiayaaeM ka AntamaYuKa hae kr icaa maeM laIna
hae jaanaa (hE) |
F'''|\'-''7
saMgaita samaaiDapaad maeM samaaihta-icaa vaalaaeM k ila{ samaaiDa k
[paaya batalaatae hEM |
saMgaita vaiayaaeM k inaraeDa haenae par pau@za kI +yaa AvasTaa haetaI hE?
tada uH svaVpaevasTaanama\ 3
ATa yaaegaanauSaasanama\ 1
tada taba (vaiayaaeM k inaraeDa haenae par)
uH a ATaata\ pau@za kI
svaVpae Apanae hI Vpa ATaaYYta\ caetana-maaXa maeM
AvasTaanama\ isTaita (haetaI hE) |
ATa Aba (AarmBa krtae hEM)
yaaega yaaega (kI)
Anau-Saasanama\ pahlae sae iva%maana (laxaNa, Baed, [paaya AaEr flaaeM
saihta) iSaxaa (denae vaalae gnTa kae) |
saMgaita vaiayaaeM k inaraeDa sae iBaa vyautTaana-AvasTaa ATaaYta\ inaraeDa
k ivaraeDa maeM pau@za ka +yaa svaVpa haetaa hE ?
saMgaita yaaega kI +yaa pairBaazaa hE ?
yaaegaiavaiainaraeDaH 2
vaiasaaVpyaimatarXa 4
yaaegaH yaaega
icaa icaa ATaaYYta\ AntaHkrNa
15
(kI)

PtarXa dUsarI ATaata\ vaiayaaeM k inaraeDa sae iBaa AvasTaa maeM (pau@za)
vaia vaia (k)
saaVpyama\ samaana Vpa (haetaa hEe) | 15
AntaHkrNa icaa ATaaYYta\ BaUta AaEr Baivazya smarNa, AhMkar
ATaaYYta\ AhM AaEr mama, baui ATaaYYta\ inaScaya AaEr AvaDaarNa, mana
ATaaYYta\ salpa AaEr ivaklpa |
saMgaita vaiayaa: iktanae pkar kI haetaI hEM ?
vaRayaH patayyaH iaiaH 5
AntaHkrNa kI paa:ca AvasTaa{: maUW. ATaaYYta\ tamasa\ pDaana, ixapta
ATaaYYta\ rjasa\ pDaana, ivaixapta ATaaYYta\ tamasa\ AaEr rjasa\ pDaana,
{kag ATaaYYta\ sava pDaana, ina@# ATaaYYta\ gauNaataIta |
vaRayaH ([payauY+ta) vaiayaa:
patayyaH paa:ca pkar (kI haetaI hEM, jaae)
iaH i ATaata\ raga-eza Aaid SaaeM kI karNa (AaEr)
maUW., ixapta, ivaixapta AntaHkrNa ka DamaY kama, /kaeDa, laaeBa,
maaeh, AhMkar AaEr maatsayaY |
20

paatala yaaega samaaiDapaad

paatala yaaega samaaiDapaad
23
saMgaita ivapayaYya-vaia +yaa hE ? AiaH Ai ATaata\ raga-eza Aaid SaaeM ka naaSa krnae vaalaI
(haetaI hEM) |
ivapayaYyaae imaTyaaZanamataUpapitama\ 8
saMgaita [ paa:ca vaiayaaeM k +yaa naama hEM ?
ivapayaYyaH ivapayaYya (padaTaY ka)
imaTyaa Bamak
Zanama\ Zana (hE, jaae)
AtaUpa [sa (padaTaY k vaastaivak) Vpa maeM nahIM
pitama\ pitaita (hE) |
pmaaNaivapayaYyaivaklpainaasmaRtayaH 6
pmaaNa pmaaNa,
ivapayaYya ivapayaYya,
ivaklpa ivaklpa,
inaa inaa (AaEr)
smaRtayaH smaRita, (yae paa:ca pkar kI vaiayaa: hEM) |
saMgaita ivaklpa-vaia k +yaa laxaNa hEM ?
SabdZanaanaupaataI vastauSaUnyaae ivaklpaH 9
saMgaita pmaaNa-vaia k +yaa Baed hEM ?
Sabd (jaae Zana) Sabd (sae [tpaa)
Zana Zana (k)
AnaupaataI paICe calanae vaalaa (AaEr)
vastau vastau (kI saaa sae)
SaUnyaH SaUnya (hae, vah)
ptyaxaanaumaanaagamaaH pmaaNaaina 7
ptyaxa yaTaaTaY Zana, (kayaY AaEr karNa
16
k sambanDa sae [tpaa)
Anaumaana A/patyaxa padaTaY ka Zana (AaEr)
AagamaaH vaed, SaasXa taTaa Aapta-pau@za k vacana, (yae taIna pkar
kI PinyaaeM AaEr ivazaya k sambanDa maeM)
pmaaNaaina pmaaNa (vaiayaa: hEM) |

ivaklpaH ivaklpa ATaata\ klpanaa (khlaataa hE) |
saMgaita inaa-vaia +yaa hE ?
ABaavaptyayaalambanaa vaiainaYa 10
16
kayaY AaEr karNa /patyaek kayaY (padaTaY) Apanae karNa maMe
Avya AaEr vya Vpa sae iva%maana rhtaa hE | vastautaH kaePY BaI
padaTaY paUNaY Vpa sae na nahIM haetaa hE | karNa sae kayaY kI
AiBavyai kayaY ka [tpaa haenaa hE AaEr kayaY ka karNa maeM laya
haenaa kayaY ka ABaava hE | saMaKya k Psa isaanta kae
satyakayaYvaad khtae hEM |
ABaava (jaagta AaEr svap AvasTaa kI) AnaupaisTaita (k Zana
kI)
ptyaya ptaIita (kae)
Aalambanaa Aaoya denae vaalaI
22

paatala yaaega samaaiDapaad

paatala yaaega samaaiDapaad
25
vaiaH vaia (kae)
inaa inaa ATaaYta\ sauzauipta (khtae hEM) |
yatH /payat (krnaa)
AByaasaH AByaasa (hE) |
saMgaita smaRita-vaia +yaa hE ? saMgaita AByaasa dRW. ksae haetaa hE ?
AnauBaUtaivazayaasampmaaezaH smaRitaH 11 sa tau dIGaYkalanaErntayaYsatkarasaeivataae dRW.BaUimaH 14
AnauBaUta (pmaaNa, ivapayaYya, ivaklpa AaEr inaa k) AnauBava ik{
hu{
ivazaya ivazaya (ka)
AsampmaaezaH na Kaaeyaa jaanaa ATaaYta\ iksaI sahayak ivazaya kae paa
kr saMskar ka ifr sae /pakq hae jaanaa
tau ikntau
saH vah (AByaasa)
dIGaY bahuta
kala samaya (tak),
naErntayaY inarntar (AaEr)
satkar satkar sae (QIk QIk)
AasaeivataH saevana ikyaa huAa
dRW. dRW.
smaRitaH smaRita (khlaataa hE) |
saMgaita [ paa:caaeM pkar kI vaiayaaeM k inaraeDa k +yaa [paaya hEM ?
BaUimaH AvasTaa (vaalaa hae jaataa hE) |
AByaasavaEragyaaByaaM taiaraeDaH 12
AByaasa AByaasa (AaEr)
vaEragyaaByaama\ vaEragya sae
tata\ [na (paa:ca pkar kI vaiayaaeM ka)
inaraeDaH inaraeDa (haetaa hE) |
saMgaita dae pkar k vaEragya, Apar AaEr par, maeM sae sampZata
samaaiDa k saaDana Apar-vaEragya k +yaa laxaNa hEM ?
dRanauoivakivazayaivataRzNasya vaSaIkarsaMZa vaEragyama\ 15
dR deKae hu{ ATaata\ laaek maMe dRigaaecar haenae vaalae (AaEr vaed
SaaaeM ara)
Aanauoivak saunae hu{
ivazaya ivazayaaeM (maMe, jaae)
ivataRzNasya taRzNaa rihta (hE), [saka
vaEragyama\ vaEragya
saMgaita AByaasa +yaa hE ?
taXa isTataaE yataeByaasaH 13
taXa [na (daenaaeM, AByaasa AaEr vaEragya, maeM sae icaa kI)
isTataaE isTartaa k ila{ (inarMtar)
24

paatala yaaega samaaiDapaad

paatala yaaega samaaiDapaad
27
vaSaIkar Apar-vaEragya
saMZa naama vaalaa (hE) |
Vpa svaVpaaeM (k)
Anaugamaata\ sambanDa sae (jaae icaa kI vaiayaaeM ka inaraeDa hE, vah)
sampZataH sampZata (samaaiDa hE) |
saMgaita AsampZata samaaiDa ka saaDana par-vaEragya +yaa hE ?
saMgaita Aba par-vaEragya vaalaI AsampZata ATaata\ inabaIYja samaaiDa
ka laxaNa batalaayaa jaataa hE |
tatparM pau@zaKyaataegauYNavaEtaRzNyama\ 16
tata\ vah (vaEragya)
parma\ par ATaata\ sabasae oe (hE, ijasamaeM)
pau@za-KyaataeH pkita-pau@za k ivavaekZana ATaata\ ivavaekKyaaita (k
[dya haenae sae pau@za)
gauNa gauNaaeM (sae)
vaEtaRzNyama\ taRzNaa rihta (hae jaataa hE) |
ivaramaptyayaaByaasapaUvaYH saMskarSaezaaenyaH 18
ivarama (saba vaiayaaeM k) inaraeDa (k)
ptyaya karNa ATaaYta\ par-vaEragya (k)
paUvaYH paunaH paunaH
AByaasa AByaasa (sae jaae)
saMskar saMskar (maaXa)
saMgaita Aba Apar-vaEragya vaalaI sampZata ATaata\ sabaIja samaaiDa k
caar Avaantar Baed ATaaYta\ ivatak, ivacaar, Aanand AaEr Aismataa
svaVpa kae batalaataee hEM |
SaezaH Saeza (rh jaatae hME, vae)
AnyaH dUsarI ATaata\ AsampZata (samaaiDa hEM) |
saMgaita iksa pkar k saaDak ka yaaega SaIG isa haetaa hE ?
ivatakivacaaranandaismataaVpaanaugamaata\ sampZataH 17
Bavaptyayaae ivadehpkitalayaanaama\ 19 ivatak paa:ca sTaUlaBaUta-ivazayak taTaa sTaUla Pin/dya-ivazayak ga
Baavanaa,
ivacaar saUxmaBaUta-ivazayak taTaa saUxma Pin/dya-ivazayak ga Baavanaa,
Aanand tanmaaXaaAaeM taTaa Pin/dyaaeM k karNa sava-pDaana AhMkar-
ivazayak kvala ghNa Baavanaa (AaEr)
Aismataa caetana sae pitaibaimbata icaasava baIja Vpa AhMkar-
ivazayak ghItaR Baavanaa, (Pna sae samba)
ivadeh yaaegaI jaae ipaClae janma maeM ivatakaYnaugata AaEr ivacaaranaugata
samaaiDa isa kr cauk hEM AaEr Aanandanaugata samaaiDa ka AByaasa kr
rhe hEM (AaEr)
pkitalayaanaama\ yaaegaI jaae ipaClae janma maeM Aanandanaugata samaaiDa
isa kr cauk hEM AaEr Aismataanaugata samaaiDa ka AByaasa kr rhe hEM,
([na daenaaeM kae Agalae janma maMe)
Bava janma (sae hI AsampZata samaaiDa kI)
ptyayaH ptaIita (haetaI hE) |
26

paatala yaaega samaaiDapaad
saMgaita Bavaptyaya sae iBaa [paayaptyaya
17
vaalaaeM k ila{ AsampZata
samaaiDa k +yaa [paaya hEM ?
o#avaIyaYsmaRitasamaaiDapZapaUvaYk Ptarezaama\ 20
Ptarezaama\ dUsare (yaaegaI jaae ivadehI AaEr pkitalaya nahIM hEM), [nakae
o#a o#a,
vaIyaY [tsaah,
smaRita Zana k saMskaraeM k jaagta haenae,
samaaiDa samaaiDa (AaEr)
pZa-paUvaYkH pZa ATaaYta\ ivavaek, (Pna paa:caaeM sae AsampZata samaaiDa
isa# haetaI hE) |
saMgaita [paayaptyaya vaalaaeM kI sabasae Aintama oeNaI ATaaYta\ AiDamaaXa
[paaya AaEr taIv saMvaega vaalae yaaeigayaaeM kae SaIG samaaiDa laaBa haetaa hE |
[nhIM ka vaNaYna Agalae saUXa maeM krtae hEM |



paatala yaaega samaaiDapaad
29
taIvsaMvaegaanaamaasaaH 21
taIv taIv
saMvaegaanaama\ gaita ATaaYta\ vaEragya (AaEr oa, vaIyaY Aaid [paayaaeM kI
AiDamaaXa) sae (samaaiDa)
AasaaH inakqtama (haetaI hE) |
saMgaita [ taIv saMvaega k +yaa Baed hEM ?
maRdumaDyaaiDamaaXatvaata\ tataaeipa ivaSaezaH 22
tataH [sa
maRdu hlk (taIv saMvaega) AaEr
maDya maDyama (taIv saMvaega sae)
Aipa BaI
AiDamaaXatvaata\ AiDamaaXa (taIv saMvaega) maeM (samaaiDa laaBa maeM)
ivaSaezaH ivaSaezataa (haetaI hE) |
saMgaita +yaa paUvaaeY AiDamaaXa [paaya AaEr AiDamaaXa taIv saMvaega sae
hI SaIGtama samaaiDa laaBa haetaa hE ATavaa kaePY AaEr BaI saugama [paaya
hE? 17
[paayaptyaya o#a, vaIyaY Aaid [paaya taIna /pakar k ATaaYta\
maRdu, maDyama AaEr AiDamaaXa haetae hEM | Pna taInaaeM k BaI taIna /pakar
k saMvaega ATaaYta\ maRdu, maDyama AaEr AiDamaaXa haetae hEM | Psa /pakar
[paayaptyaya vaalaaeM k naaE Baed ATaaYta\ maRdu [paaya AaEr maRdu saMvaega,
maRdu [paaya AaEr maDyama saMvaega, maRdu [paaya AaEr taIv saMvaega, maDyama
[paaya AaEr maRdu saMvaega, maDyama [paaya AaEr maDyama saMvaega, maDyama
[paaya AaEr taIv saMvaega, AiDamaaXa [paaya AaEr maRdu saMvaega, AiDamaaXa
[paaya AaEr maDyama saMvaega, AiDamaaXa [paaya AaEr taIv saMvaega haetae hEM|
PYrpiNaDaanaaa 23
vaa ATavaa
PYr-piNaDaanaata\ PYr k gauNaaeM ka paunaH paunaH icantana krnae AaEr
kmaY AaEr kmaY-fla PYr k /paita samapaYNa krnae sae (SaIGtama samaaiDa
laaBa haetaa hE) |
saMgaita PYr k +yaa laxaNa hEM ?
28

paatala yaaega samaaiDapaad

paatala yaaega samaaiDapaad
31

SakmaYivapaakaSayaErparamaRH pau@zaivaSaeza PYrH 24 tasya vaacakH pNavaH 27
Sa Sa,
kmaY kmaY, (kmaaeYM k)
ivapaak fla (AaEr vaasanaaAaeM k)
AaSayaEH Aavaasa ATaaYta\ vaasanaaAaeM sae
AparamaRH spaSaY rihta
tasya [sa (PYr ka)
vaacakH baaeDak Sabd ATaata\ naama
pNavaH Aae3ma\
18
(hE) |
saMgaita PYr-piNaDaana ka +yaa laxaNa hE ?
PYrH PYr (Anya)
pau@za-ivaSaezaH pau@zaaeM (sae) ivaSaeza (caetana hE) |
tajjapastadTaYBaavanama\ 28
tata\ [sa (pNava ka)
japaH japa (AaEr)
tata\ [sa (PYr k)
saMgaita PYr kI +yaa ivaSaezataa hE ?
taXa inaritaSayaM savaYZbaIjama\ 25 ATaY ATaYsvaVpa (ka)
Baavanama\ Dyaana krnaa ATaata\ paunaH paunaH icantana krnaa (PYr-
piNaDaana hE) |
taXa [sa (PYr maeM)
savaYZ savaYZtaa (ka)
baIjama\ karNa ATaaYta\ Oaeta
saMgaita AsampZata samaaiDa sae paUvaYY PYr-piNaDaana k +yaa ivaSaeza
fla hEM ?
inaritaSayama\ AitaSaya rihta ATaaYta\ saImaa kae papta (hE) |
saMgaita PYr kI AaEr +yaa ivaSaezataa hE ?
tataH ptyak\caetanaaiDagamaaepyantarayaaBaava 29
paUvaeYzaamaipa gau@H kalaenaanavacCedata\ 26 tataH [sa (PYr-piNaDaana sae pau@za kae)
ptyak\-caetanaa jaIvaatmaa (kI)
AiDagamaH paipta ATaata\ saaxaatkar
Aipa BaI (haetaa hE)
paUvaeYzaama\ (vah PYr) paUvaY [tpaa (gau@AaeM) ka
Aipa BaI
gau@H gau@ (hE, +yaaeMik vah PYr)
kalaena samaya sae
AnavacCedata\ saIimata nahIM ATaata\ savaYYkala maeM iva%maana (hE) |

18
pairiSa ~ taailaka |
saMgaita PYr ka vaacak naama +yaa hE ?
30

paatala yaaega samaaiDapaad

paatala yaaega samaaiDapaad
33
ca AaEr
Antaraya ivaGaeM (ka)
ABaavaH ABaava (BaI) |
duHKadaEmaYnasyaamaejayatvaasapasaa ivaxaepasahBauvaH 31
duHKa duHKa,
daEmaYnasya PcCa paUitaY na haenae par mana maeM xaaeBa,
Amaejayatva SarIr k AaeM ka ka:panaa, (ibanaa PcCa k)
asa saa:sa ka AMdr Aanaa (AaEr ibanaa PcCa k)
pasaaH saa:sa ka baahr jaanaa, (yae paa:ca [pa)
ivaxaepa ivaxaepa (paUvaaeY naaE AntarayaaeM k)
saMgaita PYr-piNaDaana sae ijana ivaGaeM ka ABaava batalaayaa gayaa hE,
[na ivaGaeM ka +yaa svaVpa hE ?
vyaaiDastyaanasaMSayapmaadalasyaaivaritaBaintadSaYnaalabDaBaUimaktvaana
vaisTatatvaaina icaaivaxaepaastaeentarayaaH 30
sahBauvaH saaTa haetae hEM |
vyaaiDa raega,
styaana icaa kI AkmaYNyataa ATaata\ PcCa haenae par BaI yaaega maeM
saamaTyaY na haenaa,
saMSaya SaMka,
pmaad samaaiDa k saaDanaaeM ka Anauana na krnaa,
Aalasya Aalasya,
Aivarita ivazayaaeM maeM taRzNaa banaI rhnaa,
Bainta-dSaYna imaTyaa Zana,
AlabDa-BaUimaktva @kavaq k karNa samaaiDa maMe na pahu:ca paanaa,
AnavaisTatatvaaina samaaiDa maeM pahu:ca kr [sa maeM icaa ka na Qhrnaa,
tae yae
icaa icaa (k naaE)
ivaxaepaaH ivaxaepa, (yaaega k maUla)
AntarayaaH ivaG (hEM) |
saMgaita ivaixapta icaa vaalaaeM k ila{ naaE ivaxaepaaeM AaEr paa:ca
[paivaxaepaaeM k inaraeDa k +yaa [paaya hEM ?
tatpitazaeDaaTaYmaektavaaByaasaH 32
tata\ [na (ivaxaepaaeM kae)
pitazaeDaaTaYma\ dUr krnae k ila{
{ktava {k tava ATaata\ P (ka)
AByaasaH AByaasa (krnaa caaih{) |
saMgaita icaa k mala kae dUr krnae ka +yaa [paaya hE ?
maEXaIk@NaamauidtaaepaexaaNaaM sauKaduHKapauNyaapauNyaivazayaaNaaM
Baavanaataiapsaadnama\ 33
sauKa sauKaI,
duHKa duHKaI,
pauNya pauNyaatmaa (AaEr)
ApauNya paapaatmaa (k)
saMgaita paUvaaeY naaE ivaxaepa Agalae paa:ca [paivaxaepaaeM kae [paisTata krtae
hEM |
32

paatala yaaega samaaiDapaad

paatala yaaega samaaiDapaad
35
saMgaita icaa-isTaita ka taIsara [paaya +yaa hE ? ivazayaaNaama\ ivazayaaeM maeM (yaTaa/kma sae)
maEXaI imaXataa,
k@Naa dyaa,
mauidtaa hzaY (AaEr)
[paexaaNaama\ [dasaInataa (kI)
BaavanaataH Baavanaa (k Anauana) sae
icaa-psaadnama\ icaa inamaYla AaEr psaa (haetaa hE) |
ivaSaaeka vaa jyaaeitazmataI 36
vaa ATavaa
ivaSaaeka Saaek rihta (saaivak)
jyaaeitazmataI pkaSa vaalaI (pvaRia BaI mana kI isTaita kae baa:Danae
vaalaI haetaI hE) |
saMgaita icaa-isTaita ka caaETaa [paaya +yaa hE ?
saMgaita inamaYla AaEr psaa icaa vaalae [ama AiDakairyaaeM k ila{
icaa-isTaita ka pahlaa [paaya +yaa hE ?
vaItaragaivazayaM vaa icaama\ 37
vaa ATavaa
raga raga
vaIta rihta
ivazayama\ ivazaya vaalaa (mahana\ yaaeigayaaeM ka)
icaama\ icaa (mana kI isTaita kae baa:Danae vaalaa haetaa) hE |
pcCdYnaivaDaarNaaByaaM vaa paNasya 34
vaa yaa taae
paNasya paNa kae (naaisaka ara pya ivaSaeza sae)
pcCdYna baahr feMknae (AaEr)
ivaDaarNaaByaama\ raeknae sae (mana kI isTaita kae baa:Daa jaataa hE) |
saMgaita icaa-isTaita ka paa:cavaa: [paaya +yaa hE ?
saMgaita icaa-isTaita ATavaa inaraeDa ka dUsara [paaya +yaa hE ?
svapinaaZanaalambanaM vaa 38
ivazayavataI vaa pvaRia@tpaaa manasaH isTaitainabainDanaI 35
vaa ATavaa
svap svap (AaEr)
inaa inaa (k)
Zana Zana (ka)
Aalambanama\ Aaoya (krnae vaalaa icaa mana kI isTaita kae baa:Danae
vaalaa haetaa hE) |
vaa ATavaa (idvya ganDa, rsa, Vpa, spaSaY ATavaa Sabd)
ivazayavataI ivazayaaeM vaalaI
pvaRiaH pvaRia
[tpaaa [tpaa (hae kr)
manasaH mana kI
isTaita isTaita (kae)
inabainDanaI baa:Danae vaalaI (haetaI hE) |
34

paatala yaaega samaaiDapaad

paatala yaaega samaaiDapaad
37
saMgaita icaa-isTaita ka CQa [paaya +yaa hE ? gaezau ga ATaaYYta\ sTaUla BaUta taTaa saUxma tanmaaXaa (ivazaya) maeM
tatsTa {kag isTata (hae kr)
tadnataa [saI (ivazaya k) svaVpa kae papta hae jaanaa
(sampZata)
samaapaiaH samaaiDa ATaaYta\ icaa ka ivazaya k saaTa tadakar hae
jaanaa (hE) |
yaTaaiBamataDyaanaaa 39
vaa ATavaa (ijasakae)
yaTaa jaae
AiBamata P (hae, [sa k)
Dyaanaata\ Dyaana sae (mana kI isTaita ba:Da jaataI hE) |
saMgaita Aba Psa samaapaia ATaaYta\ sabaIja-samaaiDa k caar BaedaeM maeM sae
pahlae Baed ka vaNaYna krtae hEM |
saMgaita icaa-isTaita ka +yaa fla hE ?
parmaaNauparmamahvaantaaesya vaSaIkarH 40
taXa SabdaTaYZanaivaklpaEH saMkINaaY saivatakaY samaapaiaH 42
Asya (paUvaaeY [paayaaeM sae isTar hu{ icaa) ka (saUxma padaTaY)
parmaaNau parmaaNau (Aaid sae lae kr)
parma-mahva-AntaH parma mahana\ (padaTaaeYM maMe)
vaSaIkarH vaSaIkar (hae jaataa hE) |
taXa [na (samaapaiayaaeM maeM sae)
Sabd Sabd,
ATaY ATaY (AaEr ivazaya)
Zana Zana (k taInaaeM)
ivaklpaEH BaedaeM sae
saMkINaaY imalaI huPY (samaaiDa)
saivatakaY saivatak ATaaYta\ ivaSaeza tak saihta (ATavaa saivaklpa)
saMgaita isTar icaa kI +yaa isTaita haetaI hE ?
xaINavaRaeriBajaatasyaeva maNaegYhItaRghNagaezau tatsTatadnataa
samaapaiaH 41
samaapaiaH samaapaia (khlaataI hE) |
xaINa xaINa (rjasa\ AaEr tamasa\ gauNa)
vaRaeH vaia (vaalae icaa ka)
AiBajaatasya [ama jaaita kI (sfiqk)
maNaeH maiNa (kI)
Pva Ba:aita
ghItaR ghItaa ATaaYta\ Aismataa,
ghNa ghNa ATaaYta\ Pinya (AaEr)
saMgaita samaapaia ka dUsara Baed +yaa hE ?
smaRitapairSauaE svaVpaSaUnyaevaaTaYmaaXainaBaaYsaa inaivaYtakaY 43
smaRita smaRita (k)
pairSauaE Sau ATaaYta\ Aagama AaEr Anaumaana k Sabd AaEr Zana sae
rihta (hae jaanae par)
svaVpa Apanae Vpa (sae)
36

paatala yaaega samaaiDapaad

paatala yaaega samaaiDapaad
39
SaUnyaa SaUnya
Pva jaEsaI (kvala Dyaeya)
ATaY ATaY
maaXa maaXa (saI)
inaBaaYsaa Baasanae vaalaI (icaa vaRia)
inaivaYtakaY inaivaYtak ATavaa inaivaYklpa (samaapaia khlaataI hE) |
vaalaI gauNaaeM kI saamyaavasTaa)
payaYvasaanama\ payaYnta ATaaYta\ saImaa tak (fElaI huPY hE) |
saMgaita AtaH saivatak, inaivaYtak, saivacaar AaEr inaivaYcaar, yae caaraeM
samaapaiayaa: sabaIja-samaaiDa hEM | inaivaYcaar kI [tar AaEr [tama
AvasTaa{M, /kmaSaH, Aanandanaugata AaEr Aismataanaugata khlaataI hEM |
taa {va sabaIjaH samaaiDaH 46
saMgaita samaapaia ka taIsara AaEr caaETaa Baed +yaa hE ?
taa yae (paUvaaeY caaraeM samaapaiayaa:)
{va hI
sabaIjaH sabaIja
samaaiDaH samaaiDa (khlaataI hEM) |
{tayaEva saivacaara inaivaYcaara ca saUxmaivazayaa vyaaKyaataa 44
{tayaa Pna ATaaYta\ paUvaaeY saivatak AaEr inaivaYtak samaapaiayaaeM (k
inaVpaNa) sae
{va hI
saMgaita sabasae oe inaivaYcaar-samaaiDa ka +yaa fla hE ?
saivacaara saivacaar (AaEr)
inaivaYcaara inaivaYcaar (samaapaiayaa:)
ca BaI
saUxma saUxma
ivazayaa ivazayaaeM (maMe)
vyaaKyaataa vaNaYna (kI huPYM samaJanaI caaih{M) |
inaivaYcaarvaESaar%eDyaatmapsaadH 47
inaivaYcaar inaivaYcaar (kI)
vaESaar%e pvaINataa sae
ADyaatma pZa (kI)
psaadH inamaYlataa (haetaI hE) |
saMgaita saUxma ivazaya kha: tak hEM ?
saMgaita Psa pZa ka saaTaYk naama +yaa hE ?
saUxmaivazayatvaM caailapayaYvasaanama\ 45
}tamBara taXa pZa 48
ca taTaa
saUxma saUxma
ivazayatvama\ ivazayataa
Aila ila-rihta ATaaYta\ maUlapkita (iksaI maeM na laIna haenae
taXa [sa (ADyaatma-psaad sae)
}tamBara satya kae DaarNa krnae vaalae (AaEr Aiva%a sae rihta)
pZa Zana (kI [tpaia haetaI hE) |
38

paatala yaaega samaaiDapaad

paatala yaaega samaaiDapaad
41
saMgaita }tamBara pZa kI +yaa oetaa hE ? inaraeDaata\ inaraeDa sae
inabaIYjaH inabaIYja
outaanaumaanapZaByaamanyaivazayaa ivaSaezaaTaYtvaata\ 49
samaaiDaH samaaiDa (kI [palaibDa haetaI hE) |
outa Aagama (AaEr)

Anaumaana Anaumaana (kI)
-~-
pZaByaama\ pZa sae (}tamBara pZa ka)
ivazayaa ivazaya
Anya iBaa (hE),
ivaSaeza ivaSaeza (Vpa sae)
ATaYtvaata\ ATaY kae saaxaatkar krnae k sandBaY maeM |
saMgaita }tamBara pZa ka +yaa fla hE ?
tajjaH saMskaraenyasaMskarpitabanDaI 50
tata\-jaH [sa (}tamBara-pZa) sae [tpaa haenae vaalaa
saMskarH saMskar
Anya dUsare (saba vyautTaana k)
saMskar saMskaraeM (kae)
pitabanDaI raeknae vaalaa (haetaa hE) |
saMgaita Aba inabaIYja-samaaiDa ATaaYta\ kvalya AvasTaa +yaa hE ?
tasyaaipa inaraeDae savaYinaraeDaaiabaIYjaH samaaiDaH 51
tasya (par-vaEragya ara) [sa (}tamBara-pZa-janya saMskar) k
Aipa BaI
inaraeDae inaraeDa (hae jaanae par)
savaY saba (pauratana AaEr naUtana saMskaraeM k)
40

paatala yaaega saaDanapaad

paatala yaaega saaDanapaad
43
Aiva%aismataaragaezaaiBainavaeSaaH SaaH 3
F''\'-'-''7
Aiva%a Aiva%a,
Aismataa Aismataa,
saMgaita Aba ivaixapta-icaa ATaaYta\ ijana k ila{ AByaasa AaEr
vaEragya kiQna hEM, [na k ila{ samaaiDa k [paaya batalaatae hEM |
raga raga,
eza eza (AaEr)
AiBainavaeSaaH AiBainavaeSa, (yae paa:ca)
tapaHsvaaDyaayaerpiNaDaanaaina i/kyaayaaegaH 1
SaaH Sa (hEM) |
tapaH tapa,
svaaDyaaya svaaDyaaya (AaEr) saMgaita Aiva%a ikna SaaeM ka [tpaia-xaeXa hE ?
PYr-piNaDaanaaina PYr-piNaDaana, (yae taInaaeM)
Aiva%axaeXamauarezaaM psauptatanauivaicCaaedaraNaama\ 4
i/kyaa-yaaegaH i/kyaayaaega (hE) |
Aiva%a Aiva%a
saMgaita Psa i/kyaayaaega ka +yaa /payaaejana hE ?
[arezaama\ Agalae ATaaYta\ Aismataa, raga, eza AaEr AiBainavaeSa SaaeM
ka ([tpaia)
samaaiDaBaavanaaTaYH SatanaUkrNaaTaY 2
xaeXama\ xaeXa hE, (jaae)
samaaiDa (yah i/kyaayaaega) samaaiDa (kI)
psaupta baIjaVpa maeM dbae hu{,
Baavanaa Baavanaa
tanau iSaiTala kr id{ ga{,
ATaYH k ila{
ivaicCa balavaana\ SaaeM sae dbae hu{ (AaEr)
ca AaEr
[daraNaama\ sahayak ivazayaaeM kae paakr Apanae kayaY maeM pvaRa, (Pna
caar /pakar kI AvasTaaAaeM vaalae haetae hEM) |
Sa SaaeM (kae)
tanaU dubalae
krNa krnae (k) saMgaita Aiva%a jaae Anya caaraeM SaaeM ka maUla karNa hE, [sa ka
+yaa svaVpa hE ? ATaYH ila{ (hE) |
saMgaita yah Sa kaEna sae hEM ?
AinatyaaSauicaduHKaanaatmasau inatyaSauicasauKaatmaKyaaitariva%a 5
Ainatya Ainatya,

ASauica ApaivaXa,
42

paatala yaaega saaDanapaad

paatala yaaega saaDanapaad
45
duHKa duHKa (AaEr)
duHKaanauSayaI ezaH 8
Anaatmasau Anaatmaa maeM (yaTaa/kma sae)
duHKa duHKa (Baaega k)
inatya inatya,
AnauSayaI paICe (duHKa kae na Baaeganae kI PcCa)
Sauica paivaXa,
ezaH eza (Sa hE) |
sauKa sauKa (AaEr)
saMgaita AiBainavaeSa +yaa hE ?
Aatma-KyaaitaH Aatma-Baava (kI /pataIita)
Aiva%a Aiva%a (Sa hE) |
svarsavaahI ivaduzaaeipa taTaaVW.aeiBainavaeSaH 9
svarsavaahI (marnae ka Baya,) jaae svaBaava sae hI bah rha hE
(AaEr)
saMgaita Aba Aismataa ka +yaa svaVpa hE ?
dRgdSaYnaSa+tyaaerekatmataevaaismataa 6
ivaduzaH ivaanaaeM (k ila{)
dRk\ (/da pau@za kI) dRk\ (AaEr /pakita kI)
Aipa BaI
dSaYna dSaYna
taTaa {esaa (hI)
Sa+tyaaeH SaiyaaeM ka
AaVW.H pisa hE (jaEsaa maUKaaeYM k ila{, vah)
{katmataa {k svaVpa
AiBainavaeSaH AiBainavaeSa (Sa hE) |
Pva jaEsaa (Baana haenaa)
saMgaita paa:ca SaaeM kI caar AvasTaaAaeM ATaaYta\ psaupta, tanau, ivaicCa
AaEr [dar k baad Aba paa:cavaIM AvasTaa dgDa-baIja SaaeM kae tyaaganae
kI +yaa ivaiDa hE ?
Aismataa Aismataa (Sa hE) |
saMgaita raga +yaa hE ?
sauKaanauSayaI ragaH 7
tae pitapsavaheyaaH saUxmaaH 10
sauKa sauKa (Baaega k)
tae vae (paUvaaeY paa:ca Sa, jaae i/kyaayaaega sae)
AnauSayaI paICe (sauKa kae Baaeganae kI PcCa)
saUxmaaH saUxma (AaEr ivavaekKyaaita kI Aig sae dgDa-baIja hae ga{
hEM, AsampZata samaaiDa ara)
ragaH raga (Sa hE) |
pitapsava icaa kI playa ATaaYta\ Apanae karNa maeM laIna haenae sae
(Apanae Aapa)
saMgaita eza +yaa hE ?
heyaaH inavaRa (hae jaatae hEM) |
44

paatala yaaega saaDanapaad
saMgaita tanau SaaeM kae tyaaganae kI AaEr +yaa ivaiDa hE ?
Dyaanaheyaastad\vaRayaH 11
tata\ (SaaeM kI) vae (sTaUla)
vaRayaH vaRiayaa: (jaae i/kyaayaaega sae tanau kr dI gaPY hEM,
ivavaekKyaaita)
Dyaana Dyaana (ara)
heyaaH tyaaganae yaaegya (hEM jaba tak vae dgDa-baIja sadRSa na hae
jaa{:)|
saMgaita kmaaYSaya ka +yaa fla hE ?
eeSamaUlaH kmaaYSayaae dRadRjanmavaednaIyaH 12
Sa Sa (ijasa kI)
maUlaH jaw. (hE, {esae)
kmaY kmaaeYM (ka)
AaSayaH Aavaasa ATaaYta\ vaasanaaAaeM ka samaudaya
dR vataYmaana (AaEr)
AdR Aanae vaalae
janma janmaaeM
19
(maeM)
vaednaIyaH Baaeganae yaaegya (hE) |


paatala yaaega saaDanapaad
47
saMgaita kmaaYSaya ka fla iksa iksa Vpa maeM /paapta haetaa hE ?
saita maUlae taipaakae jaatyaayauBaaeYgaaH 13
maUlae (eeSaaeM kI) jaw. (k)
saita iva%maana (rhnae tak)
tata\ [sa (kmaaYSaya ka pairpa+va)
ivapaakH fla
jaaita janma,
AayauH jaIvana-saImaa (AaEr)
BaaegaaH Baaega (k Vpa maeM /paapta haetaa rhtaa hE) |
saMgaita jaaita, Aayau AaEr Baaega k +yaa fla hEM ?
tae adpairtaapaflaaH pauNyaapauNyahetautvaata\ 14
tae vae ATaaYta\ jaaita, Aayau AaEr Baaega
ad sauKa (AaEr)
pairtaapa duHKa (VpaI)
flaaH fla (detae hEM, +yaaeMik)
pauNya pauNya (AaEr)
ApauNya paapa ([na k yaTaa/kma sae)
hetautvaata\ karNa (hME) |
saMgaita yaaegaI k ila{ sauKa AaEr duHKa ka +yaa svaVpa hE ?
pairNaamataapasaMskarduHKaEgauYNavaRiaivaraeDaa duHKamaeva savaYM
ivavaeiknaH 15
19
janma-marNa ca/k vaasanaa, fla (jaaita, Aayau AaEr Baaega),
ivapaak (inayata AaEr Ainayata), sakama kmaY (Sau, kzNa,
kzNaSau), kmaaYSaya, vaasanaa . . . |
pairNaama pairNaama,
46

paatala yaaega saaDanapaad
taapa taapa (AaEr)
saMskar saMskar, (Pna taIna /pakar k)
duHKaEH duHKaaeM
20
k karNa
ca AaEr (pairNaamaI)
gauNa gauNaaeM (kI)
vaRia vaRiayaaeM (k parspar)
ivaraeDaata\ ivaraeDaI svaBaava k karNa
ivavaeiknaH ivavaekI (pau@za) k ila{
savaYma\ saba kuC ATaaYta\ sauKa BaI
duHKama\ duHKa
{va jaEsaa (hI hE) |
saMgaita kaEna saa duHKa tyaaganae yaaegya ATaaYta\ heya hE ?
heyaM duHKamanaagatama\ 16
duHKama\ (vah) duHKa
heyama\ tyaaganae yaaegya (hE, jaae Baivazya maeM)
Anaagatama\ Aanae vaalaa hE |
saMgaita duHKa ka maUla karNa ATaaYta\ heya-hetau +yaa hE ?


paatala yaaega saaDanapaad
49
RdRSyayaaeH saMyaaegaae heyahetauH 17
R a (AaEr)
dRSyayaaeH dRSya ka
saMyaaegaH saMyaaega ([ tyaajya)
heyaH duHKa (ka)
hetauH karNa (hE) |
saMgaita Aba dRSya +yaa hE ?
pkaSai/kyaaisTaitaSaIlaM BaUtaeinyaatmakM BaaegaapavagaaYTaYM dRSyama\
18
pkaSa sava,.
i/kyaa rjasa\ (AaEr)
isTaita tamasa\ (ijasaka /pakq)
SaIlama\ svaBaava (hE),
BaUtaeinya BaUta AaEr Pinyaa: (ijasaka)
Aatmakma\ svaVpa (hE, pau@za k ila{)
Baaega Baaega (AaEr)
ApavagaY svaVpaisTaita ATavaa kvalya (ijasaka)
ATaYma\ pyaaejana (hE, vah)
dRSyama\ dRSya (hE) |
saMgaita gauNaaeM kI +yaa AvasTaa{: hEM ?
20
taIna /pakar k duHKa pairNaama ATaaYta\ ivazaya sauKa Baaega k baad
sauKa k ivayaaega kI samBaavanaa ka duHKa, taapa ATaaYta\ sauKa kI
ApaUNaYtaa AaEr sauKa /paaipta maeM ivaGaeM ka duHKa, saMskar ATaaYta\ sauKa
ivayaaega k baad sauKa Baaega k saMskaraeM ka duHKa |
ivaSaezaaivaSaezailamaaXaailaaina gauNapavaaYiNa 19
ivaSaeza ivaSaeza,
48

paatala yaaega saaDanapaad

paatala yaaega saaDanapaad
AivaSaeza AivaSaeza,
ktaaTaYM pita namapyanaM tadnyasaaDaarNatvaata\ 22
ilamaaXa ilamaaXa (AaEr)
ktaaTaYma\ (ijasa pau@za ka) pyaaejana ATaaYta\ Baaega AaEr ApavagaY isa
hae gayaa hE, ([sa k)
Ailaaina Aila, (yae caar)
gauNa gauNaaeM (kI)
pita ila{ ([ dRSya)
pavaaYiNa AvasTaa{: ATaaYta\ pairNaama (hEM) |
nama\ na (hae kr)
Aipa BaI
saMgaita Aba a ka +yaa svaVpa hE ?
Anama\ na nahIM haetaa, (+yaaeMik)
tata\ vah (dRSya)
a dRiSamaaXaH Sauaeipa ptyayaanaupaSyaH 20
Anya dUsaraeM ATaaYta\ ijana pau@zaaeM ka /payaaejana ABaI isa nahIM huAa,
([na kI)
a (caetana-maaXa) a, (jaae)
dRiSamaaXaH deKanae kI Sai maaXa (hE, vah)
saaDaarNatvaata\ saaJae kI vastau (hE) |
SauH inamaYla ATaaYta\ inaivaYkar (haetaa huAa)
Aipa BaI (icaa kI vaRiayaaeM k)
saMgaita a AaEr dRSya ka +yaa karNa hE ?
ptyayaH Anausaar
AnaupaSyaH deKanae vaalaa (hE) |
svasvaaimaSa+tyaaeH svaVpaaepalaibDahetauH saMyaaegaH 23
sva (/pakita-Vpa) sva (AaEr pau@za-Vpa)
saMgaita dRSya ka pyaaejana iksa k ila{ hE ?
svaaima svaamaI, (Pna daenaaeM)
Sa+tyaaeH SaiyaaeM (k)
tadTaY {va dRSyasyaatmaa 21
svaVpa svaVpa (kI)
tata\ [sa (a pau@za k)
[palaibDa /paaipta (ka)
ATaY ila{
hetauH karNa
{va hI
saMyaaegaH saMyaaega (hE) |
dRSyasya dRSya ka
Aatmaa svaVpa (hE) |
saMgaita Psa saMyaaega ka +yaa karNa hE ?
saMgaita +yaa a ka pyaaejana isa haenae par dRSya na hae jaataa hE?
tasya hetauriva%a 24
51
tasya [sa (AdSaYnaVpaI saMyaaega ATaaYta\ Aivavaek) ka
50

paatala yaaega saaDanapaad

paatala yaaega saaDanapaad
53

hetauH karNa saptaDaa saata pkar kI
Aiva%a Aiva%a (hE) | pantaBaUimaH sabasae ]:caI AvasTaa vaalaI
pZa baui
21
(haetaI hE) |
saMgaita Aiva%a AaEr saMyaaega k ABaava ATaaYta\ hana sae +yaa haetaa hE?
saMgaita Psa pZa kI paipta ka +yaa [paaya hE ?
tadBaavaata\ saMyaaegaaBaavaae hanaM tad\ dRSaeH kvalyama\ 25
yaaegaaanauanaadSauixayae ZanadIiptaraivavaekKyaataeH 28 tata\ [sa (Aiva%a kI)
ABaavaata\ AnaupaisTaita sae (AdSaYnaVpaI) yaaega yaaega (k)
saMyaaegaH saMyaaega (ka) A AaeM (k)
ABaavaH ABaava (hI) Anauanaata\ Anauana sae
hanama\ hana ATaaYta\ duHKa ka ABaava (hE AaEr) ASauiH ASaui (k)
tata\ vahI xayae naaSa haenae par
dRSaeH a ATaaYta\ icaitaSai (ka) Zana Zana (ka)
kvalyama\ kvalya ATaaYta\ kvala hae jaanaa (hE) | dIiptaH pkaSa
AaivavaekKyaataeH ivavaekKyaaita payaYnta (hae jaataa hE) |
saMgaita hanaaepaaya ATaaYta\ duHKa inavaRia ka +yaa [paaya hE ?

ivavaekKyaaitarivapvaa hanaaepaayaH 26
21
saata /pakar kI pZa heya-SaUnya ATaaYta\ dRSya kae jaana laenaa,
heyahetau xaINa ATaaYta\ /da AaEr dRSya ka saMyaaega dUr kr laenaa,
papyapapta ATaaYta\ svaVpa kae papta kr laenaa, icakIzaaYSaUnya ATaaYta\
ivavaekKyaaita ka sampaadna kr laenaa, yah caar /pakar kI kayaY
ivamaui pZa hE AaEr icaasava-ktaaTaYtaa ATaaYta\ icaa ka Baaega AaEr
ApavagaY denae ka kama paUra kr laenaa, gauNalaInataa ATaaYta\ icaa ka
Apanae karNaVpa gauNaaeM maMe laIna hae jaanaa, AatmaisTaita ATaaYta\ pau@za
ka parmaatmaa k svaVpa maeM isTata hae jaanaa, yah taIna /pakar kI
icaa ivamaui pZa hE |
Aivapvaa (saMSaya AaEr ivapayaYya rihta) Sau
ivavaekKyaaitaH ivavaekZana
hana hana (ka)
[paayaH [paaya (hE) |
saMgaita ivavaekKyaaita maeM [tpaa pZa ka +yaa svaVpa hE ?
tasya saptaDaa pantaBaUimaH pZa 27
tasya [sa (inamaYla ivavaekKyaaita vaalae yaaegaI) kI
52

paatala yaaega saaDanapaad

paatala yaaega saaDanapaad
55
saMgaita yaaega k AaeM k +yaa naama hEM ? saMgaita yama ikna ikna AvasTaaAaeM maeM paalana krnae yaaegya hEM ?
yamainayamaasanapaNaayaamaptyaaharDaarNaaDyaanasamaaDayaaeavaaina
29
jaaitadeSakalasamayaanavaicCaaH saavaYBaaEmaa mahavtama\ 31
jaaita jaaita,
deSa sTaana,
yama yama,
kala kala (AaEr)
inayama inayama,
samaya ivaSaeza inayama (kI)
Aasana Aasana,
AnavaicCaaH saImaa sae rihta (AaEr)
paNaayaama paNaayaama,
saavaYBaaEmaaH saba AvasTaaAaeM maeM paalana krnae yaaegya, (yae paa:ca yama)
ptyaahar ptyaahar,
mahavtama\ mahavta (hEM) |
DaarNaa DaarNaa,
Dyaana Dyaana (AaEr)
saMgaita vaEyaik inayama +yaa hEM ?
samaaDayaH samaaiDa, (yae yaaega k)
AaE AaQ
SaaEcasaMtaaezatapaHsvaaDyaayaerpiNaDaanaaina inayamaaH 32
Aaina A (hEM) |
SaaEca svacCtaa,
saMtaaeza saMtaui,
saMgaita vyaavahairk yama +yaa hEM ?
tapaH tapa,
svaaDyaaya svaaDyaaya (AaEr)
AihMsaasatyaastaeyab&cayaaYpairgha yamaaH 30
PYr-piNaDaanaaina PYr-piNaDaana, (yae paa:ca)
AihMsaa SarIr, vaaNaI AaEr mana sae samasta /paaiNayaaeM k saaTa vaEr
Baava Caew. kr /paema paUvaYk rhnaa,
inayamaaH inayama (hEM) |
satya yaTaaTaY Zana,
saMgaita yama AaEr inayama maeM ivaGaeM kae dUr krnae k +yaa [paaya hME ?
Astaeya ApahrNa ka ABaava,
b&cayaY Pin/dyaaeM par saMyama kr k vaIyaY kI rxaa krnaa (AaEr)
ivatakbaaDanae pitapaxaBaavanama\ 33
ApairghaH vastauAaeM ka AavaSyaktaa sae AiDak saMgh na krnaa,
(yae paa:ca)
ivatak ivatakaeYM (ara yama AaEr inayamaaeM maeM)
baaDanae @kavaq haenae par
yamaaH yama (hEM) |
pitapaxa ivaparIta (Baava ka)
54

paatala yaaega saaDanapaad

paatala yaaega saaDanapaad
57
Baavanama\ icantana (krnaa caaihyae) | Baavanama\ Baavanaa (hE) |
saMgaita pitapaxa-Baavanaa +yaa hE ? saMgaita AihMsaa maeM isTaita haenae sae +yaa haetaa hE ?
ivatakaY ihMsaadyaH ktakairtaanaumaaeidtaa laaeBa/kaeDamaaehpaUvaYka
maRdumaDyaaiDamaaXaa duHKaaZanaanantaflaa Pita pitapaxaBaavanama\
34
AihMsaapitaayaaM tatsaMinaDaaE vaErtyaagaH 35
AihMsaa AihMsaa (maeM)
pitaayaama\ dRW. isTaita hae jaanae par
tata\ [sa (AihMsak yaaegaI k)
ivatakaYH ivatak (yama AaEr inayamaaeM k ivaraeDaI)
saMinaDaaE inakq (saba ka)
ihMsaa ihMsaa
vaEr vaEr
AadyaH Aaid (Baava) hEM, (jaae svayaM)
tyaagaH CUq (jaataa hE) |
kta ik{ hu{, (dUsaraeM sae)
kairta krvaa{ hu{ (AaEr dUsaraeM sae)
saMgaita satya maeM isTaita haenae sae +yaa haetaa hE ?
AnaumaaeidtaaH samaTaYna /paapta ik{ hu{, (Pna taIna pkar k hEM);
satyapitaayaaM i/kyaaflaaoyatvama\ 36 laaeBa laaeBa,
/kaeDa /kaeDa (AaEr) satya satya (maeM)
maaeh maaeh (ijana k) pitaayaama\ dRW. isTaita hae jaanae par ([sa yaaegaI kI)
paUvaYkaH karNa (hEM); i/kyaa i/kyaa ATaaYta\ kmaY
maRdu maRdu, fla fla (ka)
maDya maDyama (AaEr) Aaoyatvama\ Aaoya (banataI hE) |
AiDamaaXaaH taIv (ijana k Baed hEM);
saMgaita Astaeya maeM dRW. haenae sae +yaa haetaa hE ?
duHKa duHKa (AaEr)
AZana AZana (ka)
AstaeyapitaayaaM savaYraepasTaanama\ 37
Ananta Ananta (haenaa ijana ka)
Astaeya Astaeya (maeM)
flaaH fla (hE);
pitaayaama\ dRW. isTaita hae jaanae par
Pita {esaa (ivacaar krnaa)
savaY saba
pitapaxa pitapaxa (kI)
56

paatala yaaega saaDanapaad

paatala yaaega saaDanapaad
59
r raeM (kI) jaugaupsaa A@ica ATaaYta\ raga AaEr mamatva rihta hae jaanaa (AaEr)
[pa-sTaanama\ paipta (haetaI hE) | parEH dUsaraeM sae
AsaMsagaYH saMsagaY ka ABaava (haetaa hE) |
saMgaita b&cayaY maeM dRW. haenae sae +yaa haetaa hE ?
saMgaita AaByantar SaaEca ka +yaa fla hE ?
b&cayaYpitaayaaM vaIyaYlaaBaH 38
savaSauisaaEmanasyaEkag\yaein/dyajayaatmadSaYnayaaegyatvaaina ca 41 b&cayaY b&cayaY (maeM)
pitaayaama\ dRW. isTaita hae jaanae par (SaarIirk, maanaisak AaEr
Aaitmak)
sava (AaByantar SaaEca kI isai sae) icaa (kI)
Saui Saui,
vaIyaY saamaTyaY (ka) saaEmanasya mana kI svacCtaa,
laaBaH laaBa (haetaa hE) | {ekag\ya {kagtaa,
Pin/dya Pin/dyaaeM (par)
saMgaita Apairgh maeM isTaita haenae sae +yaa haetaa hE ?
jaya jaIta (AaEr)
Aatma-dSaYna Aatma dSaYna, (yah paa:ca /pakar kI)
ApairghsTaEyaeY janmakTantaasambaaeDaH 39
yaaegyatvaaina yaaegyataa
Apairgh Apairgh (kI)
ca BaI (papta haetaI hE) |
sTaEyaeY isTartaa maeM
janma janma (k)
saMgaita saMtaaeza ka +yaa fla hE ?
kTantaa ksae-pana ATaaYta\ BaUta AaEr Baivazya (ka)
saMtaaezaadnauamasauKalaaBaH 42 sambaaeDaH saaxaata\ (haetaa hE) |
saMtaaezaata\ saMtaaeza (sae)
saMgaita baa SaaEca sae +yaa haetaa hE ?
Anauama parma
sauKa sauKa
SaaEcaata\ svaajaugaupsaa parErsaMsagaYH 40
laaBaH papta (haetaa hE) |
SaaEcaata\ SaaEca sae
sva Apanae
saMgaita tapa ka +yaa fla hE ?
A AaeM (sae)
58

paatala yaaega saaDanapaad

paatala yaaega saaDanapaad
61
sauKama\ sauKadayaI (hae, vah)
kayaein/dyaisairSauixayaaapasaH 43
Aasanama\ Aasana (hE) |
tapasaH tapa ara
ASaui ASaui (k)
saMgaita Aasana kI isai k +yaa [paaya hME ?
xayaata\ naaSa haenae sae
kaya SarIr (AaEr)
pyaSaEiTalyaanantyasamaapaiaByaama\ 47
Pin/dya Pin/dyaaeM (kI)
pya ([ Aasana maeM) pya (kI)
isaiH isai (/paapta haetaI hE) |
SaEiTalya iSaiTalataa (sae AaEr)
Aanantya Ananta ATaaYta\ AakaSa Aaid (maeM)
saMgaita svaaDyaaya ka +yaa fla hE ?
samaapaiaByaama\ samaapaia ara (Aasana isa haetaa hE) |
svaaDyaayaaiddevataasampyaaegaH 44
saMgaita Aasana ka +yaa fla hE ?
svaaDyaayaata\ svaaDyaaya sae
P P
tataae nanaiBaGaataH 48
devataa devataa (ka)
tataH [sa (Aasana kI isai) sae
sampyaaegaH saaxaata\ (haetaa hE) |
naH naeM ATaaYta\ BaUKa-pyaasa, hzaY-ivazaad Aaid (kI)
AnaiBaGaataH caaeq nahIM (lagataI) |
saMgaita PYr-piNaDaana ka +yaa fla hE ?
saMgaita paNaayaama +yaa hE ?
samaaiDaisairIrpiNaDaanaata\ 45
samaaiDa samaaiDa (kI)
taismana\ saita asapasayaaegaYitaivacCedH paNaayaamaH 49
isaiH isai
taismana\ [sa (Aasana k)
PYr-piNaDaanaata\ PYr-piNaDaana sae (haetaI hE) |
saita isTar (hae jaanae par)
asa sa:asa BaItar laenae (AaEr)
saMgaita Aasana +yaa hE ?
pasayaaeH sa:asa baahr Caew.nae (kI)
gaita gaita (ka)
isTarsauKamaasanama\ 46
ivacCedH @knaa
isTar (jaae) isTar (AaEr)
60

paatala yaaega saaDanapaad
62
catauTaYH caaETaa (paNaayaama hE) |
paNaayaamaH paNaayaama (hE) |
saMgaita paNaayaama ka +yaa svaVpa hE ?
baaaByantarstamBavaRiadeYSakalasaMKyaaiBaH pairdRae dIGaYYsaUxmaH
50
baa saa:sa baahr inakala kr [sakI svaaBaaivak gaita ka @knaa
ATaaYta\ recak,
AaByantar saa:sa AMdr KaIMca kr [sakI svaaBaaivak gaita ka
@knaa ATaaYta\ paUrk (AaEr)
stamBa saa:sa kI Pna daenaae gaitayaaeM ka @knaa ATaaYta\ kumBak
vaRiaH vaRia (vaalaa, yah taIna /pakar ka paNaayaama)
deSa deSa,
kala samaya (AaEr)
saMKyaaiBaH saMKyaa ara
pairdRH deKaa ATaaYta\ naapaa huAa
dIGaY lambaa (AaEr)
saUxmaH hlka (haetaa hE) |
saMgaita caaETae pkar ka paNaayaama kaEna saa hE ?
baaaByantarivazayaaxaepaI catauTaYH 51
baa baahr (AaEr)
AaByantar AMdr (k)
ivazaya ivazaya (kae ZanapaUvaYk)
AaxaepaI tyaaga kr denae sae (Apanae Aapa haenae vaalaa)

paatala yaaega saaDanapaad
63
saMgaita paNaayaama ka pahlaa fla +yaa hE ?
tataH xaIyatae pkaSaavarNama\ 52
tataH [sa (paNaayaama k AByaasa sae)
pkaSa pkaSa ATaaYta\ ivavaekZana (par paw.a AZana ka)
AavarNama\ AavarNa
xaIyatae na hae jaataa hE |
saMgaita paNaayaama ka dUsara fla +yaa hE ?
DaarNaasau ca yaaegyataa manasaH 53
ca AaEr (/paaNaayaama kI isai sae)
DaarNaasau DaarNaaAaeM maeM
manasaH mana kI
yaaegyataa yaaegyataa (BaI hae jaataI hE) |
saMgaita Aba ptyaahar ka +yaa laxaNa hE ?
svaivazayaasampyaaegae icaasya svaVpaanaukar Pvaein/dyaaNaaM
ptyaaharH 54
Pin/dyaaNaama\ Pin/dyaaeM ka
sva Apanae
ivazaya ivazayaaeM (k saaTa)
Asampyaaegae sambanDa sae rihta haenae par
icaasya icaa k
svaVpa svaVpa (kI)
AnaukarH nakla

paatala yaaega saaDanapaad

paatala yaaega ivaBaUitapaad
65
|-'-'|t'-''7
Pva jaEsaI (krnaa)
ptyaaharH ptyaahar (khlaataa hE) |
saMgaita ptyaahar ka +yaa fla hE ?
saMgaita Aba Aoalau kae oapaUvaYk yaaega maeM pvaRa krnae k ila{
yaaega kI ivaBaUitayaa: batalaaPY jaataI hEM | yama, inayama, Aasana, /paaNaayaama
AaEr /patyaahar k baad DaarNaa kI vyaaKyaa kI jaataI hE |
tataH parmaa vaSyataein/dyaaNaama\ 55
tataH [sa (ptyaahar) sae
Pin/dyaaNaama\ Pin/dyaaeM ka (sabasae)
deSabanDaiasya DaarNaa 1
parmaa [ama
icaasya icaa ka (iksaI)
vaSyataa vaSaIkrNa (haetaa hE) |
deSa sTaana (ivaSaeza maeM)

banDaH baa:Danaa
-~-
DaarNaa DaarNaa (khlaataa hE) |
saMgaita Dyaana +yaa hE ?
taXa ptyayaEktaanataa Dyaanama\ 2
taXa [sa (DaarNaa) maMe
ptyaya vaia ka
{ktaanataa {k saa banaa rhnaa
Dyaanama\ Dyaana (khlaataa hE) |
saMgaita samaaiDa +yaa hE ?
tadevaaTaYmaaXainaBaaYsaM svaVpaSaUnyaimava samaaiDaH 3
tadeva [sa (Dyaana maeM kvala Dyaeya ka)
ATaY ATaY
maaXa maaXa (saa)
64

paatala yaaega ivaBaUitapaad

paatala yaaega ivaBaUitapaad
67
inaBaaYsama\ Baasanaa (AaEr inaja) ivainayaaegaH /payaaega (krnaa caaih{) |
svaVpa svaVpa (sae)
saMgaita DaarNaa, Dyaana AaEr samaaiDa ka yaaega k pahlae paa:ca AMgaaeM sae
+yaa sambaMDa hE ?
SaUnyama\ SaUnya
Pva jaEsaa (hae jaanaa)
samaaiDaH samaaiDa (khlaataa hE) |
XayamantarM paUvaeYByaH 7
paUvaeYByaH pahlae paa:caaeM AaeM ATaaYta\ yama, inayama, Aasana, paNaayaama
AaEr ptyaahar (kI Apaexaa yae)
saMgaita paUvaaeY DaarNaa, Dyaana AaEr samaaiDa kae +yaa khtae hEM ?
XayamaekXa saMyamaH 4 Xayama\ taInaaeM ATaaYta\ DaarNaa, Dyaana AaEr samaaiDa
Xayama\ taInaaeM ATaaYta\ DaarNaa, Dyaana AaEr samaaiDa (ka {k hI Dyaeya
ivazaya maeM)
Antarma\ AMdr k A (hEM) |
saMgaita DaarNaa, Dyaana AaEr samaaiDa ka inabaIYja samaaiDa sae +yaa
sambaMDa hE ?
{kXa {k saaTa (haenaa)
saMyamaH saMyama (khlaataa hE) |
tadipa baihrM inabaIYjasya 8
saMgaita saMyama kae jaIta laenae ka +yaa fla hE ?
tata\ vae (DaarNaa, Dyaana AaEr samaaiDa)
tajjayaatpZalaaekH 5 Aipa BaI
inabaIYjasya AsampZata samaaiDa k tata\ [sa (saMyama k)
baihrma\ baahr k A (hME) | jayaata\ isa haenae sae
pZa pZa (ka)
saMgaita Asam/paZata samaaiDa jaae sam/paZata samaaiDa k baad kI
AvasTaa hE, [sa maeM inaraeDa-pairNaama +yaa hE ?
AalaaekH pkaSa (haetaa hE) |
saMgaita saMyama ka +yaa [payaaega hE ?
vyautTaanainaraeDasaMskaryaaeriBaBavapaduBaaYvaaE inaraeDaxaNaicaaanvayaae
inaraeDapairNaamaH 9
tasya BaUimazau ivainayaaegaH 6
tasya [sa (saMyama ka icaa kI sTaUla sae saUxma)
vyautTaana {kagtaa ATavaa sam/paZata samaaiDa (AaEr)
BaUimazau BaUimayaaeM maeM
inaraeDa par-vaEragya (k)
66

paatala yaaega ivaBaUitapaad
saMskaryaaeH saMskaraeM ka (/kma sae)
AiBaBava dbanaa (AaEr)
paduBaaYvaaE pkq (haenaa),
icaa icaa (ka Pna daenaaeM saMskaraeM sae)
inaraeDa inaraeDa
xaNa kala (maeM)
AnvayaH sambanDa (haenaa)
inaraeDa inaraeDa
pairNaamaH pairNaama
22
(hE) |
saMgaita inaraeDa-saMskar ka +yaa fla hE ?



paatala yaaega ivaBaUitapaad
69
tasya pSaantavaaihtaa saMskarata\ 10
tasya [sa (icaa ka)
pSaanta pSaanta
vaaihtaa bahnaa (inaraeDa)
saMskarata\ saMskar sae (haetaa hE) |
saMgaita sam/paZata samaaiDa maeM samaaiDa-pairNaama +yaa hE ?
savaaYTaYtaEkagtayaaeH xayaaedyaaE icaasya samaaiDapairNaamaH 11
savaY-ATaYtaa (icaa kI) saba /pakar k ivazayaaeM (AaEr)
{kagtayaaeH iksaI {k hI Dyaeya ivazaya kae icantana krnae vaalaI
vaRia ka (/kma sae)
xaya xaya (AaEr)
[dyaaE [dya haenaa
22
DamaY-pairNaama paUvaY DamaY kI inavaRia AaEr nayae DamaY kI /paaipta kI
saMBaavanaa |
icaasya icaa ka
samaaiDa samaaiDa
pairNaamaH pairNaama (hE) |
laxaNa-pairNaama Anaagata ATaaYta\ DamaY ka vataYmaana maeM /pakq
([idta) haenae sae pahlae Baivazya maeM iCpaa rhnaa, vataYmaana ATaaYta\ DamaY
ka Baivazya kae Caew. kr vataYmaana maeM /pakq haenaa, AtaIta ATaaYta\
DamaY ka vataYmaana kae Caew. kr BaUtakala maeM iCpa jaanaa |
saMgaita icaa kI samaaihta AvasTaa maeM {kagtaa-pairNaama +yaa hE ?
tataH paunaH SaantaaeidtaaE taulyaptyayaaE icaasyaEkagtaapairNaamaH
12
AvasTaa-pairNaama DamaY k Anaagata laxaNa sae vataYmaana laxaNa
AaEr vataYmaana laxaNa sae AtaIta laxaNa maeM jaanae tak [sakI AvasTaa
kae /kma sae dRW. ATavaa dubaYla krnae maeM /paitaxaNa pairNaama haenaa |
tataH taba
paunaH ifr ([)
Saanta Saanta (AaEr)
Psa tarh AaDaar svaVpa DamaIY ka DamaaeYM sae, DamaY ka laxaNaaeM sae
AaEr laxaNaaeM ka AvasTaa sae pairNaama haetaa rhtaa hE |
[idtaaE [idta huPY
68

paatala yaaega ivaBaUitapaad

paatala yaaega ivaBaUitapaad
71
saMgaita {k hI DamaIYY k Anaek DamaY iksa pkar hae saktae hEM ? ptyayaaE vaRiayaaeM (ka {k hI Dyaeya ivazaya maeM)
taulya samaana (hae jaanaa)
/kmaanyatvaM pairNaamaanyatvae hetauH 15
icaasya icaa ka
/kma /kmaaeM (kI)
{kagtaa {kagtaa
Anyatvama\ iBaataa
pairNaamaH pairNaama (hE) |
pairNaama pairNaama (kI)
saMgaita icaa k sadRSa hI BaUta AaEr Pin/dyaaeM k +yaa pairNaama hME ?
Anyatvae iBaataa maeMe
hetauH karNa (hE) |
{taena BaUtaein/dyaezau DamaYlaxaNaavasTaapairNaamaa vyaaKyaataaH 13
{taena Psa (icaa k pairNaama k samaana hI) saMgaita pairNaamaaeM maeM saMyama krnae sae +yaa haetaa hE ?
BaUta BaUta (AaEr)
pairNaamaXayasaMyamaadtaItaanaagataZanama\ 16
Pin/dyaezau Pin/dyaaeM maeM
Xaya taInaaeM ATaaYta\ DamaY, laxaNa AaEr AvasTaa
DamaY DamaY,
pairNaama pairNaamaaeM (maeM)
laxaNa laxaNa (AaEr)
saMyamaata\ saMyama krnae sae
AvasTaa AvasTaa (k)
AtaIta BaUta (AaEr)
pairNaamaaH pairNaama
Anaagata Baivazya (ka)
vyaaKyaataaH vyaaKyaana (ik{ hu{ jaananae caaih{M) |
Zanama\ Zana (haetaa hE) |
saMgaita DamaaeYM k AaDaar maeM kaEna iva%maana hE ?
saMgaita saba paiNayaaeM k Sabd ka Zana ksae haetaa hE ?
SaantaaeidtaavyapadeSyaDamaaYnaupaataI DamaIY 14
SabdaTaYptyayaanaaimataretaraDyaasaata\ saMkrstatpivaBaagasaMyamaata\
savaYBaUta@taZanama\ 17
Saanta ([na pairNaamaaeM k) AtaIta,
[idta vataYmaana (AaEr)
Sabd Sabd,
AvyapadeSya Baivazyata\
ATaY ATaY (AaEr)
DamaY DamaaeYM (maeM AaDaarVpa sae)
ptyayaanaama\ Zana k
AnaupaataI iva%maana
Ptar-Ptar parspar
DamaIY DamaIY (hE) |
70

paatala yaaega ivaBaUitapaad

paatala yaaega ivaBaUitapaad
73
ADyaasaata\ imaTyaa AaraepaNa sae Zanama\ Zana (haetaa hE) |
saMkrH ABaed (Baasanaa haetaa hE);
saMgaita paUvaaeY icaa-saMyama ka +yaa Baed hE ?
tata\ [na (Sabd, ATaY AaEr Zana) k
pivaBaaga ivaBaaga (maeM)
na ca tata\ saalambanaM tasyaaivazayaIBaUtatvaata\ 20
saMyamaata\ saMyama krnae sae
ca ikMtau
savaY saba
tata\ vah (dUsare ka)
BaUta BaUta (paiNayaaeM kI)
Aalambanama\ ivazaya saihta (icaa)
@ta vaaNaI (ka)
sa ivazaya saihta (saaxaata\)
Zanama\ Zana (haetaa hE) |
na nahIM (haetaa, +yaaeMik)
tasya vah (icaa)
saMgaita paUvaY janma ka Zana ksae haetaa hE ?
BaUtatvaata\ [sa saMyama (ka)
saMskarsaaxaatkrNaata\ paUvaYjaaitaZanama\ 18 AivazayaI ivazaya nahIM (Taa) |
saMskar (saMyama ara) saMskaraeM (ka)
saMgaita yaaegaI AntaDaaYna ksae haetaa hE ?
saaxaata\ saaxaata\
krNaata\ krnae sae
kayaVpasaMyamaata\ tad\gaSaistamBae caxauHpkaSaa
sampyaaegaentaDaaYnama\ 21
paUvaY paUvaY
jaaita janma (ka)
kaya SarIr (k)
Zanama\ Zana (haetaa hE) |
Vpa Vpa (maeM)
saMyamaata\ saMyama krnae sae (AaEr)
saMgaita par-icaa ka Zana ksae haetaa hE ?
tata\ [sakI
ptyayasya paricaaZanama\ 19
ga ga
ptyayasya (saMyama ara) dUsare k icaa kI vaRia (kae saaxaata\
krnae sae)
Sai Sai
stamBae raeknae sae (dUsare kI)
par dUsare (k)
caxauH Aa:KaaeM (k)
icaa icaa (ka)
pkaSa pkaSa (ka)
72

paatala yaaega ivaBaUitapaad

paatala yaaega ivaBaUitapaad
75

saMgaita haTaI jaEsaa bala ksae papta hae ? Asampyaaegae saMyaaega na haenae par (yaaegaI)
AntaDaaYnama\ AntaDaaYna (haetaa hE) |
balaezau histabalaadIina 24
saMgaita maRtyau ka Zana ksae haetaa hE ?
balaezau (iBaa-iBaa) balaaeM maeM (saMyama krnae sae)
hista haTaI
saaepa/kmaM ina@pa/kmaM ca kmaY tatsaMyamaadparantaZanamaireByaae vaa
22
AadIina Aaid k (bala k sadRSa iBaa-iBaa)
bala bala (papta haetae hEM) |
saaepa/kmama\ AarmBa saihta ATaaYta\ taIv vaega vaalae kmaY ijanaka fla
AarmBa hae cauka hE
saMgaita saUxma, Aaw. vaalaI AaEr dUr kI vastauAaeM ka Zana ksae haetaa
hE ?
ca AaEr
ina@pa/kmama\ AarmBa rihta ATaaYta\ mand vaega vaalae kmaY ijanaka fla
ABaI AarmBa nahIM huAa, (Pna dae /pakar k)
pvaRyaalaaeknyaasaata\ saUxmavyavaihtaivapkZanama\ 25
pvaRia (jyaaeitazmaita) pvaRia (ka)
kmaY kmaaeYM
Aalaaek pkaSa
tata\ maeM
nyaasaata\ walanae sae
saMyamaata\ saMyama krnae sae,
saUxma saUxma ATaaYta\ Pin/dyaataIta,
vaa ATavaa,
vyavaihta vyavaDaana ATaaYta\ Aaw. vaalaI (AaEr)
AireByaH [lqe icaaeM sae,
ivapk dUr kI (vastauAaeM ka)
Aparanta maRtyau (ka)
Zanama\ Zana (haetaa hE) |
Zanama\ Zana (haetaa hE) |
saMgaita Bauvana-Zana ksae haetaa hE ?
saMgaita maEXaI Aaid bala ksae papta haetae hME ?
BauvanaZanaM saUyaeY saMyamaata\ 26
maEXyaaidzau balaaina 23
saUyaeY saUyaY (sauzauma
23
) maeM
maEXaI maEXaI

Aaidzau Aaid maeM (saMyama krnae sae maEXaI, k@Naa AaEr mauidtaa)
23
taIna mauKya naaiw.yaa: mae@dNw maeM sauzauma (sauzauma maeM vaja, vaja maeM
icaiXaNaI AaEr icaiXaNaI maeM b& naaw.I), Pw.a AaEr ipaMgalaa |
balaaina bala (papta haetae hEM) |
74

paatala yaaega ivaBaUitapaad

paatala yaaega ivaBaUitapaad
77

ca/k ca/k
24
maeM (saMyama krnae sae) saMyamaata\ saMyama krnae sae
kaya SarIr (k) Bauvana BauvanaaeM ATaaYta\ BaUH, BauvaH, svaH, mahH, janaH, tapaH AaEr satya,
(Pna saata laaekaeM ka) vyaUh vyaUh (ka)
Zanama\ Zana (haetaa hE) | Zanama\ Zana (haetaa hE) |
saMgaita naxaXaaeM ka Zana ksae haetaa hE ? saMgaita BaUKa AaEr pyaasa kI inavaRia ksae haetaI hE ?
can/de taaravyaUhZanama\ 27 kNQkUpae xauitpapaasaainavaRiaH 30
can/de can/dmaa maeM (saMyama krnae sae) kNQ kNQ (k)
taara taaraAaeM ATaaYta\ naxaXaaeM (k) kUpae gaw\We maeM (saMyama krnae sae)
vyaUh vyaUh (ka) xauta\ BaUKa (AaEr)
Zanama\ Zana (haetaa hE) | ipapaasaa pyaasa (kI)
inavaRiaH inavaRia (haetaI hE) |
saMgaita taaraAaeM AaEr naxaXaaeM kI gaita ka Zana ksae haetaa hE ?
saMgaita kUmaY naaw.I maMe saMyama krnae sae +yaa haetaa hE ?
Duvae tad\gaitaZanama\ 28
kUmaYnaawaM sTaEyaYma\ 31 Duvae Duva taara maeM (saMyama krnae sae)
tata\ [na (taaraAaeM kI) kUmaY (kNQ kUpa k naIcae CataI maeM kCuvae k Aakar vaalaI) kUmaY
gaita gaita (ka) naawama\ naaw.I maMe (saMyama krnae sae)
Zanama\ Zana (haetaa hE) | sTaEyaYma\ isTartaa (haetaI hE) |
saMgaita Aba saMyama kI AaByantar ivaBaUitayaaeM ka vaNaYna krtae hEM | saMgaita isaaeM k dSaYna ksae haetae hEM ?
naaiBaca/k kayavyaUhZanama\ 29

naaiBa naaiBa

24
saata ca/k maUlaaDaar (kuNwilanaI ka sTaana), svaaiDazQana,
maiNapaUrk, Anaahta, ivaSau, AaZa (taIsara-naeXa) AaEr sahOar |
76

paatala yaaega ivaBaUitapaad

paatala yaaega ivaBaUitapaad
79
ptyayaH ptaIitayaaeM (ka)
maUDaYjyaaeitaiza isadSaYnama\ 32
AivaSaezaH ABaed (hI)
maUDaY maUDaY (kpaala maeM /ba&rn/Da kI)
BaaegaH Baaega (hE); ([namaMe sae)
jyaaeitaiza jyaaeita maeM (saMyama krnae sae)
paraTaY paraTaY (ptaIita sae)
isa isa (pau@zaaeM k)
Anya iBaa (jaae)
dSaYnama\ dSaYna (haetae hEM) |
svaaTaY svaaTaY (ptaIita hE, [samaeM)
saMgaita paitaBa-Zana sae +yaa hae saktaa hE ?
saMyamaata\ saMyama krnae sae
pau@za pau@za (ka)
paitaBaaa savaYma\ 33
Zanama\ Zana (haetaa hE) |
vaa ATavaa (yaaegaI ibanaa saMyama k BaI)
paitaBaata\ paitaBa (Zana sae)
saMgaita paUvaaeY svaaTaY-ptyaya k saMyama kI +yaa ivaBaUitayaa: hEM ?
savaYma\ saba kuC (jaana laetaa hE) |
tataH paitaBaoavaNavaednaadSaaYsvaadvaataaY jaayantae 36
saMgaita icaa ka Zana ksae haetaa hE ?
tataH [sa (svaaTaY maeM saMyama krnae sae)
paitaBa saUxma, vyavaihta, iva/pak, AtaIta AaEr Anaagata vastauAaeM ka
/patyaxa,
*dyae icaasaMivata\ 34
*dyae *dya maMe (saMyama krnae sae)
oavaNa idvya Sabd,
icaa icaa (ka)
vaednaa idvya spaSaY,
saMivata\ Zana (haetaa hE) |
AadSaY idvya Vpa,
Aasvaad idvya svaad (AaEr)
saMgaita pau@za ka Zana ksae haetaa hE ?
vaataaY idvya gaMDa, (yae CH /pakar k Zana)
savapau@zayaaertyantaasaMkINaYyaaeH ptyayaaivaSaezaae BaaegaH
paraTaaYnyasvaaTaYsaMyamaata\ pau@zaZanama\ 35
jaayantae [tpaa haetae hEM |
saMgaita paUvaaeY CH /pakar k Zana k +yaa fla hEM ?
sava icaa (AaEr)
pau@zayaaeH pau@za
tae samaaDaavaupasagaaY vyautTaanae isayaH 37
Atyanta-AsaMkINaYyaaeH parspar Atyanta iBaa hEM; (Pna daenaaeM) kI
tae vae (CH /pakar k Zana)
78

paatala yaaega ivaBaUitapaad

paatala yaaega ivaBaUitapaad
81
samaaDaaE samaaiDa ATaaYta\ pau@za dSaYna maeM pa kIcaw. (AaEr)
[pasagaaYH ivaG (AaEr) kNqk ka:qaeM
vyautTaanae vyautTaana maeM Aaidzau Aaid maeM (yaaegaI k SarIr ka)
isayaH isaiyaa: (hEM) | AsaH saMyaaega nahIM haetaa
ca AaEr
saMgaita icaa ka par-SarIr maeM AavaeSa ksae haetaa hE ?
[t/kaintaH ]DvaY gaita (haetaI hE) |
banDakarNaSaEiTalyaatpcaarsaMvaednaa icaasya parSarIravaeSaH
38
saMgaita samaana /paaNa kae jaIta laenae sae +yaa [palabDa haetaa hE ?
samaanajayaajjvalanama\ 40
banDa banDa (k)
samaana (saMyama ara) samaana (paNa kae)
karNa karNa ATaaYta\ sakama kmaY AaEr [nakI vaasanaaAaeM (kae)
jayaata\ jaItanae sae (yaaegaI)
SaEiTalyaata\ iSaiTala krnae sae
jvalanama\ dIiptamaana\ (haetaa hE) |
ca AaEr (icaa kI)
pcaar gaita (k maagaY kae)
saMgaita idvya-oaeXa ksae papta haetaa hE ?
saMvaednaata\ jaananae sae
icaasya icaa ATaaYta\ saUxma SarIr ka
oaeXaakaSayaaeH sambanDasaMyamaaivyaM oaeXama\ 41
par dUsare
oaeXa oaeXa (AaEr)
SarIer SarIer (maeM)
AakaSayaaeH AakaSa k
AavaeSaH /pavaeSa (hae saktaa hE) |
sambanDa sambanDa (maeM)
saMyamaata\ saMyama krnae sae
saMgaita [dana /paaNa kae jaIta laenae sae kaEna saI ivaBaUitayaa: papta haetaI
hEM ?
idvyama\ idvya
oaeXama\ oaeXa (/paapta haetaa hE) |
[danajayaalapakNqkaidzvasa [t/kainta 39
saMgaita AakaSa-gamana ivaBaUita ksae papta haetaI hE ?
[dana (saMyama ara) [dana (/paaNa kae)
jayaata\ jaItanae sae
jala jala,
80

paatala yaaega ivaBaUitapaad

paatala yaaega ivaBaUitapaad
kayaakaSayaaeH sambanDasaMyamaallaGautaUlasamaapaaeakaSagamanama\
42
sTaUlasvaVpasaUxmaanvayaaTaYvavasaMyamaad\ BaUUtajayaH 44
sTaUla AakaSa, vaayau, Aig, jala AaEr paRTvaI;
svaVpa AakaSa maeM Sabd, vaayau maeM spaSaY, Aig maeeM Vpa, jala maeM rsa
AaEr paRTvaI maeM ganDa;
kaya SarIr (AaEr)
AakaSayaaeH AakaSa k
saUxma Sabd-tanmaaXaa, spaSaY-tanmaaXaa, Vpa-tanmaaXaa, rsa-tanmaaXaa
AaEr ganDa-tanmaaXaa;
sambanDa sambanDa (maeM)
saMyamaata\ saMyama krnae sae
Anvaya sava, rjasa\ AaEr tamasa\ ka imalaa huAa DamaY (AaEr)
ca AaEr
ATaYvava /pakita ka pau@za k ila{ Baaega AaEr ApavagaY; (Pna maeM,
/kma sae,)
laGau hlkI (vastau, jaEsae)
taUla VPY (Aaid maMe)
saMyamaata\ saMyama krnae sae (paa:ca)
samaapaaeH samaapaia (krnae sae)
BaUUta BaUtaaeM (par)
AakaSagamanama\ AakaSa-gamana (isai /paapta haetaI hE) |
jayaH ivajaya (/paapta haetaI hE) |
saMgaita pkaSa k AavarNa ka xaya ksae haetaa hE ?
saMgaita paUvaaeY BaUta-jaya ka +yaa fla hE ?
baihrkilpataa vaRiamaYhaivadeha tataH pkaSaavarNaxayaH 43
tataaeiNamaaidpaduBaaYvaH kayasampaamaaYnaiBaGaata 45
baihH (SarIr sae) baahr (mana kI isTaita jaae)
tataH [sa (BaUta-jaya sae)
Akilpataa klpanaa na kI huPY hae, (vah)
AiNamaa AiNamaa
vaRiaH vaRia
Aaid Aaid (AaQ isaiyaaeM
25
ka)
mahaivadeha mahaivadeha (khlaataI hE);
tataH [sa (sae)
pkaSa pkaSa (k)

AavarNa AavarNa ATaaYta\ AZana (ka)
25
AaQ isaiyaa: AiNamaa ATaaYta\ SarIr ka saUxma haenaa, laiGamaa
ATaaYta\ SarIr ka hlka haenaa, maihmaa ATaaYta\ SarIr ka baw.a haenaa,
paipta ATaaYta\ PicCta BaaEitak padaTaY kI paipta haenaa, pakamya
ATaaYta\ PcCa paUNaY haenaa, vaiSatva ATaaYta\ paa:ca BaUtaaeM AaEr padaTaaeYM ka
vaSa maeM haenaa, PYiSataRtva ATaaYta\ paa:ca BaUtaaeM AaEr padaTaaeYM kI [tpaia
xayaH naaSa (haetaa hE) |
saMgaita BaUta-jaya ksae papta haetaa hE ?
82 83

paatala yaaega ivaBaUitapaad
paduBaaYvaH pkq haenaa,
kaya SarIr
sampata\ sampada (kI /paaipta)
ca AaEr
tata\ [na ATaaYta\ paa:caaeM BaUtaaeM (k)
DamaY DamaaeYM (sae)
AnaiBaGaataH @kavaq ka na haenaa, (yae taInaaeM fla /paapta haetae hEM) |
saMgaita kaya-sampata\ +yaa hE ?
VpalaavaNyabalavajsaMhnanatvaaina kayasampata\ 46
Vpa Vpa,
laavaNya laavaNya,
bala bala (AaEr)
vaj vaj (k samaana)
saMhnanatvaaina saMgaQna, (yae caaraeM)
kaya SarIr kI
sampata\ sampada (khlaatae hEM) |
saMgaita ghNa-Pin/dyaaeM maeM saMyama ka +yaa fla hE ?
ghNasvaVpaaismataanvayaaTaYvavasaMyamaaidin/dyajayaH 47
ghNa Pin/dyaaeM kI ivazayaaiBamauKaI vaRia,


paatala yaaega ivaBaUitapaad
85
svaVpa svaVpa,
Aismataa Aismataa,
Anvaya Anvaya (AaEr)
ATaYvava ATaYvava, (Pna paa:caaeM AvasTaaAaeM maeM)
saMyamaata\ saMyama krnae sae
Pin/dya Pin/dyaaeM (par)
jayaH ivajaya (/paapta haetaI hE) |
saMgaita Pin/dya-jaya ka +yaa fla hE ?
tataae manaaejaivatvaM ivakrNaBaavaH pDaanajaya 48
tataH [sa (Pin/dya-jaya sae)
manaaejaivatvama\ mana k sadRSa vaega vaalaa haenaa,
ivakrNaBaavaH ibanaa SarIr k Pin/dyaaeM maeM ivazayaaeM kae AnauBava krnae
kI Sai ka Aanaa
ca AaEr
pDaana pkita (k ivakaraeM par)
jayaH vaSaIkrNa (haenaa, yae taInaaeM isaiyaa: /paapta haetaI hEM) |
saMgaita ga AaEr ghNa k baad ghItaR ATaaYta\ icaa maeM saMyama ka
+yaa fla hE ?
savapau@zaanyataaKyaaitamaaXasya savaYBaavaaiDaataRtvaM savaYZataRtvaM ca
49
sava icaa (AaEr)
AaEr ivanaaSa ka saamaTyaY haenaa, yaXakamaavasaaiyatca ATaaYta\ saMklpa
ka paUra haenaa |
pau@za pau@za (k)
Anyataa Baed (kae)
84

paatala yaaega ivaBaUitapaad

paatala yaaega ivaBaUitapaad
87
Kyaaita jaananae smaya GamaMw
maaXasya vaalaa (yaaegaI) AkrNama\ nahIM krnaa caaih{, (+yaaeMik Psa sae)
savaY saare paunaH ifr (sae)
Baava BaavaaeM (ka) Aina AmaMgala (haenaa)
AiDaataRtvama\ maailak psaata\ samBava (hE) |
ca AaEr
saMgaita ivavaekja-Zana ksae [tpaa haetaa hE ?
savaY saba ka
ZataRtvama\ jaananae vaalaa (haetaa hE) |
xaNatat/kmayaaeH saMyamaaivaekjaM Zanama\ 52
xaNa xaNa (AaEr)
saMgaita ivavaekKyaaita sae Aagae kI AvasTaa +yaa hE ?
tata\ [sak
taEragyaadipa daezabaIjaxayae kvalyama\ 50 /kmayaaeH /kmaaeM (maeM)
saMyamaata\ saMyama krnae sae tata\ [sa (ivavaekKyaaita) maeM
ivavaekjama\ ivavaek Aipa BaI
Zanama\ Zana ([tpaa haetaa hE) | vaEragyaata\ vaEragya haenae sae
daeza daezaaeM (k)
saMgaita ivavaekja-Zana kha: pyau haetaa hE ?
baIja baIja (ka)
xayae naaSa haenae par
jaaitalaxaNadeSaErnyataanavacCedata\ taulyayaaestataH pitapaiaH 53
kvalyama\ kvalya (haetaa hE) |
jaaita (jaba dae samataulya vastauAaeM ka) jaaita,
laxaNa laxaNa (AaEr)
saMgaita Aba saaDakaeM kae saavaDaana ikyaa jaataa hE |
deSaEH deSa (k)
sTaanyaupainamanXaNae sasmayaakrNaM paunarinapsaata\ 51 Anyataa Baed (sae)
AnavacCedata\ inaya na hae (sak, taba [na) sTaaina (saaDak kae) sTaana vaalaaeM ATaaYta\ ivatakaYnaugata,
ivacaaranaugata, Aismataanaugata AaEr ivavaekKyaaita vaalaaeM (k) taulyayaaeH taulya (vastauAaeM) ka
tataH [sa (ivavaekZana sae) [painamanXaNae Aadr Baava sae
pitapaiaH inaya (haetaa hE) | sa lagaava (AaEr)
86

paatala yaaega ivaBaUitapaad

paatala yaaega kvalyapaad
89
saMgaita ivavaekja-Zana kI paUNaY pairBaazaa +yaa hE ?
T-'-'-''7
taarkM savaYivazayaM savaYTaaivazayama/kmaM caeita ivavaekjaM Zanama\
54
saMgaita kvalyapaad maeM [payaaegaI-icaa k inaNaYya k ila{ paa:ca pkar
kI isaiyaa: AaEr [na sae [tpaa paa:ca isa icaaaeM ka vaNaYna hE |
taarkma\ ibanaa inaimaa k ApanaI pBaa sae svayaM [tpaa haenae vaalaa,
savaY saba (kae)
janmaaEzaiDamanXatapaHsamaaiDajaaHisayaH 1
ivazayama\ jaananae vaalaa,
janma janma,
savaYTaa saba pkar (sae)
AaEzaiDa AaEzaiDa,
ivazayama\ ivazaya kae jaananae vaalaa
manXa manXa,
ca AaEr
tapaH tapa (AaEr)
A/kmama\ ibanaa /kma k ATaaYta\ {k hI saaTa Zana [tpaa krnae
vaalaa,
samaaiDajaaH samaaiDa, (Pna paa:caaeM) sae [tpaa (haenae vaalaI)
isayaH isaiyaa: ATaaYta\ SarIr AaEr PinyaaeM Aaid maeM ivalaxaNa
SaiyaaeM ka [dya haenaa (hEM) |
Pita yah
ivavaekjama\ ivavaekja
Zanama\ Zana (hE) |
saMgaita SarIr AaEr PinyaaeM Aaid maeM ivalaxaNa Sai ka Aa jaanaa
ATaaYta\ {k Aantairk isTaita sae dUsarI isTaita maeM badlanaa iksa pkar
haetaa hE ?
saMgaita kvalya ksae haetaa hE ?
savapau@zayaaeH Sauisaamyae kvalyaimaita 55
jaatyantarpairNaamaH pktyaapaUrata\ 2
sava icaa (AaEr)
jaaita-Antar (SarIr AaEr PinyaaeM ka AaEzaiDa, manXa, tapa AaEr
samaaiDa k Anauana sae) {k jaaita sae dUsarI jaaita (maeM)
pau@zayaaeH pau@za kI
Saui Saui
pairNaamaH badla jaanaa ATaaYta\ isaiyaaeM ka Aa jaanaa
saamyae samaana (haenae par)
pkita pkitayaaeM (k)
kvalyama\ kvalya (haetaa hE AaEr yaha: taIsara paad)
AapaUrata\ Barnae ATaaYta\ paUNaY haenae sae (haetaa hE) |
Pita samaapta (haetaa hE) |
-~-
88

paatala yaaega kvalyapaad

paatala yaaega kvalyapaad
91
saMgaita inaimaa karNa ATaaYta\ AaEzaiDa, manXa Aaid pkitayaaeM kI
paUNaYtaa ksae kr detae hEM ?
pvaRiaBaede pyaaejakM icaamaekmanaekzaama\ 5
pvaRia (inaimaYta ik{ ga{ icaaaeM k) kayaY
Baede iBaa (haenae par BaI)
inaimaamapyaaejakM pktaInaaM varNaBaedstau tataH xaeiXakvata\ 3
{kma\ {k (AiDaataa)
inaimaama\ inaimaa karNa ATaaYta\ AaEzaiDa, manXa Aaid
icaama\ icaa
pktaInaama\ pkitayaaeM k
Anaekzaama\ AnaekaeM (icaaaeM ka)
Apyaaejakma\ perk nahIM haetae,
pyaaejakma\ perk (haetaa hE) |
tau ikMtau
tataH [sa (inaimaa karNa sae) saMgaita Aba Pna paa:ca pkar kI isaiyaaeM sae [tpaa icaaaeM maeM sae
samaaiDa-janya icaa kI +yaa ivalaxaNataa hE ? xaeiXakvata\ iksaana kI Baa:ita (paanaI Barnae k ila{ Kaeta maeM maeW.
jaEsaI)
taXa DyaanajamanaaSayama\ 6
varNama\ @kavaq (kae)
taXa [na (paa:ca pkar k inaimaYta isa icaaaeM maeM sae)
BaedH taaew.nae (sae pkitayaaeM kI paUitaY Apanae Aapa hae jaataI hE) |
Dyaanajama\ Dyaana sae [tpaa (haenae vaalaa icaa)
saMgaita Pna icaaaeM ka inamaaYNa iksa sae haetaa hE ?
AnaaSayama\ vaasanaaAaeM sae rihta (haetaa hE) |
inamaaYNaicaaanyaismataamaaXaata\ 4 saMgaita samaaiDa-janya icaa vaasanaa-rihta ksae hae saktaa hE ?
inamaaYNa (janma, AaEzaiDa, tapa, manXa AaEr samaaiDa k Anauana sae)
inaimaYta (ik{ ga{)
kmaaYSauakzNaM yaaeiganaiivaDaimatarezaama\ 7
yaaeiganaH yaaegaI ka
icaaaina icaa
kmaY kmaY
Aismataa Aismataa ATaaYta\ icaa k AhM-Baava (k karNa)
ASau na pauNya (haetaa hE AaEr)
maaXaata\ maaXa sae (haetae hME) |
AkzNama\ na paapa, ATaaYta\ inazkama haetaa hE (AaEr)
saMgaita {k icaa iksa pkar Anaek icaaaeM kae naanaa /pakar kI
pvaRiayaaeM maeM inayau+ta kr saktaa hE ?
Ptarezaama\ dUsaraeM ka (paapa, paapa-pauNya imaiota AaEr pauNya, Pna)
iXaivaDama\ taIna pkar (ka haetaa hE) |

90

paatala yaaega kvalyapaad

paatala yaaega kvalyapaad
93
saMskaryaaeH saMskaraeM k saMgaita saaDaarNa icaa ara ik{ ga{ taIna pkar k kmaaeYM ka +yaa
fla hE ? {kVpatvaata\ {k Vpa (hae jaataI hE) |
saMgaita jaba vaasanaaAaeM k Anausaar janma AaEr kmaaeYM k Anausaar
vaasanaa hae, taae saba sae pahlae janma denae vaalaI vaasanaa kha: sae AayaI ?
tatastaipaakanaugauNaanaamaevaaiBavyaivaaYsanaanaama\ 8
tataH [na (taIna pkar k kmaaeYM ATaaYta\ Sau, kzNa AaEr SaukzNa
kmaaeYM sae)
taasaamanaaidtvaM caaiSazaae inatyatvaata\ 10
tata\ [nhIM (k)
taasaama\ [na (vaasanaaAaeM) ka
ivapaak fla (k)
AnaaidtvaM Anaaid haenaa
AnaugauNaanaama\ AnaukUla
ca BaI (isa hE, +yaaeMik /paaNaI maMe)
{va hI
AaiSazaH Apanae banae rhnae kI PcCa
vaasanaanaama\ vaasanaaAaeM kI
inatyatvaata\ inatya (hE) |
AiBavyaiH AiBavyai (haetaI hE) |
saMgaita jaba vaasanaa{: Anaaid hEM taae [naka ABaava ksae haegaa ?
saMgaita Anaek janmaaeM kI vaasanaa{: janma-janmaantar k baad BaI
vataYmaana janma kI vaasanaaAaeM k Vpa maeM ksae /pakq hae jaataI hEM ?
hetauflaaoyaalambanaEH saMgaRhItatvaadezaamaBaavae tadBaavaH 11
hetau Aiva%a;
jaaitadeSakalavyavaihtaanaamapyaanantayaYM smaRitasaMskaryaaerekVpatvaata\
9
fla jaaita, Aayau AaEr Baaega;
Aaoya icaa (AaEr)
jaaita (janma-marNa ca/k maeM) janma,
AalambanaEH Pin/dyaaeM k ivazayaaeM; (Pna caaraeM sae vaasanaaAaeM ka)
deSa sTaana (AaEr)
saMgaRhItatvaata\ saMgaRh (haetaa hE, Psaila{)
kala samaya (k)
{zaama\ Pna ATaaYta\ hetau, fla, Aaoya AaEr Aalambana k
vyavaihtaanaama\ vyavaDaana ATaaYta\ Antarala (rhnae par)
ABaavae ABaava maeM
Aipa BaI (vataYmaana jaaita k Anausaar vaasanaa k saMskaraeM k /pakq
haenae maeM)
tata\ [na (vaasanaaAaeM) ka (BaI)
ABaavaH ABaava (hae jaataa hE) |
AanantayaYma\ @kavaq nahIM haetaI, (+yaaeMik)
smaRita smaRita
92

paatala yaaega kvalyapaad

paatala yaaega kvalyapaad
95
tavama\ {ktaa (haetaI hE) | saMgaita yaid vaasanaa{M Anaaid hEM taae vaasanaaAaeM AaEr [na k hetau ka
savaYTaa ABaava ksae hae saktaa hE ?
saMgaita +yaa icaa ApanaI vaasanaa k karNa hI dRSya Vpa maMe /pataIta
haenae laga jaataa hE AaEr icaa sae iBaa kaePY vastau nahIM hE ?
AtaItaanaagataM svaVpataaestyaDvaBaedamaaYNaama\ 12
AtaIta ([ ABaava maeM BaI vaasanaa{: AaEr [na k hetau) BaUta
(AaEr)
vastausaamyae icaaBaedaayaaeivaYBaH panTaaH 15
vastau vastau (k)
Anaagatama\ Baivazyata\ ATaaYta\ Avya
saamyae {k haenae par (BaI saaDaarNa)
svaVpataH svaVpa sae (iva%maana)
icaa icaaaeM (k)
Aista rhtae hEM ATaaYta\ [na ka savaYTaa naaSa nahIM haetaa, (+yaaeMik)
Baedata\ Baed sae
DamaaYNaama\ DamaaeYM ATaaYta\ vaasanaa AaEr hetau ka
tayaaeH [na daenaaeM ATaaYta\ icaa AaEr [sak ara deKaI jaanae vaalaI
vastau k
ADva-Baedata\ kala sae Baed (haetaa hE) |
saMgaita DamaaeYM ka +yaa svaVpa hE ? ivaBaH Alaga-Alaga
panTaaH maagaY (hEM) |
tae vyasaUxmaa gauNaatmaanaH 13
saMgaita jaba saaDaarNa icaa ApanaI vaasanaaAaeM k Anausaar vastau{:
iBaa iBaa ptaIta krtaa hE, taae +yaa vastau kI saaa icaa sae svatanXa hE?
tae vae (samasta DamaY)
vya pkq (AaEr)
saUxmaaH saUxma (isTaita maeM sadEva sava, rjasa\ AaEr tamasa\)
na caEkicaatanXaM vastau tadpmaaNakM tada ikM syaata\ 16
gauNaatmaanaH gauNa svaVpa (hI rhtae hEM) |
ca AaEr (ga)
vastau vastau (iksaI) saMgaita jaba taInaaeM gauNa hI sampaUNaY padaTaaeYM k karNa hEM taae vastauAaeM
ka Vpa Alaga Alaga ksae hae saktaa hE ? {k {k
icaa icaa (k)
pairNaamaEktvaastautavama\ 14
tanXama\ ADaIna
pairNaama (taInaaeM gauNaaeM k) pairNaama (kI)
na nahIM (hE, +yaaeMik)
{ktvaata\ {ktaa haenae sae
tata\ vah (vastau)
vastau vastau (kI)
94

paatala yaaega kvalyapaad

paatala yaaega kvalyapaad
97
ApmaaNakma\ ibanaa pmaaNa k, ATaaYta\ jaba vah icaa ka ivazaya na
rhe,
tata\ [sa (icaa ka)
pBaaeH svaamaI
tada [sa (samaya) pau@zasya pau@za
ikma\ +yaa ApairNaaimatvaata\ ApairNaamaI ATaaYta\ pairvataYna-rihta (hE) |
syaata\ haegaI ? (ATaaYta\ icaa ka ivazaya na rhnae par BaI vastau kI
saaa rhtaI hE |)
saMgaita taae +yaa icaa Apanae Aapa kae pkaiSata nahIM kr saktaa ?
na tatsvaaBaasaM dRSyatvaata\ 19
saMgaita parntau vah vastau icaa kae sada k ila{ Zata +yaaeM nahIM
haetaI ?
tata\ vah (icaa)
sva Apanae Aapa (kae)
taduparagaapaeixatvaaiasya vastau ZataaZatama\ 17 AaBaasama\ pkaiSata
na nahIM (kr saktaa, +yaaeMik vah icaa) tata\ [sa
dRSyatvaata\ dRSya (maaXa hE) | vastau vastau (k ivazaya ka icaa maeM)
[paraga pitaibamba (paw.nae kI)
saMgaita +yaa icaa Apanaa AaEr ivazaya ka Zana {k saaTa kr
saktaa hE ?
icaasya icaa (kae)
Apaeixatvaata\ Apaexaa haetaI hE, (Psaila{ icaa kae vah vastau kBaI)
Zata Zata (AaEr kBaI)
{ksamayae caaeBayaanavaDaarNama\ 20
AZatama\ AZata (haetaI hE) |
ca AaEr
{k {k
saMgaita Psa pkar dRSya vastauAaeM sae icaa kI saaa iBaa isa krk
Aba /da ATaaYta\ Aatmaa kI icaa sae iBaa saaa isa krtae hEM |
samayae samaya maeM
[Baya daenaaeM ATaaYta\ icaa AaEr [sa k ivazaya ka
sada ZataaiavaRayastatpBaaeH pau@zasyaapairNaaimatvaata\ 18 AnavaDaarNama\ Zana nahIM (hae saktaa) |
icaa ([sa icaa k svaamaI kae Apanae) icaa (kI)
saMgaita +yaa icaa Apanae Aapa kae Zata nahIM kr saktaa ?
vaRayaH vaRiayaa:
sada sada

ZataaH Zata (rhtaI hEM, +yaaeMik)
96

paatala yaaega kvalyapaad

paatala yaaega kvalyapaad
99

icaaantardRSyae bauibaueritapsaH smaRitasaMkr 21 /dRdRSyaaeparM icaaM savaaYTaYma\ 23
icaa (yaid {k) icaa (kae) /dR /da (AaEr)
Antar dUsare (icaa ka) dRSya dRSya (sae)
dRSyae dRSya (maanaa jaa{, taae) [parma\ rMgaa huAa
bauibaueH icaa k icaa ka icaama\ icaa
AitapsaH AnavasTaa daeza (haegaa) savaY saba
ca AaEr ATaYma\ ATaaeMY ATaaYta\ Aakar (vaalaa haetaa hE) |
smaRita smaRitayaaeM (maeM BaI)
saMgaita parntau icaa kI vaasanaa{: pau@za kI ksae hae saktaI hEM ?
sarH imaoNa ATaaYta\ daeeza (hae jaa{gaa) |
tadsaMKyaeyavaasanaaiBaiXamaipa paraTaYM saMhtyakairtvaata\ 24
saMgaita taba i/kyaarihta AaEr ApairNaamaI pau@za ivazaya kae ksae ghNa
kr saktaa hE, +yaaeMik ivazaya kae ghNa krnae maeM i/kyaa AaEr pairNaama
daenaaeM haetae hEM ?
tata\ vah (icaa)
AsaMKyaeya Anaiganata
vaasanaaiBaH vaasanaaAaeM saee
icataerpitasaM/kmaayaastadakarapaaaE svabauisaMvaednama\ 22 icaXama\ icaiXata (huAa)
Aipa BaI icataeH (ya%ipa) icaita ATaaYta\ caetana-pau@za
par dUsare (k) A-pita-saM/kmaayaaH i/kyaarihta ATaaYta\ ApairNaamaI (hE, taae BaI vah)
ATaYma\ ila{ (hE, +yaaeMik vah icaa) tata\ [sa (svapitaibaimbata icaa k)
saMhtya-kairtvaata\ saMhtyakarI
26
(hE) | Aakar Aakar (kI)
AapaaaE paipta haenae par
saMgaita Aba Aatmaa ka vaastaivak svaVpa ksae jaanaa jaa saktaa hE?
sva Apanae (ivazayaBaUta)
baui icaa (ka)

saMvaednama\ Zana (krtaa hE) |

saMgaita icaa +yaaMe pau@za AaEr dRSya jaEsaa Zata haetaa hE ? 26
saMhtyakarI Anaek tatvaaeM k saMyaaega sae banaa padaTaY svayaM k ila{
nahIM haetaa Aipatau dUsaraeM k ila{ kayaY maeM samaTaY haetaa hE |
98

paatala yaaega kvalyapaad
100
saMskareByaH saMskaraeM sae (haetaI hEM) |
ivaSaezadiSaYna AatmaBaavaBaavanaaivainavaRiaH 25
ivaSaeza (ivavaekKyaaita ara pau@za AaEr icaa maeM) Baed (kae)
diSaYnaH /patyaxa kr laenae vaalae (yaaegaI kI)
Aatma-Baava Aatma Baava (kI)
Baavanaa Baavanaa (kI)
ivainavaRiaH inavaRia (hae jaataI hE) |
saMgaita ivaSaeza-dSaYna k [dya haenae par ivaSaeza-dSaIY ka icaa ksaa
haetaa hE ?
tada ivavaekinamM kvalyapagBaarM icaama\ 26
tada taba (ivaSaeza-dSaYna k [dya haenae par ivaSaeza-dSaIY ka)
icaama\ icaa
ivavaek ivavaek (kI Aaer)
inamma\ Jauka hae kr
kvalya kvalya
pagBaarma\ AiBamauKa (hae jaataa hE) |
saMgaita ivavaek-pvaahI icaa maeM BaI baIca baIca maeM kBaI kBaI
vyautTaana kI vaRiayaa: +yaaeM [tpaa haetaI hEM ?
taicC/dezau ptyayaantaraiNa saMskareByaH 27
tata\ [sa (ivavaekZana k)
iC/dezau iC/daeM ATaaYta\ Antarala maeM
ptyaya-AntaraiNa dUsarI (vyautTaana kI) vaRiayaa: (paUvaY k vyautTaana
k)

paatala yaaega kvalyapaad
101
saMgaita [na vyautTaana k saMskaraeM k tyaaga k +yaa [paaya hEM ?
hanamaezaaM Savaduma\ 28
{zaama\ [na (vyautTaana k saMskaraeM kI)
hanama\ inavaRia (BaI)
Savata\ SaaeM kI Baa:ita (hI)
[ma\ khI (gaPY hE) |
saMgaita ivavaekZana /paapta haenae k baad +yaa haetaa hE ?
psaMKyaanaepyakusaIdsya savaYTaa ivavaekKyaataeDaYmaYmaeGaH samaaiDaH
29
psaMKyaanae (jaae yaaegaI) ivavaekZana maeM
Aipa BaI
AkusaIdsya ivar hE, ([sa kae)
savaYTaa inarntar
ivavaekKyaataeH ivavaekKyaaita k [dya haenae sae
DamaY-maeGaH DamaYmaeGa
samaaiDaH samaaiDa (/paapta haetaI hE) |
saMgaita DamaYmaeGa samaaiDa ka +yaa fla hE ?
tataH SakmaYinavaRiaH 30
tataH [sa (DamaYmaeGa samaaiDa sae)
Sa Sa
kmaY kmaaeYM (kI)
inavaRiaH inavaRia (haetaI hE) |

paatala yaaega kvalyapaad

paatala yaaega kvalyapaad
103
saMgaita Sa-kmaaeYM kI inavaRia sae +yaa haetaa hE ? pitayaaegaI sambanDaI (pitaxaNa haenae vaalaI)
pairNaama pairNaama (k)
tada savaaYvarNamalaapaetasya ZanasyaanantyaajZeyamalpama\ 31
Aparanta Anta (maeM)
tada taba (kmaaeYM kI inavaRia haenae par)
inagaYH ghNa krnae yaaegya (gauNaaeM kI AvasTaa-ivaSaeza)
savaY saba
/kmaH /kma (khlaataI hE) |
AavarNa AavarNa (AaEr)
saMgaita gauNaaeM k pairNaama-/kma kI samaaipta par +yaa haetaa hE ?
mala mala (sae)
Apaetasya Alaga hu{ (icaa) k
pau@zaaTaYSaUnyaanaaM gauNaanaaM pitapsavaH kvalyaM svaVpapitaa vaa
icaitaSaiirita 34
Zanasya Zana k
Aanantyaata\ Ananta haenae sae
pau@za pau@za
Zeyama\ jaananae yaaegya (vastau)
ATaY ATaY (sae)
Alpama\ Taaew.I (rh jaataI hE) |
SaUnyaanaama\ SaUnya hu{
saMgaita taba paunajaYnma denae vaalae gauNaaMe k pairNaama ka +yaa haetaa hE?
gauNaanaama\ gauNaaeM ka
pitapsavaH Apanae karNa maeM laIna hae jaanaa
tataH ktaaTaaYnaaM pairNaama/kmasamaaiptagauYNaanaama\ 32
vaa ATavaa (Apanae)
tataH taba
svaVpa svaVpa (maeM)
ktaaTaaYnaama\ ktaaTaY ATaaYta\ Apanae kama kae paUra kr cauk hu{
pitaa AvaisTata (hae jaanaa)
gauNaanaama\ gauNaaeM k
icaitaSaiH icaitaSai ATaaYta\ /da (ka)
pairNaama pairNaama (k)
kvalyama\ kvalya ATaaYta\ svaVpaisTaita hE (AaEr yah paad taTaa
yaaegaSaasXa yaha:)
/kma /kma (kI)
samaaiptaH samaaipta (hae jaataI hE) |
Pita samaapta (haetaa hE) |

saMgaita /pasaMgavaSa /kma ka svaVpa batalaatae hEM |
-~-
xaNapitayaaegaI pairNaamaaparantainagaYH /kmaH 33
xaNa xaNaaeM
102

-''t'V-' ''' -'||7' '-' F'-' F'''|\'-''7
104
-'||7'
maUla saUXa
t'7' - F-'--'5-'F''-'' 1(1
-'|v'F''--'|'t'-' 1v1
-'v''- -'t''- |J'|J'- 1-1
-''''|-'-'''|-'T--'|-''F't''- 1\1
-t'''-'''-'''''- -'''''|-' 11
|-'-'''' |''''-''t'-'-|t'' 1<1
' ''''-'7''F'-'' 1{1
'''|v'-'|v'|-''\'- 1-1

-''t'V-' ''' -'||7' '-' F'-' F'''|\'-''7
105
7'-7'-''-'-''t'' -'Ft'7'-'' |-'T--'- 11
-''-'-t'''-'-'-'' -'|v'|-'' 1{1
-'-'t'|-'!'''F'-''!'- F'|t'- 1{{1
-''F'-''''-'' t'|v''\'- 1{-1
t'-' |F't'' 't'5-''F'- 1{(1
F' t' 7''T'-'-'-t''F'tT''F'|-'t'' 7-'|'- 1{v1
7'-'~|-'T|-'!''|-'t'!''F' -'7''T'F'' -'''' 1{-1
t't-' -'!'''t''''-'t'!''' 1{\1

-''t'V-' ''' -'||7' '-' F'-' F'''|\'-''7
106

-''t'V-' ''' -'||7' '-' F'-' F'''|\'-''7
|-'t'T|-''''-'-7'|F't''--''-''''t' F'-'t'- 1{1
|-'''-t'''-''F'-'-'- F'FT'7'!''5-'- 1{<1
-'-'-t''' |-'7(-T|t'-'''-''' 1{1
~&'-'''F'|t'F'''|\'-'-'-'T t'!''' 1-1
t''-F'-'''-''''F'v'- 1-{1
'7'\''|\'''-'t-''t' t't''5|-' |-'7'!'- 1--1
H-|''\''-''' 1-(1
J7'T'|-'-''T'7''-'''- -'!'|-'7'!' H- 1-v1
107
t'-' |-'|t'7'' F'-'-''7'' 1--1
-'-'!'''|-' '- T'-'-''-'-'77't' 1-\1
t'F' -'''T- -''-'- 1-1
t'77'-'Ft'7'-''-'-'' 1-<1
t't'- -t'T't'-''|\''''5-'-t''''-''-' 1-1
-''|\'Ft''-'F'7''-''7'-'F''|-'|t'-'|-t'77'-''-'-\'-'|'Tt-''-'-'|F't't-''|-'
|'v'|-''-''Ft'5-t''''- 1(1
7-'7''-'F'''7''t-'H'F'-H'F'' |-''-'F'(-'-'- 1({1

-''t'V-' ''' -'||7' '-' F'-' F'''|\'-''7
108

-''t'V-' ''' -'||7' '-' F'-' F'''|\'-''7
t't-|t'!'\''''Tt'v-''-''F'- 1(-1
'-''T''''|7t''-'''''' F''7-'-''''-'''|-'!'''''' -''-'-''t'|v'-F''7-''
1((1
-77-'|-'\'''''-'' -'' -'''F' 1(v1
|-'!''-'t'' -'' --'|v't-'v'' '-'F'- |F'|t'|-'-'|-\'-'' 1(-1
|-'7''T' -'' 7''|t'!'t'' 1(\1
-''t'''|-'!'' -'' |'v'' 1(1
F-'-|-'''-''-'-'-' -'' 1(<1
109
'''|-''t'\''-''' 1(1
-'''''-'''(v-''-t''5F' -'7''T'- 1v1
''''-'v'|-'7''t'F'-' '''('t'('''O!' t'tF't'7V-'t'' F'''-'|v'- 1v{1
t'-' 7'-7'''-'|-'T--'- F'T'''' F'|-'t'T' F'''-'|v'- 1v-1
F'|t'-'|7'&' F-'--'7'-'-'''''-'|-'-''F'' |-'|-'t'T' 1v(1
9t''-' F'|-'''' |-'|-'''' ' F''|-'!''' -''''t'' 1vv1
F''|-'!''t-' ''|-'-''-'F''-'' 1v-1
t'' 9-' F'-''7'- F'''|\'- 1v\1

-''t'V-' ''' -'||7' '-' F'-' F'''|\'-''7
110

-''t'V-' ''' -'||7' - '-' F'-' F''\'-'-''7
|-'|-'''-'7''H5\''t'-F''7- 1v1
+t'-'' t'-' -' 1v<1
~t''-'''-'-'-'''-'|-'!''' |-'7'!'''t-''t' 1v1
t'77'- F'FT''5-'F'FT'-|t'-'-\'' 1-1
t'F''|-' |-''\' F'-'|-''\''|v'-''7'- F'''|\'- 1-{1
111
t'-'-F-''\'''H-|''\''-''|-' |.T'''''- 1{1
F'''|\'-''-'-'''- J7't'-'T'''' 1-1
|-'H'|F't''''!''|-'|-'-'7''- J7''- 1(1
|-'H''-''v'!'' -F'-t't'-'|-'|7v''7'''''' 1v1
|-'t''7'|'7-''-''t'F' |-'t'7'|'F'''t'''|t'|-'H' 1-1
777'-'7'1t''T't't'-''|F't'' 1\1
F'''-'7''' ''- 11
7-''-'7''' !'- 1<1

-''t'V-' ''' -'||7' - '-' F'-' F''\'-'-''7
112

-''t'V-' ''' -'||7' - '-' F'-' F''\'-'-''7
F-'F'-''(' |-'7!''5|-' t'''-'5|-'|-'-'7'- 11
t' -|t'-F'-'(''- F'''- 1{1
\''-'(''Ft'7-'v''- 1{{1
J7''-'- T''7''' 7'77'-'-'7-'''- 1{-1
F'|t' '-' t'|-''T' 7''t'''-''''- 1{(1
t' @'7-'|t''-'T-''- -''''-'''(t't-''t' 1{v1
-'|''''t''-'F'FT'7-''''-'|v'|-''\'' 7-''-' F'-' |-'-'|T-'- 1{-1
(' 7-''-'''t'' 1{\1
113
77'''- F''''' ('(t'- 1{1
-T'7'|.T''|F'|t'7''-' -'t'|-''t'T -''''-'-'''' 77'' 1{<1
|-'7'!''|-'7'!'|-'''-''|-''|-' '''-'-''|'' 1{1
' 7|7'''-'- 7'&'5|-' -t'''-'-'7'- 1-1
t'7' 9-' 77'F''t'' 1-{1
Tt''' -|t' -''-'-' t'7-'F''\''''t-''t' 1--1
F-'F-''|'7'1t''- F-'--''-'-'|-\'(t'- F''''- 1-(1
t'F' (t'|-'H' 1-v1

-''t'V-' ''' -'||7' - '-' F'-' F''\'-'-''7
114

-''t'V-' ''' -'||7' - '-' F'-' F''\'-'-''7
t'7-''-''t' F'''''-''-'' ('-' t'7 77'- T-'-'' 1--1
|-'-'T''|t'|-'--'' ('-''-'''- 1-\1
t'F' F'-t'\'' -'-t'-'|'- -' 1-1
'''''5-''-''77'|&'' '-'7'|-t''|-'-'T''t'- 1-<1
''|-''''F'-'-'''''''-t''('\'''''\''-'F'''\'''5'-''|-' 1-1
|(F''F't''Ft''-O'''-'|(' '''- 1(1
7''|t'77'T'-'F''''-'-'|7v''- F''-'-'''' '('-t'' 1({1
7'''F't''!'t'-'-F-''\'''H-|''\''-''|-' |-''''- 1(-1
115
|-'t'T-''\'-' -|t'-''-''-'-'' 1((1
|-'t'T' |(F''7'- Tt'T'|t''-'''|7t'' -''-'.T'\'''(-'-'T' '7'\''|\'''-''
7-'''-''-'-t'T-'' |t' -|t'-''-''-'-'' 1(v1
|(F''-|t'''' t'tF'|-'\'' -'t'''- 1(-1
F't'-|t'''' |.T''T-''~'t-'' 1(\1
Ft''-|t'''' F'-''-'F''-'' 1(1
-O''-|t'''' -'''-''-'- 1(<1
-'|(F'' 7'-'T'-t''F'-''\'- 1(1

-''t'V-' ''' -'||7' - '-' F'-' F''\'-'-''7
116

-''t'V-' ''' -'||7' - '-' F'-' F''\'-'-''7
7''''t' F-''7''-F'' -'F'F''- 1v1
F'v-'7'|&F'''-'F'T''|-.7'7'''t'77'-''''t-''|-' ' 1v{1
F't''!''7-'v''F''-''-'- 1v-1
T''|-.7'|F'|&7'|&'''v'-'F'- 1v(1
F-''\''''|77-'t''F'-'''- 1vv1
F'''|\'|F'|&'H-|''\''-''t' 1v-1
|F'F''''F'-'' 1v\1
-'7'|'-''-'-t'F'''-'|v'-''' 1v1
117
t't'' -'-'|-'''t'- 1v<1
t'|F'-' F'|t' H'F'-H'F''''|t'|-'77- -'''''''- 1v1
-''O'-'-t'Ft'-'-'|v'77'T'-'F'''|-'- -'|7 ' 7''F''- 1-1
-''O'-'-t'|-'!''''-'' 't''- 1-{1
t't'- '''t' -T'7''-'''' 1--1
\'''''F' ' '''t'' '-'F'- 1-(1
F-'|-'!'''F'-''' |'v'F' F-'--''-'T' -'|-.7''''' -t''('- 1-v1
t't'- -''' -'7't'|-.7'''''' 1--1

-''t'V-' ''' -'||7' - '-' F'-' |-'-'|t'-''7
118

-''t'V-' ''' -'||7' - '-' F'-' |-'-'|t'-''7
77'-'-\'|v'F' \''''' 1{1
t'-' -t''Tt''-'t'' \''-'' 1-1
t'7-'''''-'|-'-''F' F-'--'7'-'|'-' F'''|\'- 1(1
-'''T-' F'''- 1v1
t'77'''t-'-''T- 1-1
t'F' -'|'!' |-'|-''''- 1\1
-'''-t' -'-'-'- 11
t'7|-' -'|( |-'-''7'F' 1<1
119
-'t''-'|-''\'F'FT'''|-'-'-'-'7-''-'' |-''\''''|'v''--''' |-''\'-'|''''-
11
t'F' -7''-t'-''|(t'' F'FT''t' 1{1
F'-'''t'T't'''- '''7'' |'v'F' F'''|\'-'|''''- 1{{1
t't'- -'-'- 7''-t''|7t'' t'-'-t''' |'v'F'T't''-'|''''- 1{-1
9t'-' -'t'|-.7'!' \''-'''''-'F''-'|''''' -''''t''- 1{(1
7''-t''|7t''-'-'77'\'''-'-''t'' \''' 1{v1
.T''-'t-' -'|'''''-'t-' (t'- 1{-1

-''t'V-' ''' -'||7' - '-' F'-' |-'-'|t'-''7
120

-''t'V-' ''' -'||7' - '-' F'-' |-'-'|t'-''7
-'|''''-''F''''7t''t''-'''t''-'' 1{\1
7'-7''-t'''-''|'t't''\''F''t' F'TFt't-|-'-'''F''''t' F'-'-'t't''-''
1{1
F'FT'F''''tT'''t' -'-'7''|t''-'' 1{<1
-t''F' -'|'v''-'' 1{1
-' ' t't' F''-'-'-' t'F''|-'!'''-'t't-''t' 1-1
T''--'F''''t' t'7'O7'|Ft'-' ''--T'7'' F'-'''5-t'\''-'' 1-{1
F''-'.T' |-'-'.T' ' T' t'tF''''7-''-t''-''|-'' -'' 1--1
121
'-''|7!' -'-''|-' 1-(1
-'-'!' (|Ft'-'-''7'|-' 1-v1
--'v''-''T-''F''t' F''-'-'|(t'|-'-T'-'' 1--1
-'-'-''-' F'' F''''t' 1-\1
'-.7 t'''-'('-'' 1-1
\-' t'7'|t''-'' 1-<1
-''|-''.T T''-'('-'' 1-1
T'T-' '|t-'-''F''|-'-'|v'- 1(1

-''t'V-' ''' -'||7' - '-' F'-' |-'-'|t'-''7
122

-''t'V-' ''' -'||7' - '-' F'-' |-'-'|t'-''7
T'-''' F''' 1({1
'\'7''|t'|!' |F'&77'-'' 1(-1
-'|t'-''' F'-'' 1((1
7' |'v'F'|-'t' 1(v1
F'v-'-'!'''t'-t''F'T'''''- -t'''|-'7'!'' -'''- -''''-'F-'''F''''t'
-'!''-'' 1(-1
t't'- -'|t'-'~'-'''-'7-''77''F-''7-''t'' 7'''-t' 1(\1
t' F'''\''-'-'F''' -'t''-' |F'&'- 1(1
123
-'-\'T'''7'|'-''t-''F'-'7-'' |'v'F' -'7'''-'7'- 1(<1
77'-'7'''=-'-'TT'T'|7!-'F' 7t.T'|-t' 1(1
F'''-'7'''77-'-'-'' 1v1
~'-''T'7'''- F'-'-\'F''''|-' ~'-'' 1v{1
T'''T'7'''- F'-'-\'F''''--''t' -'F'''-'v''T'7'''-'' 1v-1
-'|(T|--'t'' -'|v''('|-'7(' t't'- -T'7''-'''''- 1v(1
F'-'F-'--'F'''--''''-'v-'F''''7 -'t'7''- 1vv1
t't''5|''''|7-'7-''-'- T''F'-'v'&''-'|-'''t' 1v-1

-''t'V-' ''' -'||7' - '-' F'-' |-'-'|t'-''7
124

-''t'V-' ''' -'||7' - '-' F'-' |-'-'|t'-''7
--'-''-'''-'-'-'7F'(-'-'t-''|-' T''F'-'t' 1v\1
(''F-'--''|F't''--''''-'v-'F''''|7|-.7'7''- 1v1
t't'' '-''7'|-'t-' |-'T''-''-'- -\''-'7'' 1v<1
F'v-'-'!''-'t''''|t'''-'F' F'-'-''-''|\''t't-' F'-''t't-' ' 1v1
t''''7|-' 7'!'-''7''' T-'-'' 1-1
F''-'-'|-''--''' F'F'''T'' -'-'|-'-F''t' 1-{1
'''t't.T'''- F''''|-'T7' '-'' 1--1
7''|t'-''''77'-'t''-'-'77't' t'-'''Ft't'- -|t'-'|v'- 1-(1
125
t''T F'-'|-'!'' F'-'''|-'!'''.T' '|t' |-'-'T7' '-'' 1-v1
F'v-'-'!'''- 7'|&F''' T-'-'|'|t' 1--1

-''t'V-' ''' -'||7' - '-' F'-' T-'-'-''7
126

-''t'V-' ''' -'||7' - '-' F'-' T-'-'-''7
7'-''!'|\''--'t'-'-F'''|\'7''-|F'&'- 1{1
7''t'-t'-'|''''- -Tt''-''t' 1-1
|-'|'v''-''7'T -Tt''-'' -'''-'7Ft' t't'- '|-'T-'t' 1(1
|-'''''|'v''-'|F't''''-''t' 1v1
--'|v'-'7 -''7'T |'v''T'-'T!''' 1-1
t'-' \''-'7''-''7''' 1\1
T''7'J'T!'' ''|'-'|H|-'\'|'t'!''' 11
t't'Ft'|-''T'-'''''-'''-''|-'-'|-''F'-''-''' 1<1
127
7''|t'77'T'-'-'-'|(t''-'''-''-'-t'' F'|t'F'FT'''T--'t-''t' 11
t''F'''-''|7t-' ''|7'!'' |-'t't-''t' 1{1
(t'T-''~''-'-'-'- F''('t't-''7!'''-''-' t'7-''-'- 1{{1
t''t''-'''t' F-'--'t''5Ft'\-'-'7'&'''''' 1{-1
t' -'F''' ''''t''-'- 1{(1
-'|''''Tt-''Ft't'v-'' 1{v1
-'Ft'F''' |'v'-'7'v'''|-'-'- -'-''- 1{-1
-' 'T|'v't'--' -'Ft' t'7-''''T t'7' |T F''t' 1{\1

-''t'V-' ''' -'||7' - '-' F'-' T-'-'-''7
128

-''t'V-' ''' -'||7' - '-' F'-' T-'-'-''7
t'7-''''-'|'t-''|v'F' -'Ft' 't'''t'' 1{1
F'7' 't''|v'-'v''Ft't--''- -'!'F''-'|'''|'t-''t' 1{<1
-' t'tF-''-''F' 77't-''t' 1{1
9TF''' ''-'''-'-'\''''' 1-1
|'v''-t'77' -'|&-'&|t'-F'- F'|t'F'T 1-{1
|'t'-|t'F'.T''''Ft'7'T''-'v'' F-'-'|&F'-'7-'' 1--1
.777''-' |'v' F'-'''' 1-(1
t'7F'''-''F'-''|-'|-''|-' -''' F'(t'T'|t-''t' 1-v1
129
|-'7'!'7|7'-' 't'-''-'-''-'-''|-'|-'-'|v'- 1--1
t'7' |-'-'T|-' T-'-'-'-'' |'v'' 1-\1
t'|7.7!' -t'''-t''|'' F'FT'-'- 1-1
('-''!'' J7'-'7' 1-<1
-F'''-'5-'TF''7F' F'-''' |-'-'T''t'\''''- F'''|\'- 1-1
t't'- J7'T'|-'-'|v'- 1(1
t'7' F'-''-''''-''-'t'F' '-'F''-'-t''7''--'' 1({1
t't'- Tt''''-'' -'|''''.T'F'''|-t'''''-''' 1(-1

-''t'V-' ''' -'||7' - '-' F'-' T-'-'-''7
130

-''t'V-' ''' -'||7' - '-' F'-' T-'-'-''7
'''-|t''''' -'|'''''-''-t'|-''O- .T'- 1((1
-'!'''7'-''-'' ''''-'' -|t'-F'-'- T-'-' F-'--'-|t'' -'' |'|t'7'|||t'
1(v1
-V-
131
taailaka (1)


-''t'V-' ''' -'||7' - '-' F'-' T-'-'-''7
132

-''t'V-' ''' -'||7' - '-' F'-' T-'-'-''7
taailaka (2)
133
samaaiDa taailaka

-''t'V-' ''' -'||7' - '-' F'-' T-'-'-''7
134

-''t'V-' ''' -'||7' - '-' F'-' T-'-'-''7
yaaega k CbbaIsa tava
135




paatala yaaega pairiSa - taailaka (1)
131
ceatanatava jaae kUqsTa inatya hE
b& jaae saRi ka inaimaa-karNa hE pau@za (Aatmaa) jaae Ananta AaEr /da hE
paad maaXaa b& ka Vpa saizq ka kayaY b& jaae [paasya hE [paasya ka [paasak caetanaa kI AvasTaa mauKya
pkita
1 Akar Sabala jaae
sTaUla Vpa hE
[tpaia jaae
b&a hE
ivaraq\ jaae caetanatava AaEr
samai sTaUla jagata\ (jaw.) ka
AiDazQataa hE
iva jaae caetanatava ka
Sabala svaVpa AaEr vyaizq
sTaUla SarIr (jaw.) ka
AiBamaanaI jaIva hE
jaagta jaae
ktaaY AaEr Baaea hE

Aig
2 [kar Sabala jaae
saUxma Vpa hE
isTaita jaae
ivazNau hE
ihrNyagaBaY jaae caetanatava AaEr
samai saUxma jagata\ (jaw.) ka
AiDazQataa hE
taEjasa jaae caetanatava ka
Sabala svaVpa AaEr vyaizq
saUxma SarIr (jaw.) ka
AiBamaanaI jaIva hE
svap jaae kvala Baaea hE vaayau
3 makar Sabala jaae
karNa Vpa
hE
playa jaae
maheSa hE
PYr jaae caetanatava AaEr
samai karNa jagata\ (jaw.)
ka AiDazQataa
ATaaYta\ pau@za-ivaSaeza hE
paZ jaae caetanatava ka
Sabala svaVpa AaEr vyaizq
karNa SarIr (jaw.) ka
AiBamaanaI jaIva hE

sauzauipta jaae AktaaY AaEr
ABaaea hE
Aaidtya
(mahatva)
4 AmaaXa
ivarama
inagaYuNa jaae
AiDaataa hE
Sau-b& Sau-b& ATavaa parb&
ATavaa parmaatmaa jaae inayantaa
AaEr savaYZ ATaaYta\ Sau-
caetanatava, ZanasvaVpa,
savaYvyaapak, inaiz/kya, Anaaid
AaEr Ananta hE
Sau-Aatmaa jaae saaxaI hE taurIya

paatala yaaega pairiSa - taailaka (2)
jaw.tava jaae inatya pairNaamaI hE
pkita jaae dRSya ATaaYta\ naama AaEr Vpa vaalaI hE
paad maaXaa 5 keaSa tava pDaana gauNa
banDa AaEr maaexa
1 Akar Aamaya 5 sTaUla BaUta ATaaYta\ sTaUla SarIr
AaEr sTaUla Pinyaa:
5 sTaUla BaUta AakaSa, vaayau, Aig, jala AaEr paRTvaI
5 tanmaaXaa Sabd, spaSaY, Vpa, rsa AaEr ganDa


tamasa\
jaae isTaita
hE
vaEkitak
2 [kar paNamaya 5 kmaeYinyaa: AaEr 5 paNa
manaaemaya mana AaEr 5 Zanaeinyaa::
ivaZanamaya baui AaEr AhMkar

5 kmaeYinyaa: vaaNaI, hsta, paad, [pasTa AaEr gauda
5 paNa paNa, Apaana, samaana, vyaana AaEr [dana
(5 [pa-paNa naaga, kUmaY, kkla, devada AaEr Danaya)
5 Zanaeinyaa: oaeXa, tvacaa, naeXa, rsanaa AaEr GaNa
rjasa\ jaae
i/kyaa hE
daixaiNak
3 makar Aanandmaya samaizq-icaa ATaaYta\ mahatva






sava jaae
pkaSa hE
/paakitak
(AaEr ivadeh)
4 AmaaXa
ivarama






gauNaataIta kEvalya
132

paatala yaaega pairiSa - samaaiDa taailaka
133

Aalambana samaaiDa samaaiDa ka ivazaya samaaiDa ka Baed samaaiDa kI Baavanaa kaeSa samaaiDa kI vaia
saivatak ATavaa
saivaklpa
Sabd, ATaY AaEr Zana
kI Baavanaa saihta

Aamaya ga ivatak

paa:ca sTaUla\BaUta-ivazayak
taTaa sTaUla Pin/dya-
ivazayak
inaivaYtak ATavaa
inaivaYklpa
Sabd, ATaY AaEr Zana
kI Baavanaa rihta

paNamaya

ga
saivacaar deSa, kala AaEr DamaY
kI Baavanaa saihta

ga ivacaar

saUxmaBaUta-ivazayak taTaa
saUxma Pin/dya-ivazayak
inaivaYcaar deSa, kala AaEr DamaY
kI Baavanaa rihta



manaaemaya
ga
Aanand tanmaaXaaAaeM taTaa Pin/dyaaeM
k karNa sava-pDaana
AhMkar-ivazayak

inaivaYcaar kI
[tar AvasTaa

ivaZanamaya ghNa ATaaYta\ AhMkar maeM Ahma\
Aisma vaia
sabaIja

sam/paZata

Aismataa caetana sae pitaibaimbata
icaasava baIja Vpa
AhMkar-ivazayak
inaivaYcaar kI
[tama AvasTaa
Aanandmaya ghItaR ATaaYta\ Aismataa
(baIja Vpa samaizq AhMkar) maeM
Aisma kI vaia

inabaIYja Asam/paZata


paatala yaaega pairiSa - yaaega k CbbaIsa tava
5 sTaUla BaUta
Aila ATaaYta\ maUlapkita, Avya ATavaa
/paDaana jaae taIna gauNaaeM kI saamyaavasTaa hE
ilamaaXa ATaaYta\ mahatva
ATavaa samai AMhkar
AhMkar
AakaSa
vaayau
Aig
jala
paRTvaI
vaaNaI
hsta
paad
[pasTa
gauda
5 kmaeYinyaa:
oaeXa
tvacaa
naeXa
rsanaa
GaNa
mana
PYr (pau@za-ivaSaeza)
Sabd Vpa rsa ganDa
5 tanmaaXaa{:
spaSaY
8 pkitayaa:
16 ivakitayaa:
6 AivaSaeza
16 ivaSaeza
pk ita ke caaE baIsa tava
pau@za (jaIva)
5 Zanaeinyaa:
134

Potrebbero piacerti anche