Sei sulla pagina 1di 2

MANDUKYA-UPANISAD Input by Jeff Samuels, University of Colorado

THIS TEXT FILE ISTERMS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND OF USAGE AS FOR SOURCE FILE. Text converted tosearch. Unicode (UTF-8). (This set to file UTF-8.) be used with a UTF-8 font and been your browser's VIEW description: a sequence: A i I u U r R r multibyte vocalic vocalic l l velar n N n N tis word T d D n N palatal s S retroflex s S anusvara visarga long e o l r underbar underbar n k underbar t Unless indicated otherwise, accents have dropped in orderconfiguration to facilitate For a comprehensive list of GRETIL encodings and formats see: and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf

ntipa o pa yem bhadra abhiryajatr kar ebhi | uy ma dev bhadra sthiraira na k gaistu indro v ddha uv rav sastan bhir na vya p ema devahita vivaved | ||yu || svasti nast rk yo ari anemi svasti svasti no b haspatir dadh yad tu o nti | nti | nti || o p r p asya ramada pram p dr ya amida pr amev pr va t pi r yate amudacyate || | o nti | nti | nti || Mkya Upaniad Verse omityetadak 1 aramida sarva tasyopavy bhavadbhavi yacc nyattrik yaditi ltta sarvamo tadapyo k kra ra eva eva | || khyna bhta Verse sarva 2 hyetad brahmyamtm brahma so 'yamtm catupt || Verse j garitasth 3 no bahi praja sapt ga ekonavi atimukha sthlabhugvai v nara prathama pda || Verse 4 no 'nta praja svapnasth praviviktabhuktaijaso dvitya sapt pda ga || ekonaviatimukha Verse yatra supto 5 svapna na k ma k mayate na kacana su uptasth na kacana ek bh pa ta yati praj tatsu naghana uptam nandamayo hy nandabhukcetomukha pr jast tya|ev p dah || Verse 6 vara prabhav e yoni a sarve sarvasya ea sarvaja pyayau eohi 'ntary bht mye nm a Mkya Krik Verse 1 bahi prajo vibhurvi ghanaprajastath pr vo jahyanta eka eva prajastu tridh smtaijasa ta || | Verse dak e i 2 k imukhe vivo manasyantastu taijasa k ca hydi prjastridh dehe vyavasthita || | Verse 3 sthlabhu vi nandabhuk vo hi tath pr nitya jastridh taijasa bhoga praviviktabhuk nibodhata | || Verse sth la 4 tarpayate vi va pravivikta tu taijasam | nandaca tath prja tridh tpti nibodhata || Verse 5masu yadbhojya tri vedaitadubhaya u dh yastu sa bhuj bhokt no yana ca lipyate prakrtita || | Verse prabhava 6 janayati sarvabh v n sat miti vini caya | || sarva pr a ceto ' npuru a p thak Verse vibh svapnam ti7 prasava ysarpeti tvanye siranyairvikalpit manyante s || icintak | Verse icch m 8 tra s iriti sau cit | || k l tpras ti prabho bhtn manyante kvini lacintak Verse 9 a bhog devasyai rtha sv s bh irityanye vo 'yam kr ptak rthamiti masya c kpare sp|h || Mkya Upaniad Verse 7praja n na nta praj naghana caturtha na bahi na praja praja nnobhayata prajam | praja ad de yamek yamavyavah tmapratyayas ryamagr ra hyamalak prapacopa a ama nta ivamadvaita manyante sa amacintyamavyapa tm sa vijeya || Mkya Krik

10 niv advaita tte sarvadu sarvabh kh v n n m devasturyo na prabhuravyaya vibhu siddhyta ta | || || Verse k ryak 11 ra abaddhau t vi yete vi vataijasau |sm pr ja k ra abaddhastu dvau tau turye na Verse 12 n pr tm ja na kicana na para savetti caiva turya na satya tatsarvad npiksad cntam || | Verse dvaitasy 13 graha a pr jaturyayo | b janidr yuta pr jatulyamubhayo s ca turye na vidyate || Verse 14 svapnanidr na nidr naiva yutv ca dyau svapna pr jastvasvapnanidray turye payanti nicit | || Verse anyath 15 gtayo hata svapno nidr tattvamaj nata vipary se k e turya padama nute || | Verse 16 an ajamanidramasvapnamadvaita dim yay supto yad jva prabudhyate budhyate tad | || Verse prapaco 17 yadi vidyeta nivarteta na saparam aya | m ym tramida dvaitamadvaita rthata || Verse 18 vikalpo upade vinivarteta daya vkalpito do jte yadi dvaita kenacit na | vidyate || Mkya Upaniad Verse 8tr so p d 'yam m tm m dhyak tr ca aramo pd k ak ro ra 'dhim ukro tra mak ra iti || Verse j garitasth 9 nobhavati vai v naro 'k raveda pratham m k m tr n pter di dimattv ca dv ya pnoti eva ha vai sarv || n Verse 10 svapnasth nastaijasa uk ro bhavati dvit y m trotkar d ubhayatv bhavati n dvotkar sy brahmavitkule ati ha vai j nasantati ya eva sam veda na|| ca Verse su uptasth 11 prsarvamap jo mak rast tbhavati y mtrya miterap terv minoti ha vna ida ti ca eva veda || Mkya Krik Verse vi 19 tvavivak ym dis m nyamutka amca | || m vasy trsa pratipattau sy d ptis mnyameva Verse 20 taijasasyotvavij m trsa pratipattau na utkar sydubhayatva o dyate sphu tath am vidham | || Verse mak 21 ve prjasya mnas m nyamutka am | m tr rabh sa pratipattau tu layas m nyameva ca|| Verse 22 tri sa p u dh jya masu sarvabh yastulya tn s vandya mnya caiva vetti mah nicita muni | || Verse ak ro nayate 23 vivamuk ra c pi | gati || mak ra ca puna prja n mtaijasam tre vidyate Mkya Upaniad Verse am tra 12 k caturtho rya prapacopa ama ivo evamo ya eva veda ra tmaiva || 'vyavah sa vi aty tmantm na ya eva'dvaita veda | Mkya Krik Verse 24 o kra pdao j vidy tv tp na d kicidapi mtr na cintayet saaya || | Verse yuj ta 25 pra ave ceta pra avo brahma nirbhayam pra ave nityayuktasya na bhaya vidyate kvacit || | Verse 26 pra ap rvo avo 'nantaro hyapara 'b hyo brahma 'napara pra ava pra ca avo para 'vyaya sm || ta | Verse sarvasya 27pra pra avo hy dirmadhyamantastathaiva ca||| eva hi ava j tv vyanute tadanantaram Verse 28 pra sarvavy ava pinamo hvara k ra vidy matv tsarvasya dhroh na di sa ocati sthitam || | Verse am tro 29 'nantam trasa ca dvaitasyopa ama iva | o k ro vidito yena munirnetaro jana ||

Potrebbero piacerti anche