Sei sulla pagina 1di 24

paolT/I vyavasqaapna

iva&ana AaEama ,pabaL


mau.pao.pabaL ,ta.iSa$r ija.puNao.

Page 1

Anauk`maiNaka.
A.na
1.
2.
3.
4.
5.
6.
7.
8.
9.
10.
11.
12.
13.

Paazacao naava

Paa.na

kaoMbaDI palana vyavasaayaacao mah%va va saMQaI.


paolT/I ivaBaagaatIla saahI%ya , saaQanaaMcaI AaoLK va ]pyaaoga.
kaoMbaDI GaracaI rcanaa
kaoMbaDI palanaacyaa ivaivaQa pwtIMcaa AByaasa krNao.
kaoMbaDyaaMcyaa ivaivaQa jaatIMcao vagaI-krNa.
kaoMbaDI Garat pxaI AaNaNyaapuvaI- kravayaacao vyasqaapna.
kaoMbaDyaaMcao raoga.laxaNao.p`itbaMQak ]paya va ]pcaar.
maaMsa ]%padna va AMDI ]%padna krNaa-yaa kaoMbaDyaaMcaa raogap`itbaMQak lasaIkrNaacaa
kalaavaQaI.
AMDyaacao AaharatIla mah%va va BaagaaMcao kayakaoMbaDyaMacao ivaivaQa Aajaar va %yaavarIla ]pcaar
ef .saI.Aar caaTef .saI.Aar va$na taLobaMd kaZNao.
vajana vaaZIcaa AalaoK

Page 2

P`akrNa pihlao

kaoMbaDI palana vyavasaayaacao mah%va va saMQaI.


Baart ha kRYaI p`Qaana doSa Aaho.Aaplyaa doSaat 70 T@ko janata SaotI
krto.Saotk-yaaMnaI SaotI krNyaacyaa parMparIk pWQatIt badla k$na AaQauinak va %yaanaMtr
hayaTok pWQatInao SaotI krt Aahaot.
Saotk-yaaMnaI SaotI krt Asatanaa Aapna jaaoDQaMda mhNauna kaoMbaDyaa
paLNyaacaa vyavasaaya kmaI p`maaNaat sau$ kolaa.va %yaanaMtr yaa vyavasaayakDo laaok vyaavasaayaIk
dRYTIkaoNaatuna pahu laagalao.gaolyaa 10 to 12 vaYaa-t ku@kuT palana vyavasaayaat JapaTyaanao badla
Jaalaa Asauna Aaja Baartacaa yaa vyavasaayaat caIna Amaoirka ,riSayaa ,japana, naMtr k`maaMk laagatao.
karNa puvaI- yaa vyavasaayasa SaotIsa pUrk jaaoDQaMda mhNauna Asao .prMtu Aaja prisqatI badlalaolaI
Aaho.BaaMDvalaacaI gauMtvaNauk k$na maaozo ]%pnna imaLvauna doNaara ek svatMHa vyavasaaya mhNauna %yaakDo
pahIlao jaato.
jagaat Baartacaa 5 vaa k`maaMk Asalaa trI AfaT laaoksaM#yaomauLo drDao[- vaaYaI-k AMDyaacao
p`maaNa 33 AaiNa icakna maaMsa 525 ga`^ma pDto.vaastivak SaasHaIya dRYTInao drDao[- 180 AMDI
AaiNa 9 iklaao maaMsa AsaNao AavaSyak Aaho.mhNauna yaa doSaat ivastaracaI vyaapkta Sakya Aaho.
doSaacyaa ivakasaacaa vaoga baGata ga`amaINa BaagaatIla AaqaI-k kmakuvat va
daird`ya roYaoKalaIla GaTkasaaMzI ,Saotk-yaaMsaazI Aitir@t AayaaoDIna va paOiYTk AaharasaazI savaao%tma va kmaI puMjaI laagaNaara vyavasaaya Aaho.mhNauna baroca laaok yaa vyavasaayaakDo vaLlao Aahot.
ha vyavasaaya Kup caaMgalaa Asalaa trI sadya pirisqatI %yaaMnaa haoNaaro
raoga va %yaavarIla ]pcaaracaa Kca- baraca haot Asalyaanao fayada kmaI haot caalalaa Aaho.%yaaMnaa
haoNaa-yaa ivaYaaNaujanya raogaavar p`itbaMQaa%mak lasaI iSavaaya pyaa-ya naahI.
mhNauna ha vyavasaayaakDo vyaavasaayaIk dRiYTkaoNaatuna paihlao tr tao krtanaa %yaatIla
lahana sahana gaaoiYTMcaI puNa- maaihtI GaotlaI pahIjao.ha vyavasaaya krt Asatanaa saahI%ya ,saaQanao
%yaaMcaa yaaogya vaapr ,pxaaMcao saMgaaopna krtanaa %yaaMcyaa AaraogyaacaI GyaavayaacaI kaLjaI .%yaaMcao Aajaar
va %yaavarIla yaaogya ]paya yaaojanaa krNyaasaazI yaa pustkaWaro Aaplyaalaa maahItI paohcaivaNyaasaazI
kolaolaa ha p`ya%na haoya.

Page 3

P`akrNa dusaro

paolT/I ivaBaagaatIla saahI%ya , saaQanaaMcaI AaoLK va ]pyaaoga


Ana saahI%yaacao naava
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23

]pyaaoga

laoAr pxaI
AMDI ]%padna krNyaasaazI vaaprlyaa jaaNa-yaa pxaaMnaa laoAr pxaI Asao mhNatat.
ba`a^yalar pxaI
maaMsa ]%padna krNyaasaazI vaaprlyaa jaaNa-yaa pxaaMnaa ba`a^yalar pxaI mhNatat.
vh^i@sanaoSana lasaIkrNa pxaaMnaa raoga hao} nayao mhNauna Agaaodr kolaa jaaNaara p`itbaMQak ]pcaar mhNajao
vh^i@sanaoSana lasaIkrNa haoya.
iDbaIkr
pxaaMcyaa caaoca kapNyaacyaa yaMHaasa iDbaIkr Asao mhNatat.
[nkUbaoTr
AMDI }bavaUna pxaI tyaar krNyaacyaa yaMHaasa [nkUbaoTr Asao mhNatat.
icak iD/Mkr
pxaaMnaa vayaacyaa 1 AazvaDyaapya-Mt paNaI ipNyaasaazI vaaprNyaat yaoNaa-yaa BaaMDyaasa
icak iD/Mkr Asao mhNatat.
icak ifDr
pxaaMnaa vayaacyaa 1 AazvaDyaapya-Mt Kadya KaNyaaasaazI vaaprNyaat yaoNaa-yaaBaaMDyaasa
icak ifDr Asao mhNatat.
iD/Mkr
pxaaMnaa vayaacyaa 1 AazvaDyaanaMtr paNaI ipNyaasaazI vaaprNyaat yaoNaa-yaa BaaMDyaasa
iD/Mkr Asao mhNatat.
ifDr
pxaaMnaa vayaacyaa 1 AazvaDyaanaMtr Kadya KaNyaaasaazI vaaprNyaat yaoNaa-yaa BaaMDyaasa
ifDr Asao mhNatat.
iDp ilaTr
kaoMbaDI Garat 3 to 5 saoM.maI.jaaDIcaa SaoMgaacaI Trflao ikMvaa Baatacao tusa yaaMcaa qar
dotat yaasa iDp ilaTr Asao mhNatat.
icak gaaDba`a^yalar pxaaMnaa saurvaatIcyaa 1 AazvaDyaa pya-Mt qaMDIpasaUna vaacavaNyaasaazI vaaprNyaat
PlaayavauD ikMvaa [tr kaoNa%yaahI vastusa icak gaaD- Asao mhNatat.
p`I sTaT-r
pxaaMnaa vayaacyaa 0 to 1 AazvaDyaapya-Mt KaNyaaasaazI idlyaa jaaNaa-yaa Kadyaasa p`I
sTaT-r Asao mhNatat.
sTaT-r
pxaaMnaa vayaacyaa 1 to 3 AazvaDyaapya-Mt KaNyaaasaazI idlyaa jaaNaa-yaa Kadyaasa sTaTr Asao mhNatat.
ifinaiSaAr
pxaaMnaa vayaacyaa 3 AazvaDyaapasauna KaNyaaasaazI idlyaa jaaNaa-yaa Kadyaasa
finaiSaAr Asao mhNatat.
ba`uDr
pxaaMnaa vayaacyaa 0 to 8 idvasaapya-Mt qaMDIpasauna saMrxaNa krNyaasaazI baaMbaucyaa Taoplyaa
laTyaa TaMgauna %yaat ivaiSaYT haolTcao balba laavauna to jamaInaIpasauna yaaogya AMtravar
laTkvauna zovatat ASyaa }ba doNaa-yaa BaaMDyaasa bau`Dr Asao mhNatat.
pxaaMcao }na ,vaara va pa}sa yaaMpasauna saMrxaNa krNyaasaazI kaoMbaDI Garasa pDdo laavatat.
pDdo
pxaaMcao ihMsHa p`aNyaapasauna saMrxaNa krNyaasaazI kaoMbaDI Garasa laaoKMDI jaaLI vaaprtat.
laaoKMDI jaaLI
qamaa-sa
pxaaMnaa laagaNaarI lasa maoDIkla maQauna AaNaNyaasaazI qamaa-sa caa vaapr kolaa jaatao.
pMjaa
kaoMbaDI GaratIla tusa hlaivaNyaasaazI pMjaacaa vaapr kolaa jaatao.
vajana kaTa
pxaaMcao vajana krNyaasaazI ]pyaaoga kolaa jaatao.
pxaaMcao va Kadyaacao vajanaaMcaI baorIja krNyaasaazI ikMvaa F.C.R. kaZNyaasaazI ]pyaaoga haotao
k^la@yaulaoTr
ivhlaba^rao
kaoMbaDI Garat Kadya vaahNyaasaazI ivhlaba^raocaa vaapr kolaa jaatao.
caunaa
kaoMbaDI Gar inaja-Mtuk krNyaasaazI vaaprtat.

Page 4

iDbaIkr maSaIna

Page 5

paolT/I Kadya imainarla ifD

Page 6

P`akrNa itsaro

kaoMbaDI GaracaI rcanaa


A. kaoMbaDI GaracaI rcanaa puZIla p`maaNao AsaavaI.
kaoMbaDI Gar puva- piScama Asaavao .%yaamauLo dixaNa ]%tr
hvaocao caaMgalao vahna haoto.tsaoca }na , vaara va pa}sa yaapasauna pxaaMnaa kaoNa%yaahI p`karcaa Haasa haot
naahI.hvaocao caaMgalao vahna haoNyaasaazI kaoMbaDI GaracaI $MdI jaastIt jaast 30 fuT AsaavaI.
jar kaoMbaDI Gar dixaNa ]%tr Asaola tr %yaamauLo sakaLI sauya]gavalyaanaMtr va saayaMkaLcyaa vaoLosa sauya- ikrNao qaoT kaoMbaDI Garat jaatIla %yaamauLo %yaacaa ivaprIt
pxaaMcyaa vaaZIvar va ]%padnaavar hao} Saktao. tsaoca pavasaaLyaacyaa saurvaatIlaa vaaro puvao- kDuna
piScamaokDo vaahtat.%yaavaoLI pavasaacao qaoMba ho qaoT kaoMbaDI Garat puvao- kDuna jaa} Saktat.tsaoca
maansauna pavasaacyaa vaoLosa vaaro piScamaokDuna puvao-kDo vaahtat.%yaavaoLI pavasaacao qaoMba qaoT piScamaokDuna
kaoMbaDI Garat jaa} Saktat.
1.kaoMbaDI Gar Sa@yatao puva- piScama Asaavao.
2.kaoMbaDI GaracaI $MdI 30 fuT va laaMbaI jaastIt jaast 200 fuT AsaavaI.
3.kaoMbaDI GaramaQyao laa[-TcaI saaoya AsaavaI.
4.kaoMbaDI Garapya-Mt jaaNyaasaazI caaMgalaa rsta Asaavaa.
5.kaoMbaDI Gar dladlaIcyaa izkaNaI nasaavao.
6.kaoMbaDI Gar mau#ya rs%yaapasauna javaL Asaavao.
7.kaoMbaDI GarajavaL ]Mca sarL vaaZlaolaI JaaDo nasaavaI.
8.kaoMbaDI GarajavaL svaC paNyaacaI saaoya AsaavaI.
9.kaoMbaDI GarajavaL qaMD saavalaI doNaarI va kmaI ]McaIcaI JaaDo laavaavaI.
10.kaoMbaDI Gar Sya@yatao maanava vastIjavaL nasaavao.
11.kaoMbaDI GarajavaL [rt kaoNa%yaahI p`karcao pxaI ikMvaa p`aNaI paLu nayao.
12.kaoMbaDI Garavar Sya@yatao isamaoMT pHao vaapravao karNa to ]nhaLyaat kmaI taptat %yaamauLo
kaoMbaDI GaratIla tapmaana kmaI rahto.va pavasaLyaat paNyaacyaa qaoMbaaMcaa Aavaja yaot naahI
%yaamauLo pxaaMnaa kaoNa%yaahI p`karcaa Haasa haot naahI.

Page 7

P`akrNa caaOqao

kaoMbaDI palanaacyaa ivaivaQa pwtIMcaa AByaasa krNao.


A.kaoMbaDI palanaacyaa ivaivaQa pwtIM puZIla p`maaNao.
1.maaokaT pwt.
2.AQa- mayaa-dIt pwt.
3.mayaa-dIt pwt.
4.iDp ilaTr pwt ikMvaa gaadI pwt.
5.ipMjara pwt.
6.prsaatIla pwt.
1.maaokaT pwt :

yaa pwtIt kaoMbaDyaavar kaoNa%yaahI p`karcao inayaMHaNa nasato.kaoMbaDyaa idvasaBar


GaraBaaovatI [trHa ifrt Asatat va raHaI GaramaQyao %yaaMnaa TaoplaIKalaI kaoMDuna zovalao jaatat.yaa pwtIcao
fayado taoTo puZIlap`maaNao.

fayado :
`

1.yaa pwtIt kaoMbaDI palanaasaazI kmaI Kca- yaotao.


2.yaa pwtIt kaoMbaDyaacaa Kadya Kca- kmaI yaotao.
3.yaa pwtIt manauYyabaL kmaI laagato.
4.yaa pwtIt kaoMbaDyaaMnaa saMsaga-janya raoga kmaI haotat.
5.yaa pwtIt AaOYaQa Kca- kmaI yaotao.

taoTo :
1.yaa pwtIt kaoMbaDyaacao maaMsa ]%padna kmaI imaLto.
2.yaa pwtIt kaoMbaDyaacao AMDI ]%padna kmaI imaLto.
3.yaa pwtIt pxaaMnaa ihsHa p`aNyaapasauna Qaaoka paohcau Saktao.
4.yaa pwtIt kaoMbaDyaa SaotatIla ipkaMcao nauksaana k$ Saktat.

2.AQa- mayaa-dIt pwt :


yaa pwtIt kaoMbaDyaavar inayaMHaNa
Asato.kaoMbaDyaaMnaa 12 12 fuT AakaracaI KaolaI tyaar k$na %yaa BaaovatI laaoKMDI tarocyaa jaaLIcao
kMpa}MD kolao jaato. idvasaBar kaoMbaDyaa GaraBaaovatI kMpa}MD maQyao ifrt Asatat va raHaIo %yaaMnaa GaramaQyao

Page 8

baMd k$na zovalao jaatat mhNaUna yaa pwtIsa AQa- mayaa-dIt pwtIt Asao mhNatat.

yaa pwtIcao fayado taoTo puZIlap`maaNao.

fayado :
1.yaa pwtIt kaoMbaDyaacao maaMsa ]%padna caaMgalao imaLto.
2.yaa pwtIt kaoMbaDyaacao AMDI ]%padna caaMgalao imaLto.
3.yaa pwtIt pxaaMnaa ihsHa p`aNyaapasauna Qaaoka paohcau Sakt naahI.
4.kaoMbaDyaaMnaa yaaogya sauya-p`kaSa imaLtao.

6.
taoTo :
`

1.yaa pwtIt kaoMbaDI palanaasaazI Kca- yaotao.


2.yaa pwtIt kaoMbaDyaacaa Kadya Kca- yaotao.
3.yaa pwtIt manauYyabaL laagato.
4.yaa pwtIt kaoMbaDyaaMnaa saMsaga-janya raoga haotat.
5.yaa pwtIt AaOYaQa Kca- yaotao.
6.yaa pwtIt kaoMbaDI Garacaa saurvaatIcaa Kca- jaast yaotao.

3.mayaa-dIt pwt :

yaa pwtIt kaoMbaDyaavar puNa- inayaMHaNa Asato.kaoMbaDyaaMnaa 30 60 fuT


AakaracaI KaolaI tyaar kolaI jaato. yaa pwtIt kaoMbaDyaaMnaa laa[-T ,Kadya va paNyaacaI vyavasqaa hI

Page 9

GaramaQyaoca kolaI jaato. yaa pwtIt kaoMbaDyaaMcyaa ihMDNyaa ifrNyaavar puNa- mayaa-da Asato va pxaI idvasaBar va
raHaI GaramaQyao baMdIst Asatao mhNauna yaa pwtIsa mayaa-dIt pwt Asao mhNatat. yaa pwtIcao fayado taoTo
puZIlap`maaNao.

fayado :
1. yaa pwtIt qaaoDyaa jaagaot Barpur kaoMbaDyaa basatat.

2.yaa pwtIt kaoMbaDyaacao maaMsa ]%padna Barpur imaLto.


3.yaa pwtIt kaoMbaDyaacao AMDI ]%padna Barpur imaLto.
4. yaa pwtIt sava- kaoMbaDyaaMvar kmaI p`maaNaat laxa dyaavao laagato.

taoTo :
`

1.yaa pwtIt kaoMbaDI palanaasaazI Kca- yaotao.


2.yaa pwtIt kaoMbaDyaacaa Kadya Kca- yaotao.
3.yaa pwtIt manauYyabaL laagato.
4.yaa pwtIt kaoMbaDyaaMnaa saMsaga-janya raoga haotat.
5.yaa pwtIt AaOYaQa Kca- yaotao.
6.yaa pwtIt kaoMbaDI Garacaa saurvaatIcaa Kca- jaast yaotao.
7.sauya- p`kaSa va KoLtI hvaa yaaogya na imaLalyaanao kaoMbaDyaa raogaalaa baLI pDtat .

4.iDp ilaTr pwt ikMvaa gaadI pwt :

yaa pwtIt kaoMbaDI Garat jamaInaIvar Baatacao


tusa ikMvaa SaoMgaacaI Trflao yaaMcaa 3 to 5 saoM.maI.jaaDIcaa qar idlaa jaatao.karNa Baatacao tusa ikMvaa SaoMgaacaI
Trflao hI qaMdIcyaa idvasaat ]badar va }nhaLyaat qaMD rahtat. %yaamauLo pxaaMnaa Aarama imaLtao.mhNauna yaa
pwtIsa iDp ilaTr pwt ikMvaa gaadI pwt Asao mhNatat.yaa pwtIt kaoMbaDyaavar puNa- inayaMHaNa
Asato.%yaamauLo kaoMbaDyaaMcyaa maaMsa ]%padnaat yaa pwtIt maaozyaa p`maaNaavar vaaZto.yaa yaa pwtIt
kaoMbaDyaaMnaa 30200 fuT Aakarapya-Mt SaoD tyaar kolaI jaato. yaa pwtIt kaoMbaDyaaMnaa laa[-T ,Kadya va
paNyaacaI vyavasqaa hI GaramaQyaoca kolaI jaato. yaa pwtIt kaoMbaDyaaMcyaa ihMDNyaa ifrNyaavar puNa- mayaa-da Asato
%yaamauLo yaa pwtIt maaMsa ]%padna krNaa-yaa kaoMbaDyaa maaozyaa p`maaNaavar paLlyaa jaatat.

Page 10

yaa pwtIcao fayado taoTo puZIlap`maaNao.

fayado :
1.yaa pwtIt kmaI jaagaot Barpur kaoMbaDyaa paLta yaotat.

2.yaa pwtIt kaoMbaDyaacao maaMsa ]%padna Barpur imaLto.


3.yaa pwtIt kaoMbaDyaacao AMDI ]%padna Barpur imaLto.
4.yaa pwtIt sava- kaoMbaDyaaMvar kmaI p`maaNaat laxa dyaavao laagato.
5. yaa pwtIt vyaavasaayaIk dRYTIkaoNaatuna kaoMbaDyaaMcao palana kolao jaato.

taoTo :
`

1.yaa pwtIt kaoMbaDI palanaasaazI Kca- yaotao.


2.yaa pwtIt kaoMbaDyaacaa Kadya Kca- jaast yaotao.
3.yaa pwtIt manauYyabaL maaozyaa p`maaNaavar laagato.
4.yaa pwtIt kaoMbaDyaaMnaa saMsaga-janya raoga haotat.
5.yaa pwtIt AaOYaQa Kca- yaotao.
6.yaa pwtIt kaoMbaDI Garacaa saurvaatIcaa Kca- jaast yaotao.
7.sauya- p`kaSa va KoLtI hvaa yaaogya na imaLalyaanao kaoMbaDyaa raogaalaa baLI pDtat.
8.yaa kaoMbaDyaa maQyao k jaIvanasa%vaacaa maaozyaa p`maaNaavar ABaava Asatao.
9. yaa pwtIt inaYkaLjaIpNaamauLo raogaacao p`maaNa vaaZu Sakto.

5.ipMjara pwt :

kaoMbaDI palanaatIla savaa-t ]%kRYT pwt yaa pwtIsa mhNatat. yaa pwtIt p`%yaok kaoMbaDIsa
222 fuT Aakarcao ipMjaro tyaar kolao jaatat.yaa pwtItIla p`%yaok kaoMbaDIcao vaogaLo Asao roka^D tyaar
kolao jaato.tsaoca yaa pwtIt p`%yaok kaoMbaDIvar laxa Asato.%yaamauLo p`%yaok kaoMbaDIcao ]%padna samajato.AMDI
]%padnaasaazI yaa pwtIcaa maaozyaa p`maaNaavar ]pyaaoga kolaa jaatao .yaa pwtIcao fayado taoTo puZIlap`maaNao.

Page 11

fayado :
1.yaa pwtIt kmaI jaagaot Barpur kaoMbaDyaa paLta yaotat.
2.yaa pwtIt kaoMbaDyaacao AMDI ]%padna Barpur imaLto.
3.yaa pwtIt sava- kaoMbaDyaaMvar kmaI p`maaNaat laxa dyaavao laagato.
4.yaa pwtIt vyaavasaayaIk dRYTIkaoNaatuna kaoMbaDyaaMcao palana kolao jaato.
5.ih pwt AMDI ]%padnaasazI maaozyaa p`maaNaavar vaaprtat.
12.
6. yaa pwtIt p`%yaok pxaavartI svatMHa laxa dota yaoto .
7. yaa pwtIt p`%yaok pxaacao sarasarI AMDI ]%padna kaZta yaoto .

taoTo :
`

1.yaa pwtIt kaoMbaDI palanaasaazI Kca- yaotao.


2.yaa pwtIt kaoMbaDyaacaa Kadya Kca- jaast yaotao.
3.yaa pwtIt manauYyabaL maaozyaa p`maaNaavar laagato.
4.yaa pwtIt kaoMbaDyaaMnaa saMsaga-janya raoga haotat.
5.yaa pwtIt AaOYaQa Kca- yaotao.
6.yaa pwtIt kaoMbaDI Garacaa saurvaatIcaa Kca- jaast yaotao.
7.sauya- p`kaSa va KoLtI hvaa yaaogya na imaLalyaanao kaoMbaDyaa raogaalaa baLI pDtat.
8.yaa kaoMbaDyaa maQyao k jaIvanasa%vaacaa maaozyaa p`maaNaavar ABaava Asatao.
9. yaa pwtIt inaYkaLjaIpNaamauLo raogaacao p`maaNa vaaZu Sakto.

6.prsaatIla pwt :

yaa pwtIt kaoMbaDyaavar kaoNa%yaahI p`karcao inayaMHaNa nasato.kaoMbaDyaa


idvasaBar GaraBaaovatI ifrt Asatat va raHaI GaramaQyao %yaaMnaa TaoplaIKalaI kaoMDuna zovalao jaatat.tsaoca yaa
kaoMbaDyaaMnaa GaratIla iSaLo Anna Takuna yaa kaoMbaDyaaMcaI vaaZ kolaI jaato.

Page 12

P`akrNa pacavao

kaoMbaDyaaMcyaa ivaivaQa jaatIMcao vagaI-krNa.


kaoMbaDyaaMcyaa ivaivaQa jaatIM puZIla p`maaNao.
1.hla@yaa jaatI.
2.BaarI jaatI.
AMDI doNaaro pxaI :
1. vha^[-T laoga ha^na- :
mauLsqaana : [TlaI doSaatIla laoga ha^na- ho gaava.
vaOiSaYTyao :
1. paMZrI SauB`a Asalyaanao naava vha^[-T laoga ha^na Aaho.
2. yaa jaatIcaa nar eoTdar Asatao Daokyaavar laala rMgaacaa tura
Asatao.
3. kaoMbaDI vayaat Aalyaavar tura eka baajaulaa Jauktao.
4. kanaacaI paLI paMZrI Asato.
5. paya ipvaLyaa rMgaacao Asatat.
6 .AMDI ]%padna vaYaa-laa 250 Asato.
7. naracao vajana 2 iklaao tr maadIcao vajana 1.7 iklaao Barto.

2. ba`a]na laoga ha^na -:


mauLsqaana : [TlaI doSaatIla laoga ha^na- ho gaava.
vaOiSaYTya o:
1. yaa jaatIcao zovaNa va gauNaQama- ho vha^[-T laoga ha^na saarKoca Asatat.
2.kaoMbaDI idsaayalaa AakYa-k ipsaaMcaa rMga tpikrI va naracao SaopTu kaLo
Asato.
3.sarasarI vaYaa-laa 280 to 300 AMDI imaLtat.

3 .bla^k laoga ha^na- :


mauLsqaana : [TlaI doSaatIla laoga ha^na- ho gaava.
vaOiSaYTyao:
1. hI jaat maaozI AMDI doto.
2. hI jaat kaLyaa rMgaacaI Asauna SarIracaa Aakar laaMbaT Asauna tura maaoza
Asatao.
3. AMDI ]%padna vaYaa-laa 280 to 310 AMDI imaLtat .

4 imanaava- :
mauLsqaana : [TlaI doSaatIla laoga ha^na- ho gaava.

Page 13

vaOiSaYTyao :
1. hI jaat paMZrI SauBa` va maaozI AMDI doNyaasa
2.Aakaranao lahana Asauna vha[-T laoga ha^na- [tkyaa vajanaacao Asato .
3.rMga kaLa Asatao va caaoca kaLI va tura taMbaDa Asatao.
4. kanaacaI paLI paMZrI Asato .
5. ipsao AMgaalaa GaTT icakTlaolao Asatat.
6. AMDI ]%padna vaYaa-laa 180 to 210 AMDI imaLtat.

bamaaMsa ]%padnaasaazI
1. ba`a^yalar:
mauLsqaana : [TlaI doSaatIla laoga ha^na- ho gaava.
vaOiSaYTya :
1.qaaoDyaa kaLat jaast maaMsa tyaar haoto.%yaamauLo lavakrat lavakr maaMsa tyaar
krNyaasaazI p`isadQa Aaho.
2.yaa jaatImaQyao kaoMbaDyaaMnaI Anna sva$pat Gaotlaolao Kadya maaMsa sva$pat tyaar
krNyaacaI xamata [tr kaoMbaDyaapoxaa jaast Asato.
3. yaa kaoMbaDyaa maaMsa ]%padnaasaazI p`isadQa Aaho.
4. yaa jaatIcao maaMsa ]%tma Asauna ]dyaaoga QaMdyaat maaMsa kapuna svacC zovalao jaato .
5. iSat gaRhat zovaNao va ivak`I krNao yaa mauLo baraca raojagaar p`aPt haotao.

2 nyau h^mpSaayar:
mauLsqaana : [TlaI doSaatIla laoga ha^na- ho gaava.
vaOiSaYTyao :
1. yaa jaatIcaI ]%p%tI roD Aaya-la^MD roD yaa jaatIpasauna krNyaat AalaolaI Aaho.
2.hI jaat roD Aaya-la^MD roD poxaa hI jaat Aakaranao maaozI Asato.
3.hI jaat kNaKr Asauna kaoNa%yaahI hvaamaanaat iTku Sakto.
4.yaa jaatIcyaa ipsaaMcaa rMga ipvaLa Asauna %yaavar ek p`karcaI cakakI Asato,.
5. kana taMbaDyaa rMgaacao Asatat.
6.AMDyaaMcaa rMga taMbaDa va Aakar maaoza Asatao.
7.AMDI ]%padna vaYaa-laa 190 to 200 [tko Asato.
8.naracao vajana 3.5 to4.0 iklaao Asato .
9.maadIcao vajana 3 to 3.5 iklaao Asato.

Page 14

kduhorI ]%padnaasaazI ]pyaaogaI jaatI


1.raoD AayalaMD roD:
mauLsqaana : [TlaI doSaatIla laoga ha^na- ho gaava.
vaOiSaYTyao :
1.SarIr BaarI va Bakkma Asato,.sava- ]pyaaogaasaazI caaMgalaI.
2.maaMsa va AMDI ]%padnaat Aga`osar .
3.rMga camakdar ,kaLa ,laala Aqavaa ivaivaQa rMgaat Asato.
4.idsaNyaasa gaavarana kaoMbaDIsaarKI doSaI.
5.hI kaoMbaDI vaYaa-laa sarasarI 180 to 190 AMDI ]%padna krto.
6.saaQaarNa saMgaaopNaapasauna 5 mahINyaat AMDI doNyaasa sau$vaat krtat.

2.ASaIla:
mauLsqaana : [TlaI doSaatIla laoga ha^na- ho gaava.
vaOiSaYTyao :
1.yaa jaatIcao nar JauMja KoLNyaasaazI vaaprtat .
2.hI jaat maQya Baartat AaMQa`p`doSa yaa rajyaat phavayaasa imaLtat .
3.yaa jaatIcao AMDI doNyaacao p`maaNa A%yalp Asato.
4.yaa jaatIcyaa kaoMbaDyaa paLnao prvaDt naahI .
5.yaa jaatIcaI maana ]Mca va kosa nasatat .
6.yaa jaatImaQyao savaa-Mt jaast raogap`itkar SaktI Asato.

Page 15

P`akrNa sahavao

kaoMbaDI Garat pxaI AaNaNyaapuvaI- kravayaacao vyasqaapna.


1.paolT/I Garat pxaI AaNaNyaaAgaaodr paolT/I Gar paNyaanao svacC Qau]na Gyaavao.
2.paolT/I Garasa kLIcaa caunaa va fa^rma^laIna cao d`avana yaaMcao p`maaNa Gao]na yaa imaEaNaacaa rMga
SaoDlaa dyaavaa.
3.paolT/I cao pDdo puNa- baMd k$na eka Gamaolyaat ek iklaao iblacaIMga pavaDr Gao]na
%yaat 250 to 500 imalaI fa^rmaa^laIna cao d`avana Takuna %yaacaa SaoDmaQyao Qaur tyaar kravaa.
4.paolT/I Garat 16 laITr paNyaat 50imalaI fa^rma^laIna cao d`avana Takavao. va ho imaEaNa Gara
maQyao fvaa$na paolT/I Gar va baahorIla prIsar inaja-MtukIkrNa k$na Gyaavao.
5. paolT/I cao pDdo puNa- baMd k$na eka Gamaolyaat ilaMbaacaa palaa -inargauDIcaa palaa
-isatafLacaa palaa ekHa Takuna %yaacaa paolT/I Garasa Qaur tyaar kravaa.
6. paolT/I Garacyaa drvaajyaatuna Aat iSarNyaacyaa izkaNaI caunyaacaI inavaLI k$na zovaavaI
paolT/I Garat jaaNaa-yaa vya@tInao %yaamaQyao paya bauDvauna Aat p`vaoSa kravaa %yaamauLo jaMtu
saMsaga- kmaI haotao.
tsaoca paolT/I Garat 3to4 saoM.maI.jaaDIcaa Baatacao tusa
ikMvaa SaoMgaacaI Trflao yaaMcaa qar dyaavaa. vairla sava- ]paya k$na 24 to 36 tasaanaMtr
lahana pxaI paolT/I Garat AaNaavao.
pxaI AaNaNyaaAgaaodr ikmaana 2 tasa laakDo poTvauna ikMvaa
ivajaocao idvao laa]Na saaQaarNat: 96 to 98 f^ranaa[-T tapmaana tyaar kravao.va naMtr 7 to 8
idvasaapya-Mt 70 to 80 f^.tapmaana dyaavao.
pxaI AaNalyaa naMtr %yaaMnaa vaahtukIcaa ikMvaa
p`vaasaacaa taNa ikMvaa qakvaa kmaI krNyaasaazI glaukaoja pavaDr ,saaKrocao paNaI ikMvaa gauLacao
paNaI yaa pOkI kaoNatohI ek imaEaNa dyaavao %yaanaMtr 2 tasaaMnaI p`I sTaT-r Kadya KaNyaasa
dyaavao.
ba`uDIMga krtanaa saaQaarNatha eka pxaalaa 2 va^T ]jao-caI
garja Asato.eka ba`uDr maQyao saaQaarNapNao 60 va^T cao 4 balba laavaavao.mhNajao eka ba`Dr
KalaI 120 pxaI rahtIla.ba`uDr jamaInaIpasauna saaQarNapNao 2 fuT ]McaIvar laTkvauna baaMQaavao.

Page 16

P`akrNa saatvao

kaoMbaDyaaMcao raoga ,laxaNao ,p`itbaMQak ]paya va ]pcaar.


A. kaoMbaDyaaMcao raoga puZIla p`maaNao.
1.ma^ro@sa.
2.raNaIKot.
3.r@tI hgavaNa.
4.dovaI
5.baD- Flau
6.DaoLyaaMcao ivakar
7.paMZrI hgavana
1.ma^ro@sa :

mMa^ro@sa ha ivaYaaNaujanya raoga Aaho.hyaa raogaa paya pMK lauLo pDuna paMgaLopNaa yaotao.pxaI
basauna rahtat.%yaacaa ek paya maagao AaoZlaolaa Asatao.@vaicat maana vaakDI JaalaolaI Asato.%yaamauLo pxaI
]paSaI rahtat.vajana kmaI haoto.SvaasaaocCasa AvaGaD jaatao.

raogaacaI laxaNao :

]pcaar :

1.ha raoga ivaYaaNau pasauna haotao.


2.yaa raogaat pxaaMcaI ivaYTa patL pDto.
3.pxaaMcao pMK ,paya ,maana lauLI pDto.
4.yaa raogaat pxaI Kadya Ka} na Saklyaanao martat.
5.Svasanaasa Haasa haotao.
6.ipsaaMcyaa mauLaSaI sauja yaoto.
7.ha raoga bahutaMSaI lahana pxaaMnaa haot Asalyaanao 6 to 10
idvasaatIla pxaI martat.
8.maaozyaa pxaaMnaa ha raoga paca to saha maihnyaat AaZLuna
yaotao.
raoga Jaalyaavar ]pcaar naahI .

P`aitbaMQa ]paya : ipllaaMnaa vayaacyaa pihlyaa idvaSaI ma^ro@sa lasaIkrNa k$na GaoNao

Page 17

2.raNaIKotmaanamaaoDI :

ha Aajaar ivaYaaNaupasauna haoNaara AsaUna AitSaya saMsaga-janya va saaqaIcaa raoga Aaho.yaa raogaat qaaoDyaa
kaLat 90 to 100maR%yau haotao.mau#yat: p^railaisasamauLo maana vaakDI haoto mhNauna yaasa maanamaaoDI raoga Asao mhNatat.ha
raoga Aaplyaa doSaat sava-p`qama ]%tr p`doSaatIla Aalamaaora ijalhyaatIla raNaIKot gaavaat 1927 saalaI naaoMdvalaa gaolaa
mhNaUna yaa raogaacao naava raNaIKot Asao p`cailat Jaalao.paiScamaa%ya doSaat yaa raogaasa nyaUk^sala iDsaIsa Aqavaa Dayala mhNauna
AaoLKtat.yaa raogaacao maUL sqaana Baart Aaho.yaa raogaacao ivaYaaNaU p^rama^@saao yaa vagaa-t maaoDtat.
saMsaga- JaalyaanaMtr saaQaarNa daona idvasaaMnaI raogaacaI laxaNao idsaNyaapuvaI- ek
idvasa kaoMbaDyaaMcyaa Svasana saMsqaotnu a ivaYaaNau baahor pDNyaasa sau$vaat haoto.va puZo ik%yaok idvasa caalau rahto.yaacaa
p`saar raogaT pxyaaWaro saBaaovatalacyaa vaatavarNaat raogaacao ivaYaaNau vaaZtat.

raogaacaI laxaNao :
1. Svaasa GaoNyaasa Haasa haotao.
2.qarqar kap haotao.
3. pxaI ADKLt caalatao.
4. pMK va paya lauLo pDtat.
5.halacaalaIt badla haotao .
]pcaar : raogaacaI laagaNa Jaalyaasa ]pcaar naahI.
P`aitbaMQak ]paya : paca to saha idvasaat laasaaoTa lasa DaoLyaat ikMvaa naakat
daona qaoMba TakavaI va 8 to 18 vyaa AazvaDyaat
Aar.TI.baI.lasa katDI KalaI 5 imalaI dyaavaI.

3.r@tI hgavaNa :
raogaacaI laxaNao : 1.pxaaMcaa tura kmajaaor haotao.
2.pxaI poMgaLtat.
3.pxaaMcao KaNao ipNao baMd haoto.
4.AMDI ]%padna kmaI haoto.
5. pxaaMnaa ASa@tpNaa yaotao.
6.pxaaMcao marNyaacao p`maaNa vaaZto.

Page 18

7.ha raoga r@tatIla pa^@saIDIyaa yaa prjaIvaapasaUna haotao.


]pcaar: 1. svacCtocyaa ABaavaanao ha raoga haot Asalyaanao GaracaI,
svacCta ilaTrcaI svacCta [.gaaoYTI kaTokaorpNao paDlyaasa
raogaavar inayaMHaNa AaNata yaoto.
2.pxyaaMnaa ipNyaacyaa svacC paNyaatuna A^p`osaIna ka^nTInaa^la
salfamaoqaIna hI AaOYaQao dyaavaI.
3. pxaaMnaa A^mp`aolaInacaI pavaDr dyaavaI.100 pxaaMnaa 10ga`^ma
dyaavaI.
4. pxaaMnaa dhI dyaavao.

4. dovaI :
kaoMbaDyaaMnaa haoNaara ,ha ek saMsaga-janya raoga Asauna pox viridine yaa vagaa-tIla ivaYaaNaupasaUna
haotao.yaa raogaat ipsao nasalaolyaa katDIvar faoD, ,Kplyaa ,tsaoca Svaasanailakocyaa SlaoSmala %vacaovar ekakIgaazI
idsatat.caaocaIt ,taoMDat icakT pDdo Qartat Aqavaa Anna nailakot t%vaI ,]tI yaa p`karatIla xatI idsatat ,yaamauLo yaa
raogaacaI ivaBaagaNaI ,%vacaIya Aqavaa iDfqaoirk mhNaUna kolaI jaato.
raogaaca p`saar ipsao ]pTNao ,Dasa va ikTk dMSaamauLo haotao.caaoca na kaplaolyaa pxaat p`saar lavakr
haotao.raogap`saarasa GaratIla gadI- karNaIBaut zrto.
laxaNao : 1. ipsao nasalaolyaa Baagaavar ipvaLo faoD yaotat.
2. naMtr daona to tIna idvasaaMnaI KplaI QarlaI jaato.
3. naakatuna d`vya pdaqa- vaahtao.
4. pxaaMcaI Bauk maMdavato.
5. taoMDat icagaT pdaqa- tyaar haotao kahI idvasaaMnaI taoMDat
KplaI yaoto.

]pcaar : 1. jaKmaocaI jaagaa paoT^iSaAma prm^agnaoTcyaa d`avaNaanao Qauvaavao


va p`itjaOvakacao AaOYaQa laavaavao.
P`aitbaMQak ]paya : 1. 6 va 8 vyaa AazvaDyaat dovaI p`itbaMQak lasa TaocaUna
GyaavaI.

Page 19

5. baD- Flau :

ha raoga pxaapasauna maanavaasa haoNaara raoga Aaho.jaMgalaI pxaI ]da.badk ,panabadk ,rajahMsa ,bagaLo
,paNyaajavaL ikMvaa paNyaat rahNaaro va sqalaaMtr krNaaro pxaI yaapasauna hI yaa raogaacaa p`saar
haotao.

laxaNao :
1.pxyaaMnaa yaa raogaacaI laagaNa Jyaalyaasa p`amau#yaanao Svasana saMsqaa ,pcana saMsqaa ,puna$%padna saMs qaa yaavar
pirNaama haotao.
2.taoMD va DaoLyaavar paNaIyau@t sauja yaoto.DaoLo laala haotat.papNyaa baMd haotat.DaoLyaaBaaovatIcaI
sauja ivaiSaYT p`karcaI inaLsar Asato.
3.pxaI malaula hao}na gauMgatat ,ASa@t haotat.tu-yaaBaaovatIcaa Baaga kaLsar ikMvaa jaaMBaLa pDtao.
4.Svasanaasa Haasa haotao.Kaoklaa iSaMka yaotat.Svaasa krtanaa GarGar Aavaaja yaotao.nakatuna
icakT tsaoca r@t imaEaIt sHaava vaahtao.taoMDathI r@t imaEaIt sHaava idsatao. ,ASaa Avasqaot
pxaI kahI tasaat dgaavatat.
5.kahI pxaat ca@kr yaoto ,rataMQaaLopNaa va lauLopNaa yaotao.AMDI ]%padnaat GaT yaoto.ba-yaaca
pxyaat hgavana laagato.ASaI laxaNao AsaNaaro pxaI 2 idvasaat martat.
6.yaa raogaat pxaI AajaarI haoNyaacao p`maaNa 100 Asau Sakto AaaNI martu-kIcaI T@kovaarI 100
Asau Sakto.

]pcaar : raogaacaI laagaNa Jaalyaasa ]pcaar naahI

Page 20

6. DaoLyaaMcao ivakar :

laxaNao: 1 . pxaasa ijavanasa%va A cyaa kmatrtomauLo DaoLyaatuna paNaI yaoto.


2. DaoLo saujatat .
3. DaoLyaacaa dah haotao.
4. DaoLyaat paMZra pdaqa- saacatao.
5. vaaZ kmaI haoto.
6. pxaI ASa@t haotat.

]pcaar : 1. baaorIk A^isaD nao DaoLo Qauvaavao.


2. ijavanasa%va A 100 pxaaMnaa 3.5 imalaI yaa p`maaNao 5 to 6 idvasa dyaavao.

7. paMZrI hgavana :
laxaNao : 1 . laagaNa Jaalaolaa pxaI inaraogaI pxaacyaa maanaanao raoD ASa@t idsatat.
2.yaa raogaacaI laxaNao vayaacyaa 3 va 4 qyaa idvasaapasauna idsaNyaasa sau$vaat haoto.14 vyaa idvasaapya-Mt
pxaaMcaI maR%yaucaI saM#yaa vaaZlaolaI idsato.
3.AajarI pxaI pMK saaoDuna iJaMgat basatat va }baosaazI ba`uDrKalaI jamaa haotat.
4.iplaacyaa gauddvaaraBaaovatI paMZrT rMgaacaI ivaYTa jamaa JaalaolaI idsato.saMDasa krtanaa pxaaMnaa Haasa haotao
5.ivaYTa ADklyaanao pxaI icak icak Asaa Aavaaja krtao.paMZrT ivaYTa gauddvaaraBaaovatI icakTuna rahto
tI hatanao kaZlyaasa pxaaMnaa Aarama maILtao..
6.SarIravar tkakI nasato.vaaZIvar p`tIkula pirNaama haotao.

]pcaar : 1. salfamaoqa`Ina 16 Aaya.saI.Aaya 100 pxyaaMsaazI 4 laITr paNyaat 30 imalaI AaOYaQa 4 idvasa
dyaavao.
2.A^raomaIna pavaDr p`itbaMQak mhaNauna 4 to 8 ga`ama AaOYaQa 10 ilaTr paNyaatuna doNao.]pcaarasaazI 8 to
16 ga`ama AaOYaQa 10 ilaTr paNyaatuna doNao.
3.maoTaip`ma pavaDr 12.5 ga`ama 10 ilaTr paNyaat 5 to 7 idvasa doNao.

Page 21

P`akrNa Aazvao

maaMsa ]%padna va AMDI ]%padna krNaa-yaa kaoMbaDyaaMcaa


raogap`itbaMQak lasaIkrNaacaa kalaavaQaI.
A. maaMsa ]%padna krNaa-yaa kaoMbaDyaaMcaa raogap`itbaMQak lasaIkrNaacaa kaya-k`ma
puZIla p`maaNao.
lasaIkrNa ho sakaLI ikMvaa saMQyaakaLI qaMD vaatavarNa AsaNa-yaa vaoLosa kravao.jyaa idvaSaI pxaaMnaa
lasaIkrNa kravayaacao Aaho %yaa idvaSaI pxaaMnaa kaoro paNaI ipNyaasa dyaavao.mhNajao %yaa paNyaat kaoNa%yaahI p`karcao
AaOYaQa imasaLu nayao.tsaoca lasaIkrNa JaalyaanaMtr gauL paNaI dyaavao.

Ana

Paxaacao vaya

raogaacao naava

lasa

1.

1 laa idvasa

ma^ro@sa

ma^ro@sa

2.
3.
4.

5 to 7 idvasa
12 to 14 idvasa
5 vaa AazvaDa

raNaIKot
gaMbaaorao
raNaIKot

laasaaoTa
gaMbaaorao
laasaaoTa

lasa doNyaacaI pwt


katDIKalaI ,payaacyaa snaayaumaQyao
doNao
naakatuna qaoMba TakNao
DaoLyaat qaoMba TakNao
paNyaatuna doNao

A. AMDI ]%padna krNaa-yaa kaoMbaDyaaMcaa raogap`itbaMQak lasaIkrNaacaa kaya-k`ma puZIla


p`maaNao.

A.na

Paxaacao vaya

lasaIcao naava

1.
2.
3.

1 laa idvasa
5 to 7 idvasa
7 vyaaidvaSaI

mMa^ro@sa
laasaaoTa (ef.vana)
caaocaI kapNao

4.
5.
6.
7.

7 to 14 vyaa idvaSaI
4 qaa AazvaDa
5 vaa AazvaDa
6 vaa AazvaDa

gaMbaaorao
[nafo@Tisasa
laasaaoTa
dovaIcaI lasa

8.

8 vaa AazvaDa

raNaIKot lasa (Aar.baI)

9.

10 to 12 AazvaDo

caaocaI kapNao

10.

18 vaa AazvaDa

dovaIcaI lasa

11.

20 AazvaDa

raNaIKot lasa (Aar.baI)

lasa doNyaacaI pwt


katDIKalaI ,payaacyaa snaayaumaQyao doNao
naakatuna Aqavaa DaoLyaatuna
AaQaI varcyaa va Kalacyaa caaocaIcaa SaoMDa
kapNao
DaoLyaatuna doNao
DaoLyaat daona qaoMba TakNao
ipNyaacyaa paNyaatuna doNao
pMKacyaa AatIla BaagaatIla katDIsa
TaocaavaI
pMKacyaa AatIla BaagaatIla katDIsa
TaocaavaI
vaaZlaolyaa caaocaI kapNao va tao Baaga vaaZu
na doNao
pMKacyaa AatIla BaagaatIla katDIsa
TaocaavaI
pMKacyaa AatIla BaagaatIla katDIsa
TaocaavaI
Page 22

P`akrNa navavao

AMDyaacao AaharatIla mah%va va BaagaaMcao kaya-

AMDyaacaI AakRtI

BaagaaMcaI naavao va kaya- :


1.kvaca : AMDyaacyaa baahorIla GaTT AavarNaasa kvaca Asao mhNatat.kvacaacaa mau#ya ]ddoSa AatIla Baagaacao
saMrxaNa krNao.kvaca kizNa k^laSaIyamacao banalaolao Asato .saCId` AsaNyaacaa mau#ya ]ddoSa AatIla jaIvaasa AMDI
]gavaNaukIcyaa vaoLI hvaa va Aad`-ta purvaNao haoya.
kvacaasa laagauna Asalaolaa patL papud`a- kvacaacyaa AgadI AatIla baajausa laagauna ha papud`a saCId` Asatao .

2.kvacaacyaa AatIla patL papud`a -AMDo ]kDlyaanaMtr ha Baaga idsatao.


3.paMZra balak -AMDo faoDlyaanaMtr AapNaasa daona Baaga dIsatat .%yaatIla ipvaLa Baaga mhNajao ipvaLa balak va
paMZra balak mhNajao paMZra balak haoya.

paMZ-yaa Baagaacao tIna Baaga 1. baahorIla patL Baaga


2. AatIla jaaD Baaga
3. SaovaTcaa patL Baaga

Page 23

paMZ-yaa balakacaI daona kayao- 1.vaaZ%yaa jaIvaasa Qakkyaa pasauna saMrxaNa doNao.
2. vaaZ%yaa jaIvaasa %yaalaa vaaZIcyaa kaLat Annaacaa purvaza krNao .

4.AMDyaacyaa maQyaBaagaI idsaNaara ipvaLa balak :


ha AMDyaacaa mau#yaBaaga kI jaao kaoMbaDIcyaa ibaja AMDyaat tyaar haotao.yaat AMDyaatIla
sava- jaIvaNasa%%vao va xaar Asatat .

5.calaJaa : AMDo faoDlyaavar balkavar daona vaoTaoLI idsatat %yaalaa calaJaa Asao mhNatat.yaacaa
]pyaaoga : AMDI ]bavaNaukIcyaa ik`yao maQyao jaovha AMDI hlavalaI jaatat tovha AatIla ijavaaMnaa tIva` QakkyaaMpasauna
saMrxaNa krNao haoya. yaacao kama isp`Mga p`maaNao caalato.

6.hvaocaI paokLI : AMDI ]kDlyaa naMtr ek psarT Baaga idsatao %yaasa hvaocaI paokLI mhNtat.
]pyaoaga : ]gavaNaukIcyaa ik`yaot AatIla ijavaacaI jaovha vaaZ haot Asato tovha %yaasa laagaNaarI hvaa saazvauna zovalaI
jaato.

7.isHaibaja :
yaa maQauna pxaaMcaI inamaI-tI haoto.

Page 24

Potrebbero piacerti anche