Sei sulla pagina 1di 26

+ (4l Pl(lt4P+

Dev Mahatmyam
+ ~l~l|^7Tl\4l+P +
11 srsrcaqikadhyanam 11
V 4- TTBPllBl 9P^7l|4l|B+lP
om bandhkakusumabhasam pacamuqadhivasinm 1
FT-TOlPTl P^7Pl|O+lP +
sphuraccandrakaIaratnamukuam muqamaIinm 11
|+ l 4B+l 9l+l6F6+lP
trinetram raktavasanam pnonnataghaastanm 1
9F6T lHPlOl 4 l4T 4Pl6+
pustakam caksamaIam ca varam cabhayakam kramat 11
(6l BFP|t4PlVl4Pl|+6lP
dadhatm samsmarennityamuttaramnayamanitam 1
%FW.IUNZBNPage 2 of 26
V4l
athava
4l ^7l PTl|((t4(O+l 4l Pl|(9l-P |O+l
ya caq madhukaiabhadidaityadaIan ya mahisonmIin
4l BHH^7P^7P+l 4l 4l=lH+l
ya dhmreksaacaqamuqamathan ya raktabjasan 1
H|- H|+H(t4(O+l 4l |B|&(ll 9l
saktih sumbhanisumbhadaityadaIan ya siddhidatr para
Bl (4l +4Tl|P|6B|(6l Pl 9l6 |4HHl+
sa dev navakoimrtisahita mam patu visvesvar 11
%FW.IUNZBNPage 3 of 26
+ V ( 4l T4P +
11 atha dev kavacam 11
V +P|^7Tl4
om namascaqikayai
PlT ^7 4 74l
markaqeya uvaca 1
V 4JG 9P OlT B4HlT +HlP
om yadguhyam paramam Ioke sarvaraksakaram n;am 1
4 TF4|(l4l6 6-P |( |96lP(+ {+
yanna kasyacidakhyatam tanme brhi pitamaha 11 111
Ol 4l
brahmovaca 1
V|F6 G6P |49 B4 6l 9TlTP
asti guhyatamam vipra sarvabhtopakarakam 1
(-4lF6 T4 9^4 68H!4 P(lP++ -+
devyastu kavacam puyam tacch;usva mahamune 11 211
%FW.IUNZBNPage 4 of 26
9P HO9l|6 |6l4 Ol|Hl
prathamam saiIaputrti dvityam brahmacari 1
6 6l4 -^ |6 T !Pl^7 |6 6 TP + (+
t;tyam candraghaeti ksmaqeti caturthakam 11 311
9P FT-(Pl6|6 9U Tlt4l4+l 6l
pacamam skandamateti sasham katyayan tatha 1
B8P TlOl| P(lll|6 l7PP+ v+
saptamam kaIaratrisca mahagaurti casamam 11 411
+4P |B|&(ll +4l- 9Tl|66l-
navamam siddhidatr ca navadurgah prakrtitah 1
7l-46l|+ +lPl|+ OH4 P(ltP+l+ -+
uktanyetani namani brahmaaiva mahatmana 11 511
V|P+l (GPl+lF6 HP\46l H
agnina dahyamanastu satrumadhyagata rae 1
|49P P 4 4l6l- HH 6l-+ \
visame durgame caiva bhayartah saraam gatah 11 61
+ 69l =l46 |T|(H HB
na tesam jayate kicidasubham raasankae 1
Vl9( + 974|-6 HlT-G4lP+ +
apadam na ca pasyanti sokaduhkhabhayankarm 11 711
%FW.IUNZBNPage 5 of 26
4F6 4l FP6l |+t4 69l 4|&- 9=l46
yaistu bhaktya sm;ta nityam tesam v;ddhih prajayate 1
4 t4l FP|-6 (4|H H|B 6l BH4-+ <+
ye tvam smaranti devesi raksasi tanna samsayah 11 811
96BFl 6 lP ^7l 4ll(l P|(9lB+l
pretasamstha tu camuqa varah mahisasana 1
9-l =BPl-7l 4!H4l 67lB+l+ +
aindr gajasamarqha vaisav garuqasana 11 911
+l|B (l P(l4l4l |H46l P(l4Ol
narasimh mahavrya sivadt mahabaIa 1
Pl( Hl 4 9l-7l TlPll |H|G4l(+l+ {+
mahesvar v;sarqha kaumar sikhivahana 11 1011
OtPl- 9TlB+l ( 4l 9T(F6l (||94l
Iaksmh padmasana dev padmahasta haripriya 1
H6-9l (4l Hl 4 94l(+l+ {{+
svetarpadhara dev svar v;savahana 11 1111
lOl (BBPl-7l B4lH|96l
brahm hamsasamarqha sarvabharaabhsita 1
t46l Pl6- B4l- B44lBP|-46l-+ {-+
ityeta matarah sarvah sarvayogasamanvitah 11 1211
%FW.IUNZBNPage 6 of 26
+l+lHHl l7l +l+ll 9Hl|6l-
nanabharaasobhaqhya nanaratnopasobhitah 1
~U Pl|T- B4l |(-4(l9O|4|-+ {(+
sraishaisca mauktikaih sarva divyaharapraIambibhih 11 1311
-+lO P(l+lO- 9Tl- BHl+-
indranIairmahanIaih padmaragaih susobhanaih 1
c74-6 Pl-7l (-4- 4lBPlTOl-+ {v+
d;syante rathamarqha devyah krodhasamakuIah 11 1411
Hg 4 (l H| (O PBOl4P
sankham cakram gadam saktim haIam ca musaIayudham 1
GT 6lP 4 9H 9lHP4 + {-+
kheakam tomaram caiva parasum pasameva ca 11 1511
T -6l4 |H O Hl\ Pl4 P PP
kuntayudham trisIam ca sarngamayudhamuttamam 1
(t4l+l ((+lHl4 l+lP4l4 + {\+
daityanam dehanasaya bhaktanamabhayaya ca 11 1611
l4-t4l4l+lt (4l+l |(6l4 4
dharayantyayudhanttham devanam ca hitaya vai 1
+PF65F6 P(ll P(ll 9l4P + {+
namaste'stu maharaudre mahaghoraparakrame 11 1711
%FW.IUNZBNPage 7 of 26
P(l4O P(ltBl( P(l4|4+l|H|+
mahabaIe mahotsahe mahabhayavinasini 1
l|( Pl (|4 !9t4 HHl 44||++ {<+
trahi mam devi duspreksye satram bhayavardhini 11 1811
9l4l H6 PlP -l VlP4lP|P( 46l
pracyam raksatu mamaindr agneyyamagnidevata 1
(|HH 546 4ll(l + t4l G7 l|Hl+ {+
daksie'vatu varah nair;tyam khaqgadhari 11 1911
96l4l 4l6Hl Hl4-4l P4l|(+l
pratcyam varu raksedvayavyam m;gavahin 1
7(l4l 9l6 Tl4l Hl-4l HOl|Hl+ -+
udcyam patu kauber sanyam sIadhari 11 2011
7\4 OlHl P H(F6l!H4l 6l
rdhvam brahma me raksedadhastadvaisav tatha 1
94 (H |(Hl H lP^7l H44l(+l+ -{+
evam dasa diso rakseccamuqa savavahana 11 2111
=4l PlP6- 9l6 |4=4l 9l6 9 U6-
jaya mamagratah patu vijaya patu p;shatah 1
V|=6l 4lP9lH 6 (|HH l9l|=6l+ --+
ajita vamaparsve tu daksie caparajita 11 2211
%FW.IUNZBNPage 8 of 26
|HGl P Hl|6+l H Pl P| -44|F6l
sikham me dyotin rakseduma mrdhni vyavasthita 1
PlOll OOl H4l HHH|F4+l+ -(+
maIadhar IaIae ca bhruvau raksedyasasvin 11 2311
+4l|+l 4P^l 6 9lHT
netrayoscitranetra ca yamaghaa tu parsvake 1
|+l |HO+ H4lP\4 |^7Tl+ -v+
trinetra ca trisIena bhruvormadhye ca caqika 11 2411
H|g+l H 9lP\4 ~l 4l l 4l|B+l
sankhin caksusormadhye srotrayordvaravasin 1
T9lOl Tl|OTl H6 THPO 6 Hl+ --+
kapoIau kaIika rakset karamIe tu sankar 11 2511
+l|BTl4l B-l 7lU |Tl
nasikayam sugandha ca uttaroshe ca carcika 1
V lP 6l4lOl |=l4l BF46l+ -\+
adhare cam;tabaIa jihvayam ca sarasvat 11 2611
(-6l+ H6 TlPll T^(H 6 |^7Tl
dantan raksatu kaumar kahadese tu caqika 1
|^Tl |^l P(lPl4l 6lOT+ -+
ghaikam citraghaa ca mahamaya ca taIuke 11 2711
%FW.IUNZBNPage 9 of 26
TlPlHl |4T Hl P B4P\Ol
kamaks cibukam raksedvacam me sarvamangaIa 1
l4l4l TlOl 9U4H +l+ -<+
grvayam bhadrakaI ca p;shavamse dhanurdhar 11 2811
+lOl4l 4|(- T^ +|OTl +OT 4l
nIagrva bahih kahe naIikam naIakbar 1
FT-4l- G|7+l H( 4l[ P 4l|Hl+ -+
skandhayoh khaqgin raksed bah me vajradhari 11 2911
(F64l(|^7+l H(|4Tl l\Ol9
hastayordaqin raksedambika canguIsu ca 1
+Gl-8 O Hl H6 THl H Hl+ (+
nakhachIesvar rakset kuksau raksennaresvar 11 3011
F6+l H-P(l(4l P+-HlT|4+l|H+l
stanau raksenmahadev manahsokavinasin 1
(4 O|O6l (4l 7( HOl|Hl+ ({+
h;daye IaIita dev udare sIadhari 11 3111
+ll Tl|P+l H( G GHl 6l
nabhau ca kamin raksed guhyam guhyesvar tatha 1
P7 H6 -l 9l4 P G4l|(+l+ (-+
meqhram raksatu durgandha payum me guhyavahin 11 3211
%FW.IUNZBNPage 10 of 26
Tl 46l H- P P4l(+l
kayam bhagavat raksedr me meghavahana 1
== P(l4Ol H6 =l+ Pl4+l|4Tl+ ((+
janghe mahabaIa rakset jan madhavanayika 11 3311
~T4l+l|B(l 9l(9U 6 Tl|HTl
guIphayornarasimh ca padap;she tu kausik 1
9l(l\Ol- ~ll 6O 9l6lO4l|B+l+ (v+
padanguIh srdhar ca taIam pataIavasin 11 3411
+Gl+ (7TlOl THl4l\4T|H+l
nakhan damsrakaraI ca kesamscaivordhvakesin 1
l PT 9 9 Tl Pll t4 4l lHl 6l+ (-+
romakpesu kaumar tvacam yogsvar tatha 11 3511
P=l4BlPl Bl-4|FP (l |B 9l4 6l
raktamajjavasamamsanyasthimedamsi parvat 1
Vl|H TlOl| |9 P T Hl+ (\+
antrai kaIaratrisca pittam ca mukuesvar 11 3611
9Tl46l 9TTl H TT 7lP|HF6l
padmavat padmakose kaphe cqamaistatha 1
74lOlP Gl +G74lOlPHl B4 B|-9 + (+
jvaIamukh nakhajvaIamabhedya sarvasandhisu 11 3711
%FW.IUNZBNPage 11 of 26
H4 OlHl P H8l4l 8Hl 6l
sukram brahma me raksecchayam chatresvar tatha 1
V(l P+l 4 |& H -P Pl|Hl+ (<+
ahankaram mano buddhim raksenme dharmadhari 11 3811
9lHl9l+l 6l -4l+P(l+ BPl+TP
praapanau tatha vyanamudanam ca samanakam 1
4(F6l P H6 9lHl+ T~4lHHl+l+ (+
vajrahasta ca me rakset praan kaIyaasobhana 11 3911
B -9 - H-( F9H 4l|+l
rase rpe ca gandhe ca sabde sparse ca yogin 1
Bx4 =F6P4 Hll4Hl B(l+ v+
sattvam rajastamascaiva raksennaraya sada 11 4011
Vl4 H6 4ll(l P H6 9l4 6l
ay raksatu varah dharmam raksatu parvat 1
4H- Tl|6 OtPl B(l H6 4!H4l+ v{+
yasah krtim ca Iaksmm ca sada raksatu vaisav 11 4111
l |P-lHl P H 6 9H + H |^7Tl
gotramindra me rakset pasn raksecca caqika 1
9l+ H-P(lOtPll4l H6 4l+ v-+
putran raksenmahaIaksmrbharyam raksatu bhairav 11 4211
%FW.IUNZBNPage 12 of 26
+Hl + H6 TlPll T-4Tl 6l
dhanesvar dhanam rakset kaumar kanyakam tatha 1
9-l+ B9l H-Pl HPl 6l+ v(+
panthanam supatha raksenmargam ksemankar tatha 11 4311
l=l P(lOtPl|4=4l B66 |F6l
rajadvare mahaIaksmrvijaya satata sthita 1
Hl(l+ 6 46 Fl+ 4|=6 T4+ 6 + vv+
raksahnam tu yat sthanam varjitam kavacena tu 11 4411
6tB4 H P (|4 =4-6l 9l9+l|H+l
tatsarvam raksa me devi jayant papanasin 1
B4HlT 9^4 T4 B4(l =96+ v-+
sarvaraksakaram puyam kavacam sarvada japet 11 4511
( (F4 |499 4l 64 P4l |(6P +
idam rahasyam viprarse bhaktya tava mayoditam 11
9l(PT + 86 6 4(l88PltP+-+ v\+
padamekam na gacchet tu yadcchecchubhamatmanah 11 4611
T4+l46l |+t4 4 44 8|6
kavacenav;to nityam yatra yatraiva gacchati 1
6 6l OlH |4=4- Bl4Tl|OT-+ v+
tatra tatrarthaIabhasva vijayah sarvakaIikah 11 4711
%FW.IUNZBNPage 13 of 26
4 4 |-646 TlP 6 6 9lUl |6 |+|6P
yam yam cintayate kamam tam tam prapnoti niscitam 1
9PH4P6O 9l-F46 6O 9Pl++ v<+
paramaisvaryamatuIam prapsyate bhtaIe puman 11 4811
|+4l =l46 Pt4- B=lP!49l|=6-
nirbhayo jayate martyah sangramesvaparajitah 1
Ol 14 6 4 t9 74- T4 +l4 6- 9 Pl+ + v+
traiIokye tu bhavetpjyah kavacenav;tah puman 11 4911
( 6 (-4l- T4 (4l+lP|9 OP
idam tu devyah kavacam devanamapi durIabham 1
4- 9t946l |+t4 |B-\4 ~&4l|-46-+ -+
yah pahetprayato nityam trisandhyam sraddhayanvitah 11 5011
(4lTOl 4 F4 Ol14 l9l|=6-
daivkaIa bhavettasya traiIokye caparajitah 1
=l49H6 BlP9Pt4|44|=6-+ -{+
jvedvarsasatam sagramapam;tyuvivarjitah 11 5111
+74|-6 -4l4- B4 O6l|4FTl Tl(4-
nasyanti vyadhayah sarve Itavisphoakadayah 1
Fl4 =\P 4 T|P 4 4|9P+ --+
sthavaram jangamam caiva k;trimam caiva yadvisam 11 5211
%FW.IUNZBNPage 14 of 26
V|ll|H B4l|H P4l|H 6O
abhicarai sarvai mantrayantrai bhtaIe 1
l- Gl4 TO=ll9(|HTl-+ -(+
bhcarah khecarascaiva kuIajascaupadesikah 11 5311
B(=l TO=l PlOl 7l|T+l Hl|T+l 6l
sahaja kuIaja maIa qakin sakin tatha 1
V-6|Hl l l 7l|T-4 P(l4l-+ -v+
antariksacara ghora qakinyasca maharavah 11 5411
(6|9Hll 4H-4lHBl-
grahabhtapisacasca yaksagandharvaraksasah 1
OlHB46lOl- T!Pl^7l 4l(4-+ --+
brahmaraksasavetaIah ksmaqa bhairavadayah 11 5511
+74|-6 (H +lF4 T4 +l46l |( 4-
nasyanti darsanattasya kavacenav;to hi yah 1
Pl+l |6 4 l7F6 =l 4 |&- 9l 4 6 + -\+
manonnatirbhavedrajastejov;ddhih para bhavet 11 5611
4Hl 4 |& 4 6 9 Bl Tl|6 4 |& =l46
yasov;ddhirbhavet pumsam krtiv;ddhisca jayate 1
6FPl6 =96 B(l - T4 TlP( P++ -+
tasmat japet sada bhaktah kavacam kamadam mune 11 5711
%FW.IUNZBNPage 15 of 26
=96 B8H6l ^7l Tt4l 6 T4 9l
japet saptasatm caqm k;tva tu kavacam pura 1
|+|4+ 46 |B|&^7l=9BP4l+ -<+
nirvighnena bhavet siddhiscaqjapasamudbhava 11 5811
4l4 P^7O BH O4+Tl++P
yavadbhmaqaIam dhatte sasaiIavanakananam 1
6l4|U|6 P|(-4l B-6|6- 99l|Tl+ -+
tavattishati medinyam santatih putrapautrik 11 5911
((l-6 9P Fl+ B |9 B OP
dehante paramam sthanam surairapi sudurIabham 1
9lUl |6 9 69l |+t4 P(lPl4l9Bl(6-+ \+
prapnoti puruso nityam mahamayaprasadatah 11 6011
6 8|6 t4lBl 9+lP+ +|(
tatra gacchati gatvasau punascagamanam nahi 1
O6 9P Fl+ |H4+ BP6l = 6 + \{+
Iabhate paramam sthanam sivena samatam vrajet 11 6111
+ |6 ~lPlT ^7 49lH (|(O|4|6
11 iti srmarkaqeyapurae hariharabrahmaviracitam
(4lT4 BPl8P+
devkavacam samaptam 11
%FW.IUNZBNPage 16 of 26
+ V VOlF6lP+
11 atha argaIastotram 11
V +P|^7Tl4
om namascaqikayai
PlT ^7 4 74l
markaqeya uvaca 1
V =4 t4 (|4 lP^7 =4 6l9(l||H
om jaya tvam devi camuqe jaya bhtapaharii 1
=4 B46 (|4 TlOl| +Pl5F6 6+ {+
jaya sarvagate devi kaIaratri namo'stu te 11 111
=4-6l P\Ol TlOl TlOl T9l|O+l
jayant mangaIa kaI bhadrakaI kapaIin 1
l |H4l HPl ll F4l(l F4l +Pl 5F6 6+ -+
durga siva ksama dhatr svaha svadha namo'stu te 11 211
%FW.IUNZBNPage 17 of 26
PT|4\4|B |4l64( +P-
madhukaiabhavidhvamsi vidhat;varade namah 1
-9 (|( =4 (|( 4Hl (|( |9l =|(+ (+
rpam dehi jayam dehi yaso dehi dviso jahi 11 311
P|(9lB|++l|H l+l BG( +P-
mahisasuranirnasi bhaktanam sukhade namah 1
-9 (|( =4 (|( 4Hl (|( |9l =|(+ v+
rpam dehi jayam dehi yaso dehi dviso jahi 11 411
B+4 (|4 PTlPl(l|4|+
dhmranetravadhe devi dharmakamarthadayini 1
-9 (|( =4 (|( 4Hl (|( |9l =|(+ -+
rpam dehi jayam dehi yaso dehi dviso jahi 11 511
4l=4 (|4 ^7P ^7|4+l|H|+
raktabjavadhe devi caqamuqavinasini 1
-9 (|( =4 (|( 4Hl (|( |9l =|(+ \+
rpam dehi jayam dehi yaso dehi dviso jahi 11 611
|+H H |++l |H Ol 14H ( +P-
nisumbhasumbhanirnasi traiIokyasubhade namah 1
-9 (|( =4 (|( 4Hl (|( |9l =|(+ +
rpam dehi jayam dehi yaso dehi dviso jahi 11 711
%FW.IUNZBNPage 18 of 26
4|-(6l|=4 (|4 B4Bll4(l|4|+
vanditanghriyuge devi sarvasaubhagyadayini 1
-9 (|( =4 (|( 4Hl (|( |9l =|(+ <+
rpam dehi jayam dehi yaso dehi dviso jahi 11 811
V|-t4-9|6 B4 H |4+l|H|+
acintyarpacarite sarvasatruvinasini 1
-9 (|( =4 (|( 4Hl (|( |9l =|(+ +
rpam dehi jayam dehi yaso dehi dviso jahi 11 911
+6-4- B4(l 4l l9H |6l9(
natebhyah sarvada bhaktya capare duritapahe 1
-9 (|( =4 (|( 4Hl (|( |9l =|(+ {+
rpam dehi jayam dehi yaso dehi dviso jahi 11 1011
F64l |9 4 t4l |^7T -4l|+l|H|+
stuvadbhyo bhaktiprvam tvam caqike vyadhinasini 1
-9 (|( =4 (|( 4Hl (|( |9l =|(+ {{+
rpam dehi jayam dehi yaso dehi dviso jahi 11 1111
|^7T B66 4 & =4|-6 9l9+l|H|+
caqike satatam yuddhe jayanti papanasini 1
-9 (|( =4 (|( 4Hl (|( |9l =|(+ {-+
rpam dehi jayam dehi yaso dehi dviso jahi 11 1211
%FW.IUNZBNPage 19 of 26
(|( Bll4Pll4 (|( (|4 9 BGP
dehi saubhagyamarogyam dehi devi param sukham 1
-9 (|( =4 (|( 4Hl (|( |9l =|(+ {(+
rpam dehi jayam dehi yaso dehi dviso jahi 11 1311
|4|( (|4 T~4lH |4|( |49Ol |~4P
vidhehi devi kaIyaam vidhehi vipuIam sriyam 1
-9 (|( =4 (|( 4Hl (|( |9l =|(+ {v+
rpam dehi jayam dehi yaso dehi dviso jahi 11 1411
|4|( |96l +lH |4|( 4OPT-
vidhehi dvisatam nasam vidhehi baIamuccakaih 1
-9 (|( =4 (|( 4Hl (|( |9l =|(+ {-+
rpam dehi jayam dehi yaso dehi dviso jahi 11 1511
BlB|Hl|+7H 5|4T
surasurasiroratnanigh;sacarae'mbike 1
-9 (|( =4 (|( 4Hl (|( |9l =|(+ {\+
rpam dehi jayam dehi yaso dehi dviso jahi 11 1611
|4Hl4-6 4HF4-6 OtPl4-6 Pl T6
vidyavantam yasasvantam Iaksmvantaca mam kuru 1
-9 (|( =4 (|( 4Hl (|( |9l =|(+ {+
rpam dehi jayam dehi yaso dehi dviso jahi 11 1711
%FW.IUNZBNPage 20 of 26
( |4 9^7(l ( ^7( t4(9 |+9 |(|+
devi pracaqadordaqadaityadarpanisdini 1
-9 (|( =4 (|( 4Hl (|( |9l =|(+ {<+
rpam dehi jayam dehi yaso dehi dviso jahi 11 1811
9^7( t4(9 |^7T 9H6l4 P
pracaqadaityadarpaghne caqike praataya me 1
-9 (|( =4 (|( 4Hl (|( |9l =|(+ {+
rpam dehi jayam dehi yaso dehi dviso jahi 11 1911
6= 644BF66 9PH|
caturbhuje caturvaktrasamstute paramesvari 1
-9 (|( =4 (|( 4Hl (|( |9l =|(+ -+
rpam dehi jayam dehi yaso dehi dviso jahi 11 2011
T!H+ BF66 (|4 HH4l B(l|4T
k;sena samstute devi sasvadbhaktya sadambike 1
-9 (|( =4 (|( 4Hl (|( |9l =|(+ -{+
rpam dehi jayam dehi yaso dehi dviso jahi 11 2111
|(PlOB6l+lBF66 9PH|
himacaIasutanathasamstute paramesvari 1
-9 (|( =4 (|( 4Hl (|( |9l =|(+ --+
rpam dehi jayam dehi yaso dehi dviso jahi 11 2211
%FW.IUNZBNPage 21 of 26
-lHl9|6Bl49 |=6 9P H|
indrapatisadbhavapjite paramesvari 1
-9 (|( =4 (|( 4Hl (|( |9l =|(+ -(+
rpam dehi jayam dehi yaso dehi dviso jahi 11 2311
(|4 =+llP(l+-(l(45|4T
devi bhaktajanoddamadattanandodaye'mbike 1
-9 (|( =4 (|( 4Hl (|( |9l =|(+ -v+
rpam dehi jayam dehi yaso dehi dviso jahi 11 2411
l4l P+lPl (|( P+l4l+Bl|HlP
bharyam manoramam dehi manov;ttanusarim 1
-9 (|( =4 (|( 4Hl (|( |9l =|(+ --+
rpam dehi jayam dehi yaso dehi dviso jahi 11 2511
6l||H B BlBlF4lOl 4
tarii durgasamsarasagarasyacaIodbhave 1
-9 (|( =4 (|( 4Hl (|( |9l =|(+ -\+
rpam dehi jayam dehi yaso dehi dviso jahi 11 2611
( F6l 9|t4l 6 P(lF6l 9 -
idam stotram pahitva tu mahastotram pahennarah 1
B8H6l BPll\4 4PlUl |6 OP+ -+
saptasatm samaradhya varamapnoti durIabham 11 2711
%FW.IUNZBNPage 22 of 26
+ |6 ~lPlT ^7 49lH VOlF6l BPl8P +
11 iti srmarkaqeyapurae argaIastotram samaptam 11
%FW.IUNZBNPage 23 of 26
+ V TlOTF6l P +
11 atha kIakastotram 11
V +P|^7Tl4
om namascaqikayai
PlT ^7 4 74l
markaqeya uvaca 1
V |4H &7l+((l4 |4(l|(-4H9
om visuddhajanadehaya triveddivyacaksuse 1
~4-9l|8|+|Pl4 +P- BlPll|H+ {+
sreyahpraptinimittaya namah somardhadharie 11 111
B4 P 6|=l+l4l-PlHlP|9 TlOTP
sarvametadvijanyanmantraamapi kIakam 1
Bl 5|9 H PP4lUl |6 B66 =-46t9-+ -+
so'pi ksemamavapnoti satatam japyatatparah 11 211
%FW.IUNZBNPage 24 of 26
|B&-t4l+l(l|+ TPl|H BTOl-4|9
siddhyantyuccaanadni karmai sakaIanyapi 1
96+ F646l (4l F6l4-(+ |6-+ (+
etena stuvatam devm stotrav;ndena bhaktitah 11 311
+ Pl +l9 6F4 + |T|(|9 |4H6
na mantro nausadham tasya na kicidapi vidyate 1
|4+l =-4+ |B& B4Pl+l|(TP+ v+
vina japyena siddhyettu sarvamuccaanadikam 11 411
BPl^4|9 BtF4|-6 OlTHl|PPl (-
samagrayapi setsyanti Iokasankamimam harah 1
Tt4l |+P4lPlB B4P4|P( HP+ -+
k;tva nimantrayamasa sarvamevamidam subham 11 511
F6l 4 |^7Tl4lF6 6 G Tl B-
stotram vai caqikayastu tacca guhyam cakara sah 1
BPlUl|6 B 9^4+ 6l 4l4|PHlP+ \+
samapnoti sa puyena tam yathavannimantraam 11 611
Bl5|9 HPP4lUl|6 B4P4 + BH4-
so'pi ksemamavapnoti sarvameva na samsayah 1
T!Hl4l 4l 6(74lP74l 4l BPl|(6-+ +
k;sayam va caturdasyamasamyam va samahitah 11 711
%FW.IUNZBNPage 25 of 26
((l|6 9|6 ]l|6 +l-49l 9Bl(|6
dadati pratig;hati nanyathaisa prasdati 1
t -9 H TlO + P(l( 4 + Tl|O6P + <+
ittham rpea kIena mahadevena kIitam 11 811
4l |+!TlOl |4l4+l ^7l =9|6 |+t4H-
yo niskIam vidhayainam caqm japati nityasah 1
B |B&- B H- Bl5 -4l =l46 4P+ +
sa siddhah sa gaah so'tha gandharvo jayate dhruvam 11 911
+ 4l9l4 6F4 4 14l|9 + =l46
na caivapaavam tasya bhayam kvapi na jayate 1
+l9Pt44H 4l|6 P6 PlHPlU4l6+ {+
napam;tyuvasam yati m;te ca moksamapnuyat 11 1011
7lt4l 9l-4 T 4l 6 GT 4l Hl |4+74|6
jatva prarabhya kurvta hyakurvao vinasyati 1
66l 7lt44 B9H|P( 9l-46 4-+ {{+
tato jatvaiva sampramidam prarabhyate budhaih 11 1111
Bll4l|( 4|tT|( c746 OO+l=+
saubhagyadi ca yatkicid d;syate IaIanajane 1
6tB4 6t9Bl(+ 6+ =-4|P( HP+ {-+
tatsarvam tatprasadena tena japyamidam subham 11 1211
%FW.IUNZBNPage 26 of 26
H+F6 =-4Pl+5|FP+ F6l B9|6T -
sanaistu japyamane'smin stotre sampattiruccakaih 1
4t44 BPl|9 66- 9l-4P4 66 + {(+
bhavatyeva samagrapi tatah prarabhyameva tat 11 1311
9H4 6t9Bl(+ Bll4ll4P4
aisvaryam tatprasadena saubhagyarogyameva ca 1
H(l|+- 9l PlH- F646 Bl + |T =+-+ {v+
satruhanih paro moksah styate sa na kim janaih 11 1411
|^7Tl (4 +l|9 4- FP 6 B66 +-
caqikam h;dayenapi yah smaret satatam narah 1
H TlPP4lUl |6 |( ( 4l B(l 4B 6 + {-+
h;dyam kamamavapnoti h;di dev sada vaset 11 1511
V6l 5P P(l( 4T6 TlOT4lHP
agrato'mum mahadevak;tam kIakavaraam 1
|+!TlO 6l Tt4l 9|6-4 BPl|(6-+ {\+
niskIaca tatha k;tva pahitavyam samahitaih 11 1611
+ |6 ~l4t4l- TlOTF6l BPl8P+
11 iti srbhagavatyah kIakastotram samaptam 11

Potrebbero piacerti anche