Sei sulla pagina 1di 1

baltibalayo vir purua i | gyatr devat | gyatr chanda | akra okramakr bjdy | kudhdi nirasane viniyoga |klmitydi aaga

nysa |klm agubhym nama | klm tarjanbhym nama | klm madhyambhmnama | klaim anmikbhym nama | klom kaniikbhm nama | kla karatalakarapbhym nama || klm hdayya nama | klm irase svh | klm ikhyaivaa | klaim kavacya hum | klom netratrayyavaua | kla astrya pha | bhrbhuvassuvaromiti digbandha | || dhynam || amta karatalrdrau sarva sajvanhy avaghaharaa sudkau veda sre maykhe| praavamaya vikrau bhskarkra dehau satatamanubhave'ham tau baltbaleau || om hrm bale mahdevi hrm mahbale klm catur vidha puruartha siddhi prade tatsavitur varadtmike hrm vareyam bhargo devasya varadtmike | atibale sarva daymrte bale sarva kud bhrama upanini dhmahi dhiyoyonarjte pracury pracodaytmike praava irasktmike | hum pha svh || evam vidvn kta ktyo bhavati | svitry eva salokatm jayati || tyupaniat || || nti pha || om pyyantu mamgni vkpracaku rotramatho balamindriyicasarvai | sarvam brahmaupaniadam | mham brahma nirkurym m m brahma nirkarot | anirkaraamastu anirkaraam me'stu tadtmani nirate ye upaniatsu dharmste mayi santu te mayi santu || om ntintinti |

Thus, this is the 22nd chapter in Bala Kanda of Valmiki Ramayana, the First Epic poem of India

Potrebbero piacerti anche