Sei sulla pagina 1di 9

+ T9l|( F6lP+

~lP(lTlTlP HlFl4 ~lP(lTlP H4 +P-



T9 P\4Pl-t4F49||(6 B -4lPl|4
4l= 6 Pl66|t9(4 |-T6 4 =9|-6
6 9l Hl|+ 9Hl|+ P GT(lB-t44 4l-
F47-( \4l-6ll6|6| B4 |B|& 6l+lP + {+

Hl+- B -4lP~4T9|6l 4l=P-4-P( |H
- 6 P-( 6l 4|( =9|6 =+l 4lP T T(l|6
|=t4l 4llPlH +(P|9 | Pl (44 =ll-
4-( -l7 94|6 B P(ll4ll46B+ -+

Hl 4 Hl+F- HH|4BlP+ T 4 l
4l= 6 -P-46 |4|6|T Tl|T 4 =9|-6
7l |-6 6 | 4+P|9 6 474l4 +4|-6
B -lUll44(+ (|T -4 |6+ (+

7\4 4lP T 9lT TTP6 |7P '7 6l-
B-4 ll4 |=(( (|T Tl|T
=|46lP 4 4l 64 P+|44 l44-t46(4
6 9lP7l TFl- 9T|6(+ |B&4N4TF4+ v+

4l H 4|@B F |4 |6|6 6t4 T 4 P
=l- 9l6 |FP6P |G 6(U4 4l =|4t4l
Pl64 4 =9|-6 FP(P|( l44-6- F4-9
6 PllF4llTP(H- TlP-9l 4|-6+ -+

9t4T 4l 4 4l 4P|9 9 4l=Pt4-6 G
6lVl 4l =|4t4l BTP|9 B(l l44-6l =9|-6
69l +l|4-( |4(|6 TPl 44HHlH|44
4l( 4l (|4 P'7U|6H4BtT|' 9l+F6+l7 + \+

6lB +l 4l9TT 6Tll9|B-
|64l |(4Nl | 4+|4ll |+4+lP
7PHl+F 6-9 H4|( P(lTlB 6-
94 l t4l \4l4+ =+|+ =7 6l5|9 T|4-+ +

|H4l|l l|- H4|+4(P '7l|F|+T -
9 BlTl+l 9T|6|6l4l (4P
9|4Ul B-6 7lP 9|B 6 +l|64 46l
B(l t4l \4l4|-6 14|(|9 + 6 9l 9|4-+ <+

4(lPF6 |T 4l =+|+ 44P = 7|4-
+ l6l +l9lHl (||9 + 6 4 | 9PP
6l|9 t4|- P G4|6 lFPlTP|P6
6(66 -6-4 + G 9Hl9- BP|6-+ +

BP-6l(l9l+F6+=+ 4l 4+46l-
6lB- + 4|( =9|6 F64 P+
|44lBlFt4l \4l4+ |6|T F6F4 4Hl-
BPF6l- |B&l l |4 |6 =l4|6 T|4-+ {+

BPl- B Fl 6l =9|6 |49l6l 4|( B(l
|4|-t4 t4l l4|6H4P(lTlB 6lP
6(l 6F4 l Tl6|4(PlTF4 |49-
Tll = 474l 9(4 |B|&|+4(l-+ {{+

9B 6 B Bl =+|+ 46l 9l4|6
BPF6 |t4l|( 94BP4 B(|6
H6Ft4 l6l|B |4+9|6- ~l9|6|9
P( Hl 5|9 9l4- BTP|9 |T F6l |P 46lP + {-+

H+T B4-6 4(|Tl4lT|+4(l+
|4P 7lF6 Pl6- |TP|9 +|( =l+|-6 9PP
BPll\4lPlHl (|(|4|l|(|44 -
99l 5|FP F4 |6BP(l+-(|+6lP + {(+

|l Tll H ||9 BPll 5|9 +
t4P Tl T-4lTl ||HPTl Tl| BTP
F6 |6- Tl 6 Pl6|+ =T6T4l PlP|6T
9Bl t4 4l 4P+ + 4l-PP =+ -+ {v+

7PHl+F- B Fl |6|T l |(19-
B(U-t4Tl Tl |+=|64l4 T T B PP
=9+ t4t9t4 T P+ P|9 64 \4l+|+6l
P(lTl| F4 B 4|6 |l9|4 7-+ {-+

( BPl= -4l 9||64l4 |( |T
BP P\4l@ |46|6 |6l4l T =|(+
BP l4 9 Tl P+ P|9 BT 6 Tl| B66
=l-7l 4l|6 ||69|4 7- BtT|44-+ {\+

F49 !9 lTlT T B P+ 9l P|-(P(l
9l \4l4+ \4l4+ 4|( =9|6 F64 P+ P
B -4 ~ Tl9|6|9 T|4t4lP 6+(l-
+(l+- 94 -6 9P9(l+- 94|6+ {+

|9l 9l H4|H4|( FP 4(+l
P(lTl +l P (+Bl4'4|+6lP
BPlBl + F44P|9 6l+-(|+6l
=+l 4l \4l4 x4lP|4 =+|+ B F4l6 FP(-+ {<+

Bl Pl|F F4 9P|9 Pl=l P|B6
9-7l 7 P 9 +P|(94l 77lP|9 4l
4| 6 9 =l4lP|4 |466l Pt4 4B6l
B6l |B|&- B4l 9|69(P9 4l 94|6+ {+

4Hl P 9=9|6 (|4!4lH+6l
|(4l Pl64 !PT4 \4l+|+9 T-
9 +l +Pl |+4+|4+l(+ P+
=9 B F4l6 FP(BPl+- ||66 + -+

( F6l Pl6F64 P+ BP &lT=+ -
F4-9l4 9l(l4=49=l|4|46P
|+Hl 4l 9 =lBP4P| 4l 4F6 9|6
9l9F6F4l|9 9B|6 T|4t4lP 6B-+ -{+

T \ll4 -( 6P+ B|6 9 P6
4HF6F4 l Tl9|6|9 T 4 9|6|+|-
|9 - Tlll T4|6 6 T |T4l
| =l4-P - 94|6 B - 9|6=+ -+ --+

+ |6 ~lP-P(lTl|4|6 ~lP|TlTl|Tl4l- |(-4F4-9l4 T9 l|( F6l BPl8P +

|| karprdi stotram ||

rmahklakmevarkasthyai rmahkmevaryai nama

karpra madhyamntyasvaraparirahita senduvmkiyukta
bja te mtaretattripuraharavadhu trikta ye japanti |
te gadyni padyni ca mukhakuhardullasantyeva vca
svacchanda dhvntadhrdhararucirucire sarvasiddhi gatnm || 1 ||

na senduvmaravaaparigato bjamanyanmahei
dvandva te mandacet yadi japati jano vrameka kadcit |
jitv vcmadha dhanadamapi cira mohayannambujk-
vnda candrrdhace prabhavati sa mahghoravlvatase || 2 ||

o vaivnarastha aadharavilasadvmanetrea yukto
bja te dvandvamanyat vigalitacikure klike ye japanti |
dvera ghnanti te ca tribhuvanamapi te vayabhva nayanti
skkadvandvsradhrdvayadharavadane dakie tryakareti || 3 ||

rdhve vme kpa karakamalatale chinnamua tathdha
savye cbhrvaraca trijagadaghahare dakie klike ca |
japtvaitannma ye v tava manuvibhava bhvayantyetadamba
temaau karasth prakaitaradane siddhayastryambakasya || 4 ||

vargdya vahnisastha vidhuratilalita tattraya krcayugma
lajjdvandvaca pact smitamukhi tadadhahadvaya yojayitv |
mtarye ye japanti smaraharamahile bhvayanta svarpa
te lakmlsyallkamaladalada kmarp bhavanti || 5 ||

pratyeka v dvaya v trayamapi ca para bjamatyantaguhya
tannmn yojayitv sakalamapi sad bhvayanto japanti |
te netrravinde viharati kamal vaktraubhrubimbe
vgdev devi muasragatiayalasatkahi pnastanhye || 6 ||

gatsn bhuprakaraktakcparilasa-
nnitamb digvastr tribhuvanavidhtr trinayanm |
manasthe talpe avahdi mahklasurata-
prayukt tv dhyyan janani jaacet'pi kavi || 7 ||

ivbhirghorbhi avanivahamusthinikarai
para sakrn prakaitacity haravadhm |
pravih santumuparisuratentiyuvat
sad tv dhyyanti kvacidapi ca na te paribhava || 8 ||

vadmaste ki v janani vayamuccairjaadhiya
na dht npo harirapi na te vetti paramam |
tathpi tvadbhakti mukharayati csmkamamite
tadetat kantavya na khalu pauroa samucita || 9 ||

samantdpnastanajaghanadhgyauvanavat-
ratsakta nakta yadi japati bhaktastava manu |
vivsstv dhyyan galitacikurastasya vaag
samast siddhaugh bhuvi ciratara jvati kavi || 10 ||

sam susthbhto japati vipart yadi sad
vicintya tv dhyannatiayamahklasuratm |
tad tasya kautalaviharamasya vidua
karmbhoje vay puraharavadh siddhinivah || 11 ||

praste sasra janani bhavat playati ca
samasta kitydi pralayasamaye saharati ca |
atastva dhtsi tribhuvanapati rpatirapi
maheo'pi prya sakalamapi ki staumi bhavatm || 12 ||

aneke sevante bhavadadhikagrvanivahn
vimhste mta kimapi nahi jnanti paramam |
samrdhymdy hariharaviricdivibudhai
prapanno'smi svaira ratirasamahnandaniratm || 13 ||

dharitr klla ucirapi samro'pi gagana
tvamek kaly giriarama kli sakalam |
stuti k te mtarnijakaruay mmagatika
prasann tva bhy bhavamanuna bhynmama janu || 14 ||

manastha sustho galitacikuro dikpaadhara
sahasrantvark nijagalitavryea kusumam |
japan tvatpratyeka manumapi tava dhynanirato
mahkli svaira sa bhavati dharitrparivha || 15 ||

ghe sammrjany parigalitavrya hi cikura
samla madhyhne vitarati city kujadine |
samuccrya prem manumapi sakt kli satata
gajrho yti kitiparivha satkavivara || 16 ||

svapupairkra kusumadhanuo mandiramaho
puro dhyyan dhyyan yadi japati bhaktastava manum |
sa gandharvarepatirapi kavitvmtanad-
nadna paryante paramapadalna prabhavati || 17 ||

tripacre phe avaivahdi smeravadan
mahklenoccairmadanarasalvayaniratm |
samsakto nakta svayamapi ratnandanirato
jano yo dhyyettvmayi janani sa syt smarahara || 18 ||

salomsthi svaira palalamapi mrjramasite
parachaura maia naramahiayochgamapi v |
bali te pjymayi vitarat martyavasat
sat siddhi sarv pratipadamaprv prabhavati || 19 ||

va laka mantra prajapati haviyanarato
div mtaryumaccaraayugaladhynanipua |
para nakto nagno nidhuvanavinodena ca manu
japellaka sa syt smaraharasamna kititale || 20 ||

ida stotra mtastava manusamuddhraajanu
svarpkhya pdmbujayugalapjvidhiyutam |
nirdha v pjsamayamadhi va yastu pahati
pralpastasypi prasarati kavitvmtarasa || 21 ||

kuragkvnda tamanusarati prematarala
vaastasya kaupatirapi kuberapratinidhi |
ripu krgra kalayati ca ta kelikalay
cira jvanmukta prabhavati sa bhakta pratijanu || 22 ||

|| iti rmanmahklaviracita rmaddakikliky divyasvarpkhya karprdi
stotra samptam ||

www.kamakotimandali.com

Potrebbero piacerti anche