Sei sulla pagina 1di 81

AMQaa yauga

— Qama-vaIr BaartI

pa~ – ASva%qaamaa¸ gaanQaarI¸ QaRtraYT/¸ kRtvamaa-¸ saMjaya¸ vaRw yaacak¸ p`hrI–1¸ vyaasa¸ ivadur¸ yauiQaiYzr¸ kRpacaaya-¸
yauMyau%sau¸ gaÐUgaa iBaKarI¸ p`hrI– 2¸ balarama¸ kRYNa

GaTnaa–kala – mahaBaart ko AT\zarhvaoM idna kI saMQyaa sao laokr p`Baasa–tIqa- maoM kRYNa kI maR%yau ko xaNa tk

sqaapnaa –
AnQaa yauga
³naopqya sao ]d\GaaoYaNaa tqaa maMca pr nat-k ko Wara ]pyau> BaavanaaT\ya ka p`dSa-na. SaMK–Qvaina ko saaqa pda-
Kulata hO tqaa maMgalaacarNa ko saaqa–saaqa nat-k namaskar–maud`a p`diSa-t krta hO. ]d\GaaoYaNaa ko saaqa–saaqa
]sakI maud`aeÐ badlatI jaatI hOM.´
maMgalaacarNa – naarayaNama\ namaskR%ya narma\ caOva narao%tmama\.
dovaIma\ sarsvatIma\ vyaasama\ ttao jayamaudIyarot\
]d\GaaoYaNaa – ijasa yauga ka vaNa-na [sa kRit maoM hO ]sako ivaYaya maoM ivaYNau–puraNa maoM kha hO :

'ttScaanauidnamalpalp h`asa
vyavacCod\dawmaa-qa-yaaoja-gatssaMxayaao BaivaYyait.'
]sa BaivaYya maoM
Qama-–Aqa- hasaaonmauK haoMgao
xaya haogaa QaIro–QaIro saarI QartI ka.

'ttScaaqa- evaaiBajana hotu.'


sa%ta haogaI ]nakI.
ijanakI pÐUjaI haogaI.

'kpTvaaoYa QaarNamaova mah%va hotu.'


ijanako naklaI caohro haoMgao
kovala ]nhoM mah%va imalaogaa.

'evama\ cait laubQak rajaa


sahaSSaOlaanaamantrd`aoNaI: p`jaa saMiEayaYyavaint.'
rajaSai>yaaÐ laaolaup haogM aI¸
janata ]nasao pIiD,t haokr
gahna gaufaAaoM maoM iCp–iCp kr idna kaTogaI.
³gahna gaufaeÐ vao sacamauca kI yaa Apnao kuiNzt AMtr kI´
³gaufaAaoM maoM iCpnao kI mauda` ka p`dSa-na krto–krto nat-k naopqya maoM calaa jaata hO´

yauwaoprant¸
yah AnQaa yauga Avatirt huAa
ijasamaoM isqaityaaи manaaovaRi%tyaaи Aa%maaeРsaba ivakRt hOM
hO ek bahut ptlaI DaorI mayaa-da kI
pr vah BaI ]laJaI hO daonaaoM hI pxaaoM maoM
isaf- kRYNa maoM saahsa hO saulaJaanao ka
vah hO BaivaYya ka rxak¸ vah hO Anaasa>
pr SaoYa AiQaktr hOM AnQao
pqaBa`YT¸ Aa%mahara¸ ivagailat
Apnao Antr kI AnQagaufaAaoM ko vaasaI
yah kqaa ]nhIM AnQaaoM kI hOÂ
yaa kqaa jyaaoit kI hO AnQaaoM ko maaQyama sao

³pTaxaop´

phlaa AMk

kaOrva nagarI
³tIna baar tUya-naad ko TukD,o–TukD,o hao ibaKr caukI mayaa-da
]prant kqaa–gaayana´ ]sakao daonaaoM hI pxaaoM nao taoD,a hO
paNDva nao kuC kma kaOrva nao kuC jyaada
yah r>pat Aba kba samaaPt haonaa hO
yah Ajaba yauw hO nahIM iksaI kI BaI jaya
daonaaoM pxaaoM kao Kaonaa hI Kaonaa hO
AnQaaoM sao SaaoiBat qaa yauga ka isaMhasana
daonaaoM hI pxaaoM maoM ivavaok hI hara
daonaaoM hI pxaaoM maoM jaIta AnQaapna
Baya ka AnQaapna¸ mamata ka AnQaapna
AiQakaraoM ka AnQaapna jaIt gayaa
jaao kuC saundr qaa¸ SauBa qaa¸ kaomalatma qaa
vah har gayaa , , , , , Wapr yauga baIt gayaa
³pda- ]znao lagata hO´
yah mahayauw ko AMitma idna kI saMQyaa
hO Ca[- caaraoM Aaor ]dasaI gahrI
kaOrva ko mahlaaoM ka saUnaa gailayaara
hOM GaUma rho kovala dao baUZ,o p`hrI

³pda- ]zanao pr sToja KalaI hO. da[- AaOr baa[- Aaor barCo AaOr Zala ilayao dao p`hrI hOM jaao vaata-laap krto hue yan~–
pircaailat sao sToja ko Aar–par calato hOM.´
p`hrI–1 qako hue hOM hma¸
pr GaUma–GaUma phra doto hOM
[sa saUnao gailayaaro maoM
p`hrI– 2 saUnao gailayaaro maoM
ijasako [na r%na–jaiTt fSaa-oM pr
kaOrva–vaQaueÐ
maMqar–maMqar gait sao
sauriBat pvana–trMgaaoM–saI calatI qaIM
Aaja vao ivaQavaa hO¸M
p`hrI–1 qako hue hOM hma¸
[sailae nahI ik
khIM yauwaoM maoM hmanao BaI
baahubala idKayaa hO
p`hrI qao hma kovala
sa~h idnaaoM ko laaomahYa-k saMga`ama maoM
Baalao hmaaro yao¸
ZalaMo hmaarI yao¸
inarqa-k pD,I rhIM
AMgaaoM pr baaoJa banaI
rxak qao hma kovala
laoikna rxaNaIya kuC BaI nahIM qaa yahaÐ

p`hrI–2 rxaNaIya kuC BaI nahIM qaa yahaÐ , , , , , , ,


saMskRit qaI yah ek baUZ,o AaOr AnQao kI
ijasakI santanaaoM nao
mahayauw GaaoiYat ikyao¸
ijasakao AnQaopna maoM mayaa-da
gailat AMga vaoSyaa–saI
p`jaajanaaoM kao BaI raogaI banaatI ifrI
]sa AnQaI saMskRit¸
]sa raogaI mayaa-da kI
rxaa hma krto rho
sa~h idna.

p`hrI–1 ijasanao Aba hmakao qaka Dalaa hO


maohnat hmaarI inarqa-k qaI
Aasqaa ka¸
saahsa ka¸
Eama ka¸
Aist%va ka hmaaro
kuC Aqa- nahIM qaa
kuC BaI Aqa- nahIM qaa
p`hrI– 2 Aqa- nahIM qaa
kuC BaI Aqa- nahIM qaa
jaIvana ko Aqa-hIna
saUnao gailayaaro maoM
phra do dokr
Aba qako hue hOM hma
Aba cauko hue hOM hma
³caup haokr vao Aar–par GaUmato hO.
M sahsaa sToja pr p`kaSa QaImaa hao jaata hO. naopqya sao AaÐQaI kI–saI Qvaina AatI hO. ek
p`hrI kana lagaa kr saunata hO¸ dUsara BaaOMhaoM pr haqa rK kr AakaSa kI Aaor doKta hO.´
p`hrI–1 saunato ha
kOsaI hO Qvaina yah
Bayaavah Æ
p`hrI– 2 sahsaa AÐiQayaara @yaaoM haonao lagaa
doKao tao
dIK rha hO kuCÆ
p`hrI–1 AnQao rajaa kI p`jaa khaÐ tk doKÆo
dIK nahIM pD,ta kuC
haи Saayad baadla hO
³dUsara p`hrI BaI bagala maoM Aakr doKta hO AaOr BayaBaIt hao ]zta hO´
p`hrI– 2 baadla nahIM hO
vao igaw hOM
laaKao–M kraoD,aoM
paÐKoM Kaolao
³pMKaoM kI Qvaina ko saaqa sToja pr AaOr BaI AÐQaora´
p`hrI–1 laao
saarI kaOrva nagarI
ka Aasamaana
igawaoM nao Gaor ilayaa
p`hrI–2 Jauk jaaAao
Jauk jaaAao
ZalaaoM ko naIcao
iCp jaaAao
narBaxaI hOM
vao igaw BaUKo hO.M
³p`kaSa toja haonao lagata hO´
p`hrI–1 laao yao mauD, gayao
ku$xao~ kI idSaa maoM
³AaÐQaI kI Qvaina kma haonao lagatI hO´
p`hrI– 2 maaOt kOsao
}pr sao inakla gayaI
p`hrI–1 ASakuna hO
Bayaanak vah.
pta nahIM @yaa haogaa
kla tk
[sa nagarI maoM
³ivadur ka p`vaoSa¸ baa[- Aaor sao´
p`hrI–1 kaOna hOÆ
ivadur– maOM hÐU
ivadur
doKa QaRtraYT/ naoÆ
doKa yah Bayaanak dRSyaÆ
p`hrI–1 doKogM ao kOsao vaoÆ
AnQao hOM.
kuC BaI @yaa doK sako
Aba tk
vaoÆ
ivadur– imalaÐUgaa ]nasao maOM
ASakuna Bayaanak hO
pta nahIM saMjaya
@yaa samaacaar laayao AajaÆ
³p`hrI jaato hOM¸ ivadur Apnao sqaana pr icantatur KD,o rhto hOM. pICo ka pda- ]znao lagata hO.´
kqaa gaayana– hO ku$xao~ sao kuC BaI Kbar na AayaI
jaIta yaa hara bacaa–Kucaa kaOrva–dla
jaanao iksakI laaoqaaoM pr jaa ]trogaa
yah narBaxaI igawaoM ka BaUKa baadla
Antpur maoM marGaT kI–saI KamaaoSaI
kRSa gaanQaarI baOzI hO SaISa Jaukayao
isaMhasana pr QaRtraYT/ maaOna baOzo hOM
saMjaya Aba tk kuC BaI saMvaad na laayao.
³pda- ]znao pr Ant:pur. kuSaasana ibaCayao saadI caaOkI pr gaanQaarI¸ ek CaoTo isaMhasana pr icantatur QaRtraYT/. ivadur ]nakI
Aaor baZ,to hOM.´
QaRtraYT/– kaOna saMjayaÆ
ivadur– nahIMÑ
ivadur hÐU
maharaja.
iva*vala hO saara nagar Aaja
bacao–Kucao jaao BaI dsa–baIsa laaoga
kaOrva nagarI maoM hOM
Aplak nao~aoM sao
kr rho p`tIxaa hOM
saMjaya kI.
³kuC xaNa maharaja ko ]%tr kI p`tIxaa kr´
maharaja
caup @yaaoM hOM [tnao
Aap
maata gaanQaarI BaI maaOna hOMÑ

QaRtraYT/– ivadurÑ
jaIvana maoM p`qama baar
Aaja mauJao AaSaMka vyaapI hO.
ivadur– AaSaMkaÆ
Aapkao jaao vyaapI hO Aaja
vah vaYaao-M phlao ihlaa gayaI qaI sabakao
QaRtraYT/– phlao pr kBaI BaI tumanao yah nahIM kha , , ,
ivadur– BaIYma nao kha qaa¸
gau$ d`aoNa nao kha qaa¸
[saI Ant:pur maoM
Aakr kRYNa nao kha qaa –
'mayaa-da mat taoD,ao
taoD,I hu[- mayaa-da
kucalao hue Ajagar–saI
gauMjailaka maoM kaOrva–vaMSa kao lapoT kr
saUKI lakD,I–saa taoD, DalaogaI.'
QaRtraYT/– samaJa nahIM sakto hao
ivadur tuma.
maOM qaa janmaanQa.
kOsao kr sakta qaa.
ga`hNa maOM
baahrI yaqaaqa- yaa saamaaijak mayaa-da kaoÆ
ivadur– jaOsao saMsaar kao ikyaa qaa ga`hNa
Apnao
AnQaopna
ko baavajaUd
QaRtraYT/– pr vah saMsaar
svat: Apnao AnQaopna sao ]pjaa qaa.
maOMnao Apnao hI vaOyai>k samvaodna sao jaao jaanaa qaa
kovala ]tnaa hI qaa maoro ilae vastu–jagat\
[nd`jaala kI maayaa–saRiYT ko samaana
Ganao gahro AÐiQayaaro maoM
ek kalao ibandu sao
maoro mana nao saaro Baava ikyao qao ivakisat
maorI saba vaRi%tyaaÐ ]saI sao pircaailat qaIMÑ
maora snaoh¸ maorI GaRNaa¸ maorI naIit¸ maora Qama-
ibalakula maora hI vaOyai>k qaa.
]samaoM naOitkta ka kao[- baa*ya maapdMD qaa hI nahIM.
kaOrva jaao maorI maaMsalata sao ]pjao qao
vao hI qao Aintma sa%ya
maorI mamata hI vahaÐ naIit qaI¸
mayaa-da qaI.

ivadur– phlao hI idna sao ikntu


Aapka vah Aintma sa%ya
– kaOrvaaoM ka saOinak–bala –
haonao lagaa qaa isaw JaUza AaOr Sai>hIna
ipClao sa~h idna sao
ek–ek kr
pUro vaMSa ko ivanaaSa ka
samvaad Aap saunato rho.
QaRtraYT/– maoro ilae vao samvaad saba inarqa-k qao.
maOM hÐU janmaanQa
kovala sauna hI tao sakta hÐU
saMjaya mauJao doto hOM kovala Sabd
]na SabdaoM sao jaao Aakar–ica~ banato hOM
]nasao maOM Aba tk Apiricat hÐU
kilpt kr sakta nahIM
kOsao du:Saasana kI Aaht CatI sao
r> ]bala rha haogaa¸
kOsao ËUr BaIma nao AÐjaulaI maoM
Qaar ]sao
Aaoz tr ikyao haogM ao.
gaanQaarI – ³kanaaoM pr haqa rKkr´
maharaja.
mat daohrayaoM vah
sah nahIM pa}ÐgaI.
³saba xaNa Bar caup´
QaRtraYT/– Aaja mauJao Baana huAa.
maorI vaOyai>k saImaaAaoM ko baahr BaI
sa%ya huAa krta hO
Aaja mauJao Baana huAa.
sahsaa yah ]gaa kao[- baaÐQa TUT gayaa hO
kaoiT–kaoiT yaaojana tk dhaD,ta huAa samaud`
maoro vaOyai>k Anaumaainat saIimat jaga kao
lahraoM kI ivaYaya–ija*vaaAaoM sao inagalata huAa
maoro Antma-na maoM pOz gayaa
saba kuC bah gayaa
maoro Apnao vaOyai>k maUlya
maorI inaiScant ikntu &anahIna AasqaaeÐ.

ivadur– yah jaao pID,a nao


prajaya nao
idyaa hO &ana¸
dRZ,ta hI dogaa vah.
QaRtraYT/– ikntu¸ [sa &ana nao
Baya hI idyaa hO ivadurÑ
jaIvana maoM p`qama baar
Aaja mauJao AaSaMka vyaapI hO.
ivadur– Baya hO tao
&ana hO AQaUra ABaI.
p`Bau nao kha qaa vah , , , , ,
'&ana jaao samaip-t nahIM hO
AQaUra hO
manaaobauiw tuma Aip-t kr dao
mauJao.
Baya sao mau> haokr
tuma p`aPt mauJao hI haogao
[samaoM saMdoh nahIM.'
gaanQaarI – ³AavaoSa sao´
[samaoM saMdoh hO
AaOr iksaI kao mat hao
mauJakao hO.
'Aip-t kr dao mauJakao manaaobauiw'
]sanao kha hO yah
ijasanao iptamah ko vaaNaaoM sao
Aaht hao ApnaI saarI hI
manaaobauiw Kao dI qaIÆ
]sanao kha hO yah¸
ijasanao mayaa-da kao taoD,a hO baar–baarÆ
QaRtraYT/– Saant rhao
Saant rhao¸
gaanQaarI Saant rhao.
daoYa iksaI kao mat dao.
AnQaa qaa maOM , , , ,
gaanQaarI – laoikna AnQaI nahIM qaI maO. M
maOMnao yah baahr ka vastu–jagat\ AcCI trh jaanaa qaa
Qama-¸ naIit¸ mayaa-da¸ yah saba hOM kovala AaDmbar maa~¸
maOMnao yah baar–baar doKa qaa.
inaNa-ya ko xaNa maoM ivavaok AaOr mayaa-da
vyaqa- isaw haoto Aayao hOM sada
hma saba ko mana maoM khIM ek Anya ga*var hO.
baba-r pSau AnQaa pSau vaasa vahIM krta hO¸
svaamaI jaao hmaaro ivavaok ka¸
naOitkta¸ mayaa-da¸ Anaasai>¸ kRYNaap-Na
yah saba hOM AnQaI p`vaRi%tyaaoM kI paoSaakoM
ijanamaoM kTo kpD,aoM kI AaÐKoM isalaI rhtI hOM
mauJakao [sa JaUzo AaDmbar sao nafrt qaI
[saailae svaocCa sao maOnM ao [na AaÐKaoM pr pT\TI caZ,a r@KI qaI.

ivadur– kTu hao gayaI hao tuma


gaanQaarIÑ
pu~Saaok nao tumakao Andr sao
jaja-r kr Dalaa hOÑ
tumhIM nao kha qaa
duyaao-Qaana sao , , , , ,
gaaMQaarI– maOMnao kha qaa duyaao-Qana sao
Qama- ijaQar haogaa Aao maUK-Ñ
]Qar jaya haogaIÑ
Qama- iksaI Aaor nahIM qaa. laoiknaÑ
saba hI qao AnQaI p`vaRi%tyaaoM sao pircaailat
ijasakao tuma khto hao p`Bau
]sanao jaba caaha
mayaa-da kao Apnao hI iht maoM badla ilayaa.
vaMcak hO.
QaRtraYT/– Saant rhao gaanQaarI.
ivadur– yah kTu inaraSaa kI
]wt Anaasqaa hO.
xamaa krao p`BauÑ
yah kTu Anaasqaa BaI Apnao
carNaaoM maoM svaIkar kraoÑ
Aasqaa tuma laoto hao
laogaa Anaasqaa kaOnaÆ
xamaa krao p`BauÑ
pu~–Saaok sao jaja-r maata hOM gaanQaarI.
gaanQaarI – maata mat khao mauJao
tuma ijasakao khto hao p`Bau
vah BaI mauJao maata hI khta hO.
Sabd yah jalato hue laaoho kI salaaKao–M saa
maorI psailayaaoM maoM QaÐsata hO.
sa~h idna ko Andr
maoro saba pu~ ek–ek kr maaro gayao
Apnao [na haqaaoM sao
maOMnao ]na fUlaaoM–saI vaQauAaoM kI klaa[yaaoM sao
caUiD,yaaÐ ]tarI hOM
Apnao [sa AaÐcala sao
saoMdur kI roKaeÐ paoMCI hO. M

³naopqya sao´ jaya hao


duyaao-Qana kI jaya hao.
gaanQaarI kI jaya hao.
maMgala hao¸
narpit QaRtraYT/ ka maMgala hao.
QaRtraYT/– doKao.
ivadur doKaoÑ saMjaya Aayao.
gaanQaarI – jaIt gayaa
maora pu~ duyaao-Qana
maOMnao kha qaa
vah jaItogaa inaScaya Aaja.
³p`hrI ka p`vaoSa´
p`hrI – yaacak hO maharajaÑ
³yaacak ka p`vaoSa´
ek vaRw yaacak hO.
ivadur – yaacak hOÆ
]nnat lalaaT
SvaotkoSaI
AajaanaubaahuÆ
yaacak – yaacak – maOM vah BaivaYya hÐU
jaao JaUza isaw huAa Aaja
kaOrva kI nagarI maoM
maOMnao maapa qaa¸ naxa~aoM kI gait kao
]tara qaa AMkaoM maoM.
maanava–inayait ko
AilaiKt Axar jaaÐcao qao.
maOM qaa jyaaoitYaI dUr doSa ka.
QaRtraYT/– yaad mauJao Aata hO
tumanao kha qaa ik WnW Ainavaaya- hO
@yaaoMik ]sasao hI jaya haogaI kaOrva–dla kI.
yaacak – maOM hÐU vahI
Aaja maora iva&ana saba imaqyaa hI isaw huAa.
sahsaa ek vyai@t
eosaa Aayaa jaao saaro
naxa~aoM kI gait sao BaI jyaada Sai>SaalaI qaa.
]sanao rNaBaUima maoM
ivaYaadga`st Ajau-na sao kha –
' maOM hÐU pra%pr.
jaao khta hÐU krao
sa%ya jaItogaa
mauJasao laao sa%ya¸ mat Drao.'
ivadur – p`Bau qao vaoÑ
gaanQaarI – kBaI nahIMÑ
ivadur – ]nakI gait maoM hI
samaaiht hO saaro [ithasaaoM kI¸
saaro naxa~aoM kI dOvaI gait.
yaacak – pta nahIM p`Bau hOM yaa nahIM
ikntu¸ ]sa idna yah isaw huAa
jaba kao[- BaI manauYya
Anaasa> haokr caunaaOtI dota hO [ithasa kao¸
]sa idna naxa~aoM kI idSaa badla jaatI hO.
inayait nahIM hO pUva-inaQa-airt–
]sakao hr xaNa maanava–inaNa-ya banaata–imaTata hO.
gaanQaarI – p`hrI¸ [sakao ek AMjaula maud`aeÐ dao.
tumanao kha hO– '
'jaya haogaI duyaao-Qana kI.'
yaacak – maOM tao hÐU JaUza BaivaYya maa~
maoro SabdaoM ka [sa vat-maana maoM
kao[- maUlya nahIM¸
maoro jaOsao
jaanao iktnao JaUzo BaivaYya
Qvast svaPna
gailat t%va
ibaKro hOM kaOrva kI nagarI maoM
galaI–galaI.
maata hOM gaanQaarI
mamata maoM pala rhIM hOM saba kao.
³p`hrI maud`aeÐ laakr dota hO´
jaya hao duyaao-Qana kI
jaya hao gaanQaarI kI
³jaata hO´

gaanQaarI – haogaI¸
AvaSya haogaI jaya.
maorI yah AaSaa
yaid AnQaI hO tao hao
pr jaItogaa duyaao-Qana jaItogaa.
³dUsara p`hrI Aakr dIp jalaata hO´
ivadur – DUba gayaa idna , , , , ,
QaRtraYT/ – pr
saMjaya nahIM Aayao
laaOT gayao haogM ao
saba yaaowa Aba iSaivar maoM
jaIta kaOnaÆ
hara kaOnaÆ
ivadur – maharajaÑ
saMSaya mat kroM.
saMjaya jaao samaacaar laayaogM ao SauBa haogaa
maata Aba jaakr ivaEaama kroMÑ
nagar–War Aplak Kulao hI hOM
saMjaya ko rqa kI p`tIxaa maoM
³ek Aaor ivadur AaOr dUsarI Aaor QaRtraYT/ tqaa gaaMQaarI jaato hOMÂ p`hrI puna: sToja ko Aarpar GaUmanao lagato hO´M
p`hrI–1 mayaa-daÑ
p`hrI–2 AnaasqaaÑ
p`hrI–1 pu~SaaokÑ
p`hrI–2 BaivaYyat\Ñ
p`hrI–1 yao saba
rajaaAaoM ko jaIvana kI SaaoBaa hOM
p`hrI–2 vao ijanakao yao saba p`Bau khto hOM.
[sa saba kao Apnao hI ijammao lao laoto hOM.
p`hrI–1 pr yah jaao hma daonaaoM ka jaIvana
saUnao gailayaaro maoM baIt gayaa
p`hrI–2 kaOna [sao
Apnao ijammao laogaaÆ
p`hrI–1 hmanao mayaa-da ka AitËmaNa nahIM ikyaa¸
@yaaoMik nahIM qaI ApnaI kao[- BaI mayaa-da.
p`hrI–2 hmakao Anaasqaa nao kBaI nahIM JakJaaora¸
@yaaoMik nahIM qaI ApnaI kao[- BaI gahna Aasqaa.

p`hrI–1 hmanao nahIM Jaolaa Saaok


p`hrI–2 jaanaa nahIM kao[- dd-
p`hrI–1 saUnao gailayaaro–saa saUnaa yah jaIvana BaI baIt gayaa.
p`hrI–2 @yaaoMik hma dasa qao
p`hrI–1 kovala vahna krto qao Aa&aeÐ hma AnQao rajaa kI
p`hrI–2 nahIM qaa hmaara kao[- Apnaa Kud ka mat¸
kao[- Apnaa inaNa-ya
p`hrI–1 [sailae saUnao gailayaaro maoM
ina$_oSya¸
ina$_oSya¸
calato hma rho sada
daeРsao baaeи
AaOr baaeÐ sao daeÐ
p`hrI–2 marnao ko baad BaI
yama ko gailayaaro maoM
calato rhogM ao sada
daeÐ sao baaeÐ
AaOr baaeÐ sao daeÐÑ
³calato–calato ivaMga maoM calao jaato hO.
M sToja pr AÐQaora´
QaIro–QaIro pTaxaop ko saaqa
kqaa gaayana– Aasanna prajaya vaalaI [sa nagarI maoM
saba naYT hu[- pwityaaÐ QaImao–QaImao
yah Saama prajaya kI¸ Baya kI¸ saMSaya kI
Bar gayao itimar sao yao saUnao gailayaaro
ijanamaoM baUZ,a JaUza BaivaYya yaacak–saa
hO BaTk rha TukD,o kao haqa psaaro
Andr kovala dao bauJatI lapToM baakI
rajaa ko AnQao dSa-na kI baarIkI
yaa AnQaI AaSaa maata gaanQaarI kI
vah saMjaya ijasakao vah vardana imalaa hO
vah Amar rhogaa AaOr tTsqa rhogaa
jaao idvya dRiYT sao saba doKogaa samaJaogaa
jaao AnQao rajaa sao saba sa%ya khogaa.
jaao mau> rhogaa ba`mhas~aoM ko Baya sao
jaao mau> rhogaa¸ ]laJana sao¸ saMSaya sao
vah saMjaya BaI
[sa maaoh–inaSaa sao iGar kr
hO BaTk rha
jaanao iksa
kMTk–pqa pr.

dUsara AMk

pSau ka ]dya
kqaa–gaayana– saMjaya tTsqad`YTa SabdaoM ka iSalpI hO
pr vah BaI BaTk gayaa AsaMjasa ko vana maoM
daaiya%va gahna¸ BaaYaa ApUNa-¸ Eaaota AnQao
pr sa%ya vahI dogaa ]nakao saMkT–xaNa maoM
vah saMjaya BaI
[sa maaoh–inaSaa sao iGar kr
hO BaTk rha
jaanao iksa kMTk–pqa pr
³pda- ]znao pr vanapqa ka dRSya. kao[- yaaowa bagala maoM As~ rK kr vas~ sao mauK ZaÐp saaoyaa hO. saMjaya ka p`vaoSa´
saMjaya–– BaTk gayaa hÐU
maOM jaanao iksa kMTk–vana maoM
pta nahIM iktnaI dUr histnaapur hOM¸
kOsao phÐcu aÐgU aa maOMÆ
jaakr khÐUgaa @yaa
[sa lajjaajanak prajaya ko baad BaI
@yaaoM jaIivat bacaa hÐU maOMÆ
kOsao khÐU maOM
kmaI nahIM SabdaoM kI Aaja BaI
maOMnao hI ]nakao batayaa hO
yauw maoM GaTa jaao–jaao¸
laoikna Aaja Aintma prajaya ko AnauBava nao
jaOsao p`kRit hI badla dI hO sa%ya kI
Aaja kOsao vahI Sabd
vaahk banaoMgao [sa naUtna–AnauBaUit ko Æ
³sahsaa jaaga kr vah yaaowa pukarta hO – saMjaya´
iksanao pukara mauJaoÆ
p`to aoM kI Qvaina hO yah
yaa maora Ba`ma hI hOÆ
kRtvamaa-– Drao mat
maOM hÐU kRtvamaa-Ñ
jaIivat hao saMjaya tumaÆ
paMDva yaaowaAaoM nao CaoD, idyaa
jaIivat tumhoMÆ
saMjaya– jaIivat hÐU.
Aaja jaba kaosaaoM tk fOlaI hu[- QartI kao
paT idyaa Aja-nu a nao
BaUlaMuizt kaOrva–kbanQaaoM sao¸
SaoYa nahIM rha ek BaI
jaIivat kaOrva–vaIr
saa%yaik nao maoro BaI vaQa kao ]zayaa As~Â
AcCa qaa
maOM BaI
yaid Aaja nahIM bacata SaoYa¸
ikntu kha vyaasa nao 'marogaa nahIM
saMjaya AvaQya hO'
kOsaa yah Saap mauJao vyaasa nao idyaa hO
Anajaanao maoM
hr saMkT¸ yauw¸ mahanaaSa¸ p`laya¸ ivaPlava ko baavajaUd
SaoYa bacaaogao tuma saMjaya
sa%ya khnao kao
AnQaaoM sao
ikntu kOsao khÐgU aa haya
saa%yaik ko ]zo hue As~ ko
camakdar zMDo laaoho ko spSa- maoM
maR%yau kao [tnao inakT panaa
maoro ilae yah
ibalkula hI nayaa AnauBava qaa.
jaOsao toja vaaNa iksaI
kaomala maRNaala kao
}pr sao naIcao tk caIr jaayao
carma ~asa ko ]sa baohd gahro xaNa maoM
kao[- maorI saarI AnauBaUityaaoM kao caIr gayaa
kOsao do pa}Ðgaa maOM sampUNa- sa%ya
]nhoM ivakRt AnauBaUit saoÆ
kRtvamaa- – QaOya- Qarao saMjayaÑ
@yaaoMik tumakao hI jaakr batanaI hO
daonaaoM kao prajaya duyaao-Qana kIÑ
saMjaya – kOsao bata}ÐgaaÑ
vah jaao sama`aTaoM ka AiQapit qaa
KalaI haqa
naMgao paÐva
r>–sanao
fTo hue vas~aoM maoM
TUTo rqa ko samaIp
KD,a qaa inah%qaa haoÂ
AEau–Baro nao~aoM sao
]sanao mauJao doKa
AaOr maaqaa Jauka ilayaa
kOsao khÐUgaa
maOM jaakr ]na daonaaoM sao
kOsao khÐUgaaÆ
³jaata hO´
kRtvamaa-– calaa gayaa saMjaya BaI
bahut idnaaoM phlao
ivadur nao kha qaa
yah haokr rhogaa¸
vah haokr rha Aaja
³naopqya maoM kao[- pukarta hO¸ "ASva%qaamaa." kRtvamaa- Qyaana sao saunata hO´
yah tao Aavaaja hO
baUZ,o kRpacaaya- kI.
³naopqya maoM puna: pukar 'ASva%qaamaa.' kRtvamaa- pukarta hO – kRpacaaya- , , , , kRpacaaya-' , , , ,
kRpacaaya- ka p`vaoSa´
yah tao kRtvamaa- hO.
tuma BaI jaIivat hao kRtvamaa-Æ
kRtvamaa-– jaIivat hÐU
@yaa ASva%qaamaa BaI jaIivat hOÆ
kRpacaaya-– jaIivat hO
kovala hma tIna
AajaÑ
rqa sao ]tr kr
jaba rajaa duyaao-Qana nao
natmastk haokr
prajaya svaIkar kI
ASva%qaamaa nao
yah doKa
AaOr ]saI samaya
]sanao maraoD, idyaa
Apnaa QanauYa
Aat-naad krta huAa
vana kI Aaor calaa gayaa
ASva%qaamaa , , , , , ,
³pukarto hue jaato hOM¸ dUr sao ]nakI pukar sauna pD,tI hO. pICo ka pda- Kula kr Andr ka dRYya. AÐQaora – kovala ek
p`kaSa–vaR%t ASva%qaamaa pr¸ jaao TUTa QanauYa haqa maoM ilayao baOza hO.´
ASva%qaamaa – yah maora QanauYa hO
QanauYa ASva%qaamaa ka
ijasakI p`%yaMcaa Kud d`aoNa nao caZ,a[- qaI
Aaja jaba maOMnao
duyaao-Qana kao doKa
ina:Sas~¸ dIna
AaÐKaoM maoM AaÐsaU Baro
maOMnao maraoD, idyaa
Apnao [sa QanauYa kao.
kucalao hue saaÐp–saa
Bayaavah ikntu
Sai>hIna maora QanauYa hO yah
jaOsaa hO maora mana
iksako bala pr laÐUgaa
maOM Aba
p`itSaaoQa
ipta kI inama-ma h%yaa ka
vana maoM
Bayaanak [sa vana maoM BaI
BaUla nahIM pata hÐU maOM
kOsao saunakr
yauiQaiYzr kI GaaoYaNaa
ik 'ASva%qaamaa maara gayaa'
Sas~ rK idyao qao
gau$ d`aoNa nao rNaBaUima maoM
]nakao qaI ATla Aasqaa
yauiQaiYzr kI vaaNaI maoM
pakr inah%qaa ]nhoM
papI dRYTVumna nao
As~aoM sao KMD–KMD kr Dalaa
BaUla nahIM pata hÐU
maoro ipta qao Aprajaoya
Aw-sa%ya sao hI
yauiQaiYzr nao ]naka
vaQa kr Dalaa.
]sa idna sao
maoro Andr BaI
jaao SauBa qaa¸ kaomalatma qaa
]sakI Ba`UNa–h%yaa
yauiQaiYzr ko
AQa-sa%ya nao kr dI
Qama-raja haokr vao baaolao
'nar yaa kuMjar'
maanava kao pSau sao
]nhaoMnao pRqak\ nahIM ikyaa
]sa idna sao maOM hÐU
pSaumaa~¸ AnQa baba-r pSau
ikntu Aaja maOM BaI ek AnQaI gaufa maoM hÐU BaTk gayaa
gaufa yah prajaya kIÑ
duyaao-Qana saunaaoÑ
saunaao¸ d`aoNa saunaaoÑ
maOM yah tumhara ASva%qaamaa
kayar ASva%qaamaa
SaoYa hÐU ABaI tk
jaOsao raogaI maudo- ko
mauK maoM SaoYa rhta hO
ganda kf
baasaI qaUk
SaoYa hÐU ABaI tk maOM
³vaxa pITta hO´
Aa%maGaat kr laÐUÆ
[sa napuMsak Aist%va sao
CuTkara pakr
yaid mauJao
ipClaI narkaigna maoM ]balanaa pD,o
tao BaI Saayad
[tnaI yaatnaa nahIM haogaIÑ
³naopqya maoM pukar ASva%qaamaa , , , , ´
ikntu nahIMÑ
jaIivat rhÐUgaa maOM
AnQao baba-r pSau–saa
vaaNaI hao sa%ya Qama-raja kI.
maorI [sa psalaI ko naIcao
dao pMjao ]ga AayaoM
maorI yao putilayaaÐ
ibana daÐtaoM ko caaoqa KayaoM
payaoM ijasao.
vaQa¸ kovala vaQa¸ kovala vaQa
AMitma Aqa- banao
maoro Aist%va ka.
³iksaI ko Aanao kI AahT´
Aata hO kao[-
Saayad paMDva–yaaowa hO
Aa haÑ
Akolaa¸ inah%qaa hO.
pICo sao iCpkr
[sa pr k$Ðgaa vaar
[na BaUKo haqaaoM sao
QanauYa maraoD,a hO
gad-na maraoDÐgU aa
iCp jaa}и [sa JaaD,I ko pICo.
³iCpta hO. saMjaya ka p`vaoSa´
saMjaya– ifr BaI rhÐUgaa SaoYa
ifr BaI rhÐUgaa SaoYa
ifr BaI rhÐUgaa SaoYa
sa%ya iktnaa kTu hao
kTu sao yaid kTutr hao
kTutr sao kTutma hao
ifr BaI khÐgU aa maOM
kovala sa%ya¸ kovala sa%ya¸ kovala sa%ya
hO Aintma Aqa-
maoro , , , , , , AahÑ
³ASva%qaamaa AaËmaNa krta hO. galaa dbaaoca laota hO´
ASva%qaamaa – [saI trh
[saI trh
maoro BaUKo pMjao jaakr dbaaocaogM ao
vah galaa yauiQaiYzr ka
ijasasao inaklaa qaa
'ASva%qaamaa htao ht:'
³kRtvamaa- AaOr kRpacaaya- p`vaoSa krto hO´M
kRtvamaa- – ³caIKkr´
CaoD,ao ASva%qaamaaÑ
saMjaya hO vah
kao[- paMDva nahIM hO.
ASva%qaamaa – kovala¸ kovala vaQa¸ kovala , , , ,
kRpacaaya- – kRtvamaa-¸ pICo sao pkD,ao
ksa laao ASva%qaamaa kao.
vaQa – laoikna Sa~u ka –
kOsao yaaowa hao ASva%qaamaaÆ
saMjaya AvaQya hO
tTsqa hO.
ASva%qaamaa – ³kRtvamaa- ko banQana maoM CTpTata huAa´
tTsqaÆ
maatula maOM yaaowa nahIM hÐU
baba-r pSau hÐU
yah tTsqa Sabd
hO maoro ilae Aqa-hIna.
sauna laao yah GaaoYaNaa
[sa AnQao baba-r pSau kI
pxa maoM nahIM hO jaao maoro
vah Sa~u hO.
kRtvamaa- – pagala hao tuma
saMjaya¸ jaaAao Apnao pqa pr
saMjaya – mat CaoD,ao
ivanatI krta hÐU
mat CaoD,ao mauJao
kr dao vaQa
jaakr AnQaaoM sao
sa%ya khnao kI
mamaa-ntk pID,a hO jaao
]sasao jaao vaQa jyaada sauKmaya hO
vaQa krko
mau> mauJao kr dao
ASva%qaamaaÑ
³ASva%qaamaa ivavaSa dRiYT sao kRpacaaya- kI Aaor doKta hO¸ ]nako knQaaoM sao SaISa iTka dota hO´
ASva%qaamaa – maOM @yaa k$ÐÆ
maatulaÂ
maOM @yaa k$ÐÆ
vaQa maoro ilae nahIM rhI naIit
vah hO Aba maoro ilae manaaogaM̀iqa
iksakao pa jaa}Ð
maraoD,ÐU maOMÑ
maOM @yaa k$ÐÆ
maatula¸ maOM @yaa k$ÐÆ
kRpacaaya- – mat hao inaraSa
ABaI , , , ,
kRtvamaa- – krnaa bahut kuC hO
jaIivat ABaI BaI hO duyaao-Qana
cala kr saba KaojaoM ]nhoM.
kRpacaaya- – saMjaya
tumhoM &at hO
khaÐ hO vaoÆ
saMjaya – ³QaImao sao´
vao hOM saraovar maoM
maayaa sao baaÐQa kr
saraovar ka jala
vao inaScala
Andr baOzo hOM
&at nahIM hO
yah paMDva–dla kao.
kRpacaaya- – svasqa hao ASva%qaamaa
cala kr AadoSa laao duyaao-Qana sao
saMjaya¸ calaao
tuma saraovar tk phÐucaa dao
kRtvamaa- – kaOna Aa rha hO vah
vaRw vyai>Æ
kRpacaaya- – inakla calaao
[sako phlao ik hmakao
kao[- BaI doK payao
ASva%qaamaa – ³jaato–jaato´ maOM @yaa k$Ð maatula
maOMnao tao Apnaa QanauYa BaI maraoD, idyaa.
³vao jaato hOM. kuC xaNa sToja KalaI rhta hO. ifr QaIro–QaIro vaRw yaacak p`vaoSa krta hO´
vaRw yaacak – dUr calaa Aayaa hÐU
kafI
histnaapur sao¸
vaRw hÐU¸ dIK nahIM pD,ta hO
inaScaya hI ABaI yahaÐ doKa qaa maOMnao kuC laaogaaoM kao
doKÐU mauJakao jaao maud`aeÐ dIM
maata gaanQaarI nao
vao tao saurixat hOM.
maOMnao yah kha qaa
'yah hO Ainavaaya-
AaOr vah hO Ainavaaya-
AaOr yah tao svayama\ haogaa' –
Aaja [sa prajaya kI baolaa maoM
isaw huAa
JaUzI qaI saarI Ainavaaya-ta BaivaYya kI.
kovala kma- sa%ya hO
maanava jaao krta hO¸ [saI samaya
]saI maoM inaiht hO BaivaYya
yauga–yauga tk kaÑ
³haÐfta hO´
[sailae ]sanao kha
Aja-una
]zaAao Sas~
ivagatjvar yauw krao
inaiYËyata nahIM
AacarNa maoM hI
maanava–Aist%va kI saaqa-kta hO.
³naIcao Jauk kr QanauYa doKta hO. ]zakr´
iksanao yah CaoD, idyaa QanauYa yahaÐÆ
@yaa ifr iksaI Aja-una ko
mana maoM ivaYaad huAaÆ
ASva%qaamaa – ³p`vaoSa krto hue´
maora QanauYa hO
yah.
vaRw yaacak – kaOna Aa rha hO yahÆ
jaya ASva%qaamaa kIÑ
ASva%qaamaa – jaya mat khao vaRwÑ
jaOsao tumharI BaivaYyat\ ivaVa
saarI vyaqa- hu[-
]saI trh maora QanauYa BaI vyaqa- isaw huAa.
maOMnao ABaI doKa duyaao-Qana kao
ijasako mastk pr
maiNajaiTt rajaaAaoM kI Cayaa qaI
Aaja ]saI mastk pr
gaÐdlao panaI kI
ek caadr hO.
tumanao kha qaa –
jaya haogaI duyaao-Qana kI
vaRw yaacak – jaya hao duyaao-Qana kI –
Aba BaI maOM khta hÐU
vaRw hÐU
qaka hÐU
pr jaakr khÐUgaa maOM
'nahIM hO prajaya yah duyaao-Qana kI
[sakao tuma maanaao nayao sa%ya kI ]dya–vaolaa.'
maOMnao batlaayaa qaa
]sakao JaUza BaivaYya
Aba jaa kr ]sakao batlaa}Ðgaa
vat-maana sao svatn~ kao[- BaivaYya nahIM
Aba BaI samaya hO duyaao-Qana¸
samaya Aba BaI hOÑ
hr xaNa [ithasa badlanao ka xaNa haota hO.
³QaIro–QaIro jaanao lagata hO.´
ASva%qaamaa – maOM @yaa k$Ðgaa
haya maOM @yaa k$ÐgaaÆ
vat-maana maoM ijasako
maOM hÐU AaOr maorI p`itihMsaa hOÑ
ek Aw-sa%ya nao yauiQaiYzr ko
maoro BaivaYya kI h%yaa kr DalaI hO.
ikntu¸ nahIM¸
jaIivat rhÐUgaa maOM
phlao hI maoro pxa maoM
nahIM hO inaQaa-irt BaivaYya Agar'
tao vah tTsqa hOÑ
Sa~u hO Agar vah tTsqa hOÑ
³vaRw kI Aaor baZ,nao lagata hO.´
Aaja nahIM baca payaogaa
vah [na BaUKo pMjaaoM sao
zhraoÑ zhraoÑ
Aao JaUzo BaivaYya
vaMcak vaRwÑ
³daÐt pIsato hue daODt, a hO. ivaMga ko inakT vaRw kao dbaaoca kr naopqya maoM GasaIT lao jaata hO.´
vaQa¸ kovala vaQa¸ kovala vaQa
maora Qama- hO.
³naopqya maoM galaa GaaoTM nao kI Aavaaja¸ ASva%qaamaa ka AT\Tahasa. sToja pr kovala dao p`kaSa–vaR%t naR%ya krto hOM. kRpacaaya-¸
kRtvamaa- haÐfto hue ASva%qaamaa kao pkD, kr sToja pr lao jaato hOM.´
kRpacaaya- – yah @yaa ikyaa¸
ASva%qaamaa.
yah @yaa ikyaaÆ
ASva%qaamaa – pta nahIM maOnM ao @yaa ikyaa¸
maatula maOnM ao @yaa ikyaaÑ
@yaa maOMnao kuC ikyaaÆ
kRtvamaa- – kRpacaaya-
Baya lagata hO
mauJakao
[sa ASva%qaamaa saoÑ
³kRpacaaya- ASva%qaamaa kao ibazakr¸ ]saka kmarband ZIlaa krto hOM. maaqao ka psaInaa paoCM to hOM.´
kRpacaaya- – baOzao
ivaEaama krao
tumanao kuC nahIM ikyaa
kovala Bayaanak svaPna doKa hOÑ
ASva%qaamaa – maOM @yaa k$Ð
maatulaÑ
vaQa maoro ilae nahIM naIit hO¸
vah hO Aba manaaoga`inqaÑ
[sa vaQa ko baad
maaMsapoiSayaaoM ka saba tnaava
khto @yaa [saI kao hOM
Anaasai>Æ'
kRpacaaya- – ³ASva%qaamaa kao ilaTa kr´
saao jaaAaoÑ
kha hO duyaao-Qana nao
jaakr ivaEaama krao
kla doKoMgao hma
paMDvagaNa @yaa krto hOM –
krvaT badla kr
tuma saao jaaAao
³kRtvamaa- sao´
saao gayaa.
kRtvamaa- – ³vyaMgya sao´
saao gayaa.
[sailae SaoYa bacao hOM hma
[sa yauw maoM
hma jaao yaaowa qao
Aba lauk–iCp kr
baUZ,o inah%qaaoM ka
krogM ao vaQa.
kRpacaaya- – Saant rhao kRtvamaa-
yaaowa naamaQaairyaaoM maoM
iksanao @yaa nahIM
ikyaa hO
Aba tkÆ
d`aoNa qao baUZ,o inah%qao
pr
CaoD, idyaa qaa @yaa
]nakao QaRYTVumna naoÆ
yaa hmanao CaoD,a AiBamanyau kao
yaVip vah ibalakula inah%qaa qaa
Akolaa qaa
saat mahariqayaaoM nao , , , , , ,
ASva%qaamaa – maOMnao nahIM maara ]sao
maOM tao caahta qaa vaQa krnaa BaivaYya ka
pta nahIM kOsao vah
baUZ,a mara payaa gayaa.
maOMnao nahIM maara ]sao
maatula ivaSvaasa krao.
kRpacaaya- – saao jaaAao
saao jaaAao kRtvamaa-Ñ
phra maOM dota rhÐgU aa Aaja rat Bar.
³vao laaOTto hOM. pda- igarnao lagata hO.´
ijasa trh baaZ, ko baad ]trtI gaMgaa
tT pr tja AatI ivakRit¸ Sava AQaKayaa
vaOsao hI tT pr tja ASva%qaamaa kao
[ithasaaoM nao Kud nayaa maaoD, Apnaayaa
vah CTI hu[- Aa%maaAaoM kI rat
yah BaTkI hu[- Aa%maaAaoM kI rat
yah TUTI hu[- Aa%maaAaoM kI rat
[sa rat ivajaya maoM madaonma%t paMDvagaNa
[sa rat ivavaSa iCpkr baOza duyaao-Qana
yah rat gava- maoM
tnao hue maaqaaoM kI
yah rat haqa pr
Qaro hue haqaaoM kI
³pTxaop´
tIsara AMk

ASva%qaamaa ka Aw-sa%ya
kqaa–gaayana– saMjaya ka rqa jaba nagar–War phÐcu aa
tba rat Zla rhI qaI.
harI kaOrva saonaa kba laaOTogaI , , , ,
yah baat cala rhI qaI.
saMjaya sao saunato–saunato yauw–kqaa
tba rat Zla rhI qaI.
harI kaOrva saonaa kba laaOTogaI , , , ,
vah baat cala rhI qaI.
saMjaya sao saunato–saunato yauw–kqaa
hao gayaI saubah pakr yah gahna vyaqaa
gaanQaarI p%qar qaIÂ ]sa EaIht mauK pr
jaIivat maanava–saa kao[- ica)na na qaa.
duphr haot–o haoto ihla ]za nagar
KMiDt rqa TUTo CkD,aoM pr lad kr
qao laaOT rho ba`a)maNa¸ is~yaaи icaik%sak¸
ivaQavaaeи baaOnao¸ baUZ,o¸ Gaayala¸ jaja-r.
jaao saonaa rMgaibarMgaI Qvajaa ]D,ato
raOMdto hue QartI kao¸ gagana kÐpato
qaI gayaI yauw kao A{arh idna phlao
]saka yah $p hao gayaa Aato–Aato.
³pda- ]zta hO. p`hrI KD,o hOM. ivadur ka sahara laokr QaRtraYT/ p`vaoSa krto hOM.´
QaRtraYT/ – doK nahIM sakta hÐU
pr maOMnao CU–CU kr
AMga–BaMga saOinakaoM kao
doKnao kI kaoiSaSa kI
baaÐh ko pasa sao
haqa jaba kT jaata hO.
lagata hO kOsaa jaOsao maoro isaMhasana ka
h%qaa hO.
ivadur – maharaja
yah saba saaoca rho hOM
AapÆ
QaRtraYT/ – kao[- Kasa baat nahIM
isaf- maOM saMjaya ko SabdaoM sao
saunata Aayaa qaa ijasao
Aaja ]saI yauw kao haqaaoM sao CU–CU kr
AnauBava krnao ka Avasar payaa hO.
³[saI baIca maoM ek pMgau–gaÐUgaa saOinak iGasaTta huAa Aata hO. ivadur ko paÐva pkD, kr ]nhoM ApnaI Aaor AakiYa-t krta hO. icallaU sao
saMkot kr panaI maaÐgata hO.´
ivadur – ³caaOk M kr´
@yaa hOÆ Aaoh.
p`hrI qaaoD,a jala laaAao
QaRtraYT/ – kaOna hO ivadurÆ
ivadur – ek Pyaasaa saOinak hO maharajaÑ
³saOinak gaÐgU aI ija)vaa sao jaanao @yaa–@yaa khta hO.´
QaRtraYT/ – @yaa kh rha hO yahÆ
ivadur – khta hO 'jaya hao QaRtraYT/ kIÆ'
ija*vaa kTI hO maharaja.
gaÐgU aa hO.
QaRtraYT/ – gaÐgU aaoM ko isavaa Aaja
AaOr kaOna baaolaogaa maorI jaya
³p`hrI laakr jala dota hO. gaÐUgaa haÐfnao lagata hO.´
p`hrI 1 – ³mastk CUkr´
jvar hO [sao tao
QaRtraYT/ – iplaa idyaa jala [sakaoÑ
kh dao ivaEaama kro [Qar khIM
³gaÐUgaa pICo jaakr AaÐK maÐUd kr pD, rhta hO´
vas~ [sao dao laakr
maata gaanQaarI sao.
p`hrI – maata gaanQaarI Aaja dana–gaRh maoM
hOM hI nahIM.
ivadur – ]nakI AaÐKaoM maoM
AaÐsaU BaI nahIM hO
na Saaok hO
na ËaoQa hO
jaD,vat\ p%qar–saI vao baOzI hOM
saIZ,I pr.
³naopqya maoM Saaorgaula´
QaRtraYT/ – p`hrI jaakr doKao
kOsaa hO Saaor vah.
³p`hrI jaata hO.´
ivadur – maharaja.
Aap jaayaoM
jaakr AaSvaasana doM maata gaanQaarI kao.
QaRtraYT/ – jaata hÐU
saMjaya BaI nahIM hOM vahaÐ
pta nahIM BaIma AaOr duyaao-Qana ko Aintma WnWyauw ka
vah @yaa samaacaar laayao Aaja.
³Saaor baZ,ta hO.´
ivadur – maharaja¸ Aap jaayaoM.
³QaRtraYT/ dUsaro p`hrI ko saaqa jaato hOM.´
kOsaa hO Saaor yahÆ
³p`hrI laaOTta hO.´
fOla gayaa hO
p`hrI – pUro nagar maoM
Acaanak
AatMk
~asa.
ivadur – @yaaoMÆ
p`hrI 1 – ApnaI harI Gaayala saonaa
ko saaqa–saaqa
kao[- ivapxaI yaaowa BaI
calaa Aayaa hO
nagarI maoM
As~aoM sao saijjat hO
dO%yaakar
yaaowa
vahÆ
janata khtI hO vah nagarI kao laUTgo aa
³dUsara p`hrI laaOT Aata hO.´
ivadur – iC :
yah saba imaqyaa hOÑ
maOM Kud jaakr
]sakao doKÐgU aa
rxaa krao tuma
rajakxa kI.
³jaato hOM.´
p`hrI 2 – @yaa tumanao
doKa qaa ApnaI AaÐKaoM sao
]sa yaaowa kaoÆ
p`hrI 1 – maayaavaI hO vah
$p QaarNa krta hO inat nayao–nayao
band kr idyaa
jaba rxakgaNa nao nagar–War¸
QaarNa kr $p
ek gaRw ka
]D, kr calaa Aayaa¸
AaOr lagaa Kanao
Ct pr saaoyao baccaaoM kao.
band nagar–WaraoM ko
}pr sao
p`hrI 2 – band krao
jald sao War piScama koÑ
p`hrI 1 – ³Baya sao´ vah doKao.
p`hrI 2 – ³Baya sao´ @yaa hO.
p`hrI 1 – vah Aayaa.
p`hrI 2 – iCpao¸ [Qar
iCpao
³daonaaoM pICo iCpto hOM. ek saaQaarNa yaaowa ka p`vaoSa´

yauyau%sau – Drnao maoM


]tnaI yaatnaa nahIM hO
ijatnaI vah haonao maoM ijasasao
sabako saba kovala Baya Kato hao. M
vaOsaa hI maOM hÐU Aaja
yao hOM mahla
maoro ipta¸ maorI maata kO
laoikna kaOna jaanao
yahaÐ svaagat hao
maora
ek jahr bauJao Baalao sao.
p`hrI 1 – yao tao yauyau%sau hOM
pu~ QaRtraYT/ ko¸
yauw maoM laD,o jaao
yauiQaiYzr ko pxa maoM.
yauyau%sau – maora ApraQa isaf- [tnaa hO
sa%ya pr rha maOM dRZ,
d`aoNa BaIYma
sabako saba maharqaI
nahIM jaa sako
duyaao-Qana ko iva$w
ifr BaI maOMnao kha
pxa maOM Asa%ya ka nahIM laÐUgaa.
maOM BaI hÐU kaOrva
pr sa%ya baD,a hO kaOrva–vaMSa sao
p`hrI 2 – inaScaya yauyau%sau hOMÑ
lagata hO laaOTo hOMÑ
Gaayala saonaa ko saaqaÑ
yauyau%sau – maOM BaI
sah laota yaid
saba ]cCRMKlata duyaao-Qana kI
Aaja mauJao [tnaI GaRNaa tao
na imalatI
Apnao hI pirvaar maoM.
maata KD,I haotI
baaÐh fOlaayao
caaho praijat hI maora maaqaa haota.
ivadur – ³Aato hO. M ´
ZÐUZ, rha hÐU.
kba sao tumakao yauyau%sau
va%saÑ
AcCa ikyaa tuma jaao vaapsa calao Aayao.
p`hrI jaaAao¸ jaakr
maata gaanQaarI kao saUicat krao
pu~–Saaok sao pIiD,t maata
tumhoM pakr Saayad
du:K BaUla jaayaoÑ
yauyau%sau – pta nahIM
maora mauK BaI doKogM aI
yaa nahIM
ivadur – eosaa mat khao.
kaOrva–pu~aoM kI [sa klauiYat kqaa maoM
ek tuma hao kovala
yauyau%sau – ijasaka maaqaa gavaao-nnat hO.
³kTuta sao hÐsakr´
[saIilae doKkr mauJao Aata
band kr ilayao
pT naagairkaoM nao
sabanao kha
vah hO maayaavaI
iSaSauBaxaI
dO%yaakar
gaRwvat\.
ivadur – [sa pr ivaYaad mat krao yauyau%sau
A&anaI¸ Baya DUbao¸ saaQaarNa laaogaaoM sao
yah tao imalata hI hO sada ]nhoM
jaao ik ek inaiScat pirpaTI
sao haokr pRqak\
Apnaa pqa Apnao Aap
inaQaa-irt krto hOM.
³p`hrI ko saaqa gaanQaarI ka p`vaoSa´
p`hrI 2 – maata gaanQaarI
pQaarI hOM.
³yauyau%sau carNa CUta hO. gaanQaarI inaScala KD,I rhtI hO.´
ivadur – maataÑ
yao hOM yauyau%sau
carNa CU rho hOM
[nakao AaSaIYa dao.
gaanQaarI – ³xaNaBar caup rhkr ]poxaa sao´
pUCao ivadur [sasao
kuSala sao hOMÆ
³yauyau%sau AaOr ivadur caup rhto hOM.´
baoTa¸
BaujaaeÐ yao tumharI
praËma BarI
qakI tao nahIM
Apnao banQaujanaaoM ka
vaQa krto–krtoÆ
³caup´
paMDva ko iSaivaraoM ko vaOBava ko baad
tumhoM Apnaa nagar tao
EaIht–saa lagata haogaaÆ
³caup´
caup @yaaoM haoÆ
qaka huAa haogaa yah
ivadur [sao fUlaaoM kI Sayyaa dao
kao[- praijat duyaao-Qana nahIM hO vah
saaoyao jaao jaakr
saraovar kI
kIcaD, mao. M
³caup´
caup @yaaoM hOM ivadur yahÆ
@yaa maOM maata hÐU
[sako Sa~uAaoM kI
[saIilae
³jaanao lagatI hO´
p`hrI calaao
ivadur – maataÑ yah SaaoBaa nahIM dota tumhoM
maataÑ
³$ktI nahIM¸ calaI jaatI hOM.´
yauyau%sau – yah @yaa ikyaaÆ
maaÐ nao yah @yaa ikyaa
ivadurÆ
³isar Jauka kr baOz jaata hO.´
AcCa qaa yaid maOM
kr laota samaJaaOta Asa%ya sao.
ivadur – laoikna
vah kao[- samaaQaana tao nahIM qaa
samasyaa kaÑ
kr laoto yaid tuma
samaJaaOta Asa%ya sao
tao Andr sao jaja-r hao jaato.
yauyau%sau – Aba yah maaÐ kI kTuta
GaRNaa p`jaaAaoM kI
@yaa mauJakao Andr sao bala dogaIÆ
Aintma pirNait maoM
daonaaoM jaja-r krto hOM
pxa caaho sa%ya ka hao
Aqavaa Asa%ya kaÑ
mauJakao @yaa imalaa ivadur¸
mauJakao @yaa imalaaÆ
ivadur – Saant hao yauyau%sau
AaOr sahna krao¸
gahrI pID,aAaoM kao gahro maoM vahna krao
³kuC dor pUva- sao gaÐgU ao ko haÐfnao kI Aavaaja Aa rhI hO jaao sahsaa toja hao jaatI hO.´
p`hrI 1 – kOsaI Aavaaja hO p`hrI yah
vah gaÐUgaa saOinak
hO Saayad dma taoD, rha.
³p`hrI 2 jala laata hO´
ivadur – yah laao yauyau%sau
]sao jala dao
AaOr snaoh dao
martaoM kao jaIvana dao
Jaolaao kTutaAaoM kao.
yauyau%sau – ³gaÐUgao ko pasa jaakr´
gaaod maoM r@Kao sar
mauÐh Kaolaao
eosao¸ haи
Kaolaao AaÐKoM
³gaÐUgaa AaÐK Kaolata hO¸ panaI maÐuh sao lagaata hO. saahsaa vah caIK ]zta hO. igarta–pD,ta huAa¸
iGasaTta huAa Baagata hO.´
p`hrI 2 – yah @yaa huAaÆ
yauyau%sau – maOM hI ApraQaI hÐU
yah ek ek ASvaaraohI kaOrva–saonaa ka
maoro AignavaaNaaoM sao
Jaulasa gayao qao GauTnao [sako
naYT ikyaa hO Kud maOMnao
ijasaka jaIvana
vah kOsao Aba
maorI hI k$Naa svaIkar kro
maorI yah pirNait hO
snaoh BaI Agar maOM dÐU
tao vah svaIkar nahIM AaOraoM kao
vyaasa nao kha
mauJasao
kRYNa ijaQar haoMgao
jaya BaI ]Qar haogaI
jaya hO yah kRYNa kI
ijasamaoM maOM vaiQak hÐU
maatRvaMicat hÐU
saba kI GaRNaa ka pa~ hÐU.
ivadur – Aaja [sa prajaya kI saovaa maoM
pta nahIM
jaanao @yaa JaUza pD, gayaa khaÐ
saba ko saba kOsao
]tr Aayao hOM ApnaI QaurI sao Aaja
ek–ek kr saaro pihyao
hOM ]tr gayao ijasasao
vah ibalakula inakmmaI QaurI
tuma hao
@yaa tuma hao p`BauÆ
³sahsaa Ant:pur maoM BayaMkr Aat-naad´
yauyau%sau – yah @yaa huAa ivadurÆ
ivadur – p`hrI jara doKao tumaÑ
³p`hrI 1 jaakr turnt laaOTta hO´
p`hrI 1 – saMjaya yah samaacaar laayao hOM
ivadur – ³Aakulata sao´ @yaaÆ
yayau%sau –
p`hrI 1 – WnWyauw maoM , , , , ,
rajaa
duyaao-Qana , , , ,
, , , , , praijat hue.
³ivadur AaOr yauyau%sau JapT kr jaato hOM. Aat-naad baZ,ta hO. pICo sao kao[- GaaoYaNaa krta hO 'rajaa duyaao-Qana praijat hue.'´
³pICo ka pda- ]znao lagata hO. paMDvaaoM kI samavaot hYa-Qvaina AaOr jayakar sauna pD,tI hO. vanapqa ka dRYya hO. QanauYa caZ,ayao¸ Baagato hue
kRtvamaa- tqaa kRpacaaya- Aato hOM.´
kRtvamaa- – yahIM khIM iCp jaaAao
kRpacaaya-Ñ
SaMK–Qvaina krto hue
jaIto hue paMDvagaNa
laaOT rho hOM Apnao iSaivaraoM kao
kRpacaaya- – zhrao.
]zaAao QanauYa
vah Aa rha hO kaOnaÆ
kRtvamaa- – nahIM–nahIM¸ vah ASva%qaamaa hO
Cd\mavaoSa QaarNa kr
doKnao gayaa qaa yauw duyaao-Qana–BaIma kaÑ
³ASva%qaamaa ka p`vaoSa´
ASva%qaamaa – maatula saunaaoÑ
maaro gayao rajaa duyaao-Qana
kRpacaaya- – AQama- sao , , , , ,
³caup rhnao ka saMkot kr´
iCp jaaAaoÑ
paMDvaaoM sao haokr pRqak\
ËaoiQat balarama
kRtvamaa- – [Qar Aato hOM.
³naopqya kI Aaor doKkr´
kRYNa BaI hOM
kRpacaaya- – ]nako saaqa
saunaao¸
balarama – Qyaana dokr saunaao.
³kovala naopqya sao´
nahIMÑ
nahIMÑ
nahIMÑ
tuma kuC BaI khao kRYNa
inaScaya hI BaIma nao ikyaa hO Anyaaya Aaja
]saka AQama-–vaar
Anauicat qaa.
kRpacaaya- – jaanao @yaa samaJaa rho hOM kRYNaÆ
balarama – ³naopqya–svar´
paNDva sambanQaI hOMÆ
tao @yaa kaOrva Sa~u qaoÆ
maOM tao Aaja bata dota BaIma kao
pr tumanao raok idyaa
jaanata hÐU maOM tumakao SaOSava sao
rho hao sada mayaa-dahIna kUTbauiw.
kRpacaaya- – ³QanauYa rKto hue´
]Qar mauD, gayao daonaaoM
balarama – ³naopqya–svar dUr jaata huAa´
jaaAao histnaapur
samaJaaAao gaanQaarI kao
kuC BaI krao kRYNa
laoikna maO khta hÐU
saarI tumharI kUTbauiw
AaOr p`Bauta ko baavajaUd
SaMK–Qvaina krto hue
Apnao iSaivaraoM kao jaao jaato hOM paNDvagaNa¸
vao BaI inaScaya maaro jaayaogM ao AQama- saoÑ
ASva%qaamaa – ³daohrato hue´
vao BaI inaScaya maaro jaayaogM ao AQama- saoÑ
kRpacaaya- – va%saÑ
iksa icanta maoM laIna haoÆ
vao BaI inaScaya hI maaro jaayaoMgao AQama- sao
ASva%qaamaa – saaoca ilayaa
maatula maOnM ao ibalakula saaoca ilayaa
]nakao maOM maa$ÐgaaÑ
maOM ASva%qaamaa
]na naIcaaoM kao maa$ÐgaaÑ
kRtvamaa- – ³vyaMgya sao´
jaOsao tumanao maara qaa
vaRw yaacak kao.
ASva%qaamaa – ³icaZ, kr´
haи ibalakula vaOsao hI
jaba tk inama-Ula nahIM kr dÐUgaa
maOM paMDva vaMSa kao , , , ,
kRtvamaa- – laoikna ASva%qaamaa¸
paMDva–pu~ baUZ,o nahIM hOM
inah%qao BaI nahIM hOM
Akolao BaI nahIM hOM
K%ma hao cauka hO
yah lajjaajanak yauw
ApnaI AQama-yau>
]jjvala vaIrta khIM AaOr AajamaaAao
ho praËmaisanQau.
ASva%qaamaa – p`stut hÐU ]sako ilae BaI maOM kRtvamaa-
vyaMgya mat baaolaao
]zaAao Sas~
phlao tumhara k$Ðgaa vaQa
tuma jaao paMDvaaoM ko ihtOYaI hao
kRpacaaya- – ³DaÐT kr´
ASva%qaamaaÑ
rK dao Sas~
pagala hue hao @yaa
kuC BaI mayaa-dabauiw
tumamaoM @yaa SaoYa nahIMÆ
ASva%qaamaa – saunato hao ipta
maOM [sa p`itihMsaa maoM
ibalakula Akolaa hÐU
tumakao maara QaRYTVumna nao AQama- sao
BaIma nao duyaao-Qana kao maara AQama- sao
duinayaa kI saarI mayaa-dabauiw
kovala [sa inapT Anaaqa ASva%qaamaa pr hI
laadI jaatI hO.
kRpacaaya- – baOzao¸
[Qar baOzao va%sa
hma saba hOM saaqa tumharo
[sa p`itihMsaa maoM
ikntu yaid iCp kr AaËmaNa ko isavaa
kao[- dUsara pqa inakla Aayao
ASva%qaamaa – dUsara pqaÑ
paMDvaaoM nao @yaa kao[- dUsara pqa CaoD,a hOÆ
paMDvaaoM kI mayaa-da
maOMnao Aaja doKI WnWyauw maoM¸
kOsao AQama-yau> vaar sao
duyaao-Qana kao naIcao igara idyaa BaIma nao
TUTI jaaÐGaaoM¸ TUTI kaohnaI¸ TUTI gad-na vaalao
duyaao-Qana ko maaqao pr rK kr paÐva
pUra baaoJa Dalao hue BaIma nao
baahoM fOlaa kr pSauvat\ Gaaor naad ikyaa
kOsao duyaao-Qana kI daonaaoM knapiTyaaoM pr
dao–dao nasaoM sahsaa fUlaIM AaOr fUT gayaIM
kOsao haoz iKMca Aayao
TUTI hu[- jaaÐGaaoM maoM ek baar hrkt hu[-
AaÐKoM Kaola
duyaao-Qana nao doKa¸
ApnaI p`jaaAaoM kao
kRpacaaya- – – basa krao ASva%qaamaa
Saayad tumhara hI pqa
ek maa~ samBava pqa hO.
ASva%qaamaa – maatula
ifr tumakao Sapqa hO
mat dor krao
Saayad ABaI jaIivat hO duyaao-QanaÑ
]nako sammauK mauJakao
GaaoiYat kra dao tuma saonaapit
maOM pqa ZÐUZÐUgaa p`itSaaoQa ka.
kRpacaaya- – – calaao.
kRtvamaa- tuma BaI calaao
kRtvamaa- – – nahIM¸ mauJao rhnao dao
jaaAao tuma.
³kRpacaaya- AaOr ASva%qaamaa jaato hOM´
kRtvamaa- – – calao gayao daonaaoMÆ
kayar nahIM hÐU maOM
du:K hO mauJao BaI duyaao-Qana kI h%yaa ka
ikntu yah kOsaa vaIBa%sa
AaDmbar hO
hD\DI–hD\DI ijasakI TUT gayaI hO
vah hara huAa duyaao-Qana
krogaa inayau> [sa pagala kao saonaapit
ijasaka saonaa maoM hOM SaoYa bacao
kovala dao
baUZ,o kRpacaaya- AaOr kayar kRtvamaa-Ñ
yah hO AxaaOihNaI
kaOrva saonaa kI pirNait
jaanao dao kRtvamaa-Æ
maaOna rhao
pxa ilayaa hO duyaao-Qana ka
tao ApnaI
Aintma saaÐsaaoM tk inavaa-h krao.
³Akolao kRpacaaya- ka p`vaoSa´
Aa gayao kRpacaaya-Ñ
kRpacaaya- – doK nahIM saka maOM
AaOr dor tk vah Bayaanak dRSya.
kaoTr sao JaaÐk rho qao dao KÐUKar igawÑ
[sa JaaD,I sao ]sa JaaD,I maoM qao
GaUma rho
gaIdD, AaOr BaoiD,e
jaIBaoM inakalao
laaolaup nao~aoM sao
doKto hue Aplak
rajaa duyaao-Qana kao.
kRtvamaa- – ³vyaMgya sao´
ifr kOsao saonaapit
ASva%qaamaa ka AiBaYaok huAaÆ
kRpacaaya- – baaolao vao
kRpacaaya-
tuma hao ivap`
yahaÐ jala nahIM hO
tuma svaod–jala sao hI
kr dao AiBaYaok vaIr ASva%qaamaa ka
kOsao ]za}Ð haqa
Apnaa AaSaIYa kao
JaUla gayaI hOM baaÐhoM
knQaaoM ko pasa sao
maOMnao inajaI-va haqa ]naka ]zayaa
AaSaIvaa-d maud`a maoM
ikntu Gaaor pID,a sao
AaSaIvaa-d ko bajaaya
)dya–ivadark svar maoM vao caIK ]zo.
ASva%qaamaa – ³p`vaoSa krto hue´
pr jaIivat rhoMgao vao
]nhaoMnao kha hO
ASva%qaamaa
jaba tk p`itSaaoQa ka
na daogao
samvaad mauJao
tba tk jaIivat rhÐUgaa maOM
caaho maoro AMga–AMga
yao saaro vanapSau cabaa jaayaoM.
saunato hao kRtvamaa-
kla tk maOM laÐgU aa p`itSaaoQa
saonaa yaid CaoD, jaayao
tba BaI Akolaa maOM , , , , ,
kRtvamaa- – ³laoTto hue´
maOM BaI tumharo saaqa
saonaapit ³}ba kI jamauha[-´
kRpacaaya- – Aba tao kma sao kma
ivaEaama hmaoM krnao dao.
ASva%qaamaa – ³nayao svar maoM´
saao jaaAao Aaja rat
saOinakgaNa
kla saonaapit ASva%qaamaa
batlaayaogaa
tumakao @yaa krnaa hO.
³kRtvamaa-¸ kRpacaaya- ivaEaama krto hOM. ASva%qaamaa QanauYa laokr phra dota hO´
ASva%qaamaa – iktnaa saunasaana hao gayaa hO vana
jaaga rha hÐU kovala maOM hI yahaÐ
[malaI ko ¸ bargad ko¸ pIpla ko
poD,aoM kI CayaaeÐ saaoyaI hOM , , , , , , ,
³QaIro–QaIro sToja pr AÐQaora haonao lagata hO. vana maoM isayaaraoM ka raodna. pSauAaoM ko Bayaanak svar baZ,to hOM. sToja pr ibalakula AÐQaora.
kovala ASva%qaamaa ko Thlato hue Aakar ka Baasa haota hO. sahsaa kk-Sa kaOe ka svar AaOr da[- Aaor sao ibalakula kalao–kalao kpD,o
phnao kaOe kI mauKakRit ka ek nat-k iSaSau Aata hO¸ pMK Kaola kr maÐDrata hO AaOr dao baar sToja pr ca@kr lagaa kr GauTnaaoM ko bala
Jauk kr knQaaoM pr icabauk rK kr pixayaaoM kI saaonao kI maud`a maoM baOz jaata hO. [sa baIca maoM ASva%qaamaa pr ibalakula p`kaSa nahIM pD,ta.
ek naIlaI p`kaSa–roKa [saI pr pD,tI hO. ifr svar toja haota hO AaOr baa[- Aaor ibalakula Svaot vasanaQaarI ek ]laUkakRit vaalaa toja
pMjaaoM vaalaa nat-k iSaSau Aata hO. kaOe kao doKta hO. saavaQaana haota hO¸ ifr ]llaisat haokr pMjao toja krta hO¸ pMK fD,fD,ata hO.
ifr nayaI maud`aAaoM maoM barabar AaËmaNa krnao ka AiBanaya krta hO.

ek p`kaSa ASva%qaamaa pr BaI pD,ta hO jaao stbQa kaOtuhla sao [sa GaTnaa kao doK rha hO.

kaOAa ek baar AlasaayaI krvaT laota hO AaOr ]lauk kao doK kr BaI ibanaa Qyaana idyao saao jaata hO. ]laUk phlao sahma jaata hO¸ ]sao
saaoyaa doKkr dao–ek baar saavaQaanaI sao Aajamaata hO ik khIM kaOAa saaonao ka naaT\ya tao nahIM kr rha hO.

ifr sahsaa ]sa pr TUT pD,ta hO. Bayaanak rva¸ kaolaahla¸ caI%kar. daonaaoM gaÐqu ao rhto hOM. ibalakula AMQakar. ifr p`kaSa. kaOe ko
kuC TUTo hue pMK AaOr ]laUk ko pMjao r> maoM laqapqa. ]laUk ]na pMKaoM kao ]za–]za kr naR%ya krta hO. vaQaaollasa ka taNDva.

ek p`kaSa ASva%qaamaa pr. sahsaa ]sakI mauKakRit badlatI hO AaOr vah jaaor sao A+ahasa kr pD,ta hO. ]laUk Gabarakr $k jaata
hO. doKta hO¸ ASva%qaamaa A+ahasa krta huAa ]sakI Aaor baZ,ta hO. ]laUk kTo pMK ]sakI Aaor fok M kr Baagata hO.

ASva%qaamaa kTa pMK haqa maoM laokr ]llaasa sao caIKta hO –´


ASva%qaamaa – imala gayaaÑ
imala gayaaÑ
maatula mauJao imala gayaaÑ
³p`kaSa haota hO. vah r>–sanaa kTa pMK haqa maoM ilayao ]Cla rha hO. daonaaoM yaaowa caaOMk kr ]zto hOM
AaOr kRtvamaa- Gabara kr tlavaar KIMca laota hO.´
kRpacaaya- – @yaa imala gayaa va%saÆ
ASva%qaamaa – maatulaÑ
sa%ya imala gayaa
baba-r ASva%qaamaa kao.
kRtvamaa- – yah Gaayala kTa pMK
ASva%qaamaa – jaOsao yauiQaiYzr ka Aw- sa%ya
Gaayala AaOr kTa huAaÑ
kRpacaaya- – khaÐ jaa rho hao tumaÆ
ASva%qaamaa – paMDva iSaivar kI Aaor
naId maoM inah%qao¸ Acaot
pD,o haogM ao saaro
ivajayaI paMDvagaNaÑ
³Apnaa kmarband ksata hO´
kRpacaaya- – ABaIÆ
ASva%qaamaa – ibalakula ABaI
vao saba Akolao hOM
kRYNa gayao haoMgao histnaapur
gaanQaarI kao samaJaanao
[sasao AcCa Avasar
AaiKr imalaogaa kbaÆ
kRtvamaa- – yah saonaapit ka AadoSa hOÆ
ASva%qaamaa – ³ibanaa saunao´
tumanao kha qaa
narao vaa kMujarao vaaÑ
kMju ar kI BaaÐit
maOM kovala pdaGaataoM sao
caUr k$Ðgaa dRYTVumna kaoÑ
pagala kMujar
sao kucalaI kmala–klaI kI BaaMit
CaoDÐgU aa nahIM ]%tra kao BaI
ijasamaoM gaiBa-t hO
AiBamanyau–pu~
paNDva kula ka BaivaYya.
kRpacaaya- – nahIMÑ nahIMÑ nahIMÑ
yah maOM nahIM haonao dÐgU aa.
ASva%qaamaa – haokr rhogaa yahÑ
saaqa nahIM daogao tao
Akolao maOM jaa}Ðgaa
jaa}Ðgaa
jaa}ÐgaaÑ
³kRtvamaa- pICo–pICo isar Jaukayao jaata hO´
kRpacaaya- – $kao.
ikntu
saaocaao ASva%qaamaa , , , , , ,

³ASva%qaamaa ibanaa saunao calaa jaata hO. kRpacaaya- pICo–pICo pukarto hue jaato hOM. ASva%qaamaaÑ ASva%qaamaaÑÑ ASva%qaamaa ÑÑÑ yah Qvaina
QaIro–QaIro idgant maoM Kao jaatI hOM. tIna rqaaoM kI GaGa-rahT AaOr GaaoD,aoM kI TapoM SaoYa bacatI hO.
M pda- igarta hO.´
Antrala

pMK¸ pihyao AaOr pi+yaaÐ


³vaRw yaacak p`vaoSa krta hO. sToja pr makD,I ko jaalao–jaOsaI p`kaSa–roKaeÐ AaOr kuC–kuC p`to laaok–saa vaatavarNa.´
phlao maOM JaUza BaivaYya qaa¸ vaRw yaacak qaa¸
Aba maOM pòta%maa hÐU
ASva%qaamaa nao maora vaQa ikyaa qaaÑ
jaIvana ek Anavart p`vaah hO
AaOr maaOt nao mauJao baaÐh pkD, kr iknaaro KIMca ilayaa hO
AaOr maOM tTsqa $p sao iknaaro pr KD,a hÐU
AaOr doK rha hÐU –
ik
yah yauga ka AnQaa samaud` hO
caaraoM Aaor sao phaD,aoM sao iGara huAa
AaOr draoM sao
AaOr gaufaAaoM sao
]maD,to hue Bayaanak tUfana caaraoM Aaor sao
]sao maqa rho hOM
AaOr ]sa bahava maoM manqana hO¸ gait hOÂ
ikntu nadI kI trh saIQaI nahIM
bailk naagalaaok ko iksaI ga)var maoM
saOkM D,aoM kocM aula caZ,o¸ AnQao saaÐp
ek–dUsaro sao ilapTo hue
Aagao–pICo
}pr–naIcao
³dUsaro rqa kI Qvaina´
haи dUsara rqa¸
ijasakI gait kao maOM tao @yaa kRYNa BaI raok nahIM payao hOM
yah rqa hO maoro baiQak ASva%qaamaa ka
kaOe ko kTo pMK–saI kalaI
r>rMgaI GaRNaa hO Bayaanak ]sakI
AdmyaÑ
maaorpMK ]sasao harogaa yaa jaItogaaÆ
GaRNaa ko ]sa nayao kailaya naaga ka dmana
Aba @yaa kRYNa kr payaoMgaoÆ
³rqa kI QvainayaaÐ toja haotI hOM.´
rqa baZ,to jaato hOM
maOM hÐU ASa>Ñ
kqaa kI gait Aba maoro baaÐQao nahIM baÐQatI hO
kRYNa ka rqa pICo CUTa jaata hO AÐiQayaaro maoM
vah doKao ASva%qaamaa ka rqa
paNDva–iSaivar maoM phÐcu a gayaaÑ
Aah yah hO kaOna
ivaraTkaya dO%ya pu$Ya AnQakar maoM
ASva%qaamaa ko sammauK kalaI ca+anaao–M saa pD,a huAa , , , ,
³[sa trh Gabara kr hqaoilayaaoM sao AaÐKoM band kr laota hO¸ jaOsao vah kuC bahut Bayaanak doK rha hO. naopqya sao Bayaanak gaja-na´
³pTaxaop´
caaOqaa AMk

gaaMQaarI ka Saap
kqaa – gaayana– vao SaMkr qao
vao raOd`–vaoSaQaarI ivaraT
p`layaMkr qao
jaao iSaivar–War pr dIKo
ASva%qaamaa kao
Anaiganat ivaYa Baro saaÐp
BaujaaAaoM pr
baaÐQao
vao raoma–raoma AgaiNat
mahap`laya
saaQao
jaao iSaivar War pr dIKo
ASva%qaamaa kao
baaolao vao jaOsao p`laya–maoGa–gaja-na–svar
"mauJakao phlao jaItao tba jaaAao AMdrÑ"
yauw ikyaa ASva%qaamaa nao phlao
hO AaOr kaOna jaao idvyaas~aoM kao sah lao
Sar¸ Sai>¸ p`asa¸ naaraca¸ gadaeÐ saarI
laao ËaoiQat hao ASva%qaamaa nao maarI
vao ]nako ek raoma maoM
samaa gayaIM
saba
vah har maana vandnaa
lagaa krnao
tba
³ASva%qaamaa ka svar´
jaTa kTah samBa`mainnailamp inaJa-rI samaa
ivalaaola vaIica vallarI ivarajamaana maUQa-ina
QagawgawgajjvalalaaT p+ pavako
ikSaaor cand` SaoKro rit p`itxaNa mama.
vao AaSautaoYa hOM
haqa ]zakr baaolao
"ASva%qaamaa tuma ivajayaI haogao inaScaya
hao cauka paMDvaao ko puNyaaoM ka Aba xaya
maOM kRYNa–p`omavaSa
Aba tk [nakI rxaa krta qaa
maOM ivajaya idlaata
[namaoM nayaa praËma Barta qaa
pr kr AQama-–vaQa
War ]nhaoMnao svat: maR%yau ko Kaolao"
vao AaSautaoYa hOM
haqa ]zakr baaolaoÑ
³pda- ]znao pr gaanQaarI baOzI hu[- dIK pD,tI hO AaOr ivadur tqaa saMjaya [sa mauda` maoM KD,o hOM jaOsao vaata-laap phlao sao cala rha hao.´
gaanQaarI – ifr @yaa huAaÆ
saMjayaÑ ifr @yaa huAaÆ
saMjaya – ³paz krto hue´
SaMkr kI dOvo aI Aisa laokr ASva%qaamaa
jaa phÐucaa yaaowa QaRYTVumna ko isarhanao
ibajalaI–saa JapT¸ KIMca kr Sayyaa ko naIcao
GauTnaaoM sao daba idyaa ]sakao
pMjaaoM sao galaa dbaaoca ilayaa
AaÐKaoM ko kaoTr sao daonaaoM saaibat gaaolao
kccao AamaaoM kI gauzlaI–jaOsao ]Cla gayao
KalaI gaD\ZaoM sao kalaa lahU ]bala pD,a.
gaanQaarI – AnQaa kr idyaa ]sakao phlao hI
iktnaa dyaalau hO ASva%qaamaa
saMjaya– baD,o kYT sao jaaoD,–jaaoD, kr Sabd
kha ]sanao 'vaQa krnaa hO tao As~aoM sao kr dao'
'tuma yaaogya nahIM hao ]sako narpSau QaRYTVumnaÑ
tumanao ina:Sas~ d`aoNa kI kayar h%yaa kI¸
yah badlaa hOÑ' ifr caUr–caUr kr idyao
zaokraoM sao ]sanao mama-sqala , , , , ,
ivadur – basa krao.
gaanQaarI – ifr @yaa huAaÆ
saMjaya – kaolaahla sauna jaao Ast–vyast yaaowa jaagao
AaÐKoM malato baahr Aayao
]nakao xaNa Bar maoM igara idyaa
tIKo jahrIlao tIraoM sao
SatanaIk kao kuC naa imalaa tao pihyao sao hI
vaar ikyaa.
ASva%qaamaa nao kaT idyao ]sako GauTnao
saaoyaa qaa dUr iSaKMDI ]sako pasa phÐuca kr
maaqao ko baIcaaoM baIca ek vaaNa maara
jaao mastk faD, caIrta candna–Sayyaa kao
QartI ko Andr samaa gayaa.
gaanQaarI – ifr @yaa huAa saMjayaÆ
ivadur – )dya tumhara p%qar ka hO gaanQaarIÑ
gaanQaarI – p%qar kI KanaaoM sao maiNayaaÐ inaklatI hOM
baaQaa mat Dalaao ivadur
saMjaya ifr , , , , ,
ivadur – saMjaya nahIM¸ mauJasao saunaao
iktnaI jaGanya vah
p`itihMsaa qaI
kRpacaaya-¸ kRtvamaa-¸ baahr qao
ijatnao baccao baUZ,o naaOkr baahr Baagao
vaaNaaoM sao Cod idyaa ]nakao kRtvamaa- nao
Dro hue haqaI icagGaaD, kr iSaivaraoM kao
caIrto hue Baagao
Sayyaa pr saao[- hu[-
is~yaaÐ jahaÐ qaIM vahIM kucala gayaIM
]saI samaya ]na daonaaoM vaIraoM nao
paMDva iSaivaraoM maoM lagaa dI Aaga.
gaanQaarI – kaSa ik maOM ApnaI AaÐKaoM sao
doK patI yahÆ
kOsaI jyaaoit sao iGara haogaa tba ASva%qaamaaÑ
saMjaya – QauAaи lapT¸ laaoqaoM¸ Gaayala GaaoD,o¸ TUTo rqa
r>¸ maod¸ majjaa¸ mauND¸
KMiDt kbanQaaoM maoM
TUTI psailayaaoM maoM
ivacarNa krta qaa ASva%qaamaa
isaMhnaad krta huAa
nar r> sao vah tlavaar ]sako haqaaoM maoM
icapk gayaI qaI eosao
jaOsao vah ]gaI hao
]saI ko BaujamaUlaaoM sao.
gaanQaarI – zhrao
saMjaya zhrao
idvyadRiYT sao mauJakao idKlaa dao ek baar
vaIr ASva%qaamaa kao.
saMjaya – maata vah ku$p hO
BayaMkr hO
gaanQaarI – ikntu vaIr hO
]sanao vah ikyaa hO
jaao maoro saaO pu~ nahIM kr payao
d`aoNa nahIM kr payaoÑ
BaIYma nahIM kr payaoÑ
saMjaya – maataÑ
vyaasa nao mauJakao idvyadRiYT dI qaI
gaanQaarI – kovala yauw kI AvaiQa ko ilae
pta nahIM kba vah saamaqya- mauJasao iCna jaayaoÑ
[saIilae khtI hÐU.
AnyaayaI kRYNa [sako baad ASva%qaamaa kao
saMjaya – jaIivat nahIM CaoD,ogM ao
doKnao dao mauJakao ]sao ek baar.
maOM p`yaasa krta hÐU
maoro saaro puNyaaoM ka bala samavaot haokr
dSa-na krayaogaa
Aap kao ASva%qaamaa ko
³Qyaana krta hO.´
dIvaaraoM hT jaaAao
rah maoM jaao baaQaaeÐ dRiYT raoktI haoM
vao maayaa sao isamaT jaayaÐ
dUrI imaT jaayao
ixaitja roKa ko par
dRiYT sao iCpo hOM jaao dRYya vao inakT Aa jaayaÐ.
³pICo ka pda- hTnao lagata hO¸ Aagao ko p`kaSa bauJanao lagato hO. M ´
AÐQaora hOM
yah vah sqala hO
jahaÐ marNaasanna duyaao-Qana kla tk pD,a qaa
As~–Sas~ ilayao hue
kaOna yao daonaaoM yaaowa Aayao
yao hOM kRpacaaya-¸ kRtvamaa-.
³pICo dUr sao vao AÐQaoro maoM pukarto hO¸M 'maharaja duyaao-QanaÑ' 'maharaja duyaao-QanaÑ'´
kRpacaaya- – kRtvamaa-
jyaaitvaaNa foMkao
kuC itimar GaTo
kRtvamaa- – ³naopqya kI Aaor doKkr´
vao hOM maharaja
inaScaya hI Aw-–maRt duyaao-Qana kao
KIMca lao gayao hOM ihMsak pSau ]sa JaaD,I maoM
kRpacaaya- – jaIivat hOM ABaI
haoMz ihlato sao lagato hOM.
kRtvamaa- – samaJa nahIM pD,ta hO
mauK sao bah–bah kr r>
kalao–kalao qa@kaoM sao jamaa huAa hO caarao Aaor
hlak BaI jamaI haogaI.
kRpacaaya- – ³$k–$k kr¸ jara jaaor sao´
maharajaÑ
saonaapit ASva%qaamaa nao
Qvast kr idyaa hO pUro paMDva–iSaivar kao Aaja
SaoYa nahIM bacaa ek BaI yaaowa.
kRtvamaa- – maharaja ko mauK pr
AaBaa saMtaoYa kI Jalak AayaI.
kRpacaaya- – plakoM BaI Kaola laIM.
kRtvamaa- – ZÐUZ rho hOM iksao
Saayad ASva%qaamaa kaoÆ
kRpacaaya- – maharajaÑ
ASva%qaamaa Apnaa ba*maas~
AaOr maiNa laonao gayaa hO
]sao laokr hma tInaaoM Gaaor vana maoM calao jaayaogM ao.
kRtvamaa- – maharaja kI AaÐKaoM sao bah rho AEauÑ
³gaanQaarI AaOr saMjaya pr p`kaSa pD,ta hO.´
saMjaya – yah @yaa maataÑ
p+I ]tarI hI nahIM tumanao
vah doKao Aayaa ASva%qaamaaÆ
gaanQaarI – nahIMÑ nahIMÑ nahIMÑ
doK nahIM pa}ÐgaI
iksaI BaI trh maOM
marNaaonmauK duyaao-Qana kao
rhnao dao saMjaya
yah p+I baÐQaI hO¸ baÐQaI rhnao dao
mauJakao batato jaaAao @yaa hao rha hO vahaÐÆ
ivadur – kuC BaI nahIM dIK pD, rha hO mauJao.
saMjaya – ASva%qaamaa Aa gayaa hO
pr SaISa Jaukayao hO
ibalakula caup hO
³Aagao ka p`kaSa puna: bauJa jaata hO.´
kRpacaaya-– – maharajaÑ
Aapka ASva%qaamaa Aa gayaa.
haqa ]za sakto nahIM
ek baar dRiYT ]za kr do doM AaSaIYa [sao.
ASva%qaamaa – nahIM svaamaI nahIMÑ
maOM Aba BaI AnaiQakarI hÐU.
maOMnao p`itSaaoQa lao ilayaa QaRYTVumna sao
ipta kI pap–h%yaa ka
ikntu Aba BaI Aapka p`itSaaoQa nahIM lao payaa.
SaoYa hO ABaI BaI¸
saurixat hO ]%tra
janma dogaI jaao paMDva ]%traiQakarI kao
ikntu svaamaI
Apnaa kaya- pUra k$Ðgaa maOM.
saUya-laaok maoM jaba d`aoNa sao imalaoM Aap
khoM , , , , , ,
kRtvamaa- – iksasao khto hao
ASva%qaamaa¸ iksasao khto haoÑ
maharaja nahIM rho.
³SaaoksaUcak saMgaIt. kRpacaaya- iva*vala haokr maÐuh Zk laoto hOM. Aagao gaanQaarI caIK kr maUicC-t hao jaatI hO.´
ASva%qaamaa – iksaka ica%kar hO yahÑ
maata gaanQaarI
maOM khta hÐU QaOya- Qarao
jaOsao tumharI kaoK kr dI hO pu~hIna kRYNa nao
vaOsao hI maOM BaI ]%tra kao kr dÐUgaa pu~hIna
jaIivat nahIM CaoDÐgU aa ]sakao maOM
kRYNa caaho saarI yaaogamaayaa sao rxaa kroM.
³pICo ka pda- igarnao lagata hO.´
gaanQaarI – saMjaya¸
saMjaya¸ maorI p+I ]tar dao
doKÐgU aI maOM ASva%qaamaa kao
vaja` banaa dÐgU aI ]sako tna kao
saMjaya
laao maOMnao yah p+I ]tar fok M I
khaÐ hO ASva%qaamaa.
³pICo ka pda- ibalakula band hao jaata hO.´
saMjaya – yah @yaa huAa maataÆ
Aba tk jaao idvyadRiYT sao qaa maOM doK rha
sahsaa ]sa pr ek pda-–saa Ca gayaa.
gaanQaarI – jaldI krao
AaÐsaU na igar AayaoM.
saMjaya – dIvaaraoM hT jaaAao
dIvaaraoM hT jaaAao.
maataÑ maataÑ
maorI idvyadRiYT kao @yaa hao gayaa AajaÆ
dIvaaraoMÑ
dIvaaraoMÑ
AaÐKoM nahIM KulatI hOM
AnQaaoM kao sa%ya idKanao maoM @yaa
mauJakao BaI AnQaa hI haonaa hO.
ivadur – saMjaya
tumakao dIK nahIM pD,ta @yaa
vana¸ duyaao-Qana¸ yaa , , , , ,
saMjaya – nahIM ivadur
kovala dIvaaroMÑ dIvaaroMÑ dIvaaroMÑ
ivadur – saba samaaPt haonao kI
jaOsao yahI ek baolaa hO.
³gaanQaarI jaD, baOzI hO.´
saMjaya – vyaasaÑ @yaaoM mauJakao idvyadRiYT dI qaI
qaaoD,I–saI AvaiQa ko ilae
Aaja sao kBaI BaI [sa saIimat dRYya jagat\ sao
maOM tRiPt nahIM pa}Ðgaa
saImaaeÐ taoD, kr Anant maoM samaaiht haonao kao
PyaasaI maorI Aa%maa rhogaI sadaÑ
ivadur – maata ]zaoÑ
CaoD,ao histnaapur kao
cala kr samantpMcak
Aintma saMskar krMo Apnao kuTuimbayaaoM ka
saMjayaÑ
saMjaya – saba baaMQavaaoM sao kh dao¸ pirjanaaoM sao kh dao¸
Aaja hI kroMgao p`sqaana yauwBaUima kao.
³jaato hue´
A{arh idnaaoM ka laaomahYa-k saMga`ama yah
ivadur – mauJakao dRiYT dokr AaOr laokr calaa gayaa.
³yauyau%sau ka p`vaoSa´
calaao maata¸
yauyau%sau – maharaja kao baulaa laao.
yauyau%sau tuma BaI calaao.
ijasanao ikyaa hao Kud vaQa
]sakI AMjaila ka tp-Na
svaIkar iksao haogaa BalaaÆ
vao maoro banQau hOM
maoro pirjana
ikntu saunaao kRYNaÑ
Aaja maOM iksa maÐuh sao ]naka tp-Na k$ÐgaaÆ
³saba jaato hOM. pICo ka pda- QaIro–QaIro ]zta hO.´
kqaa–gaayana– vao CaoD, calao kaOrva–nagarI kao inaja-na
vao CaoD, calao vah r%najaiTt isaMhasana
ijasako pICo qaa yauw huAa [tnao idna
saUnaI rahoM¸ caaOraho yaa Gar¸ AaÐgana
ijasa svaNa-–kxa maoM rhta qaa duyaao-Qana
]samaoM inaBa-ya vanapSau krto qao ivacarNa
vao CaoD, calao kaOrva nagarI kao inaja-na
krnao Apnao saaO maRt pu~aoM ka tp-Na
Aagao rqa pr kaOrva ivaQavaaAaoM kao lao
hO calaI jaa caukI kaOrva–saonaa saarI
pICo pOdla Aato hOM SaISa Jaukayao
QaRtraYT/¸ yauyau%sau¸ ivadur¸ saMjaya¸ gaanQaarI
³Ëma sao QaRtraYT/¸ yauyau%sau¸ ivadur¸ saMjaya AaOr gaanQaarI QaIro–QaIro calato hur }pr Aato hOM. QaRtraYT/ ek baar laD,KD,ato hOM.´
QaRtraYT/ – vaRw hO SarIr
AaOr jaja-r hO
calaa nahIM jaata hO.
ivadur – saMjaya tinak $kaoÑ
³maharaja baOz jaato hOM. saba $k jaato hOM.´
yauyau%sau – iksako hOM rqa vao
]Qar JaaD,I maoM iCpo–iCpo , , , , , ,
saMjaya – vao tao hOM kRpacaaya-Ñ
ivadur – [Qar kRtvamaa- hO. M
gaanQaarI – saMjayaÑ @yaa ASva%qaamaaÑ
ivadur – haÐ maata
vah hO ASva%qaamaa.
QaRtraYT/ – jaanao dao.
gaanQaarI – raokao ]sao.
saMjaya – $kao
Aao $kao ASva%qaamaa
hma hOM saMjaya
maata gaanQaarI¸ maharaja¸
saMga hO hmaaro
ivadur AaOr yau , , , , ,
QaRtraYT/ – saMjayaÑ
mat naama laao yauyau%sau ka
ËaoiQat ASva%qaamaa jaIivat nahIM CaoD,go aa
maora hO kovala ek pu~ SaoYa
Kaokr ]sao kOsao jaIivat rhÐUgaaÆ
gaanQaarI – AaOr jaba pu~ vah praËmaI yaSasvaI hO.
saMjaya calaao
yahIM rhnao dao yauyau%sau kao
pu~ khIM iCp jaaAao
p`aNa bacaaAao
Aba tumhIM hao AaEaya
Apnao AnQao ipta vaRw maata ko
³saMjaya ko saaqa jaatI hO´
yauyau%sau – yah saba maOM saunaÐUgaa
AaOr jaIivat rhÐgU aa
ikntu iksako ilae
ikntu iksako ilae.
QaRtraYT/ – maoro AnQaopna sao tuma qao ]%pnna pu~Ñ
vahI qaI tumharI piriQaÑ
]saka ]llaMGana kr tumanao
jaao jyaaoitvaR%t maoM rhnaa caaha , , , , , ,
ivadur – @yaa vah ApraQa qaaÆ
³gaanQaarI AaOr saMjaya laaOT Aato hO´M
QaRtraYT/ – Aa gayao saMjaya tumaÑ
saMjaya – ASva%qaamaa tao
ibalakula badlaa huAa–saa hO.
vaIr nahIM vah tao jaOsao Baya kI p`itmaUit- hO.
rh–rh kaÐp ]zta hO
rqa kI valgaaeÐ haqaaoM sao CUT jaatI hOM.
³dUr khIM SaMK–Qvaina´
gaanQaarI – pagala hO
khta hO maOM valkla QaarNa kr
rhÐUgaa tpaovana maoM
Drta hO kRYNa sao.
³puna: k[- ivasfaoT AaOr ek AlaaOikk p`kaSa´
saMjaya – paMDvaaoM kao laokr saaqa
kRYNa Aa rho hOM
]sakI Kaoja maoM.
gaanQaarI – maar nahIM payaoMgao kRYNa ]sao
maOMnao ]sao doK kr
vaja` kr idyaa hO ]sako tna kaoÑ
³dUr khIM ivasfaoT´
ivadur – lagata hO
ZÐUZ, ilayaa p`Bau nao ]sao.
QaRtraYT/ – saMjaya doKao tao jara.
saMjaya – maorI idvyadRiYT vaapsa lao laI hO vyaasa nao.
yauyau%sau – yah tao p`kaSa hO
Aja-una ko AignabaaNa kaÑ
ivadur – Jaulasa–Jaulasa kr
igar rhI hOM vanaspityaaÐ.
³bauJao hue dao Aigna–vaaNa maMca pr igarto hOM.´
QaRtraYT/ – saMjaya dUr inakla calaao [sa xao~ saoÑ
gaanQaarI – ikntu kRYNa tumanao AinaYT yaid ikyaa
ASva%qaamaa ka , , , ,
³saulagato hue vaaNa ifr igarto hOM.´
ivadur – maata calaao
saurixat nahIM hO yahaÐ
igarto jaato hOM jalato vaaNa yahaÐ.
³jaato hOM. kuC xaNa sToja KalaI rhta hO. naopqya maoM SaMKnaad. lagaatar ivasfaoT. tIva` p`kaSa.´
³Aksmaat\ daOD,ta huAa ASva%qaamaa Aata hO. ]sako galao maoM vaaNa cauBaa huAa hO. KIMca kr vaaNa inakalata hO AaOr r> bah inaklata
hO. [tnao maoM dUsara vaaNa Aata hO ijasao vah bacaa jaata hO AaOr ifr tna kr KD,a hao jaata hO. ËaoQa sao Aar> mauK.´
ASva%qaamaa – rxaa krao
ApnaI Aba tuma Aja-unaÑ
maOMnao tao saaocaa qaa –
valkla QaarNa kr rhÐUgaa tpaovana maoM
pUro paMDva kao
inama-Ula ikyao ibanaa Saayad
yauwilaPsaa
nahIM Saant haogaI kRYNa kI.
AcCa tao yah laaoÑ
Aja-una smarNa krao Apnao
ivagat kma-
[sako p`Baava kao
ek @yaa kraoD, kRYNa imaTa nahIM payaogM ao.
saunaao tuma saba naBa ko dovagaNa
Apnao–Apnao
ivamaanaaoM pr Aa$Z,
doK rho hao jaao [sa yauw kao
saaxaI rhaogao tuma
ivavaSa ikyaa hO mauJao Aja-nu a nao
yah laao
yah hO ba*maas~Ñ
³kao[- kalpinak vastu fok M ta hO. jvaalaamauiKyaaoM kI–saI gaD,gaD,ahT. toja mahtabaI–saa p`kaSa¸ ifr AÐQaora.´
vyaasa – ³AakaSavaaNaI´
yah @yaa ikyaaÆ
ASva%qaamaaÑ naraQamaÑ
yah @yaa ikyaaÑ
ASva%qaamaa – kaOna do rha hO ApnaI
maR%yau kao inamaM~Na
maoro p`itSaaoQa maoM baaQak bana kr
vyaasa – maOM hÐU vyaasa.
&at @yaa tumhoM hO pirNaama [sa ba`*maas~ kaÆ
yaid yah laxya isaw huAa Aao narpSauÑ
tao Aagao Aanao vaalaI saidyaaoM tk
pRqvaI pr rsamaya vanaspit nahIM haogaI
iSaSau haoMgao pOda ivaklaaMga AaOr kuYzga`st
saarI manauYya jaait baaOnaI hao jaayaogaI
jaao kuC BaI &ana saMicat ikyaa hO manauYya nao
satyauga maoM¸ ~ota maoM¸ Wapr maoM
sada–sada ko ilae haogaa ivalaIna vah
gaohÐU kI baalaaoM maoM sap- fufkaroMgao
naidyaaoM maoM bah–baha kr AayaogaI ipGalaI Aaga.
ASva%qaamaa – Basma hao jaanao dao
Aanao dao p`laya vyaasaÑ
doKÐU maOM rxaNa–Sai> kRYNa kIÆ
vyaasa – tao doK ]Qar
kRYNa ko khnao sao phlao hI
Aja-una nao CaoD, idyaa qaa naBa maoM Apnaa ba`*maas~
laoikna naraQama
yao daonaaoM ba`*maas~ ABaI naBa maoM TkrayaogM ao
saUrja bauJa jaayaogaa.
Qara baMjar hao jaayaogaI.
³ifr gaD,gaD,ahT. toja p`kaSa AaOr ifr AÐQaora´
ASva%qaamaa – maOM @yaa k$Ð
mauJakao ivavaSa ikyaa Aja-una nao
maOM qaa Akolaa AaOr AnyaayaI kRYNa paMDvaaoM ko saiht
maora vaQa krnao kao Aatur qao.
³Bayaanak Aat-naad´
vyaasa – Aja-una saunaao
maOM hÐU vyaasa
tuma vaapsa lao laao ba`*maas~ kao
ASva%qaamaaÑ ApnaI kayarta sao tU
mat Qvast kr manaujata kao
vaapsa lao Apnaa ba`*maas~ AaOr maiNa dokr
vana maoM calaa jaa , , , , ,
ASva%qaamaa – vyaasa Ñ maOM ASa> hÐU¸
mauJakao hO &at rIit kovala AaËmaNa kI
pICo hTnaa mauJakao yaa maoro As~aoM kao
maoro ipta nao isaKayaa nahIM.
vyaasa – saUrja bauJa jaayaogaa.
Qara baMjar hao jaayaogaI.
ASva%qaamaa – AcCa tao sauna laao vyaasa
sauna laao kRYNa –
yah AcaUk As~ ASva%qaamaa ka
inaiScat igaro jaakr
]%tra ko gaBa- pr.
vaapsa nahIM haogaa.
Bayaanak ivasfaoT
vyaasa – tuma pSau haoÑ
tuma pSau haoÑ
tuma pSau haoÑ
³ASva%qaamaa ivakT A+ahasa krta hO.´
ASva%qaamaa – qaa maOM nahIM
mauJakao yauiQaiYzr nao banaa idyaa.
³pda- igarkr Aagao ka dRYya. naopqya maoM paNDva–vaQauAaoM ka Ëndna sauna pD,ta hO. gaanQaarI AaOr saMjaya Aato hOM.´
gaanQaarI – calato calaao saMjayaÑ
Ëndnaa yah kOsaa hOÆ
saunato haoÆ
saMjaya – ASva%qaamaa ka ba`*maas~ jaa igara hO
]%tra ko gaBa- pr.
gaanQaarI – krogaa
vah Apnaa p`Na pUra krogaa.
saMjaya – ³$kkr´
maata¸ ikntu kRYNa ]sao xamaa nahIM krogM ao.
gaanQaarI – calato calato saMjaya
]saka vaQa nahIM kr sakogM ao kRYNa
caË yaid kRYNa ka KND–KND mauJakao
kr BaI do
tao¸
maOM tao ABaI jaa}ÐgaI vahaÐ
jahaÐ gahna maR%yauinad`a maoM saaoyaa hO duyaao-Qana
calato calaao saMjayaÑ
³jaato hOM. QaRtraYT/ AaOr yauyau%sau ka p`vaoSa.´
QaRtraYT/ – va%sa¸ tuma maorI Aayau laokr BaI
jaIivat rhao
ASva%qaamaa ka ba`)maas~
yaid igara hO ]%tra pr
tao kaOna jaanao ek idna yauiQaiYzr
saba rajapaT tumakao hI saaOMp doMÑ
yauyau%sau – ³kTu hÐsaI hÐsakr´
AaOr [sa trh
ASva%qaamaa kI pSauta
maora Kaoyaa huAa Baagya ifr laaOTa laayaoÑ
nahIM ipta nahIM¸
[tnaa hI dMSana @yaa kafI nahIM hOM [sa ABaagao kao.
³paNDvaaoM kI jayaQvaina sauna pD,tI hOMÂ ivadur Aato hO´M
QaRtraYT/ – yah kOsaI jayaQvainaÆ
ivadur – maharajaÑ
rxaa kr laI ]%tra kI maoro p`Bau naoÑ
QaRtraYT/ – ³ek xaNa kao stbQa haokr´
kOsao ivadurÑ
ivadur – baaolao vao
yaid yah ba`*maas~ igarta hO tao igaro
laoikna jaao mauda- iSaSau haogaa ]%pnna
]sao jaIivat k$Ðgaa maOM dokr Apnaa jaIvana.
QaRtraYT/ – ASva%qaamaa kao
@yaa CaoD, idyaa kRYNa naoÆ
ivadur – CaoD, idyaaÑ
kovala Ba`UNa–h%yaa ka Saap
]sao idyaa AaOr
]sasao maiNa lao laI , , , , ,
maiNa dokr laokr Saap
iKnna–mana ASva%qaamaa
natmastk calaa gayaa.
yauyau%sau – ³ijasa pr kao[- Baavanaa%mak p`itiËyaa laixat nahIM haotI´
mauJakao AaSaMka hO
maata gaanQaarI
sauna kr prajaya Apnao ASva%qaamaa kI
jaanao @yaa kr DalaoMÑ
QaRtraYT – calaao ivadur
Aagao gayaI hOM vaoÑ
maOM BaI QaIro–QaIro Aata hÐUÑ
³phlao tojaI sao ivadur¸ ifr QaRtraYT/ AaOr yauyau%sau ]Qar jaato hOM ijaQar gaanQaarI gayaI hOM. pda- Kulakr Andr ka dRYya. saMjaya¸ gaanQaarI
AaOr ivadur.´
saMjaya – yah vah sqala hO
yahIM khIM hue qao QaraSaayaI maharaja duyaao-QanaÑ
yah hO svaNa- iSars~aNa
yah hO gada ]nakI
yah hO kvaca ]naka.
³gaanQaarI p+I ]tar dotI hO. ek–ek vastu kao TTaola–TTaolakr doKtI hO. M kvaca pr haqa forto hue rao pD,tI hOM.´
ivadur – maata QaOya- QaarNa kroMÑ
kvaca yah imaqyaa qaa
kovala svayama\ ikyaa huAa
maayaa-idt AacarNa kvaca hO
jaao vyai> kao bacaata hO
maata , , , , ,
³sahsaa gaanQaarI naopqya kI Aaor doKtI hO.´
gaanQaarI – kaOna hO vah
JaaD,I ko pasa maaOna baOza huAa
kao[- jaIivat vyai>Æ
ivadur – maataÑ
]Qar mat doKoM.
gaanQaarI – lagata hO jaOsao ASva%qaamaa
saMjaya – nahIM nahIM
[tnaa ku$p
AMga–AMga galaa kaoD, sao
raogaI ku%tao–M saa duga-nQayau>.
gaanQaarI – laaOTa jaa rha hOÑ
vah kaOna hO ivadurÑ
raokaoÑ
ivadur – maata ]sao jaanao doM
vah ASva%qaamaa hO
dND ]sao idyaa BaÙNa–h%yaa ka kRYNa nao
Saap idyaa ]sakao
ik jaIivat rhogaa vah
laoikna hmaoSaa ja#ma tajaa rhogaa
p`Bau–caË ]sako tna pr
r> sanaa GaUmaogaa
gahna vanaaoM maoM yauga–yaugaantr tk
AMgaaoM pr faoD,o ilayao
galao hue ja#maaoM sao icapTI hu[- pi+yaaÐ
pIp¸ qaUk¸ kf sao sanaa jaIivat rhogaa vah
marnao nahIM dogM ao p`BauÑ laoikna AgaiNat raOrva kI
pID,a jagatI rhogaI raoma–raoma maoM.
gaanQaarI – saMjaya ]sao raokaoÑ
laaoha maOM laÐgU aI Aaja kRYNa sao ]sako ilae.
saMjaya – maata¸ vah calaa gayaa
Aayaa qaa Saayad ivada laonao
duyaao-Qana ko Aintma Aisqa–SaoYaaoM sao.
gaanQaarI – Aisqa–SaoYaÆ
tao @yaa vah pD,a hO
kMkala maoro pu~ kaÆ
ivadur – QaOya- Qarao maataÑ
gaanQaarI – ³)dya–ivadark svar maoM´
tao¸ vah pD,a hO kMkala maoro pu~ ka
ikyaa hO yah saba kuC kRYNa
tumanao ikyaa hO yah
saunaaoÑ
Aaja tuma BaI saunaao
maOM tpisvanaI gaanQaarI
Apnao saaro jaIvana ko puNyaaoM ka
Apnao saaro ipClao janmaaoM ko puNyaaoM ka
bala laokr khtI hÐU
kRYNa saunaaoÑ
tuma yaid caahto tao $k sakta qaa yauw yah
maOMnao p`sava nahIM ikyaa qaa kMkala yah
[Migat pr tumharo hI BaIma nao AQama- ikyaa
@yaaoM nahIM tumanao vah Saap idyaa BaIma kao
jaao tumanao idyaa inarpraQa ASva%qaamaa kao
tumanao ikyaa hO p`Bauta ka du$pyaaoga
yaid maorI saovaa maoM bala hO
saMicat tp maoM Qama- hOM
tao saunaao kRYNaÑ
p`Bau hao yaa pra%pr hao
kuC BaI hao
saara tumhara vaMSa
[saI trh pagala ku%taoM kI trh
ek–dUsaro kao prspr faD, Kayaogaa
tuma Kud ]naka ivanaaSa krko k[- vaYaao-M baad
iksaI Ganao jaMgala maoM
saaQaarNa vyaaQa ko haqaaoM maaro jaaAaogao
p`Bau hao
pr maaro jaaAaogao pSauAaoM kI trh.
³vaMSaI–Qvaina. kRYNa kI Cayaa´
kRYNa–Qvaina – maataÑ
p`Bau hÐU yaa pra%pr
pr pu~ hÐU tumhara¸ tuma maata haoÑ
maOMnao Aja-una sao kha –
saaro tumharo kmaao-M ka pap–puNya¸ yaaogaxaoma
maOM vahna k$Ðgaa Apnao kMQaaoM pr
A{arh idnaaoM ko [sa BaIYaNa saMga`ama maoM
kao[- nahIM kovala maOM hI mara hÐU kraoD,aoM baar
ijatnaI baar jaao BaI saOinak BaUimaSaayaI huAa
kao[- nahIM qaa
vah maOM hI qaa
igarta qaa Gaayala haokr jaao rNaBaUima maoM.
ASva%qaamaa ko AMgaaoM sao
r>¸ pIp¸ svaod bana kr bahÐgU aa
maOM hI yauga–yaugaantr tk
jaIvana hÐU maOM
tao maR%yau BaI tao maOM hI hÐU maaÐ.
Saap yah tumhara svaIkar hO.
gaanQaarI – yah @yaa ikyaa tumanao
³fUT–fUTkr raonao lagatI hO´
rao[- nahIM maOM Apnao
saaO pu~aoM ko ilae
laoikna kRYNa tuma pr
maorI mamata AgaaQa hO.
kr doto Saap yah maora tuma AsvaIkar
tao @yaa mauJao du:K haotaÆ
maOM qaI inaraSa¸ maOM kTu qaI¸
pu~hInaa qaI.
kRYNa–Qvaina – eosaa mat khao
maataÑ
jaba tk maOM jaIivat hÐU
pu~hInaa nahIM hao tuma.
p`Bau hÐU yaa pra%pr
pr pu~ hÐU tumhara
tuma maata hao
gaanQaarI – raoto hue
maOMnao @yaa ikyaa ivadurÆ
maOMnao @yaa ikyaaÆ
kqaa–gaayana– svaIkar ikyaa yah Saap kRYNa nao ijasa xaNa sao
]sa xaNa sao jyaaoit isataraoM kI pD, gayaI mand
yauga–yauga kI saMicat mayaa-da inaYp`aNa hu[-
EaIhIna hao gayao kivayaaoM ko saba vaNa-–Cnd
yah Saap saunaa sabanao pr Baya ko maaro
maata gaanQaarI sao kuC nahIM kha
pr yauga sanQyaa kI klauiYat Cayaa–jaOsaa
yah Saap saBaI ko mana pr TÐgaa rha.
³pTxaop´

paÐcavaaÐ AMk

ivajaya : ek Ëimak Aa%mah%yaa


kqaa– idna¸hFto¸ maasa¸ barsa baIto : ba`)maas~aoM sao JaulasaI QartI
gaayana– yaVip hao AayaI hrI–BarI
AiBaYaok yauiQaiYzr ka sampnna huAa¸ ifr sao pr pa na sakI
KaoyaI SaaoBaa kaOrva–nagarI.
saba ivajayaI qao laoikna saba qao ivaSvaasa–Qvast
qao saU~Qaar Kud kRYNa ikntu qao Saapga`st
[sa trh paMDva–rajya huAa AarmBa puNyaht¸ Ast–vyast
qao BaIma bauiw sao mand¸ p`kRit sao AiBamaanaI
Ajau-na qao Asamaya vaRw¸ nakula qao A&anaI
sahdova Aw-–ivakisat qao SaOSava sao Apnao
qao ek yauiQaiYzr
ijanako icaintt maaqao pr
qao lado hue BaavaI ivakRt yauga ko sapnao
qao ek vahI jaao samaJao rho qao @yaa haogaa
jaba Saapga`st p`Bau ka haogaa dohavasaana
jaao yauga hma saba nao rNa maoM imala kr baaoyaa hO
jaba vah AMkur dogaa¸ ZÐk laogaa sakla &ana
saIZ,I pr baOzo GauTnaaoM pr maaqaa r@Ko
A@sar DUbao rhto qao inaYfla icantna maoM
doKa krto qao saUnaI–saUnaI AaÐKaoM sao
baahr fOlao–fOlao inastbQa itimar Gana maoM

³pda- ]zta hO. daonaaoM baUZ,o p`hrI pICo KD,o hOMÂ Aagao yauiQaiYzr´
yauiQaiYzr eosao Bayaanak mahayauw kao
– Aw-sa%ya¸ r>pat¸ ihMsaa sao jaIt kr
Apnao kao ibalakula hara huAa AnauBava krnaa
yah BaI yaatnaa hI hO
ijanako ilae yauw ikyaa hO
]nakao yah panaa ik vao saba kuTumbaI A&anaI hO¸M
jaD, hOM¸ duiva-naIit hOM¸ yaa jaja-r hOM¸
isaMhasana p`aPt huAa hO jaao
yah maanaa ik ]sako pICo AnQaopna kI
ATla prmpra hOÂ
jaao hOM p`jaaeÐ
yah maanaa ik vao ipClao Saasana ko
ivakRt saaÐcao maoM hOM ZlaI hu[-
AaOr¸
iKD,kI ko baahr gahro AÐiQayaaro maoM
iksaI eosao BaavaI AmaMgala yauga kI AahT panaa
ijasakI klpnaa hI qara- dotI hao¸
ifr BaI
jaIivat rhnaa¸ maaqao pr maiNa QaarNa krnaa
vaiQak ASva%qaamaa ka¸ yaatnaa yah vah hO
banQau duyaao-Qana.
ijasakao doKto hue tuma iktnao BaagyaSaalaI qao
ik phlao hI calao gayao.
baakI bacaa maOM
doKnao kao AÐiQayaaro maoM inaina-maoYa BaavaI AmaMgala yauga
iksakao bata}Ð ikntu¸
maoro yao kuTumbaI A&anaI hOM¸ duiva-naIt hOM¸
yaa jaja-r hOM¸
³naopqya maoM gaja-na´
Saayad ifr BaIma nao iksaI ka Apmaana ikyaa
³BaIma ka A+ahasa´
yah hO maora
hasaaonmauK kuTumba¸
ijasao kuC hI vaYaao-M maoM baahr iGara huAa
AÐQaora inagala jaayaogaa¸
laoikna jaao tnmaya hOM
BaIma ko AamaanauiYak ivanaaodaoM maoM.
³Andr sao saba ka k[- baar samavaot A+hasa. ivadur tqaa kRpacaaya- ka p`vaoSa´
ivadur– maharajaÑ
Aba hao calaa hO AsahnaIya
kOsao $kogaa
yauiQaiYzr ivad`pU yah BaIma kaÆ
– Aba @yaa huAa ivadurÆ
ivadur – vahI¸
p`itidna kI BaaÐit
Aaja BaI yauyau%sau ka
Apmaana ikyaa BaIma nao.
kRpacaaya- AaOr saba nao ]sako
– gaÐgU aopna ka Aanand ilayaa.
pta nahIM @yaa hao @yaa hO
yauiQaiYzr– yauyau%sau kI vaaNaI kao.
Aba tao vah ibalakula hI gaÐgU aa hO.
ipClao k[- vaYaao-M sao
]sakao GaRNaa hI imalaI Apnao pirvaar sao
ivadur – p`jaaAaoM sao
]sakI qaI ATla Aasqaa kRYNa pr
pr vao Saapga`st hue.
AaiEat qaa Aap ka
pr BaIma kI kTUi@tyaaoM sao mamaa-ht haokr
kRpacaaya- jaba AnQao QaRtraYT/ AaOr gaanQaarI
– vana maoM calao gayao
]sa idna sao vaaNaI ]sakI ibalakula hI jaatI rhI.
BaaogaI hO ]sanao hI yaatnaa
Apnao hI banQaujanaaoM ko iva$w
jaIvana ka daÐva lagaa donaa¸
yauiQaiYzr pr Ant maoM ivaSvaasa TUT jaanaa¸
– laaMCna panaa
AaOr vah BaI na kr panaa
ikyaa jaao narpSau ASva%qaamaa nao.
³puna: BaIma ka gaja-na´
maharajaÑ
cala kr Aba Aap hI
AaSvaasana doM yauyau%sau kao.

kRpacaaya-

³yauiQaiYzr AaOr ]nako saaqa ivadur tqaa kRpacaaya- Andr jaato hOM. p`hrI Aagao Aakr vaata-laap krnao lagato hO´M
p`hrI 1 – kao[- ivaixaPt huAa
kao[- Saapga`st huAa
p`hrI 2 – hma jaOsao phlao qao
vaOsao hI Aba BaI hOM
p`hrI 1 – Saasak badlao
isqaityaaÐ ibalakula vaOsaI hOM
p`hrI 2 – [sasao tao phlao ko hI Saasak AcCo qao
AnQao qao , , , ,
p`hrI 1 – laoikna vao Saasana tao krto qao , , , ,
yao tao saMt&anaI hOM
p`hrI 2 – Saasana krogM ao @yaaÆ
jaanato nahIM hOM yao p`kRit p`jaaAaoM kI
p`hrI 1 – &ana AaOr mayaa-da
]naka kroM @yaa hmaÆ
]nakao @yaa pIsaoMgaoÆ
yaa ]nakao KayaoMgaoÆ
yaa ]nakao AaoZ,ogM aoÆ
p`hrI 2 – yaa ]nhoM ibaCayaogM aoÆ
hmakao tao Anna imalao
p`hrI 1 – inaiScat AadoSa imalao
ek saudRZ, naayak imalao
p`hrI 2 – AnQao AadoSa imalaoM
naama ]nhoM caaho hma yauw doM yaa Saaint doM.
p`hrI 1 – jaanato nahIM yao p`kRit p`jaaAaoM kI.

p`hrI 2 –

p`hrI 1 –

p`hrI 2 –

p`hrI 1 –

p`hrI 2 –

p`hrI 1 –
³Andr sao yauyau%sau kao Aata doKkr p`hrI caup hao jaata hO AaOr phlao kI trh jaakr ivaMgja maoM KD,o hao jaato hOM. yauyau%sau Aw-–ivaixaPt kI–saI
k$Naao%padk caoYTaeÐ krta huAa dUsarI Aaor inakla jaata hO. xaNa Bar baad ivadur AaOr kRpacaaya- p`vaoSa krto hO. M ´

ivadur – tumanao @yaa doKa yauyau%sau kaoÆ


³p`hrI naopqya kI Aaor saMkto krto hOM.´
kRpacaaya- vah BaI ABaagaa hO
– BaTk rha hO rajamaaga- pr.
mahlaaoM maoM ]saka Apmaana
ivadur – @yaa kma haota hO
jaata hO baahr
AaOr Apmaainat haonao p`jaaAaoM sao.
vah doKaoÑ
kRpacaaya- iBaKmaMgao¸ laMgaD,o¸ laUlao¸ gando baccaaoM kI
– ek baD,I BaID, ]sa pr tanao ksatI
pICo–pICo calaI AatI hOM.
Aah¸ vah p%qar KIMca maara iksaI nao.
³icaMitt hao ]saI Aaor jaato hOM.´
ivadur – yauiQaiYzr ko rajya maoM
inayait hO yah yauyau%sau kI
kRpacaaya- ijasanao ilayaa qaa pxa Qama- ka.

³ivadur yauyau%sau kao laokr Aato hOM. maÐuh sao r> bah rha hO. ivadur ]%trIya sao r> paoCM to hOM. pICo–pICo vahI gaÐgU aa saOinak iBaKmaMgaa hO. vah yauyau%sau
kao p%qar fok M kr maarta hO AaOr vaIBa%sa hÐsaI hÐsata hO.´
ivadur – p`hrI [sa iBaxauk kao
iksanao yahaÐ Aanao idyaa
yauyau%sauÑ tuma maoro saaqa calaao
³iBaKmaMgaa paSaivak [MigataoM sao khta hO – [sanao maoro paÐva taoD, idyao¸ maOM p`itSaaoQa @yaaoM na laÐUÆ´
kRpacaaya- paÐva kovala taoD,o tumharo
– yauyau%sau nao¸
ikMtu Aaja tumakao maOM jaIivat nahIM CaoDÐgU aa.
³p`hrI ko haqa sao Baalaa laokr daODt, a hO. gaÐUgaa Baagata hO. yauyau%sau Aagao Aakr kRpacaaya- kao raokta hO AaOr Baalaa Kud lao laota hO AaOr saInao pr
Baalaa rK kr dbaato hue naopqya maoM calaa jaata hO. naopqya sao BayaMkr caI%kar. ivadur daOD, kr Andr jaato hO. M ´
ivadur – ³naopqya sao´
maharaja
kr laI Aa%mah%yaa yauyau%sau nao
daOD,ao kRpacaaya-.
³kRpacaaya- jaato hO. M p`hrI puna: Aagao Aato hOM´
p`hrI 1 – yauw hao yaa SaaMit hao
r>pat haota hO
p`hrI 2 – As~ rhoMgao tao
]pyaaoga maoM AayaogM ao hI
p`hrI 1 – Aba tk vao As~
dUsaraoM ko ilae ]zto qao
p`hrI 2 – Aba vao Apnao hI iva$w kama AayaogM ao
yah jaao hmaaro As~ Aba tk inarqa-k qao
p`hrI 1 – kma sao kma ]naka
Aaja kuC tao ]pyaaoga huAa
p`hrI 2 – ³Andr samavaot A+ahasa. kRpacaaya- Aato hO. M ´
[sa pr BaI hÐsato hOM
p`hrI 1 – vao saba A&anaI¸ maUZ,¸ duiva-naIt¸ AhMga`st
Baa[- yauiQaiYzr ko
p`hrI 2 – r> yao yauyau%sau ko
ilaK jaao idyaa hO ]na hmalaaoM kI BaUima pr
p`hrI 1 – samaJa nahIM rho hOM ]sao yao AajaÑ
yah Aa%mah%yaa haogaI p`itQvainat
p`hrI 2 – [sa pUrI saMskRit maoM
dSa-na maoM¸ Qama- maoM¸ klaaAaoM maoM
Saasana–vyavasqaa maoM
kRpacaaya- Aa%maGaat haogaa basa AMitma laxya maanava ka.
– ³ivadur jaato hO´M

ivadur – maui> imala jaatI hO saba kao kBaI na kBaI


vah jaao banQauGaatI hO
h%yaa jaao krta hO maata kI¸ ip`ya kI
baalak kI¸ s~I kI¸
ikntu Aa%maaGaatI
BaTkta hO AÐiQayaaro laaokaoM maoM
sada–sada ko ilae bana kr p`to .
kRpacaaya- pirNait yahI qaI yauyau%sau kI
– ivadurÑ maOM yauiQaiYzr ko }Ðcao mahlaaoM maoM
Aaja sahsaa sauna rha hÐU
pgaQvaina AmaMgala kI
Aba tk maOM rh kr yahaÐ
iSaxaa dota rha prIixat kao As~aoM kI
laoikna Aba yah jaao
Aa%maGaatI¸ napMusak¸ hasaaonmauK p`vaRi%t ]Bar AayaI hO
Aba tao maOM CaoD, dÐU histnaapur
[saI maoM kuSala hO ivadurÑ
Aa%maGaat ]D, kr lagata hO
Gaatk raogaao–M saa.

ivadur – ikntu ivap` , , , ,


kRpacaaya- nahIMÑ nahIMÑ
– yaaowa rha hÐU maOM
Aa%maGaat vaalaI [sa
yauiQaiYzr kI saMskRit maoM
maOM nahIM rh pa}Ðgaa.
³jaata hO´
ivadur – rajya maoM yauiQaiYzr ko
haoMgao Aa%maGaat
ivap` laoMgao inavaa-sana
kOsaI hO Saaint yah
p`Bau jaao tumanao dI hOÆ
haogaa @yaa vana maoM saunaoMgao QaRtraYT/ jaba
yah marNa yauyau%sau kaÆ
yauiQaiYzr ³p`vaoSa kr´
– p`aNa hO ABaI BaI SaoYa
kuC–kuC yauyau%sau mao. M
yaid jaIivat hO
ivadur – tao Aap ]sao Baoja doM
maorI hI kuiTyaa maoM
rxaa k$Ðgaa¸ pircayaa- k$Ðgaa
]sanao jaao Baaogaa hO kRYNa ko ilae Aba tk
]saka p`itdana jahaÐ tk maOM do pa}Ðgaa
dÐUgaa , , , , , ,
³ivadur AaOr yauiQaiYzr jaato hO. M p`kaSa QaImaa haota hO´
kOsaa yah Asamaya AÐiQayaara hO.
p`hrI 1 – QaUmamaoGa iGarto jaato hOM vana–KNDaoM sao
lagata hO lagaI hu[- hO BaIYaNa davaaigna.
p`hrI 2 – ³baatoM krto–krto p`hrI naopqya maoM calao jaato hOM.´
³Andr ka pda- ]zta hO. jalato hue vana maoM QaRtraYT/ AaOr saMjaya´
p`hrI 1 – jaanao dao saMjaya
Aba bacaa nahIM paAaogao mauJao Aaja
jaja-r hÐU¸ Aaga sao khaÐ tk maOM BaagaÐUgaaÆ
qaaoD,I hI dUr pr inarapd sqaana hO
QaRtraYT/ maharaja calato calaoMÑ
– ³pICo mauD,kr´
Aah maata gaanQaarI
vahIM baOz gayaIM.
saMjaya – maata¸ Aao maata.
saMjaya
Aba saba p`ya%na vyaqa- hOÑ
CaoD, dao tuma mauJao yahIM¸
jaIvana Bar maoM
AnQaopna ko AÐiQayaaro maoM BaTka hÐU
QaRtraYT/ Aigna hO nahIM¸ yah hO jyaaoitvaR%t
– doKkr nahIM yah sa%ya ga`hNa kr saka tao Aaja
maOM ApnaI vaRw AisqayaaoM pr
sa%ya QaarNa k$Ðgaa
Aignamaalaa–saaÑ
Aaga baZ,tI AatI hO.
Aah maata gaanQaarI iGar gayaIM lapTaoM sao
iksakao bacaa}Ð maOM
haya Asamaqa- hÐUÑ
³AQajalaI hu[- AatI hO.´
saMjaya tuma jaaAao
saMjaya – yah maora hI Saap hO
idyaa qaa jaao maOnM ao EaIkRYNa kao
Aigna¸ Aa%mah%yaa¸ AQama-¸ gaRhklah maoM jaao
SatQaa hao ibaKr gayaa hO nagaraoM pr¸ vana maoM
gaanQaarI – saMjayaÑ
]sao khnaa
Apnao [sa Saap kI
p`qama saimaQaa maOM hI hÐU.
³naopqya sao pukar 'gaanQaarI.'´
]nasao khnaa
Apnao [sa Saap kI
p`qama saimaQaa maOM hI hÐU.
³naopqya sao pukar 'gaanQaarI.'´
QaRtraYT/ AahÑ
– CUT gayaI hO vaRw kuntI vana maoM¸
laaOTao gaanQaarI.
maharajaÑ
saMjaya – maharajaÑ
BaIYaNa davaaigna ApnaI
AgaiNat ija*vaaAaoM sao
inakla gayaI haogaI maaÐ kuntI kao
maharaja
sqala yah inarapd hO
mat jaayaoM.
saMjayaÑ
gaanQaarI – jaao jaIvana Bar BaTko AÐiQayaaro maoM
]nakao marnao dao
p`aNaantk p`kaSa maoM
³QaRtraYT/ kao laokr gaanQaarI jaatI hO´
doKkr
AahÑ
saMjaya – pUro ka pUra QaQakta huAa bargad
daonaaoM pr TUT igara
ifr BaI bacaa hÐU SaoYa
ifr BaI bacaa hÐU SaoYa
laoikna @yaaoMÆ
laoikna @yaaoMÆ
mauJasaa inarqa-k AaOr haogaa kaOnaÆ
Aa , , , hÑ
³sahsaa ek Dala ]sako paÐva pr TUT kr igartI hO. yah paÐva pkD, kr baOz jaata hO.´
³pICo ka pda- igarta hO.´

kqaa– yaaoM gayao baItto idna paMDva Saasana ko


gaayana– inat AaOr ASaant yauiQaiYzr haoto jaato
vah ivajaya AaOr KaoKlaI inaklatI AatI
ivaSvaasa saBaI Gana tma maoM Kaoto jaato
³ivaMga sao inakla kr p`hrI KD,o hao jaato hO.
M ek sao Baalao pr yauiQaiYzr ka ikrIT hO´
p`hrI 1 – yah hO ikrIT
caËvatI- sama`aT kaÑ
QaarNa krao [sakao
phrI 2 – CaoD, idyaa hO
jaba sao
ASakuna haonao lagao hOM histnaapur mao.
M
p`hrI 1 – naIcao rK dao [sakao
Aato hOM maharajaÑ
³yauiQaiYzr AaOr ivadur Aato hOM´
p`hrI 2 – maharaja inaScaya yah
ASakuna sambainQat hO
yauiQaiYzr – kRYNa kI maR%yau sao.
mauJakao maalaUma hO.
ivadur – dUtaoM nao Aakr yah
saUcanaa mauJao dI hO
klah baZ, gayaa hO
yaadva–kula maoMÑ
Aja-una kao Aap SaIGa`
Baojao WarkapurI
ivadur
maOM k$Ðgaa @yaaÆ
ivadur – maata kuntI¸ gaanQaarI AaOr
maharaja hao gayao Basma ]sa davaaigna maoM
yauiQaiYzr tp-Na krnao ko baad
– Gaava Kula gayao ifr yauyau%sau ko
AaOr [tnao idnaaoM baad
]saka vah Aa%maGaat
flaIBaUt haokr rha
p`aNa nahIM ]sako bacaa saka
Aba BaI maOM jaIivat rhÐUgaa @yaa
doKnao kao p`Bau ka Avasaana
[na AaÐKaoM saoÆ
nahIMÑ nahIMÑ
jaanao dao
mauJakao gala jaanao dao ihmaalaya ko iSaKraoM pr.
ivadur – maharajaÑ
vah BaI Aa%maGaat hO
iSaKraoM kI }Ðcaa[-
kma- kI naIcata ka
pirhar nahIM krtI hOM.
vah BaI Aa%maGaat hO.
yauiQaiYzr AaOr ivajaya @yaa hOÆ
– ek lambaa AaOr QaImaa
AaOr itla–itla kr flaIBaUt
haonao vaalaa Aa%maGaat
AaOr pqa kao[- BaI SaoYa
nahIM Aba maoro Aagao.
³baatoM krto–krto dUsarI Aaor calao jaato hO.
M p`hrI Aagao Aato hOM.´
ASakuna tao inaScaya hI
p`hrI 1 – haoto hOM raoja–raoja.
AaÐQaI sao kla
kMkD,–p%qar kI vaYaa- hu[-.
p`hrI 2 – saUrja maoM mauNDhIna
kalao–kalao kbanQa ihlato
najar Aato hO. M
p`hrI 1 – ijanakao yao saba ko saba
Apnaa p`Bau khto qao
saunato hOM
]naka Avasaana
p`hrI 2 – Aba inakT hI hO.
khto hOM
Wairka maoM
AaQaI rat kalaa
AaOr pIlaa vaoYa
QaarNa ikyao
p`hrI 1 – kala GaUmaa krta hO.
baD,o–baD,o QanauQaa-rI
vaaNa barsaato hOM
pr AnQaD, bana kr
vah sahsaa ]D, jaata hO.
ijanakao yao sabako saba
Apnaa p`Bau khto hOM
p`hrI 2 – jaao Apnao knQaaoM pr
Konao vaalao qao
[naka saba yaaogaxaoma
vao hI [na sabakao
pqaBa`YT AaOr laxyaBa`YT
p`hrI 1 – naIcao hI %yaaga kr
krto hOM tOyaarI
Apnao laaok jaanao kI
p`hrI 2 – baocaaro yao saba ko saba
Aba krogM ao @yaaÆ
[na saba sao tao hma daonaaoM
kafI AcCo hOM
p`hrI 1 – hmanao nahIM Jaolaa Saaok
jaanaa nahIM kao[- dd-
jaOsao hma phlao qao
vaOsao hI Aba BaI hO. M
p`hrI 2 – ³QaIro–QaIro prda igarta hO´

p`hrI 1 –

p`hrI 1 –
samaapna
p`hrI 1 –

p`hrI 2 –
p`Bau kI maR%yau
p`hrI 1 –
vaMdnaa– tuma jaao hao Sabd–ba`*ma¸ Aqaao-M ko prma Aqa-
ijasaka AaEaya pakr vaaNaI haotI na vyaqa-
p`hrI 2 –
hO tumhoM namana¸ hO ]nhoM namana
krto Aayao hOM jaao inama-la mana
saidyaaoM sao laIlaa ka gaayana
hir ko rhsyamaya jaIvana kIÂ
hO jara Alaga vah CaoTI–saI
maorI Aasqaa kI pgaDMDI
dao mauJao Sabd¸ dao rsaanauBava¸ dao AlaMkrNa
maOM icai~t k$Ð tumhara k$Na rhsya–marNa
kqaa gaayana– vah qaa p`Baasa vana – xao~¸ mahasaagar – tT pr
naBacaumbaI lahroM rh –rh KatI qaIM pCaD,
qaa Gaulaa samaud`I fona samaIr JakaoraoM maoM
bah calaI hvaa¸ vah KD,–KD,–KD, kr ]zo taD,
qaI vanatulasaa kI gaMQa vahaи qaa pavana Cayaamaya pIpla
ijasako naIcao QartI pr baOzo qao p`Bau Saant¸ maaOna¸ inaScala
lagata qaa kuC–kuC qaka huAa vah naIla maoGa–saa tna saaÐvala
maalaa ko sabasao baD,o kmala maoM bacaI ek pÐKurI kovala
pIpla ko dao caMcala pataoM kI CayaaeÐ
rh–rhkr ]nako kMcana maaqao pr ihlatI qaIM
vao plakoM daonaaoM tnd`alasa qaIM¸ AQaKula qaIM
jaao naIla kmala kI paÐKuiryaao–M saI iKlatI qaIM
ApnaI daihnaI jaaÐGa pr rK
maRga ko mauK jaOsaa baayaaÐ pga
iTk gayao tnao sao¸ lao ]saaÐsa
baaolao 'kOsaa ivaica~ qaa yaugaÑ'
³pda- Kulata hO. BayaMkrtma $p vaalaa ASva%qaamaa p`vaoSa krta hO.´
ASva%qaamaa – JaUzo hOM yao stuit–vacana¸ yao p`SaMsaa–vaa@ya
kRYNa nao ikyaa hO vahI
maOMnao ikyaa qaa jaao paMDva–iSaivar maoM
saaoyaa huAa naSao maoM DUbaa vyai@t
haota hO ek–saa
]sanao naSao maoM DUbao Apnao banQaujanaaoM kI
kI hO vyaapk h%yaa
doK ABaI Aayaa hÐU
saagar tT kI ]jvala rotI pr
gaaZ,–o gaaZ,o kalao KUna maoM sanao hue
yaadva yaaowaAaoM ko AgaiNat Sava ibaKro hOM
ijanakao maara hO Kud kRYNa nao
]sanao ikyaa hO vahI
maOMnao jaao ikyaa qaa ]sa rat
fk- [tnaa hO
maOMnao maara qaa Sa~uAaoM kao
pr ]sanao Apnao hI vaMSa vaalaaoM kao maara hOM.
vah hO ASva%qa vaRxa ko naIcao baOza vahaÐ
Sai>xaINa¸ tojahIna¸ qaka huAa
]sasao pUCÐgU aa maOM
yah jaao kraoD,aoM yamalaaokaoM kI yaatnaa
kutr rhI hO maoro maaMsa kao
@yaaoM yao ja#ma fUT nahIM pD,to hOM
]sako kmala–tna prÆ
³pICo kI Aaor sao calaa jaata hO. ek Aaor saMjaya iGasaTta huAa Aata hO.´

saMjaya – maOMnao kha qaa kBaI


mauJakao mat baaÐhoM dao ifr BaI maOM Gaoro rhÐUgaa tumhoM
mauJakao mat nayana dao ifr BaI doKta rhÐUgaa
mauJakao mat pga dao laoikna tuma tk maOM
phÐuca kr rhÐUgaa p`BauÑ
Aaja vah saara AiBamaana maora TUT gayaa.
jaIvana Bar rha maOM inarpoxa sa%ya
kmaao-M maoM ]tra nahIM
QaIro–QaIro Kao dI idvya dRiYT
]sa idna vana ko ]sa Bayaanak AignakaMD maoM
GauTnao BaI Jaulasa gayaoÑ

³pICo kI Aaor ivaMgsa ko pasa ek vyaaQa Aakr baOz jaata hO AaOr tIr caZ,a kr laxya saMQaana krta hO.´
kqaa–gaayana– QaImao svaraoM maoM
kuC dUr kÐTIlaI JaaD,I maoM
iCp kr baOza qaa ek vyaaQa
p`Bau ko pga kao maRga–vadna samaJa
Qanau KIMca laxya qaa rha saaqa.
saMjaya – ³sahsaa ]Qar doKkr´
zhrao¸ Aao zhrao.
AahÑ saunata nahIM
jyaaoit bauJa rhI hO vahaÐ
kOsao maOM phÐucaÐU ASva%qa vaRxa ko naIcao
iGasaT–iGasaT kr Aayaa hÐU saOk M D,aoM kaosa , , , , ,

³vyaaQa tIr CaoD, dota hO. ek jyaaoit camak kr bauJa jaatI hO. vaMSaI kI ek tana ihcaikyaaoM kI trh baar baar ]zkr TUT jaatI hO.
ASva%qaamaa ka A+ahasa. saMjaya caI%kar kr Aw-maUiC-t–saa igar jaata hO¸ AÐQaora , , , , , ´
kqaa–gaayana – bauJa gayao saBaI naxa~¸ Ca gayaa itimar gahna
vah AaOr BayaMkr laganao lagaa BayaMkr vana
ijasa xaNa p`Bau nao p`sqaana ikyaa
Wapr yauga baIt gayaa ]sa xaNa
p`BauhIna Qara pr Aasqaaht
kilayauga nao r@Ka p`qama carNa
vah AaOr BayaMkr laganao lagaa BayaMkr vana.
³ASva%qaamaa ka p`vaoSa´
ASva%qaamaa – kovala maOM saaxaI hÐU
maOMnao taDa,oM ko JaurmauT sao iCp kr doKI hO
]sakI maR%yau
tIKI–naukIlaI tlavaaraoM sao
JaaokaoM maoM ihlato taD, ko p%to¸
maoro pIp Baro ja#maaoM kao caIr rho qao
laoikna saaÐsaoM saaQao maOM KD,a qaa maaOna.
³sahsaa Aat- svar maoM´
laoikna haya maOMnao yah @yaa doKa
tlavaaoM maoM vaaNa ibaMQato hI
pIp Bara duga-MiQat naIlaa r>
vaOsaa hI baha
jaOsaa [na ja#maaoM sao A@sar baha krta hO
carNaaoM maoM vaOsao hI Gaava fUT inaklao , , , ,
saunaao¸ maoro Sa~u kRYNa saunaaoÑ
marto samaya @yaa tumanao [sa narpSau ASva%qaamaa kao
Apnao hI carNaaoM pr QaarNa ikyaa
Apnao hI SaaoiNat sao mauJakao AiBavya> ikyaaÆ
jaOsao saD,a r> inakla jaanao sao
faoD,o kI TIsa pTa jaatI hO
vaOsao hI maOM AnauBava krta hÐU ivagat Saaok
yah jaao AnauBaUit imalaI hO
@yaa yah Aasqaa hOÆ
yah jaao AnauBaUit imalaI hOM
@yaa yah Aasqaa hOÆ
³yauyau%sau ka duragat svar´

yauyau%sau – saunata hÐU iksaka svar [na AMQalaaokaoM maoM


iksakao imalaI hO nayaI AasqaaÆ
narpSau ASva%qaamaa kaoÆ
³A+ahasa´
Aasqaa naamak yah iGasaa huAa isa@ka
Aba imalaa ASva%qaamaa kao
ijasao naklaI AaOr KaoTa samaJakr maOM
kUD,o pr fok M cauka hÐU vaYaao-M phlaoÑ
saMjaya – yah tao vaaNaI hO yauyau%sau kI
AnQao p`otaoM kI trh BaTk rha jaao Antirxa maoM.
³yauyau%sau AnQao p`to ko $p maoM p`vaoSa krta hO.´
yauyau%sau – mauJakao AadoSa imalaa
'tuma hao Aa%maGaatI¸ BaTkaogao AnQalaaokaoM maoMÑ'
QartI sao AiQak gahna AnQalaaok khaÐ hOMÆ
pOda huAa maOM AnQaopna sao
kuC idna tk kRYNa kI JaUzI Aasqaa ko
jyaaoitvaR%t maoM BaTka
ikntu Aa%mah%yaa ka iSalaaWar Kaola kr
vaapsa laaOTa maOM AnQaI gahna gaufaAaoM maoMÑ
Aayaa qaa maOM BaI doKnao
yah maihmaamaya marNa kRYNa ka
jaIkr vah jaIt nahIM payaa Anaasqaa
marnao ka naaTk rcakr vah caahta hO
baaÐQanaa hmakao
laoikna maOM khta hÐU
vaMcak qaa¸ kayar qaa¸ Sai>hIna qaa vah
bacaa nahIM payaa prIixat kao yaa mauJakao
calaa gayaa Apnao laaok¸
AMQao yauga maoM jaba–jaba iSaSau BaivaYya maara jaayaogaa
ba`*maas~ sao
txa,k Dsaogaa prIixat kao
yaa maoro jaOsao iktnao yauyau%sau
kr laoMgao Aa%maGaat
]nakao bacaanao kaOna Aayaogaa
@yaa tuma ASva%qaamaaÆ
tuma tao Amar haoÆ
ASva%qaamaa – ikMtu maOM hÐU AmaanauiYak Aw-sa%ya
tk- ijasaka hO GaRNaa AaOr str pSauAaoM ka hO.
yauyau%sau – tuma saMjaya
tuma tao hao Aasqaavaana\Æ
saMjaya – pr maOM tao hÐU inaiYËya
inarpoxa sa%ya.
maar nahIM pata hÐU
bacaa nahIM pata hÐU
kma- sao pRqak
Kaota jaata hÐU ËmaSa:
Aqa- Apnao Aist%va ka.
yauyau%sau – [saIilae saahsa sao khta hÐU
inayait hO hmaarI baÐQaI p`Bau ko marNa sao nahIM
maanava–BaivaYya saoÑ
prIixat ko jaIvana saoÑ
kOsao bacaogaa vahÆ
kOsao bacaogaa vahÆ
maora yah p`Sna hO
p`Sna ]saka ijasanao
p`Bau ko pICo Apnao jaIvana Bar
GaRNaa sahIÑ
kao[- BaI Aasqaavaana SaoYa nahIM hO
]%tr donao kaoÆ
³vaRw yaacak haqa maoM QanauYa ilae p`vaoSa krta hO.´
vyaaQa – maOM hÐU SaoYa ]%tr donao kao ABaI.
yauyau%sau – tuma hao kaOnaÆ
dIK nahIM pD,ta hOÑ
vyaaQa – Aba maOM vaRw vyaaQa hÐU
naama maora jara hO
vaaNa hO vah maoro hI QanauYa ka
jaao maR%yau banaa kRYNa kI
phlao maOM qaa vaRw jyaaoitYaI
vaQa maora ikyaa ASva%qaamaa nao
p`to –yaaoina sao mau> krnao kao mauJao¸ kha kRYNa nao –
'hao gayaI samaaPt AvaiQa maata gaaMQaarI ko Saap kI
]zaAao QanauYa
fok M ao vaaNa.'
maOM qaa BayaBaIt ikntu vao baaolao –
'ASva%qaamaa nao ikyaa qaa tumhara vaQa
]saka qaa pap¸ dND maOM laÐUgaa
maora marNa tumakao mau> krogaa pòtkayaa sao.'

ASva%qaamaa – maora qaa pap


ikyaa maOnM ao vaQa
ikntu haqa maoro nahIM qao vao
)dya maora nahIM qaa vah
AnQaa yauga pOz gayaa qaa maorI nasa–nasa maoM
AnQaI p`itihMsaa bana
ijasako pagalapna maoM maOnM ao @yaa ikyaa
kovala A&at ek p`itihMsaa
ijasakao tuma khto hao p`Bau
vah qaa maora Sa~u
pr ]sanao maorI pID,a BaI QaarNa
kr laI
ja#ma hOM badna pr maoro
laoikna pID,a saba Saant hao ga[- ibalkula
maOM diNDt
laoikna mau> hÐUÑ

yauyau%sau – haotI haogaI vaiQakaoM kI maui>


p`Bau ko marNa sao
ikntu rxaa kOsao haogaI AMQao yauga maoM
maanava–BaivaYya kI
p`Bau ko [sa kayar marNa ko baadÆ
ASva%qaamaa – kayar marNaÆ
maora qaa Sa~u vah
laoikna khÐUgaa maOM
idvya Saaint CayaI qaI
]sako svaNa-–mastk prÑ
vaRw – baaolao Avasana ko xaNaaoM maoM p`Bau–
"marNa nahIM hO Aao vyaaQaÑ
maa~ $paMtrNa hO yah
sabaka daiya%va ilayaa maOnM ao Apnao }pr
Apnaa daiya%va saaOMp jaata hÐU maOM sabakao
Aba tk maanava–BaivaYya kao maOM ijalaata qaa
laoikna [sa AnQao yauga maoM maora ek AMSa
inaiYËya rhogaa¸ Aa%maaGaatI rhogaa
AaOr ivagailat rhogaa
saMjaya¸ yauyau%sau¸ ASva%qaamaa kI BaaÐit
@yaaoMik [naka daiy%va ilayaa hO maOMnaoÑ"
baaolao vao –
"laoikna SaoYa maora daiya%va laogM ao
baakI saBaI , , , , , ,
maora daiya%va vah isqat rhogaa
hr maanava–mana ko ]sa vaR%t maoM
ijasako saharo vah
saBaI pirisqaityaaoM ka AitË,maNa krto hue
naUtna inamaa-Na krogaa ipClao QvaMsaaoM prÑ
mayaa-dayau> AacarNa maoM
inat naUtna saRjana maoM
inaBa-yata ko
saahsa ko
mamata ko
rsa ko
xaNa maoM
jaIivat AaOr saiËya hao ]zÐgU aa maOM baar–baarÑ"

ASva%qaamaa – ]sako [sa nayao Aqa- maoM


@yaa hr CaoTo sao CaoTa vyaiM>
ivakRt¸ Aw-baba-r¸ Aa%maGaatI¸ Anaasqaamaya
Apnao jaIvana kI saaqa-kta pa jaayaogaaÆ
vaRw – inaScaya hIÑ
vao hOM BaivaYya
ikntu haqa maoM tumharo hOM.
ijasa xaNa caahao ]nakao naYT krao
ijasa xaNa caahao ]nakao jaIvana dao¸ jaIvana laao.
saMjaya – ikntu maOM inaiYËya ApMga hÐUÑ
ASva%qaamaa – maOM hÐU AmaanauiYakÑ
yauyau%sau – AaOr maOM hÐU Aa%maGaatI AnQaÑ
³vaRw Aagao Aata hO. SaoYa pa~ QaIro–QaIro hTnao lagato hO.
M ]nhoM iCpato pICo ka pda- igarta hO. Akolaa vaRw maMca pr rhta hO.´

vaRw – vao hOM inaraSa


AaOr AnQao
AaOr inaiYËya
AaOr Aw-pSau
AaOr AÐiQayaara gahra AaOr gahra haota jaata hOÑ
@yaa kao[- saunaogaa
jaao AnQaa nahIM hO¸ AaOr ivakRt nahIM hO¸ AaOr
maanava–BaivaYya kao bacaayaogaaÆ
maOM hÐU jara naamak vyaaQa
AaOr $pantrNa yah huAa maoro maaQyama sao
maOMnao saunao hOM yao Aintma vacana
marNaasanna [-Svar ko
ijasakao maOM daonaaoM baaÐhoM ]zakr daohrata hÐU
kao[- saunaogaaÑ
@yaa kao[- saunaogaa , , , , ,
@yaa kao[- saunaogaa , , , ,
³Aagao ka pda- igarnao lagata hO.´

Potrebbero piacerti anche