Sei sulla pagina 1di 11

va.Pau.

kaLo … vaPauJaa- maQaIla maaJao AavaDto ]taro

Aamacaa dova dgaDacaa naahI. AamhI dgaDat dova phaNaarI maaNasaM AahÜt.
dgaDat dova AsatÜcaÊ maUtI- Asatoca. dgaDacaa f> nakÜ Asalaolaa Baaga
kaZUna Takayacaa AsatÜ. maUtI-cyaa BaagaakDo f> laxa zovaa. fokUna Vayacyaa
BaagaakDo nakÜ. AaiNa maga (aca BaavanaonaMÊ inasagaa-tlyaa [tr gaÜYTIMkDo
paha. JaaDMÊ naVaÊ vaaroÊ AakaXaÊ jamaIna AaiNa XaovaTI maaNaUsa. maaNasaatlaahI
nakÜ Asalaolaa Baaga dUr krayalaa iXaka. (acaI sauÉvaat svatÁpasauna kra.
svatÁtlaa nakÜ Asalaolaa Baaga kÜNata Æ tr jyaapayaI Aaplaa AanaMdÊ p`gatIÊ
inaYza AaiNa Aa%maivaXvaasa (alaa tDa jaatÜ tÜ AacaarÊ tÜ ivacaarÊ ha
Takayacaa Baaga .....

Aap<aI pNa AXaI yaavaIÊ kI %yaacaahI [traMnaa hovaa vaaTavaaÊ vya>Icaa ksa
laagaavaa. pDUna pDayacacaM tr zoca laagaUna pDU nayao. caaMgalaM dÜna hjaar
fuTaMvaÉna pDavaM. maaNaUsa iktI ]Mcaavar pÜhÜcalaa hÜtaÊ ho trI jagaalaa
samajaola.

baayakÜt kaya nasatM to AXaa maOi~NaIt AsatM Æ


(asaar#yaa p`XnaaMcaI ]<arM kXaI VayacaI Æ
maaJyaa mato AXaI maO~INa jaI hvaIXaI vaaTto
tI baayakÜcyaaeovajaI hvaI AsatoÊ
ha samaja caukIcaa Aaho.
itlaa baayakÜnao sauwa svaIkarvaM hI garja Asato.
tsaM JaalaM naahI kI hÜNaaáyaa yaatnaa
Ô> maOi~NaIlaa samajatat.
baayakÜlaa samajat naahIt.
inaÁsvaaqaI- maO~INa ima~acaa saMsaar ]ZLlaa jaavaaÊ
pNa AaplaI maO~I iTkavaI
AXaI kQaIca Apoxaa krIt naahI.
pNa hI QaDpDhI baayakÜpya-Mt pÜhÜcat naahI.
maO~INa ima~acyaa p%naIcaI majaI-
AaiNa p`itYza saaMBaaLtoÊ
pNa tÜ samaMjasapNaa p%naI daKvat naahI.
baayakÜcao mana Qaabyaavar basavaUna maO~I japNaaro
mahaBaaga iktI T@ko Asatat AaiNa
iktI T@ko s~I puÉYaÊ %yaacyaa vaa itcyaa
maO~Ilaa itlaaMjalaI dotatÊ (a T@kovaarIt jaaNyaat Aqa- naahI.
samajaUtdarpNaacyaa baabatIt saMsaaratlyaa saaqaIdarapoxaa
maO~Itlaa jaÜDIdar varcaZ zrlaa (acaa AanaMdhI icarkala ]rt naahIÊ
karNa samajaUtdar GaTkalaaca Anyaaya sahna kravaa laagalaa
ho Xalya pusata yaot naahI.
Identity cards saarKI ivanaÜdI gaÜYT saaáyaa jagaat nasaola. AapNa AahÜt
ksaoÆ ho KrM %yaaMnaa hvaM AsatM. %yaaeovajaI AapNa idsatÜ ksao to pahUna to
Aaplyaalaa AÜLKtat.

ekakIpNa vaogaLMÊ ekaMt vaogaLa.


pirsaracaM maÝna mhNajao ekaMt AaiNa
pirvaarat AsatanaahI pÜrkM vaaTNaM ho ekakIpNa.
ekakI vaTlaMÊ tr manasaÜ> rDavaM.
AEaU mhNajao dubaLopNaa navho.
pavasaaLI Zga jasao barsalyaavar hlako hÜtat.
AaiNa idsaonaasao hÜtatÊ
tsaa maaNaUsahI hlaka hÜtÜÂ AakaXaajavaL pÜhÜcatÜ.
AsaMcaÊ kÜNatM trI du:K par kolyaavar tukarama
‘tuka AakaXaaevaZa’ AsaM ilahUna gaolaa Asaola.

mhatarI malaa saaMgat hÜtI.


‘maulaI baGaNaM ha puÉYaaMcaa sqaaiyaBaavaca Aaho.
baayakaMkDo phavaM hI Baavanaa jaÜvar jaagatI AahoÊ tÜvar puÉYa ha puÉYa
Aaho. Aata ivanaacao vaDIlaÊ tsaM vaya JaalaolaMÊ pNa Asao iKDkIjavaL ]Bao
ra(lao kI gauMga vhayacaoÊ maÜz\yaa p`saÙtonao rs%yaavarcyaa baayaka paht
rhayacao. to tr puÉYacaÊ pNa tulaa gammat saaMgatoÊ ek dÜnada maI pNa
%yaaMcyaa javaL jaa}na ]BaI r(lao. rs%yaava$na jaaNaaáyaa pÜrIMkDo %yaaMcyaa
mhNajao tumha puÉYyaaMcyaa najarotUna phaNyaacaa p`ya%na kolaa. tovha baayaaMkDo
pagala hÜ}na phaNaaro puÉYa malaa pagala vaaTonaasao Jaalao baGa²
Aata tr rs%yaavarcyaa maulaI pahNyaacaa malaaca CMd jaDlaaya.
baoBaana krNyaacaM tM~ barÜbbar iXaklyaat baGa pÜ+\yaa. ica~asaar#yaa rahtat
baGa. maI tr gaolyaa Anaok idvasaaMtÊ ku$p maulagaIca pa(laI naahI.’
maI hsaUna ivacaarlaMÊ
‘AajaIÊ tumacao ho ivacaar ekda maaJyaa baayakÜlaa eokvaala kaÆ’
‘mauLIca eokvaNaar naahI.’
‘kaÆ’
‘tÉNapNaat baoTa AhMkar AsatÜ. AaplaI tulanaa [traMbarÜbar hÜta kamaa
nayaoÊ AsaM vaaTtM. %yaat kahI gaOr pNa naahI. maI tÉNa Asatanaa maaJyaa
navaáyaalaa kmaI CLlaMya kaÆ ho ivacaar Aa<aacao. mhatarpNacao. svatÁcyaa
$pacaa AhMkar jaLalaa tovha [tr saÝndya- idsaayalaa laagalaM.’

pavasaatUna BaTktanaa AMgaavarcaa SaT- iBajatao tovha kahI vaaTt naahI. tao
AMgaavarca hLU hLU sauktao. tovha %yaacaMhI kahI vaaTt naahI. sauklaa naahI
trI AaolyaacaI savaya haoto. pNa mhNaUna kaoNaI Aaolaaca SaT- AMgaat Gaala
mhTlaM tr ksaM vaaTtMÆ
inaNa-ya caukIcaa Aaho kI yaaogya Aaho ho kaLavar maaojaayacaM kI bauQdIvarÆ
tumhalaa bauiQdca nasaola tr popr saaoDvaayalaa saMpUNa- tIna tasa navhoÊ tr
A#Ka idvasa idlaa trI kaya ]pyaaogaÆ AapNa sagaLyaa gaaoYTI vaaprayalaa
iSaktaoÊ f@t vaoL vaaprayalaa iSakt naahI.

kÜNa%yaa trI eka xaNaapya-Mt poXaMT Da^@Trcaa AsatÜ.


naMtr tÜ inayatIcaa hÜtÜ.
kÜNa%yaa xaNaI tÜ Aaplaa hÜNaar Aaho ho inayatIlaa maahIt AsatM.
pNa kÜNa%yaa xaNaI tÜ Aaplyaa hatUna inasaTNaar Aaho ho Da^@Trlaa maaiht
nasatM. Da^@Tr vhayacaM mhNajao yaa Anyaayaalaa tÜMD doNyaacaI takd kmavaavaI
laagato. Anyaayaca ha²
karNa ha saamanaa ‘Aamanaosaamanao’ hÜt naahI. ÔsavaNaUk kÉna prBava
gaL\yaat maarlaa jaatÜ (acaM du:K hÜtM. ivajaya inayatIcaaca hÜNaar AsatÜ.
itlaa labaaD\yaa krNyaacaM kaya karNa AsatMÆ
poXaMT ekaekI sauQaarlyaacyaa KuNaa daKvatÜ.
AaiNa maga hatÜhat inasaTtÜ.
AamhI maga ivaJaayalaa Aalaolyaa jyaÜtIcaI ]pmaa do}na gaPp basatÜ.
kNaa-caI baajau AnyaayaacaI AsatanaahIÊ %yaalaa marNa jyaa pirisqatIt AalaM %yaacaM
du:K hÜtM. p`%yaxya Bagavaana ÌYNa pzIraKa AsatanaaÊ kNaa-caa XaovaT (a
p`karanao krNyaacaI paLI yaavaIÆ
Da^@Trcyaa hatUna poXaMT inasaTlaa kI AsaMca kahItrI vaaTtM..

doSaacaI faLNaI¸ p`qama maaJyaa SarIracaI faLNaI JaalyaaiSavaaya haoNaar naahI


ASaI vacanaM doNaa–yaa maaNasaalaa ‘raYT/ipta’ ih iktabat imaLalaI. %yaanao
ivaSvaasaGaat kolyaavar laaKao saMsaar ho Asaoca ]Qvast Jaalao. ip%yaacaM pd na
polaNaara maaNaUsa SvaapdcaMÑ

ratraNaIcaa saugaMQa plaMgaavar laaoLta laaoLta ]pBaaogaU Saktao.


pNa tuLsa vaRMdavanaatca rahto.
itcyaapuZo Aaplyaalaa ]BaMca rhavaM laagatM.

maUla janmaalaa AalaM kI %yaalaa Aaš baap janmaBar purayalaa hvaot. dÜGaaMcyaahI
p`omaat jamaIna Asmaanaacaa frk AsatÜ. maUlaalaa kaya hvayaM to Aašlaa na
saaMgata samajatM. tr baapalaa tI gaÜYT maaigatlyaaiXavaaya samajat naahI.
mhNaunaca h+ k$na gaÜYT vasaUla kolyaacaa AanaMd baapacyaa p`omaamauLo imaLtÜ.
maulaacyaa hatUna eKadI caUk JaalaI tr Aašlaa tÜ svatÁcaa Apmaana vaaTtÜ.
pNa baapalaaÊ %yaa caukIcao pirNaama maulaalaaca jaast BaÜgaavao laagatIla yaacaI icaMta
vaaTto. vaar Jaalaa tr Aaš jaKmaovar fuMkr Gaalato. baap varcyaavar vaar
polaUna QartÜ. mhNaUnaca baalavayaat eKadM maUla Aašcyaa p`omaalaa parKM JaalaM
tr gaaBaaáyaatlaI samaš ivaJalyaasaarKM vaaTtM AaiNa %yaa maulaalaa jar baap
duravalaa tr %yaaca dovaLacaa kuNaItrI kLsa kaZUna naolyaasaarKM vaaTt.
Aašcyaa maayaa ma} XaalaIsaarKI pNa %yanaM }ba Baagat naahI. mhNaUnaca
Aašcyaa maayaocyaa XaalaIvar baapacaM BarBa@kma blaÐkoT hvaM.
pÜrgaI mhNajao JauLukÊ AMgaava`Éna jaatoÊ Amaap sauK do}na jaatoÊ pNa QaÉna
zovata yaot naahI.

mhNaayaca maMgaLsaU~. maga %yaa maNyaaMcaa rMga kaLa kaÆ


to QavalasaU~ ka naahI Æ maR%yaUcaa rMga kaLa. jaIvana bahUrMgaI AsatM. marNa
sagaLo rMga pusaUna TaktM. baalapNa bahUrMgaIÊ saasar ekrMgaI AaiNa vaaQa-@ya
baorMgaI ho saat%yaanao s~Icyaa laxaat rhavaM mhNaUna to maNaI kaLo.

vaoL purt nasalaa kI tÜ Aaplaa savaa-t javaLcaa ima~ AsatÜ. maQao lauDbaUD
krt naahI. AapNa %yaalaa vaaprtÜÊ pNa tÜ svatÁca AstI%vahI p`kT krt
naahI. pNa vaoL jaovha ]rtÜÊ tovha %yaacyaasaarKa vaOrI naahI. tÜ tumhalaa
]Qvast krtÜ. Asao maÜkLo xaNa p`%yaokacyaa AayauYyaat yaotat. to xaNa
maÜkLo mhNaayacaoÊ pNa to xaNa Bakasa Asatat.

saMQaI ha p`karca paáyaasaarKa. mhNajao ksaaÆ tr dÜna ima~ gaPpa maarIt


basalao hÜto tovaZ\yaat dar vaajalyaacaa ekalaa Baasa Jaalaa. tÜ mhNaalaaÊ malaa
dÜna vaoLa dar vaajalyaacaa Baasa Jaalaa. %yaacaa ima~ mhNaalaaÊ dÜna vaoLa Æ
maga tI saMQaI nasaola.

maKmalaIcaa AMgarKa Gaatlaa kI baGaNaaáyaacao DÜLo idptat. pNa tÜ AMgarKa


GaalaNaaáyaalaa AatlaM Astrca spXa- krIt AsatM. tXaa kahI vyaqaa.

eka xaNaamaQyao p%naIcaI Aaš hÜto. navaáyaanao %yaanaMtr ipta vhava hI p%naIcaI
Apoxaa Asato. pNa tsaM GaDt naahI. (aca karNa idvasa gaolyaapasaUna idvasa
puNa- hÜ[pya-Mt p%naInao maatR%vaacaa CÜTa kÜsa- kolaolaa AsatÜ. ekca ivaVaqaI-
Asalaolaa vaga- itnao na} maihnao saaMBaaLlaolaa AsatÜ. maUla AaiNa Aaš XaaLotca
Asatat AaiNa puÉYa XaaLa saÜDUna Anya~ AsatÜ. mhNaUnaca %yaalaa ipta
vhayalaa vaoL laagatÜ. %yaat XaaLolaa kayamaca kMTaLlaolaa navara vaaT\yaalaa
Aalaa tr saMsaaramaQyao tÜ ibanaKa%yaacaa maM~I AsatÜ.

p`XnaaMpasaUna naohmaIca pLta yaot naahI. kQaI naa kQaI to pLNaaáyaalaa


gaaztatca. pLvaaTa maU@kamaalaa pÜhcavat naahIt. maU@kamaalaa pÜhcavatat to
sarL rstoca .

sagaLo kagad saarKoca.


%yaalaa Ahnkar icakTlaa kI %yaacao certificate hÜto.
baa(Épavar kaya AahoÊ Asa mhNaNyaat kahI Aqa- naahI. AMtrMgaacaa ivacaar
krayacaI vaaT baa(ÉpavaÉnaca jaato. “idsaNyaat kaya Aaho Æ maaNasaacaM mana
pahavaM” ha yaui>vaad bauwIcaaÊ tÜ manaacaa kÝla naahI .

faTkat ]Ba rahUna tU ho sagaL baÜlalaIsa. AgadI mah%vaacaMÊ ijavhaL\yaacaM


baÜlaNa faTkapaXaIca hÜt naahI ka Æ koXaracyaa kaD\yaaÊ @vaicat
vaoladÜD\yaacaI pavaDr sarbatacyaa polyaacyaa tLaXaI rahtat tsa.

pairjaatkacaM AayauYya laaBalaM trI caalaolaÊ pNa layalauT krayacaI tI saugaMQaacaIca²

pXaU maaNasaaMpoxaa EaoYz Aahot. karNa to instinct var jagatat. baodma


vajana vaaZlaya mhNaUna GaarIlaa ]Dta yaot naahI ikMvaa eKada maasaa bauDalaa
AsaM kQaI eoklaya ka Æ

navara baayakÜ ho naatM AsaMca maÜzM ibalaMdr Aaho. (a naa%yaat qaÜDsaM


eokvaayacaM AsatMÊ puYkL\saM eokayacaM AsatM. puYkL\da namaayacaM AsatMÊ kahI
vaoLa qaÜDa AiQakar gaajavaayacaa AsatÜÊ kahI gaÜYTIMcaa inaiXcat A+ahasa
Qarayacaa AsatÜÊ itt@yaaca gaÜYTI puYkL p`maaNaat saÜdUna Vayacyaa Asatat.
ek naa dÜnaÊ Anaok saMkot Asatat. ho sagaLo saMkot saaMBaaLtanaaÊ
saMsaaratlaI lajjat lauTayacaI AsatanaaÊ dusaáyaalaa lauTUna VayacaI Asato.

baayakÜpoxaa maOi~Na jaast ivaXvaasa zovatoÊ mhNaUnaca xamaa krNyaacaI takd


baayakÜpoxaa maOi~NaIt jaast Asato. pu$Ya saMyamaI Aaho ikMvaa naahI ho Ô>
maOi~Na saaMgaU XaktoÊ baayakÜ naahI.

Xas~iËyaa hÜNyaapUvaI- rÜgaI Gaabarlaolaa AsatÜ. %yaatUna tÜ bara Jaalaa kI


iXavalaolaI jaKma tÜca kÝtUkanaM daKvat sauTtÜ

dÜna maaNasaaMnaa javaL AaNaU AsaM inavvaL zrvaUna tI ekmaokaMcyaa javaL yaot
naahIt.tI maga sa#KI BaavaMD AsalaI trI ² rMgaacyaa poTIt iktItrI rMga
ek~ Asatat. ekaca maatItUna banalaolao rMga. ekaca poTIt rhaNaaro. pNa
%yaatlao far qaÜDo dusaáyaa rMgaat caaMgalao ekÉp hÜtat. (alaa kÜiNa ka Æ
mhNaUna ivacaarlao tr kaya saaMgaayacaMÆ

jaaLayalaa kahI nasalao kI poTlaolaI kaDIsauwa AapÜAap ivaJato.

Kca- JaalyaacaM du#K nasatMÊ ihXaÜba laagalaa naahI kI ~asa hÜtÜ.


sauKacao xaNa ho paáyaap`maaNao Asatat.
hatat Aalaosao vaaTtat tovha inasaTUna gaolaolao Asatat.

AayauYyaacaI vyaa#yaa A%yaMt saÜpI Aaho. dÜna garjaaMcaI spQaa- mhNajao AayauYya.
jyaacaI garja AgaÜdr saMpto tÜ tumhalaa saÜDUna jaatÜ.

AazvaNaI (a mauMgyaaMcyaa vaa$Lap`maaNao Asatat. vaa$Lat pahUna AatmaQyao


iktI mauMgyaa AsatIla yaacaa Admaasa hÜt naahI pNa eka mauMgaInao baahorcaa
rsta Qarlaa kI ekamaagaÜmaaga ek AXyaa AsaM#ya mauMgyaa baahor pDtat.
AazvaNaIcaM hI tsacaM Aaho.

maOi~tlaI ek ivalaxaNa takd jar kÜNatI Asaola trÊ %yaatlaI sahjata. %yaa
sahjatomaQaUnaca saurixatpNaacaI saaya AapÜAap Qarto. saaya dUQaatunaca tyaar
hÜto AaiNa dUQaavar Ct Qarto. saaya mhNajao gaUlaamaI navho. saayaIKalacyaa
dUQaalaa saayaIca dDpNa vaaTt naahI. maO~Icaa p`%yaok TPpa ha vya>Ima%vaacaa
navaa ]%kYa- ibaMdU zravaa. Aaplyaalaa lahanapNacao Aazvato %yaa AaiQapasaUnacaM
AapNa maOi~t pDlaolao AsatÜ.

maaNasaacaM jaIvana AitXaya maÜhk sauMdr va naajaUk QaagyaaMnaI prmaoXvaranao


ivaNalaola AsatM. to AapNa far kaLjaIpuva-k japavaM laagatM. %yaatlaa ek
Qaagaa jarI ]savalaa trI tÜ itt@yaaca kuXalatonao ivaNalaa jaat naahI. ]laT
%yaacyaa Aasapasacao Qaagaoca nakLt ]savalao jaatat. AaiNa maga pDNaarM iCd`
manaalaa Ê )dyaalaa far maÜ{I jaKma krtM. AayauYyaatlaI saarI gaÜDIca inaGaUna
jaato ina maga vaaTt manaacaI hI pÜkLI Ba$na kXaI ³inaGaNaar´ kaZNaar ?

kÜNatMhI samaqa-na maUL duÁKacaI hkalap+I k$ Xakt naahI. var p+I


baaMQaayacaIÊ tI jaKma JaakNyaasaazI. Aat jaKma AahoÊ tI jyaacaI %yaalaa
zsazsat Asatoca.

XarNa Aalyaanao frk pDt naahI. irAlaayaJaoXana kovaL paya pkDUna hÜt
naahI. xamaa maagaNaara maaNaUsa jaast QaÜkadayak. xamaa maagaNaMÊ caUk kbaUla
krNaM ha bahaNaa AsatÜ. punha pihlyaaca maagaa-var jaaNyaacaa prvaanaa
AsatÜ. karNa vaakavaM laagalaM (acaa KÜlavar raga AsatÜ. kuNaacaa trI
Apmaana kolaaÊ AsaBya ]d\gaar kaZlaoÊ Aaplyaa p`itmaolaa tDa gaolaaÊ tÜ
saaMQaNyaasaazI maaNausa xamaa maagatÜ. AapNa maULcao tsao naahI AahÜtÊ ho
zsavaNyaacaa tÜ dubaLa p`ya%na AsatÜ. xamaa maagaNyaanao punha pihlyaasaarKM
vaagaayacaI maÜkLIk imaLato. %yaaeovajaI Aaplyaalaa xamaa kÜNa%yaa karNaasaazI
maagaavaI laagat AahoÊ (acaM Aa%mainarIxaNa kravaM
maaNaUsa janmaBar sauKamaagaMÊ eoXvayaa-maagaM Qaava Qaava QaavatÜ. pNa (a QaDpDIt
tÜ sauKI nasatÜÊ AaiNa QaDpD yaXasvaI zÉnaÊ hvaI tI vastU imaLalyaavarhI
tÜ sauKI nasatÜ. (acaM krNa tÜ inaBa-yata iXakt naahI. naohmaI maaNasaalaa
kXaacaI naa kXaacaI saat%yaanao QaastI vaaTt rahto. tÜ jar inaBa-ya vhayalaa
iXaklaa tr jaIvanaatlaI gaÜYT navyaanao samajaola. maaNasaMÊ naVaÊ DÜMgarÊ samaud`Ê
sagaL\yaaMcaa Aqa- badlaola. AakaXaakDo sagaLoca baGatat. pNa ~yasqaasaarKM ²
mhNaUnaca to jara BaÉna AalaM ikMvaa ivajaocaa laÜL kÜsaLtanaa idsalaa kI
maaNasaM pLt sauTtat. AakaXaakDo pahayacaM to AakaXa hÜ}na pahavaM
mhNajao to javaLcaM vaaTtM. ‘ivaraT’ (a Xabdacaa Aqa- tovha samajatÜ. ‘Amayaa-d’
Xabd parKayacaa Asaola tr samaud` pahavaa. ‘ivaivaQata’ Xabd samajaUna Gyaayacaa
Asaola tr ‘maNaUsa’ pahavaa. pNa tÜhI ksaaÊ tr AatUna AatUna pahavaa. maga
maaNasaaMcaI BaItI ]rt naahI. AgadI hlakTatlaa hlakT maaNaUsadoKIla
hlakT mhNaUna AavaDtÜ. jaIvanaavarÊ jagaavarÊ jagaNyaavar AsaM p`oma kolaM
mhNajao sagaLM inaBa-ya hÜtM. ]pmaa VayacaI JaalaI tr maI ivajaocaIca ]pma
došna. pRqvaIcaI AÜZ inamaa-Na JaalaI ro JaalaI kI tI AakaXaacaa %yaaga krto.
pRqvaIvar dgaD hÜ}na pDto. pNa pDNyaapasaUna svatÁlaa saavart naahI
AaiNa tojaacaahI %yaaga krIt naahI. p`oma krtanaa maaNasaanaMhI AsaM tuTUna p`oma
kravaM. DÜLo gaolao trI caalatIla pNa najar XaabaUt hvaI. svar naahI
saapDlaa tr naahIÊ pNa naad ivasarNaar naahIÊ paya qaklao trI baoh<ar pNa
‘gatI’caI AÜZ iTkvaUna QarInaÊ hI BaUk kayama AsalaI kI JaalaM² AayauYyaat hI
BaUk ijavaMt zovaavaI AaiNa inaBa-yatonao purI krIt rahavaM.

malaa hohI maahIt Aaho kIÊ AKMD ]%saahÊ XaÜQak najarÊ va>R%vaÊ p`vaasaacaI
ivalaxaNa hÝsa ho sagaLo gauNaivaXaoYa ivhT^imanacyaa gaÜL\yaa Ka}na yaot
naahIt. klamaI AaMbaa ha maatIcaaca huMkar AsatÜ. tXaa kahI kahI vya>I hI
maatIlaa pDlaolaI svaPnaM Asatat. vaasaudova baLvaMt fDkoÊ saavarkrÊ
iTLkaMsaarKo KroKuro ËaMitkarkÊ ivacaarvaMtÊ lata AaXaa saarKI 3 tpaMcyaa
var svaraMcyaa saMttQaaraMnaI icaMba krNaaáyaa paXva-gaaiyakaÊ baDo gaulaama
AlaIKaÐpasaUna pM. iBamasaonaaMpya-Mtcao gaayakÊ baabaa AamaT\yaaMpasaUna iXavaajaIrava
pTvaQa-naaMpya-Mt KroKuro maanavatocao pujaarIÊ AXaI sagaLI maaNasaM paihlaI kIÊ
‘saujalaaM sauflaaM’caa Aqa- saapDtÜ. raihlaolyaa sagaL\yaa janagaNaat jaimanaIt
faL KupsaNaaro Aahotca. pNa jaovha jaimanaIlaaca p`savavaodnaaMcaa maÜh hÜtÜÊ
dozalaaca jaovha rÜmaaMca Aavaronaasao hÜtat tovha kLIcaa huMkar ]maTtÜ
%yaap`maaNao Qair~I AXaa kahI maaNasaaMnaa janmaalaa Gaalato.

(a jagaat puÉYaaqa- (a Xabdacaa Aqa- samajalaolao puÉYa farÊ mhNajao farca


maÜjako Aahot. puÉYaaqa- mhNajao risakta. jabardstI navhoÊ XaarIirk takd
navhoÊ tr maanaisak takd. jyaalaa hI maanaisak risakta samajalaI %yaalaaca
puÉYaaqa- samajalaa. Asaa puÉYaÊ puÉYa Asalaa trIhI kÜmala AsatÜ. tÜ
kuNaavarhI jabardstI krIt naahI.

jyaalaa garja inamaa-Na haoto %yaalaa tI ekdma laacaar¸ dubaLa banavato. AaiNa
jaao tI garja purvaU Saktao %yaalaa tI AcaaT saamaQya-vaana AaiNa ]ddama
banavato.
samaajaalaa kLNaar nasaola tr kaoNatIhI vyai@t kaoNathI pap krIla.

Anaok samasyaaÊ %yaa xaNaI saucaola %yaa maagaa-nao saÜDvaavyaa laagatat. qaÜDa
AvaQaI laÜTlyaavar maga kayamacaa ]paya XaÜQaavaa. dUQa AcaanakpNaoÊ mhNajao
AapNa tMd`It AsatanaaÊ kÜNa%yaa trI xaNaI laaT AMgaavar yaotoÊ %yaa vaogaanao
var kazapya-Mt yaotM. icamaTa XaÜQaayalaa vaoL nasatÜ. AXaa vaoLolaa paNyaacaa
iXaDkavaa kÉna to itqalyaa itqao XaaMt krayacaM AsatM. qaaMbavaayacaM AsatM. maga
saavakaXa icamaTa XaÜQaavaaÊ ]saMt Gao}na to KalaI ]trvaavaM. tsaMca kahIsaM..
Anaok samasyaaMcaM...

‘AapNa [qaUna Aata saat pavalaM caalaU. AaXaIvaa-d Vayalaa hI AaplaI navaI vaastU
Aaho. pavalaagaiNak tI ’tqaastu‘ mhNat rahIla. tuJyaa dadaMcaI saaQanaa tuJyaa
pazIXaI Aaho. martanaa idlaolaa baabaaMcaa AaiXavaa-d malaahI saavarIla. maI
Aaistk Aaho kI naaistk (acaa maI kQaI XaÜQa Gaotlaolaa naahI. maI EawavaMt
maa~ ja$r Aaho. saÝMdya-Ê saMgaItÊ saugaMQaÊ saaih%ya (a savaa-MsaazI maI baoBaana
hÜtÜ. pNa maaJaI jamaIna kQaI sauTt naahI. maI maaNaUsa Aaho (acaa malaa
AiBamaana vaaTtÜ. malaa prmaoXvar vhayacaM naahI. navaáyaalaa dova vagaOro
maanaNaaáyaaMpOkI tU Aahosa kI naahIsa ho maI pircaya hÜ}nahI ivacaarlaM naahI.
tXaI nasalaIsa tr ]<amaca. pNa AsalaIsa tr [tkcaM saaMgaonaÊ kI malaa dova
maanaayacaa p`ya%na kolaasa tr tÜ maaJyaavar far maÜza Anyaaya hÜšla. malaa
maaNaUsaca maana mhNajao kLt - nakLt hÜNaaro ApraQa xamya zrtIla.
kuNaacaMhI mana na duKvaNaM hIca maI dovapUjaa maanatÜ. ijavaat jaIva AsaotÜ maI
tulaa saaMBaaLIna. Aata saaMBaaLIna ha Xabd caukIcaa Aaho. %yaat AhMkar
DÜkavatÜ. tovha [tkcaM saaMgaona kI Aaplyaa (a GaratÊ saMsaaratÊ tU icaMtot
Asatanaa maI majaot Aaho AsaM kQaI GaDNaar naahI AaiNa XaovaTcaM saaMgaayacaM
mhNajao malaa p%naI hvaIca hÜtI. maa~ p%naI Jaalyaavar tuJyaatlaI p`oyasaI
saaMBaaL. malaa saKI hvaIca Aaho. hÜXaIla Æ’

maaNasaaMnaI AaplaM AayauYya [tkM QaavapLIcaMÊ dgadgaIcaM AaiNa A%yaMt varvarcaM


k$na GaotlaM Aaho. hI maaNasaM AXaIca. yaaMnaa saaya hvaIÊ dUQa tapvaNyaacaa
KTaTÜp nakÜ. saugaMQa hvaaÊ pNa rÜpT\yaacaI maXaagat nakÜ. maulaM hvaItÊ
pNa saMgaÜpnaacaI yaatayaat nakÜ. gatI hvaIÊ pNa p`gatI nakÜ. p`isawI hvaIÊ
isawI nakÜ. hI maaNasaM AayauYya kaZtatÊ jagat naahIt. caalaNaara maaNaUsaca
f> payaaKalaI kIDamauMgaIcaI h%yaa hÜt naahI naa ho baGatÜ. QaavaNaara
maaNaUsa f> tuDvaNyaacaM kama krIt QaavatÜ.

maaNaUsa jaovha t$Na Asatao tovha tao vaikla Asatao¸ Da^@Tr Asatao¸
[MijanaIyar Asatao¸ Asaa kuNaI kuNaI Asatao. pNa vaaQya-@yaat tao f@t
mhatara AaiNa mhataraca Asatao.maulaM AapNa maagauna Gaotao¸ mhatarpNa nakao
Asatanaa yaotM. jao na maagata yaotM %yaacaI ikMmat kSaI rahNaarÆ AaMbyaacyaa
JaaDalaa maaohaor yaoNaM baMd JaalaM tr to SaMBar vaYa- jagaUna kaya ]pyaaogaÆ %yaat
Kudd %yaa JaaDalaahI AanaMd naahI.
baayakao mhNajao kSaI hvaIÆ AapNa ibaqarlaao tr Aaplyaalaa saavarNaarI hvaI¸
svat:ca ibaqarNaarI nakao. qaaoD@yaat mhNajao poprvaoT saarKaI hvaI. Kalacao
kagad fDfDtIla pNa tI svat: gaDgaDNaar naahI¸ caLNaar naahI¸ naI
Kalacao kagadhI ]DU doNaar naahI.

svaPna saMplaM kI sa%ya baÜcaU lagatM. ]dba<yaa jaLUna gaolyaa kI maagao raKocaa
saDa ]rtÜ. raKolaa saugaMQa nasatÜ.
svaPnaalaa saU~ nasatM.
trI maI %yaalaa ivacaarlaMÊ
‘svaPnaaMvar maaNaUsa jagatÜ ka ro Æ’
‘naahI. svaPnaaMvar maaNaUsa JaÜptÜÊ rmatÜ. pNa jaaga yaošpya-Mt ² jaagaopNaIhI
]raXaI svaPna baaLgalaI tr prt JaÜpayacaI vaoL yaoto maaNasaavar ²’
maI bauvaa svaPnaaMvarca jagatÜ. svaPnaaMcaa AaiNa saugaMQaacaa far javaLcaa saMbaMQa
AsatÜ.‘
’barÜbar AahoÊ XaovaTI dÜnhIcaI raK hÜto.‘

‘maI tuJyaakDo Aa<aa sarL sarL baGatÜya. baakIcaohI baGatahot.tulaa puÉYaaMcyaa


najarocaIÊ baGaNyaacaI caID naahI ka yaot Æ’ ‘ka yaavaI Æ maI isvaimaMga D/osamaQyao
Asatanaa puÉYa baGaNaarca. %yaaMnaI baGaavaM mhNaUna maI [qaM yaot naahI. [T [ja
d paT- AÜ^f d gaoma² puÉYa phaNaarca. svaaBaaivak gaÜYTIMvar icaDNyaat Aqa-
ca nasatÜ. BauMgao jamaavaot mhNaUna kmaL fulat naahIÊ AaiNa eKadM kmaL
pkDayacaM AsaM zrvaUna BauMgao Ba`maNa krIt naahIt. fulaNaM ha kmaLacaa Qama-Ê
BaulaNaM ha BauMgyaacaa Qama-.jaaNakaraMnaIÊ risakaMnaI kmaLakDo pahavaMÊ BauMgyaakDo
pahavaM AaiNa fulaavaM ksaM AaiNa BaulaavaM ksaM ho iXakavaM.’

spXa-sauK mhNajao p`oma na@kIca naahI. tÜ p`ItIcaa mauL rMga naahI. tÜ nausata
AiBalaaYaocaa tvaMga ² ek savaMga laalasaa ² jaata yaota BaoTt rahtoÊ jaaNavato.
spXaa-caI hI laalasaa rÜja AÜ^ifsalaa jaatanaa laÜklamaQyao sahna kravaI
laagato. rs%yaanao caalatanaa laadlaI jaato. bauikMga @laak-nao itkIT dotanaa
spXa- kravaaÊ basa kMD@Trnao tocaÊ vaaNyaanao puD\yaa dotanaa tocaÊ AÜ^ifsarnao
fašla dotanaa toca. hIca laalasaa AÜ^ifsacyaa ilaF,TmaQyaosauwa sauTabauTat
icakTUna jaato. var punha ‘saÜ^rI’caM gaulaabapaNaI iXaMpDayacaM AaiNa ek AÜXaT
hasya. sagaLIkDoca hI laalasaa qaOmaana Gaalatanaa idsato. AÜ^ifsacyaa
kamaasaazI fÜna kravaa tr pilakDcaa puÉYaI Aavaaja AkarNa mavaaL hÜtÜ.
najara tr dusarM kahI AÜktca naahIt. s~Idohavar %yaa Aqa-pUNa- najaraMcaI
puTM caZlaolaI AsatIla puTM ² BaartIya yauwsamaaPtInaMtr EaIÌYNaanao Ajau-naalaa
p`qama rqaamaQaUna ]trayalaa saaMigatlaM. Aajau-naalaa navala vaaTlaM.trI ÌYNaacaM
eokUna tÜ ]trlaa. %yaanaMtr EaIÌYNa ]trtacaÊ Ajau-naacaa rqa jaLUna gaolaa.
%yaavar EaIÌYNaanao saaMigatlaM. ‘kÝrvasaOnyaanao Taklaolyaa As~aMcaa pirNaama
rqaavar Jaalaolaa hÜta. AgaÜdr maI jar ]trlaÜ AsatÜÊ tr ha rqa
tuJyaasakT jaLUna gaolaa Asata.’ AayauYyaBar s~IdohacaM saMrxaNa Asaaca kuNaI
Ajaat ÌYNa krIt Asalaa paihjao. naahItr puÉYaaMcyaa najaraMnaI tÜ doh
icatovar caZNyaapUvaI- jaLUna gaolaa Asata.
savaa-t jaIvaGaoNaa xaNa kÜNata Æ KUp sad\BaavanaonaM eKadI gaÜYT krayalaa
jaavaM AaiNa svatÁcaa kahIhI ApraQa nasatanaa pdrI f> vaašTpNaaca yaavaaÊ
sad\hotUcaIca XaMka GaotlaI jaavaIÊ ha²

inaNa-ya Gaota na yaoNaM (asaarKa dusara Gaatk dÜYa naahI. inaNa-ya na


GaoNyaapoxaa caukIcaa inaNa-ya GaoNaM AiQak barM. caukIcaa inaNa-ya GaoNaaáyaa maaNasaaMnaI
jaIvanaat yaXa imaLvalaolaM Aaho. prMtu jaÜ inaNa-ya Gao} Xakt naahI %yaacaM mana
naohmaI ho kÉ kI to kÉ (a gaÜMQaLat gauMtlaolaM AsatM. maa~ ha manauYya
kQaIhI yaXasvaI JaalyaacaM eoikvaat naahI. jyaalaa inaNa-ya Gaota yaot naahIÊ
%yaalaa ÌtI krta yaot naahI. AaiNa jyaalaa ÌtI krta yaot naahIÊ %yaalaa
kÜNa%yaahI xao~at yaXa imaLvata yaot naahI.

p`%yaok saÝ#yaacaI ikMmat %yaacyaa maUlyamaapnaa[tkI Asato. kahIhI fukT


nasatM AaiNa kÜNatahI saÝda svastat hÜt naahI. kahI gaÜYTIMcaI ikMmat
AgaÜdr maÜjaavaI laagatoÊ tr kahIMcaI naMtr ²

ekda koMvha trI XaaMtpNao basaavaM AaiNa vayaanausaar AapNa kaya kaya gaÜYTI
saÜDlyaa (acaa AaZavaa Gyaavaa. maga laxaat yaotMÊ kI AapNa gaaBauLlaolaI icaMca
Anaok vaYaa-t KallaolaI naahI. ja~ot imaLNaarI p~\yaacaI iXa+I vaajavalaolaI
naahI. caT@yaaMcyaa ibayaa Gaasauna caTko Vavaot AsaM Aata vaaTt naahIÊ karNa
pirisqatInao idlaolao caTko saÜsatanaaca purovaaT JaalaolaI Aaho. k^ilaDÜskÜp
pa(laolaa naahI. sak-sa maQalaa jaÜkr Aata AaplaM mana irJavau Xakt naahIÊ
tsacaM kapsaacaI mhatarI pkDNyaacaa caama-hI ra(laolaa naahI. kapsaacyaa
mhatarInao ]Dta ]Dta Aaplaa ‘baalapNaIcaa kaL sauKacaa’ svatÁbarÜbar kQaI
naolaa to Aaplyaalaa kLlaMca naahI. Aata %yaa iT/Psa naahIt. dÜna dÜna
maulaaMcyaa jaÜD\yaa kÉna caalaNaM naahI. ivaTIdaMdu naahI. saabaNaacao Ôugao
naahIt. p`vaasaat baÜgada Aalaa tr ek Anaaimak hurhur naahI..... %yaa
]DNaaáyaa mhatarInao ho sagaLo AanaMd naolao. %yaacyaa badlaI itcaM vaaQa-@ya itnao
Aaplyaalaa idlaM. mhNaunaca tI Ajauna ]Du Xakto. AapNa jaimanaIvarca AahÜt.

sagaLo vaar prvata yaotat pNa AhMkaravar Jaalaolaa vaar prvata yaot naahI.
AaiNa pcavatahI yaot naahI.

‘s~I’ laa janmaalaa Gaalatanaa prmaoXvaranao itlaa ivacaarlaMÊ


‘tulaa bauwI hvaI ka saÝMdya- Æ’
tovha s~I mhNaalaIÊ
‘bauwIcaI garja naahIÊ saÝMdya-ca do²’
‘kaÆ’
‘bauwIcyaa saamaqyaa-var saÝMdya- imaLvata yaot naahIÊ pNa saÝMdyaa-cyaa jaÜravar
bauwI ivakt Gaota yaoto’
‘maaJaI prmaoXvaravar Apar Ba>I Aaho. %yaanao inamaa-Na kolaolaI saRYTI pha.
itqaM sagaLM Amaap AahoÊ ivaraT AahoÊ p`caMD Aaho. [qaM lahana kahIca naahI.
ek maaNaUsa paha² kovaZI ivaraT inaima-tI maaNaUsa mhNajao ²pva-traXaI jaovaZ\yaa
p`caMDÊ samaud` jaovaZa Amayaa-dÊ vanaEaI jaovaZI gaUZÊ tsaaca maaNaUsa - p`%yaok
maaNaUsa -- p`caMDÊ Amayaa-d AaiNa gaUZhI. maaNasaalaa bahala kolaolaI pMcaoMid`yaM
hIca %yaacaI saaxa. najarocaI duinayaaÊ naadacaI duinayaa AaiNa spXaa-caI duinayaa.
sagaLM ivaraT AaiNa mhNaUnaca naohmaI vaaTtM kI jyaa prmaoXvaranao jaIvana
evaZM ivaraT kolaM tÜ %yaa ivaraT jaIvanaacaa XaovaT jaIvanaapoxaa lahana gaÜYTInao
krNaar naahI.’
‘maaJaI Eawa AahoÊ kI prmaoXvaranao inamaa-Na kolaolaa maR%yaU ha jaIvanaapoxaa
ivaraT AahoÊ jaIvanaapoxaa laÜBasa AsaNaar.’

Aaplyaalaa ijavaapaD
AavaDNaaáyaa maaNasaacaM maUla vaaZvaNaMÊ
Aaplyaa jaÜDIdaralaa AMXaÉpanao
svatÁcyaa XarIrat jaagaa doNyaacyaa
AanaMdacaI barÜbarI kXaaXaIca hÜ} Xakt naahI.
Ap%yaalaa vaaZvatanaa p`%yaok s~I
kahI p`maaNaat Aaplyaa navaáyaacaIhI
Aaš hÜt AsaavaI.
pihlaM maUla hÜNyaapUvaI- tI kovaL p`oyasaI Asato.
kayama jaIva Takavaa AXaa pa~tocaa
navara laaBalaa tr idvasaacao iktI xaNa
tI navaáyaacaahI Ap%yaasaarKa saaMBaaL krto
ho kÜNa%yaahI puÉYaalaa kLayacaM naahI.
s~I jaovha jaovha saMGaYaa-saazI ]BaI Asato
tovha tovha tI Balao p%naI AsaolaÊ
pNa jaovha jaovha tI xamaa krto
tovha tovha to naatM AašcacaM AsatM.

Axata (a XabdatlaM p`%yaok Axar mah<vaacaM Aaho.


A Ä Ap-NaBaava
xa Ä xamaaXaIlata
ta Ä tartmya
ho tIna gauNa dÜGaaMjavaL hvaot.
p`omaatIla navaI navalaaš Aata kahIXaI kmaI JaalaI Asaola tr dÜGaaMnaI
Aapaplyaa DÜL\yaaMvarcyaa p+\yaa ]travyaat. ekmaokaMcyaa vaR<aIMcaa Kra maagaÜvaa
Gyaavaa. saPtkatlao iktI saUr jauLtat to BaabaDopNaa TakUna tpasaavaM. mau#ya
mhNajao AapNa kÜNa%yaa gaÜYTIMnaaÊ iktI p`maaNaat maurD Gaalau XakNaar AahÜt
%yaacaa (aca kalaavaQaIt XaÜQa Gyaavaa. saMGaYaa-cyaa jaagaa hoÉna zovaavyaat. maurD
GaalaNaM ha sahjaQama- vhayalaa hvaa. kat TaklaI kI saap itkDo vaLUnahI
baGat naahIÊ [t@yaa sahjatonao AapNa ekmaokaMsaazI kaya Taku XaktÜÊ %yaacaM
saMXaÜQana ca krayalaa hvaM. ekmaokaMnaa TakNyaapoxaaÊ

Potrebbero piacerti anche