Sei sulla pagina 1di 6

Navagraha Suktam

This is a little explanation so one can appreciate the depth of the following sutras. There are three main levels of
devatta for each planet. The graha devatta, Adhi devatta, and Pratyadhi devatta. In this suktam, there are verses for
each level of the graha, so multiple aspects of their reality are propitiated. This is my very limited understanding of

Sun

Agni (Fire)

Shiva

Moon

Apas (Water)

Gauri

Mars

Prithvi (Earth)

Ksetrapal

Mercury

Visnu

Narayana

Jupiter

Indra

Brahma

Venus

Sachi

Indra

Saturn

Prajapati

Yama

Rahu

Pitris

Durga

Ketu

Brahma

Chitragupta

the different levels of devattas:


The Adhi devatta will help you understand the nature of the graha, if we understand the Adhi devatta we will
understand the basic nature of the planet. Agni is fire and light which is the Sun, It is giving but malefic like putting
ones hand in the fire. If you understand jala (water) you will understand the Moon.
Pratyadhi devatta reveals the function of the graha, how it functions, what it does. Shiva is the karaka of all the atmas
(souls), self relization is Shivoham (realizing I am Shiva). Shiva shows we are all a spark coming from the Sun and will
go back to Sun. Gauri shows the compassion of the mother. Mercury, karaka of the 10 th house, has Visnu as
Pratyadhi devata. His function is working for food to sustain oneself, working skills. Chitragupta keeps accounts for
Yama (mathmatics, akashic records) and people try to bribe him, but he keeps all past accounts.
Saturns Adhi devatta level is Prajapati showing that he creates, (he creates us because of our sin, reincarnation).
Saturn is the worker and the farmer, he makes things because it is his job. At the Pratyadhi devatta level Saturn is
Yama, the lord of Dharma, his function is to keep dharma properly, so he rules both ancient tradition and
punishment.
The Graha works on the material plain to help you make things better. The Adhi devatta is the level of asking god to
help so that something good will happen by itself. The Pratyadhi devatta is for when one is in danger, when there are
evils to be removed. Surya is worshiped if we want to live in a way that will improve our health and vitality, Agni is
worshipped when we need divine help to awaken vitality within to have the grace of health and vitality, Shiva is
worshiped with Mritanjaya when there is sickness or bondage.

If there are problem with having kids, one is not physically capable, then worship at the graha level (Jupiter). When
there is no physical problem but there is no pregnancy then worship Indra (Adhi devatta) who gives the best children.
When there is a need for the proper attitude toward children, Jupiters Pratyadhi devatta will help as well as maintain
things after birth.
If the lord of a dasa is strong the divisions pertaining to that planet will do well, if the planet is weak the divisions
ruled by it will suffer. The different levels of the devatta are very important relative to divisional charts.
There is one teaching that says to activate a planet in the Rasi use the Graha, to activate the planet in the navamsa use
the Adi devatta, to activate a planet in the D-60 use the Pratyadi Devatta.

. nvhsum!.
|| navagrahasutram||
` zua<brxr< iv:[u< zizv[ ctuuRjm!,
svdn< XyayeTsvR ivaepzaNtye.
om uklmbaradhara viu aivara caturbhujam|
prasannavadana dhyyetsarva vighnopantaye||
` u> ` uv> ` suv> ` mh> ` jn> ` tp> ` sTym!,
` tTsivtuvRre{y< gaeRdevSy ixmih, ixyae yae n> caedyat!,
Aaemapae JyaetIrsae=m&t< uuRvSsuvraem!.
om bhu om bhuva om suva om maha om jana om tapa om satyam|
om tatsaviturvareya bhargodevasya dhimahi| dhiyo yo na pracodayt|
ompo jyotrasomta brahma bhurbhuvassuvarom||
mmaepasmStirt]yara IprmerITyw AaidTyaidnvhdevtasadis(w AaidTyaid-nvhnmSkaran! kir:ye.
mamopttasamastaduritakayadvr rparamevaraprtyartham ditydinavagrahadevat- prasdasiddhyartham
ditydinavagrahanamaskrn kariye||
[Surya Graha]
` AasTyen rjsa vtRmanae invezym&t< mTyc,
ihr{yyen sivta rwena==devae yaituvna ivpZyn!,
om satyena rajas vartamno niveayannamta martyaca|
hirayayena savit rathendevo ytibhuvan vipayan|
[Agni]
Aai< t< v&[Imhe haetar< ivvedsm!, ASy y}Sy sutum!,
gni duta vmahe hotra vivavedasam| asya yajasya sukratum|

[Shiva]
ye;amIze pzupit> pzuna< ctu:pdamut c ipdam!, in:Itae=y< yi}y< agmetu raySpae;a yjmanSy sNtu.
yeme paupati paun catupadmuta ca dvipadm | nikrtoya yajiya bhgametu ryaspo yajamnasya
santu||
` Aixdevta- Tyixdevta-sihtay AaidTyay nm>.1.
om adhidevat- pratyadhidevat-sahitya dityya nama||1||
[Chandra Graha]
` AaPyaySv smetu te ivtSsaem v&i:[ym!, va vajSy s<gwe,
om pyyasva sametu te vivatassoma viyam| bhav vjasya sagathe |
[Apas]
APsume saemae AvIdNtivRain e;ja, Ai ivs<uvmap ive;jI>,
apsume somo abravdantarvivni bheaj| agnica vivasambhuvampaca vivabheaj
[Gauri]
gaErI immay sillain t]TyekpdI ipdI sa ctu:pdI, AapdI nvpdI buvu;I sha]ra prme Vyaemn!.
gaur mimya salilni takatyekapad dvipad s catupad| apad navapad babhuvu sahastrkar parame
vyoman||
` Aixdevta-Tyaixdevta-sihtay saemay nm>.2.
om adhidevat-pratydhidevat-sahitya somya nama||2||
[Mars Graha]
` AimuRVhaR idv> kkTpit> p&iwVya Aym!, ApaetaiMs ijNvit,
om agnirmurdvh diva kakutpati pthivy ayam| apmretmsi jinvati|
[Prithvi]
Syaena p&iwiv va=n&]ra inveznI, yCDnZzmaR swa>,
syon pthivi bhavnkar nivean| yacchanaarm saprath
[Ksetrapal]
]eSy pitna vyim!hte nev jyamis, gam< pae;iyTNva s nae m&FatIze.
ketrasya patin vayamhite neva jaymasi| gmava poayitnv sa no mhtde||
` Aixdevta Tyixdevta sihtay Aarkay nm>.3.
om adhidevat pratyadhidevat sahitya agrakya nama||3||
[Mercury Graha]
` %XySvae itjag&aenimaputeR sm!s&jewamy, pun> k{vGgSTva iptr< yuvanmNvatam!sIviy tNtumetm!,
om udbudhyasvgne pratijghyonamipurte samsjethmayaca| puna kvaggastv pitara
yuvnamanvtmsttvayi tantumetam |

[Visnu]
#d< iv:[u-irvcme exa indxe pdm!, smufmSypam! sure,
ida viu-rvicakrame tredh nidadhe padam| samuamasyapm sure|
[Narayana]
iv:nae rraqmis iv:[ae> p&mis iv:[aeZPeSwae iv:[aeSSyuris iv:[aeuRvmis vE:[vmis iv:[ve va.
vino raramasi vio phamasi vionaptrestho viossyurasi viordhruvamasi vaiavamasi viave ttv||
` Aixdevta Tyixdevta sihtay buxay nm>.4.
om adhidevat pratyadhidevat sahitya budhya nama||4||
[Guru Graha]
` b&hSpte AitydyaeR AhaRd*umiait tumne;u, yIdyvstRjat tdSmasu iv[Nxeih icm!,
om bhaspate atiyadaryo arhdadyumadvibhti kratumajjaneu|
yadddayaccavasartaprajta tadasmsu draviandhehi citram|
[Indra]
#NmTv #h paih saem< ywa zayaRte AipbSsutSy, tv [ItI tv zurzmRaivvasiNt kvySsuy}a>,
indramarutva iha phi soma yath ryte apibassutasya| tava prat tava uraarmannvivsanti kavayassuyaj|
[Brahma]
j}an< wm< purStaisImtSsucae ven Aav>, sbuiya %pma ASy ivaSst yaeinmst ivv>.
brahmajajna prathama purastdvismatassuruco vena va| sabudhniy upam asya vihssatava
yonimasatava viva||
` Aixdevta Tyixdevta sihtay b&hSptye nm>.5.
om adhidevat pratyadhidevat sahitya bhaspataye nama||5||
[Shukra Graha]
` vZzuay anve rXvm! hVy< mit< caye supUtm!, yae dEVyain manu;a jnuim!;, ANtivRain iv na ijgait,
om pravaukrya bhnave bharadhvam| havya mati cgnaye suptam| yo daivyni mnu janumi| antarvivni
vidma n jigti|
[Sachi]
#Na[Imasu nair;u supImhmvm!, n aSya Apr<cn jrsa mrte pit>,
indrmsu nriu supatnmahamaravam| na hysy aparacana jaras marate pati|
[Indra]
#N< vae ivtSpir hvamhe jne_y>, ASmakmStu kevl>.
indra vo vivataspari havmahe janebhya| asmkamastu kevala||
` Aixdevta Tyixdevta sihtay zuay nm>.6.
om adhidevat pratyadhidevat sahitya ukrya nama||6||

[Saturn Graha]
` zae devIriy Aapae vNtu pItye, z<yaerivNtu n>,
om anno devrabhiaya po bhavantu ptaye| ayorabhistravantu na|
[Prajapati]
japte n TvdetaNyNyae iva jatain pirta bUv,
yTkamaSte jumStae AStu vyGg!Syam ptyae ryI[am!,
prajpate na tvadetnyanyo viv jtni parit babhva|
yatkmste juhumastanno astu vayaggsyma patayo raym|
[Yama]
#m< ymmaih sIda=iraei> ipt&iSs<ivdan>,
AaTva ma> kivzSta vhNTvena rajn! hiv;a madySv.
ima yamaprastramhi sdgirobhi pitbhissavidna|
tv mantr kaviast vahantven rjan havi mdayasva||
` Aixdevta Tyixdevta sihtay znEray nm>.7.
om adhidevat pratyadhidevat sahitya anaivarya nama||7||
[Rahu Graha]
` kya ni AauvtI sdav&xSsoa, kya zicya v&ta,
om kay navitra bhuvadut sadvdhassakh| kay acihay vt|
[Pitris]
Aa=yaE> p&irmIdsnNmatr< pun>, iptr yNTsuv>,
yagau pnirakramdasananmtara puna| pitaraca prayantsuva|
[Durga Devi]
ye devI inr\itrabbNx dam IvaSvivcTyRm!,
#dNte ti:yaMyayu;ae n mXyadwajIv> iptumi mu>.
yatte dev niratirbabandha dma grvsvavicartyam|
idante tadviymyyuo na madhydathjva pitumaddhi pramukta||
` Aixdevta Tyixdevta sihtay rahve nm>.8.
om adhidevat pratyadhidevat sahitya rhave nama||8||
[Ketu Graha]
` ketu{vketve pezae myaR Apezse smu;rjaywa>,
om ketukvannaketave peo mary apease samuadbharajyath|
[Brahma]
a devana< pdvI> kvInam&i;ivRa[a< mih;ae m&ga[am!,
Zyenae g&a[ag!SvixitvRnanam! saem> pivmTyeit ren!,
brahm devn padav kavnmirvipr mahio mgm|
yeno gdhrgsvadhitirvannm soma pavitramatyeti rebhan|

[Chitragupta: Yamas Clerk]


sic ic< ictyn!tmSme ic] ictm< vyaexam!,
cN< riy< puvIr< b&hNt< cNcNaig&R[te yuvSv.
sacitra citra citayantamasme citrakatra citratama vayodhm |
candra rayi puruvra bhanta candracandrbhirgate yuvasva||
` Aixdevta Tyixdevta sihte_y> ketu_yae nm>.9.
om adhidevat pratyadhidevat sahitebhya ketubhyo nama||9||
` AaidTyaid nvh devta_yae nmae nm>
om ditydi navagraha devatbhyo namo nama
` zaiNt> zaiNt> zaiNt>.
om nti nti nti||
Sanskrit syllables written in ITRANS 99
(for font translator go to www.omkarananda-ashram.org)

Potrebbero piacerti anche