Sei sulla pagina 1di 8

Page 1 of 4

 
  
"" & "
"  +
.
+ / + +
+&  + 1 + + +
13+  4 + +

.
++& + - 1-3+ -  -3++ -3+ /-3+- -3+- 4-3+3+5 -3+ - 67 -3+ 3+ - -3+ -
"-3+ - -3+--+-3 -3+ 8 3+ -9: -+- 9: -3+-+- +-+-
" +
+4
; +4 : 1<  +
+ " +
@3 AB3 C 3 DC  @E 4 ;3C
4+ -4+ @3 AB3 C 3
C
DC  @E 4 ;3

Vaidika Vignanam (http://www.vignanam.org)

Page 2 of 4

"B 4 +
; "  "

H-  "
H J

3 3 3 + 3
3 3
3 9

3 " 3 K L M
+;1-< N"&" OP

R < 3+
9:3 + 9: " 9: &

. 9: B & +&   .
7 1. <S
< "
T "8O ;7

;7

- ; ; U & ;
"V

 6 8 C " 9: D
+
+ + +
4 X
D ;

Vaidika Vignanam (http://www.vignanam.org)

Page 3 of 4

+ + +
6 8 4; +5

8J 9: "
"C <8
4 D 4 9: 4 D 4 9: 
 4  + 1 K
K
+ + +
H
] ]
" " " " "-
V OL
" 1< 

+ + +
K L
"" <1<
+ + +
K L
"" <1<
+ + +

Vaidika Vignanam (http://www.vignanam.org)

Page 4 of 4

K L
"" <1<
+ + +

Web Url: http://www.vignanam.org/veda/shanti-mantram-devanagari.html

Vaidika Vignanam (http://www.vignanam.org)

Page 1 of 4

nti mantram
po hih mayobhuva | t na rje dadhtana | maheraya
cakase | yo va ivatamo rasastasya bhjayate ha na | uatriva
mtara | tasm aragammavo yasya kayya jinvatha | po
janayath ca na |
pthiv nt sgnin nt sme nt ucag amayatu |
antarikag nta tadvyun nta tanme ntag ucag
amayatu | dyaunt sdityena nt s me nt ucag
amayatu |
pthiv ntirantarikag ntir-dyau-ntir-dia-ntiravntaradi-nti ragni-ntir-vyu-nti-rditya-nticandram-ntir-nakatri-nti rpanti-roadhaya-ntirvanaspataya-ntir-gau-nti-raj-nti-rava-nti puruanti-brahma-ntir-brhmaa-nti-nti-reva nti-nti-rme
astu nti |
tayhag nty sarvanty mahya dvipade catupade ca
nti karomi ntirme astu nti ||
eha rca hrca dhtica tapo medh pratih raddh satya
dharmacaitni mottihanta-manttihantu m mg rca hrca

Vaidika Vignanam (http://www.vignanam.org)

Page 2 of 4

dhtica tapo medh pratih raddh satya dharmacaitni m


m hsiu |
udyu svyuodoadng rasenotparjanyasya
umeodasthmamtg anu | taccakur-devahita
purastccukramuccarat |
payema aradaata jvema aradaata nandma
aradaata modma aradaata bhavma aradaatag
avma aradaata pabravma aradaatamajtsyma
aradaata jokca srya de |
ya udagnmahatoravd-vibhrjamnassarirasya madhythsam
vabho lohitkasryo vipacinmanas puntu ||
brahmaacotanyasi brahmaa stho brhmaa vapanamasi
dhriteya pthiv brahma mah dritamenena
mahadantarika diva ddhra pthivg sadev yadaha
veda tadaha dhrayi mmadvedothi visrasat |
medhmane mviatg samc bhtasya bhavyasyvarudhyai
sarvamyurayi sarvamyurayi |
bhir-grbhi ryadatona nampyyaya harivo vardhamna | yad
stotbhyo mahi gotr rujsi bhyihabhjo adha te syma | brahma

Vaidika Vignanam (http://www.vignanam.org)

Page 3 of 4

prvdima tanno m hst ||


o ti ti nti ||
o sa tv sicmi yaju prajmyurdhana ca ||
o ti ti nti ||
o a no mitra a varua | a no bhavatvaryam | a na
indro bhaspati | a no viururukrama | namo brahmae |
namaste vyo | tvameva pratyaka brahmsi | tvmeva
pratyaka brahma vadiymi | ta vadiymi | satya
vadiymi | tanmmavatu | tadvaktramavatu | avatu mm | avatu
vaktram ||
o ti ti nti ||
o taccha yorvmahe | gtu yaya | gtu yaapataye |
daiv svastirastu na | svastir-mnuebhya | rdhva jigtu
bheajam | a no astu dvipade | a catupade |
o ti ti nti ||
o saha nvavatu | saha nau bhunaktu | saha vrya karavvahai |
tejasvinvadhtamastu m vidvivahai ||

Vaidika Vignanam (http://www.vignanam.org)

Page 4 of 4

o ti ti nti ||
o saha nvavatu | saha nau bhunaktu | saha vrya karavvahai |
tejasvinvadhtamastu m vidvivahai ||
o ti ti nti ||
o saha nvavatu | saha nau bhunaktu | saha vrya karavvahai |
tejasvinvadhtamastu m vidvivahai ||
o ti ti nti ||

Web Url: http://www.vignanam.org/veda/shanti-mantram-english.html

Vaidika Vignanam (http://www.vignanam.org)

Potrebbero piacerti anche