Sei sulla pagina 1di 5

Nrsimha Mrityunjaya Stotram

$%'
/ 23/ 5/ 7 |
:> ?B/ D E FG7 IJI || ||
IM/ 7%3MP |
B/ :M> D E FG7 IJI || ||
7R/ SD 7TMU |
/ :M> D E FG7 IJI || ||
WG/ G/ SII |
IXY/ :M> D E FG7 IJI || ||

2/ R/ P[P[/ |
/ :M> D E FG7 IJI || ||
G7I%T >^/ > G |
> FG7`J7abc I || ||
I e FG7f$%'g |
:Mi 7%3' FDj > kT || ||
FG7n/ 7%/ FG7:/ 7 |
$%'If >/ IJ7p || ||
/ e [G I^/ I 7 |
s > FG7 >M>t7u || ||
?G5wg 7p/ 7/

/ XIR |
xMG WfI /
FG7/ y>b || ||
|| I ||
mrkaeya uvca
nryaa sahasrka padmanbha purtanam |
praato.asmi hkea ki me mtyu kariyati || 1 ||
govinda puarkkamanantamajamavyayam |
keava ca prapanno.asmi ki me mtyu kariyati || 2 ||
vsudeva jagadyoni bhnuvaramatndriyam |
dmodara prapanno.asmi ki me mtyu kariyati || 3 ||
bhttmna mahtmna jagadyonimayonijam |

vivarpa prapanno.asmi ki me mtyu kariyati || 4 ||


sahasrairasa deva vyaktvyakta santanam |
mahyoga prapanno.asmi ki me mtyu kariyati || 5 ||
ityudritamkarya stotra tasta mahtmana |
apaytastato mtyurviudtaica pita || 6 ||
iti tena jito mtyurmrkaeyena dhmat |
prasanne puarkke nsihe nsti durlabham || 7 ||
mtyujayamida puya mtyupraamana ubham |
mrkaeyahitrthya svaya viuruvca ha || 8 ||
ya ida pahate bhakty trikla niyata uci |
nkle tasya mtyu synnarasycyutacetasa || 9 ||
htpadmamadhye purua pura
nryaa vatamdidevam |
sacintya srydapi rjamna

mtyu sa yog jitavstadaiva || 10 ||

Potrebbero piacerti anche