Sei sulla pagina 1di 449

Taittirya-Sahita - Searchable Text, Page 1 of 449 - 25.01.2005 - www.sanskritweb.

net/yajurveda
Taittirya-Sahit
Searchable non-accented transliterated text
To search for diacritics press ALT key, then type 0 + code on numerical keypad,
e.g. to search for , press ALT key, keep it pressed, and enter 0192 on num pad.
192 193 194 195 197 198 199 200 201 202 203 204 205 206 207 217

Invitation: Should there exist an Indian, who is interested in the Vedas and willing
to proofread and to correct this Yajurveda text and to provide it with Vedic svaras,
he is invited to contact me. I can supply any file format of this text (ITX format etc.).
Ulrich Stiehl, January 2005
[[1-1-1-1]]
ie tvorje tv
vyava sthopyava stha
devo va savit prrpayatu rehatamya karmae |
pyyadhvam aghniy devabhgam rjasvat payasvat prajvatr anamv
ayakams |
m va stena ata mghaasas |
rudrasya heti pari vo bahvs |
yajamnasya pan phi vaktu
dhruv asmin gopatau syta ||
[[1-1-2-1]]
yajasya ghoad asi
pratyua raka pratyu artaya
preyam agd dhia barhir acha manun kt svadhay vita | ta vahanti
kavaya purastd devebhyo juam iha barhir sade ||
devnm paritam asi
varavddham asi
devabarhir m tvnva m tiryak
parva te rdhysam
chett te m riam |
devabarhi atavala vi roha sahasraval ||
[[1-1-2-2]]
vi vaya ruhema
pthivy sampca phi
susambht tv sam bharmi
adityai rsnsndryai sanahanam
p te granthi grathntu sa te mstht |
Taittirya-Sahita - Searchable Text, Page 2 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
indrasya tv bhubhym ud yache bhaspater mrdhn harmi
urv antarikam anv ihi
devagamam asi ||
[[1-1-3-1]]
undhadhva daivyya karmae devayajyyai
mtarivano gharmo 'si
dyaur asi pthivy asi
vivadhy asi paramea dhmn
dhasva m hvs |
vasn pavitram asi atadhra asi sahasradhram |
huta stoko huto drapsas |
agnaye bhate nkya | svh dyvpthivbhym |
s vivyu s vivavyac s vivakarm
sam pcyadhvam tvarr rmir madhumattam mandr dhanasya staye
somena tv tanacmndrya dadhi
vio havya rakasva ||
[[1-1-4-1]]
karmae v devebhya akeyam |
veya tv
pratyua raka pratyu artayas |
dhr asi
dhrva ta yo 'smn dhrvati ta dhrva ya vaya dhrvmas
tva devn asi sasnitamam papritama juatama vahnitama devahtamam
ahrutam asi havirdhnam |
dhasva m hvs |
mitrasya tv caku preke
m bher m sa vikth m tv ||
[[1-1-4-2]]
hisiam
uru vtya
devasya tv savitu prasave 'vinor bhubhym po hastbhym agnaye jua
nir vapmy agnombhym
ida devnm idam u na saha
sphtyai tv nrtyai
suvar abhi vi khyea vaivnara jyotis |
dhant dury dyvpthivyos |
urv antarikam anv ihi |
aditys tvopasthe sdaymi |
agne havya rakasva ||
[[1-1-5-1]]
devo va savitot puntv achidrea pavitrea vaso sryasya ramibhis |
po devr agrepuvo agreguvo 'gra ima yaja nayatgre yajapati dhatta
yumn indro 'vta vtratrye yyam indram avhva vtratrye
prokit stha |
agnaye vo juam prokmy agnombhym |
undhadhva daivyya karmae devayajyyai |
avadhta rako 'vadht artayas |
aditys tvag asi prati tv ||
Taittirya-Sahita - Searchable Text, Page 3 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[1-1-5-2]]
pthiv vettu |
adhiavaam asi vnaspatyam prati tvditys tvag vettu |
agnes tanr asi vco visarjanam
devavtaye tv ghmi |
adrir asi vnaspatya
sa ida devebhyo havya suami amiva |
iam vadorjam vada
dyumad vadata
vaya saghta jema
varavddham asi
prati tv varavddha vettu
parpta raka parpt artayas |
rakasm bhgo 'si
vyur vo vi vinaktu
devo va savit hirayapi prati ghtu ||
[[1-1-6-1]]
avadhta rako 'vadht artayas |
aditys tvag asi prati tv pthiv vettu
diva skambhanir asi prati tvditys tvag vettu
dhiasi parvaty prati tv diva skambhanir vettu
dhiasi prvatey prati tv parvatir vettu
devasya tv savitu prasave 'vinor bhubhym po hastbhym adhi vapmi
dhnyam asi dhinuhi devn
prya tvpnya tv vynya tv
drghm anu prasitim yue dhm |
devo va savit hirayapi prati ghtu ||
[[1-1-7-1]]
dhir asi brahma yacha |
apgne 'gnim mda jahi ni kravyda sedh devayaja vaha
nirdagdha rako nirdagdh artayas |
dhruvam asi prthiv dhyur dha praj dha sajtn asmai yajamnya
pary ha
dhartam asy antarika dha pra dhpa dha sajtn asmai
yajamnya pary ha
dharuam asi diva dha caku ||
[[1-1-7-2]]
dha rotra dha sajtn asmai yajamnya pary ha
dharmsi dio dha yoni dha praj dha sajtn asmai yajamnya pary
ha
cita stha prajm asmai rayi asmai sajtn asmai yajamnya pary ha
bhgm agiras tapas tapyadhvam |
yni gharme kaplny upacinvanti vedhasa | pas tny api vrata indravy vi
mucatm ||
[[1-1-8-1]]
sa vapmi
sam po adbhir agmata sam oadhayo rasena
Taittirya-Sahita - Searchable Text, Page 4 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
sa revatr jagatbhir madhumatr madhumatbhi sjyadhvam
adbhya pari prajt stha sam adbhi pcyadhvam |
janayatyai tv sa yaumi |
agnaye tvgnombhym
makhasya iro 'si
gharmo 'si vivyus |
uru prathasvoru te yajapati prathatm |
tvaca ghva |
antarita rako 'ntarit artayas |
devas tv savit rapayatu varaihe adhi nke |
agnis te tanuvam mti dhk |
agne havya rakasva
sam brahma pcyasva |
ekatya svh dvitya svh tritya svh ||
[[1-1-9-1]]
dade |
indrasya bhur asi dakia sahasrabhi atatejs |
vyur asi tigmatej
pthivi devayajany oadhys te mlam m hisiam
apahato 'raru pthivyai
vraja gacha gosthnam |
varatu te dyaur
badhna deva savita paramasym parvati atena pair yo 'smn dvei ya ca
vaya dvimas tam ato m mauk |
apahato 'raru pthivyai devayajanyai
vrajam ||
[[1-1-9-2]]
gacha gosthnam |
varatu te dyaur
badhna deva savita paramasym parvati atena pair yo 'smn dvei ya ca
vaya dvimas tam ato m mauk |
apahato 'raru pthivy adevayajanas |
vraja gacha gosthnam |
varatu te dyaus |
badhna deva savita paramasym parvati atena pair yo 'smn dvei ya ca
vaya dvimas tam ato m ||
[[1-1-9-3]]
mauk |
ararus te diva m skn
vasavas tv pari ghantu gyatrea chandas rudrs tv pari ghantu
traiubhena chandasditys tv pari ghantu jgatena chandas
devasya savitu save karma kvanti vedhasas |
tam asy tasadanam asy tarr asi
dh asi svadh asi |
urv csi vasv csi
pur krrasya vispo virapinn uddya pthiv jradnur ym airaya candramasi
svadhbhis t dhrso anudya yajante ||
[[1-1-10-1]]
Taittirya-Sahita - Searchable Text, Page 5 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
pratyua raka pratyu artayas |
agner vas tejihena tejas ni apmi
goham m nir mka vjina tv sapatnasaha sam mrjmi
vcam pra caku rotram praj yonim m nir mkam vjin tv
sapatnash sam mrjmi |
sn saumanasam praj saubhgya tanm | agner anuvrat bhtv sa
nahye suktya kam |
suprajasas tv vaya supatnr upa ||
[[1-1-10-2]]
sedima | agne sapatnadambhanam adabdhso adbhyam
ima vi ymi varuasya pa yam abadhnta savit suketa | dhtu ca yonau
suktasya loke syonam me saha paty karomi
sam yu sam prajay sam agne varcas puna | sam patn patyha gache sam
tm tanuv mama
mahnm payo 'sy oadhn rasas tasya te 'kyamasya ni ||
[[1-1-10-3]]
vapmi
mahnm payo 'sy oadhn raso 'dabdhena tv cakuveke suprajstvya
tejo 'si tejo 'nu prehy agnis te tejo m vi nait |
agner jihvsi subhr devnm |
dhmnedhmne devebhyo yajueyajue bhava
ukram asi jyotir asi tejo 'si
devo va savitot puntv achidrea pavitrea vaso sryasya ramibhi
ukra tv ukry dhmnedhmne devebhyo yajueyajue ghmi
jyotis tv jyotiy arcis tvrcii dhmnedhmne devebhyo yajueyajue ghmi
[[1-1-11-1]]
ko 'sy khareho 'gnaye tv svh
vedir asi barhie tv svh
barhir asi srugbhyas tv svh
dive tvntarikya tv pthivyai tv
svadh pitbhya rg bhava barhiadbhyas |
rj pthiv gachata
vio stpo 'si |
rmradasa tv stmi svsastha devebhyas |
gandharvo 'si vivvasur vivasmd ato yajamnasya paridhir ia itas |
indrasya bhur asi ||
[[1-1-11-2]]
dakio yajamnasya paridhir ia itas |
mitrvaruau tvottarata pari dhatt dhruvea dharma yajamnasya paridhir
ia ita
sryas tv purastt ptu kasy cid abhiastys |
vtihotra tv kave dyumanta sam idhmahy agne bhantam adhvare
vio yantre sthas |
vasn rudrm dityn sadasi sda
juhr upabhd dhruvsi ghtc nmn priyea nmn priye sadasi sda |
et asadant suktasya loke
t vio phi
phi yajam phi yajapatim phi m yajaniyam ||
Taittirya-Sahita - Searchable Text, Page 6 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[1-1-12-1]]
bhuvanam asi vi prathasva |
agne yaar ida nama |
juhv ehy agnis tv hvayati devayajyyai |
upabhd ehi devas tv savit hvayati devayajyyai |
agnvi m vm ava kramiam |
vi jihthm m m sa tptam |
lokam me lokaktau kutam |
vio sthnam asi |
ita indro akod vryi
samrabhyordhvo adhvaro divispam
ahruto yajo yajapates |
indrvnt svh
bhad bh
phi mgne ducaritd m sucarite bhaja
makhasya iro 'si sa jyoti jyotir aktm ||
[[1-1-13-1]]
vjasya m prasavenodgrbheod agrabht | ath sapatn indro me
nigrbhedhar aka ||
udgrbha ca nigrbha ca brahma dev avvdhan | ath sapatnn indrgn me
vicnn vyasyatm ||
vasubhyas tv rudrebhyas tvdityebhyas tv |
akta rih viyantu vaya
praj yonim m nir mkam
pyyantm pa oadhayas |
marutm pataya stha
divam ||
[[1-1-13-2]]
gacha tato no vim eraya |
yup agne 'sy yur me phi
cakup agne 'si cakur me phi
dhruvsi
yam paridhim paryadhatth agne deva paibhir vyamas ta ta etam anu joam
bharmi ned ea tvad apacetaytai
yajasya ptha upa sam itam |
sasrvabhg sthe bhanta prastareh barhiada ca ||
[[1-1-13-3]]
dev im vcam abhi vive ganta sadysmin barhii mdayadhvam
agner vm apannaghasya sadasi sdaymi
sumnya sumnin sumne ma dhattam |
dhuri dhuryau ptam
agne 'dabdhyo 'tatanophi mdya diva phi prasityai phi duriyai phi
duradmanyai phi ducaritt |
avia na pitu ku suad yoni svh
dev gtuvido gtu vittv gtum ita
manasas pata ima no deva deveu yaja svh vci svh vte dh ||
[[1-1-14-1]]
Taittirya-Sahita - Searchable Text, Page 7 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
ubh vm indrgn huvadhy ubh rdhasa saha mdayadhyai | ubh dtrv
i raym ubh vjasya staye huve vm ||
arava hi bhridvattar v vijmtur uta v gh sylt | ath somasya prayat
yuvabhym indrgn stoma janaymi navyam ||
indrgn navatim puro dsapatnr adhnutam | skam ekena karma ||
uci nu stoma navajta adyendrgn vtraha juethm ||
[[1-1-14-2]]
ubh hi v suhav johavmi t vja sadya uate dheh ||
vayam u tv pathas pate ratha na vjastaye | dhiye pann ayujmahi ||
pathaspatha paripati vacasy kmena kto abhy na arkam | sa no rsac
churudha candrgr dhiya dhiya sadhti pra p ||
ketrasya patin vaya hitenava jaymasi | gm avam poayitnv sa na ||
[[1-1-14-3]]
mtde ||
ketrasya pate madhumantam rmi dhenur iva payo asmsu dhukva |
madhucuta ghtam iva suptam tasya na patayo mayantu ||
agne naya supath rye asmn vivni deva vayunni vidvn | yuyodhy asmaj
juhuram eno bhyih te namaukti vidhema ||
devnm api panthm aganma yac chaknavma tad anu pravohum | agnir
vidvnt sa yajt ||
[[1-1-14-4]]
sed u hot so adhvarnt sa tn kalpayti ||
yad vhiha tad agnaye bhad arca vibhvaso | mahiva tvad rayis tvad vj ud
rate ||
agne tvam pray navyo asmnt svastibhir ati durgi viv | p ca pthv bahul
na urv bhav tokya tanayya a yo ||
tvam agne vratap asi deva martyev | tva yajev ya ||
yad vo vayam praminma vratni vidu dev aviduarsa | agni ad vivam
pti vidvn yebhir dev tubhi kalpayti ||
[[1-2-1-1]]
pa undantu jvase drghyutvya varcase |
oadhe tryasvainam |
svadhite maina hiss |
devarr etni pra vape
svasty uttary aya |
po asmn mtara undhantu ghtena no ghtapuva punantu | vivam asmat pra
vahantu ripram ud bhya ucir pta emi
somasya tanr asi tanuvam me phi
mahnm payo 'si varcodh asi varca ||
[[1-2-1-2]]
mayi dhehi
vtrasya kanniksi cakup asi cakur me phi
citpatis tv puntu vkpatis tv puntu devas tv savit puntv achidrea pavitrea
vaso sryasya ramibhis
tasya te pavitrapate pavitrea yasmai kam pune tac chakeyam
vo devsa mahe satyadharmo adhvare yad vo devsa gure yajiyso
havmahe |
Taittirya-Sahita - Searchable Text, Page 8 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
indrgn dyvpthiv pa oadhs
tva dkm adhipatir asha m santam phi ||
[[1-2-2-1]]
ktyai prayuje 'ganaye svh medhyai manase 'gnaye svh dkyai tapase
'gnaye svh sarasvatyai pe 'gnaye svh |
po devr bhatr vivaambhuvo dyvpthiv urv antarikam bhaspatir no havi
vdhtu svh
vive devasya netur marto vta sakhya | vive rya iudhyasi dyumna vta
puyase svh |
ksmayo ilpe sthas te vm rabhe te m ||
[[1-2-2-2]]
ptam sya yajasyodcas |
im dhiya ikamasya deva kratu daka varua sa idhi | yayti viv
durit tarema sutarmam adhi nva ruhema |
rg asy girasy ramrad rjam me yacha phi m hiss |
vio armsi arma yajamnasya arma me yacha
nakatrm mtkt phi |
indrasya yonir asi ||
[[1-2-2-3]]
m m his
kyai tv susasyyai
supippalbhyas tvauadhbhya
spasth devo vanaspatir rdhvo m phy odca
svh yajam manas svh dyvpthivbhy svhoror antarikt svh yaja
vtd rabhe ||
[[1-2-3-1]]
daiv dhiyam manmahe sumkm abhiaye | varcodh yajavhasa supr
no asad vae ||
ye dev manojt manoyuja sudak dakapitras te na pntu te no 'vantu
tebhyo namas tebhya svh |
agne tva su jghi vaya su mandimahi | gopya na svastaye prabudhe na
punar dada ||
tvam agne vratap asi deva martyev tva ||
[[1-2-3-2]]
yajev ya ||
vive dev abhi mm vavtran p sany somo rdhas deva savit vasor
vasudv
rsveyat som bhyo bhara
m pan prty vi rdhi mham yu
candram asi mama bhogya bhava vastram asi mama bhogya bhavosrsi mama
bhogya bhava hayo 'si mama bhogya bhava ||
[[1-2-3-3]]
chgo 'si mama bhogya bhava meo 'si mama bhogya bhava
vyave tv varuya tv nirtyai tv rudrya tv
devr po ap napd ya rmir haviya indriyvn madintamas ta vo mva
kramiam
Taittirya-Sahita - Searchable Text, Page 9 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
achinna tantum pthivy anu geam
bhadrd abhi reya prehi
bhaspati puraet te astv athem ava sya vara pthivy re atrn kuhi
sarvavras |
edam aganma devayajanam pthivy vive dev yad ajuanta prva ksmbhy
yaju sataranto rryas poea sam i madema ||
[[1-2-4-1]]
iya te ukra tanr ida varcas tay sam bhava bhrja gacha
jr asi dht manas ju viave
tasys te satyasavasa prasave vco yantram aya svh
ukram asy amtam asi vaivadeva havi
sryasya cakur ruham agner aka kannik yad etaebhir yase bhrjamno
vipacit
cid asi mansi dhr asi daki ||
[[1-2-4-2]]
asi yajiysi katriysy aditir asy ubhayatar
s na suprc supratc sam bhava
mitras tv padi badhntu
pdhvana ptu |
indrydhyakya |
anu tv mt manyatm anu pitnu bhrt sagarbhyo 'nu sakh saythya
s devi devam achehndrya somam |
rudras tv vartayatu mitrasya path
svasti somasakh punar ehi saha rayy ||
[[1-2-5-1]]
vasvy asi rudrsy aditir asy ditysi ukrsi candrsi
bhaspatis tv sumne ravatu rudro vasubhir ciketu
pthivys tv mrdhann jigharmi devayajana iy pade ghtavati svh
parilikhita raka parilikhit artaya idam aha rakaso grv api kntmi
yo 'smn dvei ya ca vaya dvima idam asya grv ||
[[1-2-5-2]]
api kntmi |
asme ryas tve ryas tote rya
sa devi devyorvay payasva
tvamat te sapeya suret reto dadhn vra videya tava sadi
mha ryas poea vi yoam ||
[[1-2-6-1]]
aun te au pcyatm paru parur gandhas te kmam avatu madya raso
acyuto 'mtyo 'si ukras te grahas |
abhi tya deva savitram yo kavikratum arcmi satyasavasa ratnadhm abhi
priyam matim | rdhv yasymatir bh adidyutat savmani hirayapir amimta
sukratu kp suva ||
prajbhyas tv prya tv vynya tv prajs tvam anu prihi prajs tvm anu
prantu ||
[[1-2-7-1]]
Taittirya-Sahita - Searchable Text, Page 10 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
soma te rjasvantam payasvanta vryvantam abhimtiha ukra te
ukrea krmi candra candremtam amtena samyat te gos |
asme candri
tapasas tanr asi prajpater varas tasys te sahasrapoam puyanty caramea
paun krmi |
asme te bandhur mayi te rya rayantm
asme jyoti somavikrayii tamas |
mitro na ehi sumitradhs |
indrasyorum via dakiam uann uanta syona syonam |
svna bhrjghre bambhre hasta suhasta knav ete va somakrayas tn
rakadhvam m vo dabhan ||
[[1-2-8-1]]
ud yu svyuod oadhn rasenot parjanyasya umeod asthm amt anu |
urv antarikam anv ihi |
adity sado 'si |
adity sada sda |
astabhnd dym abho antarikam amimta varimam pthivy sdad viv
bhuvanni samr vivet tni varuasya vratni ||
vaneu vy antarika tatna vjam arvatsu payo aghniysu htsu ||
[[1-2-8-2]]
kratu varuo vikv agni divi sryam adadht somam adrau |
ud u tya jtavedasa deva vahanti ketava | de vivya sryam ||
usrv eta dhrdv anar avrahaau brahmacodanau
varuasya skambhanam asi
varuasya skambhasarjanam asi
pratyasto varuasya pa ||
[[1-2-9-1]]
pra cyavasva bhuvas pate vivny abhi dhmni m tv paripar vidan m tv
paripanthino vidan m tv vk aghyavo m gandharvo vivvasur daghat |
yeno bhtv par pata yajamnasya no ghe devai saskta yajamnasya
svastyayany asi |
api panthm agasmahi svastigm anehasa yena viv pari dvio viakti vindate
vasu
namo mitrasya varuasya cakase maho devya tad ta saparyata drede
devajtya ketave divas putrya sryya asata ||
varuasya skambhanam asi
varuasya skambhasarjanam asi |
unmukto varuasya pa ||
[[1-2-10-1]]
agner tithyam asi viave tv somasytithyam asi viave tvtither tithyam asi
viave tvgnaye tv ryaspoadvne viave tv yenya tv somabhte viave
tv
y te dhmni havi yajanti t te viv paribhr astu yajam | gayasphna
prataraa suvro 'vrah pra car soma duryn ||
adity sado 'sy adity sada ||
[[1-2-10-2]]
sda
Taittirya-Sahita - Searchable Text, Page 11 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
varuo 'si dhtavrato vruam asi
amyor devn sakhyn m devnm apasa chitsmahi |
pataye tv paripataye tv tannaptre kvarya tv akmann ojihya tv
ghmi |
andham asy andhya devnm ojo 'bhiastip anabhiastenyam
anu me dk dkpatir manyatm anu tapas tapaspatir ajas satyam upa gea
suvite m dh ||
[[1-2-11-1]]
auraus te deva som pyyatm indryaikadhanavida tubhyam indra
pyyatm tvam indrya pyyasva |
pyyaya sakhnt sany medhay svasti te deva soma sutym aya |
e rya pree bhagyartam tavdibhyo namo dive nama pthivyai |
agne vratapate tva vratn vratapatir asi y mama tanr e s tvayi ||
[[1-2-11-2]]
y tava tanr iya s mayi saha nau vratapate vratinor vratni
y te agne rudriy tans tay na phi tasys te svh
y te agne 'yay rajay haray tanr varih gahvare h |
ugra vaco apvadh tvea vaco apvadh svh ||
[[1-2-12-1]]
vittyan me 'si tiktyan me 'sy avatn m nthitam avatn m vyathitam |
vider agnir nabho nma |
agne agiro yo 'sym pthivym asy yu nmnehi yat te 'ndha nma
yajiya tena tv dadhe |
agne agiro yo dvityasy ttyasym pthivym asy yu nmnehi yat te
'ndha nma ||
[[1-2-12-2]]
yajiya tena tv dadhe
sihr asi mahir asi |
uru prathasvoru te yajapati prathatm |
dhruvsi
devebhya undhasva devebhya umbhasva |
indraghoas tv vasubhi purastt ptu manojavs tv pitbhir dakiata ptu
pracets tv rudrai pact ptu vivakarm tvdityair uttarata ptu
sihr asi sapatnash svh sihr asi suprajvani svh sih ||
[[1-2-12-3]]
asi ryaspoavani svh sihr asy dityavani svh sihr asy vaha devn
devayate yajamnya svh
bhtebhyas tv
vivyur asi pthiv dha dhruvakid asy antarika dhcyutakid asi diva
dha |
agner bhasmsy agne puram asi ||
[[1-2-13-1]]
yujate mana uta yujate dhiyo vipr viprasya bhato vipacita | vi hotr dadhe
vayunvid eka in mah devasya savitu pariuti ||
suvg deva dury vada
devarutau devev ghoethm
Taittirya-Sahita - Searchable Text, Page 12 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
no vro jyat karmayo ya sarve 'nujvma yo bahnm asad va |
ida viur vi cakrame tredh ni dadhe padam | samham asya ||
[[1-2-13-2]]
psure
irvar dhenumat hi bhta syavasin manave yaasye | vy askabhnd rodas
viur ete ddhra pthivm abhito maykhai ||
prc pretam adhvara kalpayant rdhva yaja nayatam m jhvaratam atra
rameth varman pthivys |
divo v viav uta v pthivy maho v viav uta vntarikd dhastau pasva
bahubhir vasavyair pra yacha ||
[[1-2-13-3]]
dakid ota svayt ||
vior nuka vryi pra voca ya prthivni vimame rajsi yo askabhyad
uttara sadhastha vicakramas tredhorugyas |
vio raram asi vio pham asi
vio nyaptre sthas |
vio syr asi
vior dhruvam asi
vaiavam asi viave tv ||
[[1-2-14-1]]
kuva pja prasiti na pthv yhi rjevmav ibhena | tvm anu prasiti
drno 'stsi vidhya rakasas tapihai ||
tava bhramsa uy patanty anu spa dhat oucna | tapy agne juhv
patagn asadito vi sja vivag ulk ||
prati spao vi sja tritamo bhav pyur vio asy adabdha | yo no dre
aghaasa ||
[[1-2-14-2]]
yo anty agne mki e vyathir dadhart ||
ud agne tiha praty tanuva ny amitr oatt tigmahete | yo no arti
samidhna cakre nc ta dhaky atasa na ukam ||
rdhvo bhava prati vidhydhy asmad vi kuva daivyny agne | ava sthir tanuhi
ytujn ajmim pra mhi atrn ||
sa te ||
[[1-2-14-3]]
jnti sumati yaviha ya vate brahmae gtum airat | vivny asmai sudinni
ryo dyumnny aryo vi duro abhi dyaut ||
sed agne astu subhaga sudnur yas tv nityena havi ya ukthai | piprati sva
yui duroe vived asmai sudin ssad ii ||
arcmi te sumati ghoy arvk sa te vvt jaratm ||
[[1-2-14-4]]
iya g | svavs tv surath marjayemsme katri dhrayer anu dyn ||
iha tv bhry cared upa tman dovastar ddivsam anu dyn | krantas tv
sumanasa sapembhi dyumn tasthivso jannm ||
yas tv svava suhirayo agna upayti vasumat rathena | tasya trt bhavasi
tasya sakh yas ta tithyam nuag jujoat ||
maho rujmi ||
Taittirya-Sahita - Searchable Text, Page 13 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[1-2-14-5]]
bandhut vacobhis tan m pitur gotamd anv iyya | tva no asya vacasa cikiddhi
hotar yaviha sukrato damn ||
asvapnajas taraaya suev atandrso 'vk aramih | te pyava sadhriyaco
niadygne tava na pntv amra ||
ye pyavo mmateya te agne payanto andha duritd arakan | raraka tnt
sukto vivaved dipsanta id ripavo n ha ||
[[1-2-14-6]]
debhu ||
tvay vaya sad hanyas tvots tava praty ayma vjn | ubh as sdaya
satyatte 'nuhuy kuhy ahraya ||
ay te agne samidh vidhema prati stoma asyamna gbhya | dahaso
rakasa phy asmn druho nido mitramaho avadyt ||
rakohana vjinam jigharmi mitram upa ymi arma | ino agni kratubhi
samiddha sa no div ||
[[1-2-14-7]]
sa ria ptu naktam ||
vi jyoti bhat bhty agnir vir vivni kute mahitv | prdevr my sahate
durev ite ge rakase vinike ||
uta svnso divi antv agnes tigmyudh rakase hantav u | made cid asya pra
rujanti bhm na varante paribdho adev ||
[[1-3-1-1]]
devasya tv savitu prasave 'vinor bhubhym po hastbhym dade bhrir asi
nrir asi
parilikhita raka parilikhit artaya idam aha rakaso grv api kntmi
yo 'smn dvei ya ca vaya dvima idam asya grv api kntmi
dive tvntarikya tv pthivyai tv
undhat loka pitadanas |
yavo 'si yavaysmad dvea ||
[[1-3-1-2]]
yavayrt
pit sadanam asy
ud diva stabhnntarikam pa pthiv dha
dyutnas tv mruto minotu mitrvaruayor dhruvea dharma
brahmavani tv katravani suprajvani ryaspoavanim pary hmi
brahma dha katra dha praj dha ryas poa dha
ghtena dyvpthiv pethm
indrasya sado 'si vivajanasya chy
pari tv girvao gira im bhavantu vivato vddhyum anu vddhayo ju bhavantu
juayas |
indrasya syr asndrasya dhruvam asi |
aindram asi |
indrya tv ||
[[1-3-2-1]]
rakohao valagahano vaiavn khanmi |
idam aha ta valagam ud vapmi ya na samno yam asamno nicakhna |
Taittirya-Sahita - Searchable Text, Page 14 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
idam enam adhara karomi yo na samno yo 'samno 'rtyati
gyatrea chandasvabho valaga
kim atra bhadra tan nau saha
vir asi sapatnah samr asi bhrtvyah svar asy abhimtih vivr asi
nr hant ||
[[1-3-2-2]]
rakohao valagahana prokmi vaiavn
rakohao valagahano 'va naymi vaiavn
yavo 'si yavaysmad dveo yavayrts |
rakohao valagahano 'va stmi vaiavn
rakohao valagahano 'bhi juhomi vaiavn
rakohaau valagahanv upa dadhmi vaiav
rakohaau valagahanau pary hmi vaiav
rakohaau valagahanau pari stmi vaiav
rakohaau valagahanau vaiav
bhann asi bhadgrv bhatm indrya vca vada ||
[[1-3-3-1]]
vibhr asi pravhaas |
vahnir asi havyavhana
vtro 'si pracets
tutho 'si vivaveds |
uig asi kavis |
aghrir asi bambhris |
avasyur asi duvasvn |
undhyr asi mrjlya
samr asi knu
pariadyo 'si pavamna
pratakvsi nabhasvn
asammo 'si havyasdas |
tadhmsi suvarjyotis |
brahmajyotir asi suvardhma |
ajo 'sy ekapd
ahir asi budhniyas |
raudrenkena phi mgne piphi m m m his ||
[[1-3-4-1]]
tva soma tankdbhyo dveobhyo 'nyaktebhya uru yantsi vartha svh
juo aptur jyasya vetu svh |
aya no agnir variva kotv ayam mdha pura etu prabhindan | aya atr
jayatu jarho 'ya vja jayatu vjastau ||
uru vio vi kramasvoru kayya na kdhi | ghta ghtayone piba prapra
yajapati tira ||
somo jigti gtuvit ||
[[1-3-4-2]]
devnm eti niktam tasya yonim sadam
adity sado 'si |
adity sada sda |
ea vo deva savita somas ta rakadhvam m vo dabhat |
Taittirya-Sahita - Searchable Text, Page 15 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
tva soma devo devn upg idam aham manuyo manuynt saha prajay saha
ryas poea
namo devebhya svadh pitbhyas |
idam aha nir varuasya pt suvar abhi ||
[[1-3-4-3]]
vi khyea vaivnara jyotis |
agne vratapate tva vratn vratapatir asi
y mama tans tvayy abhd iya s mayi y tava tanr mayy abhd e s tvayi
yathyatha nau vratapate vratinor vratni ||
[[1-3-5-1]]
aty anyn ag nnyn upgm
arvk tv parair avidam parovarais
ta tv jue vaiava devayajyyai
devas tv savit madhvnaktu |
oadhe tryasvainam |
svadhite maina hiss |
divam agrea m lekhr antarikam madhyena m his pthivy sam bhava
vanaspate atavalo vi roha sahasraval vi vaya ruhema
ya tvya svadhitis tetijna prainya mahate saubhagychinnorya suvra ||
[[1-3-6-1]]
pthivyai tvntarikya tv dive tv
undhat loka pitadanas |
yavo 'si yavaysmad dveo yavayrt
pit sadanam asi
svveo 'sy agreg net vanaspatir adhi tv sthsyati tasya vittt |
devas tv savit madhvnaktu
supippalbhyas tvauadhbhyas |
ud diva stabhnntarikam pa pthivm uparea dha
te te dhmny umasi ||
[[1-3-6-2]]
gamadhye gvo yatra bhrig aysa | atrha tad urugyasya vio paramam
padam ava bhti bhre ||
vio karmi payata yato vratni paspae | indrasya yujya sakh ||
tad vio paramam pada sad payanti sraya | divva cakur tatam ||
brahmavani tv katravani suprajvani ryaspoavanim pary hmi
brahma dha katra dha praj dha ryas poa dha
parivr asi pari tv daivr vio vyayantm parma ryaspoo yajamnam manuys |
antarikasya tv snv ava ghmi ||
[[1-3-7-1]]
ie tv |
upavr asi |
upo devn daivr via prgur vahnr uijas |
bhaspate dhray vasni
havy te svadantm
deva tvaar vasu rava
revat ramadhvam
agner janitram asi
Taittirya-Sahita - Searchable Text, Page 16 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
vaau sthas |
urvay asy yur asi purravs |
ghtenkte vaa dadhthm |
gyatra chando 'nu pra jyasva traiubha jgata chando 'nu pra jyasva
bhavatam ||
[[1-3-7-2]]
na samanasau samokasv arepasau
m yaja hisiam m yajapati jtavedasau ivau bhavatam adya na ||
agnv agni carati pravia m putro adhirja ea | svhktya brahma te
juhomi m devnm mithuy kar bhgadheyam ||
[[1-3-8-1]]
dade |
tasya tv devahavi penrabhe
dhar mnun
adbhyas tvauadhbhya prokmi |
apm perur asi
svtta cit sadeva havyam po dev svadatainam |
sa te pro vyun gachat sa yajatrair agni sa yajapatir i
ghtenktau pau tryethm |
revatr yajapatim priyadh viata |
uro antarika sajr devena ||
[[1-3-8-2]]
vtensya havias tman yaja sam asya tanuv bhava varyo varyasi yaje
yajapati dh
pthivy sampca phi
namas ta tna |
anarv prehi ghtasya kulym anu saha prajay saha ryas poena |
po dev uddhyuva uddh yya dev hva uddh vayam parivi
parivero vo bhysma ||
[[1-3-9-1]]
vk ta pyyatm pras ta pyyat cakus ta pyyatm rotra ta
pyyatm
y te pr chug jagma y cakur y rotra yat te krra yad sthitam tat ta
pyyat tat ta etena undhatm |
nbhis ta pyyatm pyus ta pyyatm |
uddh caritr
am adbhya ||
[[1-3-9-2]]
am oadhbhya am pthivyai am ahobhym
oadhe tryasvainam |
svadhite maina hiss |
rakasm bhgo 'si |
idam aha rako 'dhamam tamo naymi
yo 'smn dvei ya ca vaya dvima idam enam adhama tamo naymi |
ie tv
ghtena dyvpthiv prorvthm
achinno rya suvras |
Taittirya-Sahita - Searchable Text, Page 17 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
urv antarikam anv ihi
vyo vhi stoknm |
svhordhvanabhasa mruta gachatam ||
[[1-3-10-1]]
sa te manas mana sam prena pras |
jua devebhyo havya ghtavat svh |
aindra pro ageage ni dedhyad aindro 'pno ageage vi bobhuvat |
deva tvaar bhri te sasam etu viurp yat salakmo bhavatha | devatr
yantam avase sakhyo 'nu tv mt pitaro madantu ||
rr asi |
agnis tv rtu |
pa sam arian
vtasya || tv dhrajyai po rahy apm oadhn rohiyai
[[1-3-10-2]]
ghta ghtapvna pibata vas vaspvna pibata |
antarikasya havir asi
svh tvntarikya
dia pradia diso vidia uddia
svh digbhyas |
namo digbhya
[[1-3-11-1]]
samudra gacha svhntarika gacha svh deva savitra gacha svhhortre
gacha svh mitrvaruau gacha svh soma gacha svh yaja gacha svh
chandsi gacha svh dyvpthiv gacha svhnabho divya gacha svhgni
vaivnara gacha svh |
adbhyas tvauadhbhyas |
mano me hrdi yacha
tan tvacam putra naptram aya
ug asi tam abhi oca yo 'smn dvei ya ca vaya dvimas |
dhmnodhmno rjann ito varua no muca yad po aghniy varueti apmahe
tato varua no muca ||
[[1-3-12-1]]
havimatr im po havimn devo adhvaro havim vivsati havim astu
srya ||
agner vo 'pannaghasya sadasi sdaymi sumnya sumnim sumne m dhatta |
indrgniyor bhgadhey stha mitrvaruayor bhgadhey stha vive devn
bhgadhey stha
yaje jgta ||
[[1-3-13-1]]
hde tv manase tv dive tv sryya tv |
rdhvam imam adhvara kdhi divi deveu hotr yacha
soma rjann ehy ava roha
m bher m sa vikths |
m tv hisiam
prajs tvam upvaroha prajs tvm upvarohantu
otv agni samidh havam me vantv po dhia ca dev | ota grvo
viduo nu || yaja otu deva savit havam me ||
Taittirya-Sahita - Searchable Text, Page 18 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[1-3-13-2]]
devr po ap napd ya rmir haviya indriyvn madintamas ta devebhyo
devatr dhatta ukra ukrapebhyo yem bhga stha svh
krir asy appm mdhram |
samudrasya vokity un naye
yam agne ptsu martyam vo vjeu ya jun | sa yant avatr ia ||
[[1-3-14-1]]
tvam agne rudro asuro maho divas tva ardho mrutam pka ie | tva vtair
aruair ysi agayas tvam p vidhata psi nu tman ||
vo rjnam adhvarasya rudra hotra satyayaja rodasyo | agnim pur
tanayitnor acittd dhirayarpam avase kudhvam ||
agnir hot ni asd yajyn upasthe mtu surabhv u loke | yuv kavi
puruniha ||
[[1-3-14-2]]
tv dhart knm uta madhya iddha ||
sdhvm akar devavti no daya yajasya jihvm avidma guhym | sa yur gt
surabhir vasno bhadrm akar devahti no adya ||
akrandad agni stanayann iva dyau km rerihad vrudha samajan | sadyo
jajno vi hm iddho akhyad rodas bhnun bhty anta ||
tve vasni purvaka ||
[[1-3-14-3]]
hotar do vastor erire yajiysa | kmeva viv bhuvanni yajmint sa
saubhagni dadhire pvake ||
tubhya t agirastama viv sukitaya pthak | agne kmya yemire ||
ayma ta kmam agne tavo 'ty ayma rayi rayiva suvram | ayma vjam
abhi vjayanto 'yma dyumnam ajarjara te ||
reha yaviha bhratgne dyumantam bhara ||
[[1-3-14-4]]
vaso puruspha rayim ||
sa vitnas tanyat rocanasth ajarebhir nnadadbhir yaviha | ya pvaka
purutama puri pthny agnir anuyti bharvan ||
yu e vivato dadhad ayam agnir vareya | punas te pra yati par yakma
suvmi te ||
yurd agne havio juo ghtapratko ghtayonir edhi | ghtam ptv madhu cru
gavyam piteva putram abhi ||
[[1-3-14-5]]
rakatd imam ||
tasmai te pratiharyate jtavedo vicarae | agne janmi suutim ||
divas pari prathama jaje agnir asmad dvityam pari jtaved | ttyam apsu
nma ajasram indhna ena jarate svdh ||
uci pvaka vandyo 'gne bhad vi rocase | tvam ghtebhir huta ||
dno rukma urvy vy adyaud durmaram yu riye rucna | agnir amto
abhavad vayobhi ||
[[1-3-14-6]]
yad ena dyaur ajanayat suret ||
Taittirya-Sahita - Searchable Text, Page 19 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
yad ie npati teja na chuci reto niikta dyaur abhke | agni ardham
anavadya yuvna svdhiya janayat sdayac ca ||
sa tejyas manas tvota uta ika svapatyasya iko | agne ryo ntamasya
prabhtau bhyma te suutaya ca vasva ||
agne sahantam bhara dyumnasya prsah rayim | viv ya ||
[[1-3-14-7]]
carar abhy s vjeu ssahat ||
tam agne ptansaha rayi sahasva bhara | tva hi satyo adbhuto dt vjasya
gomata ||
uknnya vannya somaphya vedhase | stomair vidhemgnaye ||
vadm hi sno asy admasadv cakre agnir janujmnnam | sa tva na rjasana
rja dh rjeva jer avke key anta ||
agna yi ||
[[1-3-14-8]]
pavasa suvorjam ia ca na | re badhasva duchunm ||
agne pavasva svap asme varca suvryam | dadhat poa rayim mayi ||
agne pvaka roci mandray deva jihvay | devn vaki yaki ca ||
sa na pvaka ddivo 'gne dev ih vaha | upa yaja havi ca na ||
agni ucivratatama ucir vipra uci kavi | uc rocata huta ||
ud agne ucayas tava ukr bhrjanta rate | tava jyoty arcaya ||
[[1-4-1-1]]
dade grvsy adhvarakd devebhyo gambhram imam adhvara kdhy uttamena
pavinendrya soma suutam madhumantam payasvanta vivanim
indrya tv vtraghna indrya tv vtratura indrya tvbhimtighna indrya
tvdityavata indrya tv vivadevyvate
vtr stha vtraturo rdhogrt amtasya patns t devr devatrema yaja
dhattopaht somasya pibatopahto yumkam ||
[[1-4-1-2]]
soma pibatu
yat te soma divi jyotir yat pthivy yad urv antarike tensmai yajamnyoru ry
kdhy adhi dtre vocas |
dhiae v sat vayethm rja dadhthm rjam me dhattam v hisiam
m m hisiam
prg apg udag adhark ts tv dia dhvantv amba ni vara
yat te somdbhya nma jgvi tasmai te soma somya svh ||
[[1-4-2-1]]
vcas pataye pavasva vjin v vo aubhy gabhastipto devo devnm
pavitram asi ye bhgo 'si tebhyas tv
svkto 'si madhumatr na ias kdhi vivebhyas tvendriyebhyo divyebhya
prthivebhyas |
manas tvu |
urv antarikam anv ihi
svh tv subhava sryya
devebhyas tv marcipebhyas |
ea te yoni prya tv ||
[[1-4-3-1]]
Taittirya-Sahita - Searchable Text, Page 20 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
upaymaghto 'si |
antar yacha maghavan phi somam uruya rya sam io yajasvntas te dadhmi
dyvpthiv antar urv antarika sajo devair avarai parai cntaryme
maghavan mdayasva
svkto 'si madhumatr na ias kdhi vivebhyas tvendriyebhyo prthivebhyas |
manas tvu |
urv antarikam anv ihi
svh tv subhava sryya
devebhyas tv marcipebhyas |
ea te yonir apnya tv ||
[[1-4-4-1]]
vyo bha ucip upa na sahasra te niyuto vivavra | upo te andho madyam
aymi yasya deva dadhie prvapeyam ||
upaymaghto 'si vyave tv |
indravy ime sut | upa prayobhir gatam indavo vm uanti hi |
upaymaghto 'sndravyubhy tvaia te yoni sajobhy tv ||
[[1-4-5-1]]
aya v mitrvaru suta soma tvdh | mamed iha ruta havam ||
upaymaghto 'si mitrvaruby tvaia te yonir tyubhy tv ||
[[1-4-6-1]]
y v ka madhumaty avin sntvat | tay yajam mimikatam ||
upaymaghto 'sy avibhy tvaia te yonir mdhvbhy tv ||
[[1-4-7-1]]
prtaryujau vi mucyethm avinv eha gachatam | asya somasya ptaye ||
upaymaghto 'sy avibhy tvaia te yonir avibhy tv ||
[[1-4-8-1]]
aya vena codayat pnigarbh jyotirjary rajaso vimne | imam ap sagame
sryasya iu na vipr matibh rihanti ||
upaymaghto 'si aya tvaia te yonir vratm phi ||
[[1-4-9-1]]
tam pratnath prvath vivathemath jyehattim barhiada suvarvidam |
pratcna vjana dohase giru jayantam anu ysu vardhase ||
upaymagthto 'si markya tvaia te yoni praj phi ||
[[1-4-10-1]]
ye dev divy ekdaa stha pthivym adhy ekdaa sthpsuado mahinaikdaa
stha te dev yajam ima juadhvam |
upaymaghto 'sy grayao 'si svgrayao jinva yaja jinva yajapatim abhi
savan phi vius tvm ptu viam tvam phndriyeaia te yonir vivebhyas tv
devebhya ||
[[1-4-11-1]]
triat traya ca gaino rujanto diva rudr pthiv ca sacante | ekdaso
apsuada suta soma juant savanya vive ||
Taittirya-Sahita - Searchable Text, Page 21 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
upaymaghto 'sy grayao 'si svgrayao jinva yaja jinva yajapatim abhi
savan phi vius tvm ptu via tva phndriyeaia te yonir vivebhyas tv
devebhya ||
[[1-4-12-1]]
upaymaghto 'sndrya tv bhadvate vayasvata ukthyuve yat ta indra bhad
vayas tasmai tv viave tvaia te yonir indrya tvokthyuve ||
[[1-4-13-1]]
mrdhna divo aratim pthivy vaivnaram tya jtam agnim | kavi samrjam
atithi jannm sann ptra janayanta dev ||
upaymaghto 'sy agnaye tv vaivnarya dhruvo 'si dhruvakitir dhruv
dhruvatamo 'cyutnm acyutakittama ea te yonir agnaye tv vaivnarya ||
[[1-4-14-1]]
madhu ca mdhava ca ukra ca uci ca nabha ca nabhasya cea corja ca
saha ca sahasya ca tapa ca tapasya ca |
upaymaghto 'si
sasarpo 'si |
ahaspatyya tv ||
[[1-4-15-1]]
indrgn gata suta grbhir nabho vareyam asya pta dhiyeit ||
upaymaghto 'sndrgnibhy tvaia te yonir indrgnibhy tv ||
[[1-4-16-1]]
omsa caradhto vive devsa gata | dvso dua sutam ||
upaymaghto 'si vivebhyas tv devebhya ea te yonir vivebhyas tv devebhya ||
[[1-4-17-1]]
marutvanta vabha vvdhnam akavri divya sam indram | vivsham
avase ntanyo 'gra sahodm iha ta huvema ||
upaymaghto 'sndrya tv marutvata ea te yonir indrya tv marutvate ||
[[1-4-18-1]]
indra marutva iha phi soma yath ryte apiba sutasya | tava prat tava ra
armann vivsanti kavaya suyaj ||
upaymaghto 'sndrya tv marutvata ea te yonir indrya tv mrutvate ||
[[1-4-19-1]]
marutv indra vabho raya pib somam anuvadham madya | sicasva
jahare madhva rmi tva rjsi pradiva sutnm ||
upaymaghto 'sndrya tv marutvata ea te yonir indrya tv marutvate ||
[[1-4-20-1]]
mah indro ya ojas parjanyo vim iva | stomair vatsasya vvdhe ||
upaymaghto 'si mahendrya tvaia te yonir mahendrya tv ||
[[1-4-21-1]]
mah indro nvad caraipr uta dvibarh amina sahobhi | asmadriyag
vvdhe vryyo 'ru pthu sukta kartbhir bht ||
upayma ghto 'si mahendrya tvaia te yonir mahendrya tv ||
Taittirya-Sahita - Searchable Text, Page 22 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[1-4-22-1]]
kad cana starr asi nendra sacasi due | upopen nu maghavan bhya in nu te
dna devasya pcyate ||
upaymaghto 'sy dityebhyas tv
kad cana pra yuchasy ubhe ni psi janman | turyditya savana ta indriyam
tasthv amta divi ||
yajo devnm praty eti sumna dityso bhavat mayanta | vo 'rvc sumatir
vavtyd aho cid y varivovittarsat ||
vivasva dityaia te somapthas tena mandasva tena tpya tpysma te vaya
tarpayitro y divy vis tay tv rmi ||
[[1-4-23-1]]
vmam adya savitar vmam u vo divedive vmam asmabhya sv | vmasya hi
kayasya deva bhrer ay dhiy vmabhja syma ||
upaymaghto 'si devya tv savitre ||
[[1-4-24-1]]
adabdhebhi savita pyubhi va ivebhir adya pari phi no gayam |
hirayajihva suvitya navyase rak mkir no aghaasa ata ||
upaymaghto 'si devya tv savitre ||
[[1-4-25-1]]
hirayapim taye savitram upa hvaye | sa cett devat padam ||
upaymaghto 'si devya tv savitre ||
[[1-4-26-1]]
suarmsi supratihnas |
bhad uke namas |
ea te yonir vivebhyas tv devebhya ||
[[1-4-27-1]]
bhaspatisutasya ta indo indriyvata patnvanta graha ghmi |
agn3i patnv3 sajr devena tvar somam piba svh ||
[[1-4-28-1]]
harir asi hriyojano haryo stht vajrasya bhart pne pret tasya te deva
someayajua stutastomasya astokthasya harivanta graha ghmi
har stha haryor dhn sahasoms |
indrya svh ||
[[1-4-29-1]]
agna yi pavasa suvorjam ia ca na | re bdhasva duchunm
upaymaghto 'sy agnaye tv tejasvata ea te yonir agnaye tv tejasvate ||
[[1-4-30-1]]
uttihann ojas saha ptv ipre avepaya | somam indra cam sutam ||
upaymaghto 'sndrya tvaujasvata ea te yonir indrya tvaujasvate ||
[[1-4-31-1]]
tarair vivadarato jyotikd asi srya | vivam bhsi rocanam ||
upaymaghto 'si sryya tv bhrjasvata ea te yoni sryya tv bhrjasvate ||
Taittirya-Sahita - Searchable Text, Page 23 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[1-4-32-1]]
pyyasva madintama soma vivbhir tibhi | bhav na saprathastama ||
[[1-4-33-1]]
yu e ye prvatarm apayan vyuchantm uasam martysa | asmbhir nu
praticakybhd o te yanti ye aparu payn ||
[[1-4-34-1]]
jyotimat tv sdaymi
jyotikta tv sdaymi
jyotirvida tv sdaymi
bhsvat tv sdaymi
jvalant tv sdaymi
malmalbhavant tv sdaymi
dpyamn tv sdaymi
rocamn tv sdaymi
ajasr tv sdaymi
bhajjyotia tv sdaymi
bodhayant tv sdaymi
jgrat tv sdaymi ||
[[1-4-35-1]]
praysya svhysya svh viysya svh saysya svhodysya
svhvaysya svh uce svh okya svh tapyatvai svh tapate svh
brahmahatyyai svh sarvasmai svh ||
[[1-4-36-1]]
citta satnena bhava yakn rudra tanimn paupati sthlahdayengni
hdayena rudra lohitena arvam matasnbhym mahdevam
antaprvenauihahana ignikoybhym ||
[[1-4-37-1]]
tiha vtrahan ratha yukt te brahma har | arvcna su te mano grv
kotu vagnun ||
upaymagthto 'sndrya tv oaina ea te yonir indrya tv oaine ||
[[1-4-38-1]]
indram id dhar vahato 'pratidhaavasam ca stutr upa yaja ca
mnum
upaymaghto 'sndrya tv oaina ea te yonir indrya tv oaine ||
[[1-4-39-1]]
asvi soma indra te aviha dhav gahi | tv paktv indriya raja srya na
ramibhi ||
upaymagthto 'sndrya tv oaina ea te yonir indrya tv oaine ||
[[1-4-40-1]]
sarvasya prativar bhmis tvopastha dhita | syonsmai suad bhava yachsmai
arma saprath ||
upaymagthto 'sndrya tv oaina ea te yonir indrya tv oaine ||
Taittirya-Sahita - Searchable Text, Page 24 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[1-4-41-1]]
mah indro vajrabhu oa arma yachatu | svasti no maghav karotu hantu
ppmna yo 'smn dvei ||
upaymagthto 'sndrya tv oaina ea te yonir indrya tv oaine ||
[[1-4-42-1]]
sajo indra sagao marudbhi somam piba vtraha chra vidvn | jahi atrr
apa mdho nudasvthbhaya kuhi vivato na ||
upaymagthto 'sndrya tv oaina ea te yonir indrya tv oaine ||
[[1-4-43-1]]
ud u tya jtavedasa deva vahanti ketava | de vivya sryam ||
citra devnm ud agd anka cakur mitrasya varuasygne | pr dyvpthiv
antarika srya tm jagatas tasthua ca ||
agne naya supath rye asmn vivni deva vayunni vidvn | yuyodhy asmaj
juhuram eno bhyih te namaukti vidhema ||
diva gacha suva pata
rpea ||
[[1-4-43-2]]
vo rpam abhy aimi vayas vaya |
tutho vo vivaved vi bhajatu varihe adhi nke |
etat te agne rdha aiti somacyutam |
tan mitrasya path naya |
tasya path preta candradaki yajasya path suvit nayants |
brhmaam adya rdhysam im reyam pitmantam paitmatya
sudhtudakiam |
vi suva paya vy antarikam |
yatasva sadasyais |
asmaddtr devatr gachata madhumat pradtram viatnavahysmn
devaynena patheta sukt loke sdata
tan na sasktam ||
[[1-4-44-1]]
dht rti saviteda juantm prajpatir nidhipatir no agni | tva viu
prajay sararo yajamnya dravia dadhtu ||
sam indra o manas nei gobhi sa sribhir maghavant sa svasty | sam
brahma devakta yad asti sa devn sumaty yajiynm ||
sa varcas payas sa tanbhir aganmahi manas sa ivena | tva no atra
variva kotu ||
[[1-4-44-2]]
anu mru tanuvo yad viliam ||
yad adya tv prayati yaje asminn agne hotram avmahha | dhag ay dhag
utamih prajnan yajam upa yhi vidvn ||
svag vo dev sadanam akarma ya jagma savaneda ju | jakivsa
papivsa ca vive 'sme dhatta vasavo vasni ||
yn vaha uato deva devn tn ||
[[1-4-44-3]]
preraya sve agne sadhasthe | vahamn bharam havi vasu gharma divam
tihatnu ||
Taittirya-Sahita - Searchable Text, Page 25 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
yaja yaja gacha yajapati gacha sv yoni gacha svh |
ea te yajo yajapate sahasktavka suvra svh
dev gtuvido gtu vittv gtum ita
manasas pata ima no deva deveu yaja svh vci svh vte dh ||
[[1-4-45-1]]
uru hi rj varua cakra sryya panthm anvetav u | apade pd pratidhtave
'kar utpavakt hdayvidha cit ||
ata te rjan bhiaja sahasram urv gambhr sumati e astu | bdhasva dveo
nirtim parcai kta cid ena pra mumugdhy asmat
abhihito varuasya pas |
agner ankam apa vivea | ap napt pratirakann asurya damedame ||
[[1-4-45-2]]
samidha yaky agne | prati te jihv ghtam uc carayet
samudre te hdayam apsv anta | sa tv viantv oadhr utpo yajasya tv
yajapate havirbhi | sktavke namovke vidhema |
avabhtha nicakua nicerur asi nicakuva devair devaktam eno 'y ava
martyair martyaktam uror no deva rias phi
sumitr na pa oadhaya ||
[[1-4-45-3]]
santu durmitrs tasmai bhysur yo 'smn dvei ya ca vaya dvimas |
devr pa ea vo garbhas ta va suprta subhtam akarma deveu na sukto
brtt
pratiyuto varuasya pa pratyasto varuasya pas |
edho 'sy edhimahi samid asi tejo 'si tejo mayi dhehi |
apo anv acria rasena sam askmahi payasv agna gama tam m sa sja
varcas ||
[[1-4-46-1]]
yas tv hd kri manyamno 'martyam martyo johavmi | jtavedo yao asmsu
dhehi prajbhir agne amtatvam aym ||
yasmai tva sukte jtaveda u lokam agne kava syonam | avina sa putria
vravanta gomanta rayi naate svasti ||
tve su putra avaso 'vtran kmaktaya | na tvm indrti ricyate ||
ukthaukthe soma indram mamda nthenthe maghavnam ||
[[1-4-46-2]]
sutsa | yad sabdha pitara na putr samnadak avase havante ||
agne rasena tejas jtavedo vi rocase | rakohmvactana ||
apo anv acria rasena sam askamahi | payasv agna gama tam m sa sja
varcas ||
vasur vasupatir hikam asy agne vibhvasu | syma te sumatv api ||
tvm agne vasupati vasnm abhi pra mande ||
[[1-4-46-3]]
adhvareu rjan | tvay vja vjayanto jayembhi yma ptstr martynm ||
tvm agne vjastama vipr vardhanti suutam | sa no rsva suvryam ||
aya no agnir variva kotv ayam mdha pura etu prabhindan | aya atr
jayatu jarho 'ya vja jayatu vjastau ||
agningni sam idhyate kavir ghapatir yuv | havyav juhvsya ||
Taittirya-Sahita - Searchable Text, Page 26 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
tva hy agne agnin vipro viprea sant sat | sakh sakhy samidhyase ||
ud agne ucayas tava
vi jyoti ||
[[1-5-1-1]]
devsur sayatt san te dev vijayam upayanto 'gnau vma vasu sa ny
adadhata |
idam u no bhavaiyati yadi no jeyantti
tad agnir ny akmayata tenpkrmat
tad dev vijityvarurutsamn anv yan tad asya sahasditsanta
so 'rodd yad arodt tad rudrasya rudratvam |
yad arv ayata tat ||
[[1-5-1-2]]
rajata hirayam abhavat tasmd rajata hirayam adakiyam aruja hi
yo barhii dadti pursya savatsard ghe rudanti tasmd barhii na deyam |
so 'gnir abravd bhgy asny atha va idam iti punardheya te kevalam ity
abruvann dhnavat khalu sa ity abravd yo maddevatyam agnim dadht iti
tam pdhatta tena ||
[[1-5-1-3]]
prdhnot tasmt pau paava ucyante tam tvadhatta tena tvardhnot
tasmt tvr paava ucyante
tam manur dhatta tena manur rdhnot tasmn mnavya praj ucyante
tam dhtdhatta tena dhtrdhnot savatsaro vai dht tasmt savatsaram
praj paavonu pra jyante | ya evam punardheyasyarddhi veda ||
[[1-5-1-4]]
dhnoty eva yo 'syaiva bandhut veda bandhumn bhavati |
bhgadheya v agnir hita ichamna prajm pan yajamnasyopa dodrva |
udvsya punar dadhta bhgadheyenaivaina sam ardhayaty atho ntir
evsyai
punarvasvor dadhtaitad vai punardheyasya nakatra yat punarvas svym
evaina devatym dhya brahmavarcas bhavati
darbhair dadhty aytaymavya
darbhair dadhty adbhya evainam oadhbhyo 'varudhydhatte
pacakapla puroo bhavati paca v tava tubhya evainam avarudhydhatte ||
[[1-5-2-1]]
par v ea yajam pan vapati yo 'gnim udvsayate |
pacakapla puroo bhavati
pkto yaja pkt paavo yajam eva pan avarunddhe |
vrah v ea devn yo 'gnim udvsayate
na v etasya brhma tyava purnnam akan |
paktyo yjynuvky bhavanti
pkto yaja pkta puruo devn eva vra niravadygnim punar ||
[[1-5-2-2]]
dhatte
atkar bhavanti atyu purua atendriya yuy evendriye prati tihati
yad v agnir hito nardhyate jyyo bhgadheya nikmayamno yad gneya
sarvam bhavati saivsyarddhi
Taittirya-Sahita - Searchable Text, Page 27 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
sa v etasya ghe vk sjyate yo 'gnim udvsayate sa vca sas yajamna
varo 'nu parbhavitor vibhaktayo bhavanti vco vidhtyai
yajamnasyparbhvya ||
[[1-5-2-3]]
vibhakti karoti brahmaiva tad akar |
upu yajati yath vma vasu vividno ghati tdg evatad agnim prati
sviakta nir ha yath vma vasu vividna praka jigamiati tdg eva tat |
vibhaktim uktv prayjena vaa karoty yatand evanaiti
yajamno vai puroa paava ete hut yad abhita puroam ete hut ||
[[1-5-2-4]]
juhoti yajamnam evobhayata paubhi pari ghti
ktayaju sambhtasambhra ity hur na sambhty sambhr na yaju kartavyam
iti |
atho khalu sambhty eva sambhr kartavya yajur yajasya samddhyai
punarnikto ratho daki punarutsyta vsa punarutso 'navn
punarddheyasya samddhyai
sapta te agne samidha sapta jihv ity agnihotra juhoti
yatrayatraivsya nyakta tata ||
[[1-5-2-5]]
evainam ava runddhe
vrah v ea devnm yo 'gnim udvsayate tasya varua evarayd gnivruam
ekdaakaplam anu nir vaped ya caiva hanti ya csyarayt tau bhgadheyena
prti nrtim rchati yajamna ||
[[1-5-3-1]]
bhmir bhmn dyaur varintarikam mahitv | upasthe te devy adite 'gnim
anndam anndyy dadhe ||
ya gau pnir akramd asanan mtaram puna | pitara ca prayant suva ||
triad dhma vi rjati vk patagya iriye | praty asya vaha dyubhi ||
asya prd apnaty anta carati rocan | vy akhyan mahia suva ||
yat tv ||
[[1-5-3-2]]
kruddha parovapa manyun yad avarty | sukalpam agne tat tava punas tvod
dpaymasi ||
yat te manyuparoptasya pthivm anu dadhvase | dity vive tad dev vasava a
sambharan ||
mano jyotir juatm jya vichinna yaja sam ima dadhtu | bhaspatis
tanutm ima no vive dev iha mdayantm ||
sapta te agne samidha sapta jihv sapta ||
[[1-5-3-3]]
aya sapta dhma priyi | sapta hotr saptadh tv yajanti sapta yonr
pasv ghtena ||
punar rj ni vartasva punar agna iyu | punar na phi vivata ||
saha rayy ni vartasvgne pinvasva dhray | vivapsniy vivatas pari ||
leka saleka sulekas te na dity jya ju viyantu keta saketa suketas te na
dity jya ju viyantu vivasv aditir devajtis te na dity jya ju
viyantu ||
Taittirya-Sahita - Searchable Text, Page 28 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[1-5-4-1]]
bhmir bhmn dyaur variety hiaivainam dhatte
sarp vai jryanto 'manyata sa eta kasarra kdraveyo mantram apayat tato vai
te jrs tanr apghnata
sarparjiy gbhir grhapatyam dadhti punarnavam evainam ajara ktv
dhatte |
atho ptam eva pthivm anndya nopnamat saitam ||
[[1-5-4-2]]
mantram apayat tato vai tm anndyam upnamat |
yat sarparjiy gbhir grhapatyam dadhty anndyasyvaruddhyai |
atho asym evainam pratihitam dhatte
yat tv kruddha parovapety hpa hnuta evsmai tat
punas tvod dpaymasty ha sam inddha evainam |
yat te manyuparoptasyety ha devatbhir eva ||
[[1-5-4-3]]
ena sam bharati
vi v etasya yaja chidyate yo 'gnim udvsayate bhaspativatyarcopa tihate
brahma vai devnm bhaspatir brahmaaiva yaja sa dadhti
vi chinna yaja sam ima dadhtv ity ha satatyai
vive dev iha mdayantm ity ha satatyaiva yaja devebhyo 'nu diati
sapta te agne samidha sapta jihv ||
[[1-5-4-4]]
ity ha saptasapta vai saptadhgne priys tanuvas t evva runddhe
punar rj saha rayyety abhita puroam hut juhoti yajamnam evorj ca rayy
cobhayata pari ghti |
dity v asml lokd amu lokam yan te 'mumilloke vy atyan ta ima lokam
punar abhyavetygnim dhyaitn homn ajuhavus ta rdhnuvan te suvarga
lokam yan
ya parcnam punardheyd agnim dadhta sa etn hom juhuyd ym evdity
ddhim rdhnuvan tm evardhnoti
[[1-5-5-1]]
adhvaram mantra vocemgnaye | re asme ca vate ||
asya pratnm anu dyuta ukra duduhre ahraya | paya sahasrasm im ||
agnir mrdh diva kakut pati pthivy ayam | ap retsi jinvati ||
ayam iha prathamo dhyi dhtbhir hot yajiho adhvarev ya | yam apnavno
bhgavo virurucur vaneu citra vibhuva vievie ||
ubh vm indrgn huvadhyai ||
[[1-5-5-2]]
ubh rdhasa saha mdayadhyai | ubh dtrv i raym ubh vjasya staye
huve vm |
aya te yonir tviyo yato jto arocath | ta jnann agna rohth no vardhay
rayim |
agna yi pavasa suvojram ia ca na | re bdhasva duchunm ||
agne pavasva svap asme varca suvryam || dadhat poa rayim ||
[[1-5-5-3]]
Taittirya-Sahita - Searchable Text, Page 29 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
mayi ||
agne pvaka roci mandray deva jihvay | devn vaki yaki ca ||
sa na pvaka ddivo 'gne dev ih vaha | upa yaja havi ca na ||
agni ucivratatama ucir vipra uci kavi | uc rocata huta ||
ud agne ucayas tava ukr bhrjanta rate | tava jyoty arcaya ||
yurd agne 'sy yur me ||
[[1-5-5-4]]
dehi varcod agne 'si varco me dehi tanp agne 'si tanuvam me phi |
agne yan me tanuv na tan ma pa |
citrvaso svasti te pram aya |
indhns tv ata him dyumanta sam idhmahi vayasvanto vayaskta
yaasvanto yaaskta suvrso adbhyam | agne sapatnadambhana varihe
adhi nke |
sa tvam agne sryasya varcasgath sam stutena sam priyea dhmn |
tvam agne sryavarc asi sam mm yu varcas prajay sja ||
[[1-5-6-1]]
sam paymi praj aham iaprajaso mnav | sarv bhavantu no ghe ||
ambha sthmbho vo bhakya maha stha maho vo bhakya saha stha saho vo
bhakyorja sthorja vo bhakya
revat ramadhvam asmilloke 'smin gohe 'smin kaye 'smin yonv ihaiva steto
mpa gta bahvr me bhysta ||
[[1-5-6-2]]
sahitsi vivarpr morj vi gaupatyen ryas poea
sahasrapoa va puysam mayi vo rya rayantm
upa tvgne divedive dovastar dhiy vayam | namo bharanta emasi ||
rjantam adhvarm gopm tasya ddivim | vardhamna sve dame ||
sa na piteva svave 'gne spyano bhava | sacasv na svastaye ||
agne ||
[[1-5-6-3]]
tva no antama | uta trt ivo bhava varthya | ta tv ociha ddiva |
sumnya nnam mahe sakhibhya | vasur agnir vasurav | ach naki
dyumattamo rayi d ||
rj va paymy rj m payata ryas poea va paymi ryas poea m
payata |
i stha madhukta syon m viater mada | sahasrapoa va puysam ||
[[1-5-6-4]]
mayi vo rya rayantm ||
tat savitur vareyam bhargo devasya dhmahi | dhiyo yo na pracodayt ||
somna svaraa kuhi brahmaas pate | kakvantam ya auijam ||
kad cana starr asi nendra sacasi due | upopen nu maghavan bhuya in nu te
dna devasya pcyate ||
pari tvgne pura vaya vipra sahasya dhmahi | dhadvara divedive
bhettram bhagurvata ||
agne ghapate sughapatir aha tvay ghapatin bhysa sughapatir may
tva ghapatin bhy ata hims tm iam se tantave jyotimat tm
iam se 'mumai jyotimatm ||
Taittirya-Sahita - Searchable Text, Page 30 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[1-5-7-1]]
ayajo v ea yo 'smopaprayanto adhvaram ity ha stomam evsmai yunakty upety
ha praj vai paava upema lokam prajm eva pan ima lokam upaiti |
asya pratnm anu dyutam ity ha suvargo vai loka pratna suvargam eva loka
samrohati |
agnir mrdh diva kakud ity ha mrdhnam ||
[[1-5-7-2]]
evaina samnn karoty atho devalokd eva manuyaloke prati tihati |
ayam iha prathamo dhyi dhtbhir ity ha mukhyam evaina karoti |
ubh vm indrgn huvadhy ity haujo balam evva runddhe |
aya te yonir tviya ity ha paavo vai rayi pan evva runddhe
abhir upa tihate a vai ||
[[1-5-7-3]]
tava tuv eva prati tihati
abhir uttarbhir upa tihate dvdaa sam padyante dvdaa ms savatsara
savatsara eva prati tihati
yath vai puruo 'vo gaur jryaty evam agnir hito jryati savatsarasya parastd
gnipvamnbhir upa tihate punarnavam evainam ajara karoty atho punty eva
|
upa tihate yoga evsyaia upa tihate ||
[[1-5-7-4]]
dama evsyaia upa tihate ycnaivsyaiopa tihate yath ppy chreyasa
htya namasyati tdg eva tat |
yurd agne 'sy yur me dehty hyurd hy ea
varcod agne 'si varco me dehty ha varcod hy ea
tanp agne 'si tanuvam me phty ha ||
[[1-5-7-5]]
tanp hy eas |
agne yan me tanuv na tan ma pety ha yan me prajyai panm na tan
ma prayeti vvaitad ha
citrvaso svasti te pram ayety ha rtrir vai citrvasur avyuyai v etasyai pur
brhma abhaiur vyuim evva runddhe |
indhns tv atam ||
[[1-5-7-6]]
him ity ha atyu purua atendriya yuy evendriye prati tihati |
e vai srm karakvaty etay ha sma vai dev asur atatarhs thanti
yad etay samidham dadhti vajram evaitac chataghn yajamno bhrtvyya pra
harati stty achambakram |
sa tvam agne sryasya varcasgath ity haitat tvam asdam aham bhysam iti
vvaitad ha
tvam agne sryavarc asty hiam evaitm ste ||
[[1-5-8-1]]
sam paymi praj aham
ity ha yvanta eva grmy paavas tn evva runddhe |
ambha sthmbho vo bhakya |
ity hmbho hy ets |
Taittirya-Sahita - Searchable Text, Page 31 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
maha stha maho vo bhakya |
ity ha maho hy et
ssaha stha saho vo bhakya |
ity ha aho hy ets |
rja sthorja vo bhakya |
iti ||
[[1-5-8-2]]
horjo hy ets |
revat ramadhvam
ity ha paavo vai ravat pan evtman ramayate |
ihaiva steto mpa gta |
ity ha dhruv evain anapag kurute |
iakacid v anyo 'gni paucid anya sahitsi vivarps |
iti vatsam abhi maty upaivaina dhatte paucitam ena kurute
pra ||
[[1-5-8-3]]
v eo 'sml lokc cyavate ya havanyam upatihate grhapatyam upa tihate
'sminn eva loke prati tihati |
atho grhapatyyaiva ni hnute
gyatrbhir upa tihate tejo vai gyatr teja evtman dhatte |
atho yad eta tcam anvha satatyai
grhapatya v anu dvipdo vr pra jyante
ya eva vidvn dvipadbhir grhapatyam upatihate ||
[[1-5-8-4]]
sya vro jyate |
rj va paymy rj m payata |
ity hiam evaitm ste
tat savitur vareyam
ity ha prastyai
somna svaraam
ity ha somaptham evva runddhe
kuhi brahmaas pate |
ity ha prastyai
somna svaraam
ity ha somaptham evva runddhe
kuhi brahmaas pate |
ity ha brahmavarcasam evva runddhe
kad cana starr asi |
ity ha na star rtri vasati ||
[[1-5-8-5]]
ya eva vidvn agnim upatihate
pari tvgne pura vayam
ity ha paridhim evaitam pari dadaty askandya |
agne ghapate |
ity ha yathyajur evaitat |
ata hims |
ity ha
ata tv hemantn indhiya |
Taittirya-Sahita - Searchable Text, Page 32 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
ity vvaitad ha
putrasya nma ghty anndam evaina karoti
tm iam se tantave jyotimatm
iti bryd yasya putro 'jta syt tejasvy evsya brahmavarcas putro jyate
tm iam se 'mumai jyotimatm
iti bryd yasya putro jta syt
teja evsmin brahmavarcasa dadhti ||
[[1-5-9-1]]
agnihotra juhoti
yad eva ki ca yajamnasya sva tasyaiva tat |
reta sicati prajanane prajanana hi v agnis |
athauadhr antagat dahati ts tato bhyas pra jyante
yat sya juhoti reta eva tat sicati
praiva prtastanena janayati tat |
reta sikta na tvarviktam pra jyate yvaccho vai retasa siktasya ||
[[1-5-9-2]]
tva rpi vikaroti tvaccho vai tat pra jyata ea vai daivyas tva yo yajate
bahvbhir upa tihate retasa eva siktasya bahuo rpi vi karoti
sa paraiva jyate vavo bhyn bhavati ya eva vidvn agnim upatihate |
ahar devnm sd rtrir asur te 'sur yad devn vitta vedyam st tena
saha ||
[[1-5-9-3]]
rtrim prvian
te dev hn amanyanta
te 'payan |
gney rtrir gney paava imam evgni stavma sa na stuta pan punar
dsyatti
te 'gnim astuvant sa ebhya stuto rtriy adhy ahar abhi pan nir rjat te dev
pan vittv km akurvata
ya eva vidvn agnim upatihate paumn bhavati ||
[[1-5-9-4]]
dityo v asml lokd amu lokam ait
so 'mu loka gatv punar ima lokam abhy adhyyat sa ima lokam gatya
mtyor abibhen mtyusayuta iva hy aya loka
so 'manyate |
amam evgni stavni sa m stuta suvarga loka gamayiyatti
so 'gnim astaut sa ena stuta suvarga lokam agamayat |
ya ||
[[1-5-9-5]]
eva vedvn agnim upatihate suvargam eva lokam eti sarvam yur eti |
abhi v eo 'gn rohati ya env upatihate yath khalu vai reyn abhyrha
kmayate tath karoti
naktam upa tihate na prta sa hi nakta vratni sjyante saha rey ca
ppy cste jyotir v agnis tamo rtrir yat ||
[[1-5-9-6]]
naktam upatihate jyotiaiva tamas tarati |
Taittirya-Sahita - Searchable Text, Page 33 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
upastheyo 'gn3r
ity hur manuyyen nvai yo 'harahar htythaina ycati sa in nvai tam uprchati
|
atha ko devn aharahar yciyati |
iti tasmn nopastheyas |
atho khalv hur ie vai ka yajamno yajate |
ity e khalu vai ||
[[1-5-9-7]]
hitgner r yad agnim upatihate tasmd upastheya
prajpati pan asjata te s ahortre prvian
t chandobhir anv avindad yac chandobhir upatihate svam eva tad anv ichati
na tatra jmy asti |
ity hur yo 'harahar upatihata iti
yo v agnim pratya upatihate praty enam oati ya par viva prajay
paubhir eti
kavtirya ivopa tiheta nainam pratyoati na viva prajay paubhir eti ||
[[1-5-10-1]]
mama nma prathama jtaveda pit mt ca dadhatur yad agre | tat tvam bibhhi
punar mad aitos tavha nma bibhary agne ||
mama nma tava ca jtavedo vsas iva vivasnau ye carva | yue tva jvase
vaya yathyatha vi pari dadhvahai punas te ||
namo 'gnaye 'pratividdhya namo 'ndhya nama samrje | aha ||
[[1-5-10-2]]
agnir bhadvay vivajit sahantya reho gandharva ||
tvatpitro agne devs tvmhutayas tvadvivcan | sam mm yu sa
gaupatyena suhite m dh ||
ayam agni rehatamo 'yam bhagavattamo 'ya sahasrastama | asm astu
suvryam ||
mano jyotir juatm jya vichinna yaja sam ima dadhtu | y i uaso
nimruca ca t sa dadhmi havi ghtena ||
payasvatr oadhaya ||
[[1-5-10-3]]
payasvad vrudhm paya | apm payaso yat payas tena mm indra sa sja ||
agne vratapate vrata cariymi tac chakeya tan me rdhyatm |
agni hotram iha ta huve devn yajiyn iha yn havmahe || yantu dev
sumanasyamn viyantu dev havio me asya
kas tv yunakti sa tv yunaktu
yni gharme kaplny upacinvanti ||
[[1-5-10-4]]
vedhasa | pas tny api vrata indravy vi mucatm ||
abhinno gharmo jradnur yata ttas tad agan puna | idhmo vedi paridhaya a
sarve yajasyyur anu sa caranti ||
trayastriat tantavo ye vitatnire ya ima yaja svadhay dadante te
chinnam praty etad dadhmi svh gharmo dev apy etu ||
[[1-5-11-1]]
vaivnaro na ty pra ytu par vata | agnir ukthena vhas ||
Taittirya-Sahita - Searchable Text, Page 34 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
tvna vaivnaram tasya jyotias patim | ajasra gharmam mahe ||
vaivnarasya dasanbhyo bhad arid eka svapasyay kavi | ubh pitar
mahayann ajyatgnir dyvpthiv bhriretas ||
po divi po agni pthivym po viv oadhr vivea | vaivnara sahas
po agni sa no div sa ||
[[1-5-11-2]]
ria ptu naktam |
jto yad agne bhuvan vyakhya pau na gop irya parijm | vaivnara
brahmae vinda gtu yyam pta svastibhi sad na ||
tvam agne oci oucna rodas ap jyamna | tvam dev abhiaster
amuco vaivnara jtavedo mahitv ||
asmkam agne maghavatsu dhraynmi katram ajara suvryam | vaya jayema
atina sahasa vaivnara ||
[[1-5-11-3]]
vjam agne tavo 'tibhi ||
vaivnarasya sumatau syma rj hikam bhuvannm abhir | ito jto vivam
ida vi cae vaivnaro yatate sryea ||
ava te heo varua namobhir ava yajebhir mahe havirbhi | kayann asmabhyam
asura praceto rjann ensi siratha ktni ||
ud uttama varua pam asmad avdhama vi madhyama rathya | ath
vayam ditya ||
[[1-5-11-4]]
vrate tavngaso aditaye syma ||
dadhikrvo akria jior avasya vjina | surabhi no mukh karat pra a yi
triat ||
dadhikr avs paca k srya iva jyotipas tatna | sahasras atas vjy
arv paktu vadhv sam im vacsi ||
agnir mrdh
bhuva |
maruto yad dha vo diva sumnyanto havmahe | t na ||
[[1-5-11-5]]
upa gantana ||
y va arma aamnya santi tridhtni due yachatdhi | asmabhya tni
maruto vi yanta rayi no dhatta vaa suvram
aditir na uruyatv aditi arma yachatu | aditi ptv ahasa ||
mahm u mtara suvratnm tasya patnm avase huvema | tuvikatrm
ajarantm urc suarmam aditi supratim ||
sutrmam pthiv dym anehasa suarmam aditi supratim | daiv
nva svaritrm angasam asravantm ruhem svastaye ||
im su nvam ruha atritr atasphym | achidrm prayium ||
[[1-6-1-1]]
sa tv sicmi yaju prajm yur dhana ca | bhaspatiprasto yajamna iha m
riat ||
jyam asi satyam asi satyasydhyakam asi havir asi vaivnara vaivadevam
utptauma satyauj saho 'si sahamnam asi sahasvrt sahasvrtyata
sahasva ptan sahasva ptanyata sahasravryam asi tan m jinvjyasyjyam asi
satyasya satyam asi satyyu ||
Taittirya-Sahita - Searchable Text, Page 35 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[1-6-1-2]]
asi satyaumam asi satyena tvbhi ghraymi tasya te bhakya
pacn tv vtn yantrya dhartrya ghmi
pacn tvartn yantrya dhartrya ghmi
pacn tv di yantrya dhartrya ghmi
pacn tv pacajann yantrya dhartrya ghmi
caros tv pacabilasya yantrya dhartrya ghmi
brahmaas tv tejase yantrya dhartrya ghmi
katrasya tvaujase yantrya ||
[[1-6-1-3]]
dhartrya ghmi
vie tv yantrya dhartrya ghmi
suvryya tv ghmi
suprajstvya tv ghmi
ryas poya tv ghmi
brahmavarcasya tv ghmi
bhr asmka havir devnm io yajamnasya devn tv devatbhyo ghmi
kmya tv ghmi ||
[[1-6-2-1]]
dhruvo 'si dhruvo 'ha sajteu bhysa dhra cett vasuvid |
ugro 'sy ugro 'ha sajteu bhysam ugra cett vasuvid |
abhibhr asy abhibhr aha sajteu bhysam abhibh cett vasuvid |
yunajmi tv brahma daivyena havyysmai vohave jtaveda | indhns tv
suprajasa suvr jyog jvema balihto vaya te ||
yan me agne asya yajasya riyt ||
[[1-6-2-2]]
yad v skandd jyasyota vio | tena hanmi sapatnam durmaryum aina dadhmi
nirty upasthe ||
bhr bhuva suvar
ucchumo agne yajamnyaidhi niumo abhidsate
agne deveddha manviddha mandrajihvmartyasya te hotar mrdhann jigharmi
ryas poya suprajstvya suvryya
mano 'si prjpatyam manas m bhtenvia
vg asy aindr sapatnakaya ||
[[1-6-2-3]]
vc mendriyevia
vasantam tnm prmi sa m prta prtu
grmam tnm prmi sa m prta prtu
var tnm prmi t m prt prantu
aradam tnm prmi s m prt prtu
hemantaiirv tnm prmi tau m prtau prtm
agnomayor aha devayajyay cakumn bhysam
agner aha devayajyaynndo bhysam ||
[[1-6-2-4]]
dabdhir asy adabdho bhysam amu dabheyam
agnomayor aha devayajyay vtrah bhysam
Taittirya-Sahita - Searchable Text, Page 36 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
indrgniyor aha devayajyayendriyvy anndo bhysam
indrasyha devayajyayendriyv bhysam
mahendrasyha devayajyay jemnam mahimna gameyam
agne sviakto 'ha devayajyayyumn yajena pratih gameyam ||
[[1-6-3-1]]
agnir m durit ptu savitghaast |
yo me 'nti dre 'rtyati tam etena jeam |
surpavaravara ehmn bhadrn dury abhy ehi mm anuvrat
ny u ri mhvam
ia ehy adita ehy sarasvaty ehi
rantir asi ramatir asi snary asi
jue jui te 'yopahta upahava ||
[[1-6-3-2]]
te 'ya
s me satyr asya yajasya bhyt |
areat manas tac chakeyam |
yajo diva rohatu yajo diva gachatu
yo devayna panths tena yajo dev apy etu |
asmsv indra indriya dadhtv asmn rya uta yaj sacantm asmsu santv
ia s na priy supratrtir maghon
juir asi juasva no ju na ||
[[1-6-3-3]]
asi jui te gameyam
mano jyotir juatm jya vichinna yaja sam ima dadhtu | bhaspatis
tanutm ima no vive dev iha mdayantm ||
bradhan pinvasva
dadato me m kyi kurvato me mopa dasat
prajpater bhgo 'sy rjasvn payasvn
prpnau me phi samnavynau me phy udnavynau me phi |
akito 'sy akityai tv m me keh amutr 'mumilloke ||
[[1-6-4-1]]
barhio 'ha devayajyay prajvn bhysam |
narasasyha devayajyay paumn bhysam
agne sviakto 'ha devayajyayyumn yajena pratih gameyam
agner aham ujjitim anj jeam |
somasyham ujjitim anj jeam
agner aham ujjitim anj jeam
agnomayor aham ujjitim anj jeam
indrgniyor aham ujjitim anj jeam
indrasyham ||
[[1-6-4-2]]
ujjitim anj jeam
mahendrasyham ujjitim anj jeam
agne sviakto 'ham ujjitim anj jeam
vjasya m prasavenodgrbheod agrabht | ath sapatn indro me
nigrbhedhar aka ||
Taittirya-Sahita - Searchable Text, Page 37 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
udgrbha ca nigrbha ca brahma dev avvdhan | ath sapatnn indrgn me
vicnn vy asyatm ||
em agmann io dohakm indravanta ||
[[1-6-4-3]]
vanmahe dhukmahi prajm iam ||
rohitena tvgnir devat gamayatu haribhy tvendro devat gamayatv etaena
tv sryo devat gamayatu
vi te mucmi raan vi ramn vi yoktr yni paricartanni dhattd asmsu
dravia yac ca bhadram pra o brtd bhgadhn devatsu
vio amyor aha devayajyay yajena pratih gameyam |
somasyha devayajyay ||
[[1-6-4-4]]
suret reto dhiya
tvaur aha devayajyay pan rpam pueyam |
devnm patnr agnir ghapatir yajasya mithuna tayor aha devayajyay
mithunena pra bhysam |
vedo 'si vittir asi videya
karmsi karuam asi kriysam |
sanir asi sanitsi saneyam |
ghtavanta kulyina ryas poa sahasria vedo dadtu vjinam ||
[[1-6-5-1]]
pyyat dhruv ghtena yajayajam prati devayadbhya | sryy dho 'dity
upastha urudhr pthiv yaje asmin ||
prajpater vibhn nma lokas tasmis tv dadhmi saha yajamnena
sad asi san me bhy sarvam asi sarvam me bhy pram asi pram me bhy
akitam asi m me keh |
prcy dii dev tvijo mrjayant dakiym ||
[[1-6-5-2]]
dii ms pitaro mrjayantm pratcy dii gh paavo mrjayantm udcy
diy pa oadhayo vanaspatayo mrjayantm rdhvy dii yaja savatsaro
yajapatir mrjayantm |
vii kramo 'sy abhimtih gyatrea chandas pthivm anu vi krame nirbhakta
sa ya dvimas |
vio kramo 'sy abhiastih traiubhena chandasntarikam anu vi krame
nirbhakta sa ya dvimas |
vio kramo 'sy artyato hant jgatena chandas divam anu vi krame nirbhakta
sa ya dvimas |
vio kramo 'si atryato hantnuubhena chandas dio 'nu vi krame nirbhakta
sa ya dvima ||
[[1-6-6-1]]
aganma suva suvar aganma
sadas te m chitsi yat te tapas tasmai te m vki
subhr asi reho ramnm yurdh asy yur me dhehi varcodh asi varco mayi
dhehi |
idam aham amum bhrtvyam bhyo digbhyo 'syai divo 'smd antarikd asyai
pthivy asmd anndyn nir bhajmi nirbhakta sa ya dvima ||
Taittirya-Sahita - Searchable Text, Page 38 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[1-6-6-2]]
sam jyotibhvam
aindrm vtam anvvarte
sam aham prajay sam may praj
sam aha ryas poea sam may ryas poa |
samiddho agne me ddihi sameddh te agne ddysam |
vasumn yajo vasyn bhysam
agna yi pavasa suvorjam ia ca na | re bdhasva duchunm ||
agne pavasva suvap asme varca suvryam ||
[[1-6-6-3]]
dadhat poa rayim mayi ||
agne ghapate sughapatir aha tvay ghapatin bhysa sughapatir may
tva ghapatin bhy ata hims tm iam se tantave jyotimat tm
iam se 'mumai jyotimatm |
kas tv yunakti sa tv vi mucatv ||
agne vratapate vratam acria tad aaka tan me 'rdhi
yajo babhva sa ||
[[1-6-6-4]]
babhva sa pra jaje sa vvdhe | sa devnm adhipatir babhva so asm
adhipatn karotu vaya syma patayo raym
gom agne 'vim av yajo nvatsakh sadam id apramya | iv eo asura
prajvn drgho rayi pthubudhna sabhvn ||
[[1-6-7-1]]
yath vai samtasom eva v ete samtayaj yad darapramsau
kasya vha dev yajam gachanti kasya v na
bahn yajamnn yo vai devat prva parighti sa en vo bhte yajate
|
etad vai devnm yatana yad havanyas |
antargn panm |
grhapatyo manuym
anvhryapacana pitm
agni ghti
sva evyatane devat pari ||
[[1-6-7-2]]
ghti
t vo bhte yajate
vratena vai medhyo 'gnir vratapatis |
brhmao vratabht |
vratam upaiyan bryt |
agne vratapate vrata cariymti |
agnir vai devn vratapatis
tasm eva pratiprocya vratam labhate
barhi pramse vratam upaiti vatsair amvsyym
etad dhy etayor yatanam
upastrya prva cgnir apara cety hus |
manuy ||
[[1-6-7-3]]
Taittirya-Sahita - Searchable Text, Page 39 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
in nv upastram ichanti kim u dev ye navvasnam
upsmi chvo yakyame devat vasanti ya eva vidvn agnim upastti
yajamnena grmy ca paavo 'varudhy ray cety hus |
yad gmyn upavasati tena grmyn ava runddhe
yad rayasynti tenrayn
yad anvn upavaset pitdevatya syt |
rayasynti |
indriyam ||
[[1-6-7-4]]
v rayam
indriyam evtman dhatte
yad anvn upavaset kodhuka syt |
yad anyd rudro 'sya pan abhi manyeta |
apo 'nti
tan nevita nevnaitam |
na kodhuko bhavati
nsya rudra pan abhi manyate
vajro vai yaja
kut khalu vai manuyasya bhrtvyas |
yad anvn upavasati
vajreaiva skt kudham bhrtvya hanti ||
[[1-6-8-1]]
yo vai raddhm anrabhya yajena yajate nsyeya rad dadhate |
apa pra ayati raddh v pa raddhm evrabhya yajena yajata ubhaye 'sya
devamanuy iya rad dadhate tad hur ati v et vartra nedanty ati vca
mano vvait nti nedantti
manas pra ayatya vai mana ||
[[1-6-8-2]]
anayaivain pra ayaty askannahavir bhavati ya eva veda
yajyudhni sam bhavati yajo vai yajyudhni yajam eva tat sam
yad ekameka sambharet pitdevatyni syur yat saha sarvi mnui
dvedve sam bharati yjynuvkyayor eva rpa karoty atho mithunam eva
yo vai daa yajyudhni veda mukhato 'sya yaja kalpate
sphya ||
[[1-6-8-3]]
ca kaplni cgnihotrahava rpa ca kjina ca amy colkhala ca
musala ca dac copal caitni vai daa yajyudhni ya eva veda mukhato 'sya
yaja kalpate
yo vai devebhya pratiprocya yajena yajate juante 'sya dev havyam
havir nirupyamam abhi mantrayetgni hotram iha ta huva iti ||
[[1-6-8-4]]
devebhya eva pratiprocya yajena yajate juante 'sya dev havyam
ea vai yajasya graho ghtvaiva yajena yajate
tad uditv vca yachati yajasya dhtyai |
atho manas vai prajpatir yajam atanuta manasaiva tad yaja tanute rakasm
ananvavacrya
yo vai yaja yoga gate yunakti yukte yujneu
Taittirya-Sahita - Searchable Text, Page 40 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
kas tv yunakti sa tv yunaktv ity ha prajpatir vai ka prajpatinaivaina yunakti
yukte yujneu ||
[[1-6-9-1]]
prajpatir yajn asjatgnihotra cgnioma ca paurams cokthya
cmvsy ctirtra ca
tn ud amimta
yvad agnihotram st tvn agniomo yvat paurams tvn ukthyo yvaty
amvsy tvn atirtras |
ya eva vidvn agnihotra juhoti yvad agniomenoppnoti tvad uppnoti
ya eva vidvn paurams yajate yvad ukthyenoppnoti ||
[[1-6-9-2]]
tvad uppnoti
ya eva vidvn amvsy yajate yvad atirtreoppnoti tvad uppnoti
paramehino v ea yajo 'gra st
tena sa param khm agachat
tena prajpati niravsyayat
tena prajpati param khm agachat
tenendra niravsyayat
tenendra param khm agachat
tengnomau niravsyayat
tengnomau param khm agachatm |
ya ||
[[1-6-9-3]]
eva vidvn darapramsau yajate paramm eva kh gachati
yo vai prajtena yajena yajate pra prajay paubhir mithunair jyate
dvdaa ms savatsaro dvdaa dvadvni darapramsayos tni
sampdynty hus |
vatsa copvasjaty ukh cdhi rayati |
ava ca hanti dadau ca samhanti |
adhi ca vapate kaplni copa dadhti
puroa ca ||
[[1-6-9-4]]
adhirayaty jya ca
stambayaju ca haraty abhi ca ghti
vedi ca pari ghti patn ca sa nahyati
proka csdayaty jya ca |
etni vai dvdaa dvadvni darapramsayos
tni ya eva sampdya yajate prajtenaiva yajena yajate pra prajay paubhir
mithunair jyate ||
[[1-6-10-1]]
dhruvo 'si dhruvo 'ha sajteu bhysam ity ha dhruvn evainn kurute |
ugro 'sy ugro 'ha sajteu bhysam ity hprativdina evainn kurute |
abhibhr asy abhibhr aha sajteu bhysam ity ha ya evainam pratyutpipte
tam upsyate
yunajmi tv brahma daivyenety haia v agner yogas tena ||
[[1-6-10-2]]
Taittirya-Sahita - Searchable Text, Page 41 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
evaina yunakti
yajasya vai samddhena dev suvarga lokam yan yajasya vyddhensurn
par bhvayan yan me agne asya yajasya riyd ity ha yajasyaiva tat
samddhena yajamna suvarga lokam eti yajasya vyddhena bhrtvyn par
bhvayati |
agnihotram etbhir vyhtbhir upa sdayed yajamukha v agnihotram brahmait
vyhtayo yajamukha eva brahma ||
[[1-6-10-3]]
kurute savatsare parygata etbhir evopa sdayed brahmaaivobhayata
savatsaram pari ghti
darapramsau cturmsyny labhamna etbhir vyhtbhir havy sdayed
yajamukha vai darapramsau cturmsyni brahmait vyhtayo yajamukha
eva brahma kurute savatsare parygata etbhir ev sdayed
brahmaaivobhayata savatsaram pari ghti
yad vai yajasya smn kriyate rram ||
[[1-6-10-4]]
yajasyr gachati yad c via yajasyr gachaty atha brhmao 'nrkea
yajena yajate smidhenr anuvakyann et vyht purastd dadhyd brahmaiva
pratipada kurute tath brhmaa srkea yajena yajate
ya kmayeta yajamnam bhrtvyam asya yaasyr gached iti tasyait vyht
puro'nuvkyy dadhyd bhrtvyadevaty vai puro'nuvky bhrtvyam evsya
yajasya ||
[[1-6-10-5]]
r gachati
yn kmayeta yajamnnt samvaty enn yajasyr ghached iti tem et
vyht puro'nuvkyy ardharca ek dadhyd yjyyai purastd ek yjyy
ardharca ek tathainnt samvat yajasyr gachati
yath vai parjanya suva varaty eva yajo yajamnasya varati
sthalayodakam parighanty i yaja yajamna pari ghti
mano 'si prjpatyam ||
[[1-6-10-6]]
manas m bhten viety ha mano vai prjpatyam prajpatyo yajo mana eva
yajam tman dhatte
vg asy aindr sapatnakaya vc mendriye viety haindr vai vg vcam
evndrm tman dhatte ||
[[1-6-11-1]]
yo vai saptadaam prajpati yajam anvyatta veda prati yajena tihati na
yajd bhraate |
rvayeti caturakaram astu raua iti caturakara yajeti dvyakara ye
yajmaha iti packara dvyakaro vaakras |
ea vai saptadaa prajpatir yajam anvyattas |
ya eva veda prati yajena tihat na yajd bhraate
yo vai yajasya pryaam pratihm ||
[[1-6-11-2]]
udayana veda pratihitenriena yajena sasth gachati |
Taittirya-Sahita - Searchable Text, Page 42 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
rvaystu raua yaja ye yajmahe vaakra etad vai yajasya pryaam e
pratihaitad udayanam |
ya eva veda pratihitenriena yajena sasth gachati
yo vai sntyai doha veda duha evainm |
yajo vai snt |
rvayety aivainm ahvat |
astu ||
[[1-6-11-3]]
raua ity
yajety ud anait |
ye yajmaha ity upsadat |
vaakrea dadghi |
ea vai sntyai dohas |
ya eva veda duha evainm |
dev vai sattram sata
te dio 'dasyan
ta etm rdrm paktim apayann rvayeti purovtam ajanayann astu raud ity
abhra sam aplvayan yajeti vidyutam ||
[[1-6-11-4]]
ajanayan ye yajmaha iti prvarayan abhy astanayan vaakrea
tato vai tebhyo dia prpyyanta
ya eva veda prsmai dia pyyante
prajpati tvo veda prajpatis tva veda
yam prajpatir veda sa puyo bhavati |
ea vai chandasya prajpatir rvaystu raua yaja ye yajmahe vaakras |
ya eva veda puyo bhavati
vasantam ||
[[1-6-11-5]]
tnm prmty ha |
tavo vai prayjs |
tn eva prti
te 'smai prt yathprva kalpante
kalpante 'sm tavo ya eva veda |
agnomayor aha devayajyay cakumn bhysam ity ha |
agnombhy vai yaja cakumn
tbhym eva cakur tman dhatte |
agner aha devayajyaynndo bhysam ity ha |
agnir vai devnm anndas
tenaiva ||
[[1-6-11-6]]
anndyam tman dhatte
dabdhir asy adabdho bhysam amu dabheyam ity ha |
etay vai dabhy dev asurn adabhnuvan
tayaiva bhrtvya dabhnoti |
agnomayor aha devayajyay vtrah bhysam ity ha |
agnombhy v indro vtram ahan
tbhym eva bhrtvya stute |
indrgniyor aha devayajyayendriyvy anndo bhysam ity ha |
Taittirya-Sahita - Searchable Text, Page 43 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
indriyvy evnndo bhavati |
indrasya ||
[[1-6-11-7]]
aha devayajyayendriyv bhysam ity ha |
indriyvy eva bhavati
mahendrasyha devayajyay jemnam mahimna gameyam ity ha
jemnam eva mahimna gachati |
agne sviakto 'ha devayajyayyumn yajena pratih gameyam ity ha |
yur evtman dhatte prati yajena tihati ||
[[1-6-12-1]]
indra vo vivatas pari havmahe janebhya | asmkam astu kevala ||
indra naro nemadhit havante yat pry yunajate dhiyas t | ro nt avasa
cakna gomati vraje bhaj tva na ||
indriyi atakrato y te janeu pacasu | indra tni ta ve ||
anu te dyi maha indriyya satr te vivam anu vtrahatye | anu ||
[[1-6-12-2]]
katram anu saho yajatrendra devebhir anu te nahye ||
yasmint sapta vsavs tihanti svruho yath | ir ha drgharuttama indrasya
gharmo atithi ||
msu pakvam airaya srya rohayo divi | gharma na sman tapat suvktibhir
jua girvaase gira ||
indram id gthino bhad indram arkebhir arkia | indra vr anata ||
gyanti tv gyatria ||
[[1-6-12-3]]
arcanty arkam arkia | brahmas tv atakratav ud vaam iva yemire ||
ahomuce pra bharem manm oihadvne sumati gn | idam indra prati
havya gbhya saty santu yajamnasya km ||
vivea yan m dhia jajna stavai pur pryd indram ahna | ahaso yatra
pparad yath no nveva yntam ubhaye havante ||
pra samrjam prathamam adhvarm ||
[[1-6-12-4]]
ahomuca vabha yajiynm | ap naptam avin hayantam asmin nara
indriya dhattam oja ||
vi na indra mdho jahi nc yacha ptanyata | adhaspada tam kdhi yo asm
abhidsati ||
indra katram abhi vmam ojo 'jyath vabha caranm | apnudo janam
amitrayantam uru devebhyo aknor u lokam ||
mgo na bhma kucaro girih parvata ||
[[1-6-12-5]]
jagm parasy | ska saya pavim indra tigma vi atrn thi vi mdho
nudasva ||
vi atrn vi mdho nuda vi vtrasya han ruja | vi manyum indra bhmito
'mitrasybhidsata ||
trtram indram avitram indra havehave suhava ram indram | huve nu
akram puruhtam indra svasti no maghav dhtv indra ||
m te asym ||
Taittirya-Sahita - Searchable Text, Page 44 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[1-6-12-6]]
sahasvan pariv aghya bhma hariva pardai | tryasva no 'vkebhir varthais
tava priysa sriu syma ||
anavas te ratham avya takan tva vajram puruhta dyumantam | brahma
indram mahayanto arkair avardhayann ahaye hantav u ||
ve yat te vao arkam arcn indra grvo aditi sajo | anavso ye pavayo
'rath indreit abhyavartanta dasyn ||
[[1-7-1-1]]
pkayaja v anv hitgne paava upa tihanta i khalu vai pkayaja
saintar prayjnyjn yajamnasya loke 'vahit | tm hriyamm abhi
mantrayeta
surpavaravara ehti paavo v i pan evopa hvayate | yaja vai dev
aduhran yajo 'sur aduhat
te 'sur yajadugdh parbhavan yo vai yajasya doha vidvn ||
[[1-7-1-2]]
yajate 'py anya yajamna duhe | s me satyr asya yajasya bhyd ity haia
vai yajasya dohas
tenaivaina duhe | pratt vai gaur duhe pratte yajamnya duha ete v iyai
stan iopahteti vyur vatso | yarhi hotem upahvyayeta tarhi yajamno hotram
kamo vyum manas dhyyet ||
[[1-7-1-3]]
mtre vatsam upvasjati | sarvea vai yajena dev suvarga lokam
pkayajena manur armyat se manum upvartata t devsur vy ahvayanta
pratc dev parc asur s devn upvartata paavo vai tad devn avata
paavo 'surn ajahur | ya kmayetpau syd iti parc tasyem upa
hvayetpaur eva bhavanti
yam ||
[[1-7-1-4]]
kmayeta paumnt syd iti pratcm tasyem upa hvayeta paumn eva bhavati |
brahmavdino vadanti
sa tv i upa hvayeta ya i upahytmnam iym upahvayeteti | s na
priy supratrtir maghonty hem evopahytmnam iym upa hvayate |
vyastam iva v etad yajasya yad i smi prnanti ||
[[1-7-1-5]]
smi mrjayanta etat prati v asur yajo vy achidyata
brahma dev sam adadhur | bhaspatis tanutm ima na ity ha brahma vai
devnm bhaspatir brahmaaiva yaja sa dadhti | vichinna yaja sam
ima dadhtv ity ha
satatyai | vive dev iha mdayantm ity ha satatyaiva yaja devebhyo 'nu
diati | y vai ||
[[1-7-1-6]]
yaje daki dadti tm asya paavo 'nu sa krmanti
sa ea jno 'paur bhvuko yajamnena khalu vai tat kryam ity hur yath devatr
datta kurvttman pan ramayeteti | bradhna pinvasvety ha
Taittirya-Sahita - Searchable Text, Page 45 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
yajo vai bradhno yajam eva tan mahayaty atho devatraiva datta kuruta tman
pan ramayate | dadato me m kyty hkitim evopaiti | kurvato me mopa dasad
ity ha
bhmnam evopaiti ||
[[1-7-2-1]]
sarav ha sauvarcanasas tumijam aupoditim uvca
yat sattri hotbh km im uphvath iti
tm uphva iti hovca y prena devn dadhra vynena manuyn apnena pitn
iti
chinatti s na chinatt3 iti
chinattti hovca
arra v asyai tad uphvath iti hovca
gaur vai ||
[[1-7-2-2]]
asyai arram |
g vva tau tat pary avadatm |
y yaje dyate s prena devn ddhra yay manuy jvanti s vynena
manuyn ym pitbhyo ghnanti spnena pitn
ya eva veda paumn bhavati |
atha vai tm uphva iti hovca y praj prabhavant praty bhavatti |
anna v asyai tat ||
[[1-7-2-3]]
uphvath iti hovca |
oadhayo v asy annam
oadhayo vai praj prabhavant praty bhavanti
ya eva vednndo bhavati |
atha vai tm uphva iti hovca y praj parbhavantr anughti praty bhavantr
ghtti
pratih v asyai tad uphvath iti hovca |
iya v asyai pratih ||
[[1-7-2-4]]
iya vai praj parbhavantr anu ghti praty bhavantr ghti
ya eva veda praty eva tihati |
atha vai tm uphva iti hovca yasyai nikramae ghtam praj sajvant pibantti
chinatti s na chinatt3 iti
na chinattti hovca pra tu janayatti |
ea v im uphvath iti hovca
vir v i
vyai vai nikramae ghtam praj sajvant pibanti
ya eva veda praiva jyate 'nndo bhavati ||
[[1-7-3-1]]
paro'ka v anye dev ijyante pratyakam anye
yad yajate ya eva dev paro'kam ijyante tn eva tad yajati
yad anvhryam haraty ete vai dev pratyaka yad brhmas tn eva tena
prti |
atho dakiaivsyai |
atho yajasyaiva chidram api dadhti
Taittirya-Sahita - Searchable Text, Page 46 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
yad vai yajasya krra yad vilia tad anvhryea ||
[[1-7-3-2]]
anvharati
tad anvhryasynvhryatvam |
devadt v ete yad tvijas |
yad anvhryam harati devadtn eva prti
prajpatir devebhyo yajn vydiat
sa riricno 'manyata
sa etam anvhryam abhaktam apayat
tam tmann adhatta
sa v ea prjpatyo yad anvhryas |
yasyaivaviduo 'nvhrya hriyate skd eva prajpatim dhnoti |
aparimito nirupyas |
aparimita prajpatis |
prajpate ||
[[1-7-3-3]]
ptyai
dev vai yad yaje 'kurvata tad asur akruvata
te dev etam prjpatyam anvhryam apayan
tam anvharanta
tato dev abhavan parsurs |
yasyaiva viduo 'nvhrya hriyate bhavaty tman parsya bhrtvyo bhavati
yajena v i pakvena prt
yasyaiva viduo 'nvhrya hriyate sa tv eveprt
prajpater bhgo 'si ||
[[1-7-3-4]]
ity ha
prajpatim eva bhgadheyena sam ardhayati |
rjasvn payasvn ity ha |
rjam evsmin payo dadhti
prpnau me phi samnavynau me phty ha |
iam evaitm ste |
akito 'sy akityai tv m me keh amutrmumilloka ity ha
kyate v amumilloke 'nnam
itapradna hy amumilloke praj upajvanti
yad evam abhimaty akitim evainad gamayati nsymumilloke 'nna kyate ||
[[1-7-4-1]]
barhio 'ha devayajyay prajvn bhysam ity ha
barhi vai prajpati praj asjata
tenaiva praj sjate
narasasyha devayajyay paumn bhysam ity ha
narasena vai prajpati pan asjata
tenaiva pant sjate |
agne sviakto 'ha devayajyayyumn yajena pratih gameyam ity ha |
yur evtman dhatte prati yajena tihati
darapramsayo ||
[[1-7-4-2]]
Taittirya-Sahita - Searchable Text, Page 47 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
vai dev ujjitim and ajayan darapramsbhym asurn apnudanta |
aner aham ujjitim anj jeam ity ha
darapramsayor eva devatn yajamna ujjitim anj jayati
darapramsbhym bhrtvyn apa nudate
vjavatbhy vy hati |
anna vai vjas |
annam evva runddhe
dvbhym pratihityai
yo vai yajasya dvau dohau vidvn yajata ubhayata ||
[[1-7-4-3]]
eva yaja duhe purast ccoparic caia v anyo yajasya doha iym anyas |
yarhi hot yajamnasya nma ghyt tarhi bryt |
em agmann io dohakm iti
sastut eva devat duhe |
atho ubhayata eva yaja duhe purastc coparihc ca
rohitena tvgnir devat gamayatv ity ha |
ete vai devv ||
[[1-7-4-4]]
yajamnaprastaras |
yad etai prastaram praharati devvair eva yajamna suvarga loka gamayati
vi te mucmi raan vi ramn ity ha |
ea v agner vimokas
tenaivaina vi mucati
vio amyor aha devayajyay yajena pratih gameyam ity ha
yajo vai viur yaja evntara prati tihati
somasyha devayajyay suret ||
[[1-7-4-5]]
reto dhiyety ha
somo vai retodhs tenaiva reta tman dhatte
tvaur aha devayajyay pan rpam pueyam ity ha
tva vai panm mithunn rpakt
tenaiva pan rpam tman dhatte
devnm patnr agnir ghapatir yajasya mithuna tayor aha devayajyay
mithunena pra bhysam ity ha |
etasmd vai mithunt prajpatir mithunena ||
[[1-7-4-6]]
prjyata
tasad eva yajamno mithunena pra jyate
vedo 'si vittir asi videyety ha
vedena vai dev asur vitta vedyam avindanta
tad vedasya vedatvam |
yadyad bhrtvyasybhidhyyet tasya nma ghyt
tad evsya sarva vkte
ghtavanta kulyina ryas poa sahasria vedo dadtu vjinam ity ha
pra sahasram pan pnoti |
sya prajy vj jyate ya eva veda ||
[[1-7-5-1]]
Taittirya-Sahita - Searchable Text, Page 48 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
dhruv vai ricyamn yajo 'nu ricyate yaja yajamno yajamnam prajs |
dhruvm pyyamn yajo 'nv pyyate yaja yajamno yajamnam prajs |
pyyat dhruv ghtenety ha
dhruvm ev pyyayati
tm pyyamn yajo 'nv pyyate yaja yajamno yajamnam praj
prajpater vibhn nma lokas tasmis tv dadhmi saha yajamneneti ||
[[1-7-5-2]]
ha |
aya vai prajpater vibhn nma lokas
tasminn evaina dadhti saha yajamnena
ricyata iva v etad yad yajate
yad yajamnabhgam prnty tmnam eva prti |
etvn vai yajo yvn yajamnabhgas |
yajo yajamnas |
yad yajamna bhgam prnti yaja eva yajam prati hpayati |
etad vai syavasa sodaka yad barhi cpa ca |
etat ||
[[1-7-5-3]]
yajamnasyyatana yad vedis |
yad praptram antarvedi ninayati sva evyatane syavasa sodaka kurute
sad asi san me bhy ity ha |
po vai yajas |
po 'mtam |
yajam evmtam tman dhatte
sarvi vai bhtni vratam upayantam anpa yanti
prcy dii dev tvijo mrjayantm ity ha |
ea vai darapramsayor avabhtha ||
[[1-7-5-4]]
yny evainam bhtni vratam upayantam anpayanti tair eva sahvabhtham avaiti
viumukh vai dev chandobhir imllokn anapajayyam abhy ajayan
yad viukramn kramate viur eva bhtv yajamnas |
chandobhir imllokn anapajayyam abhi jayati
vio kramo 'sy abhimtihety ha
gyatr vai pthiv traiubham antarika jgat dyaur nuubhr dias |
chandobhir evemllokn yathprvam abhi jayati ||
[[1-7-6-1]]
aganma suva suvar aganmety ha suvargam eva lokam eti
sadas te m chitsi yat te tapas tasmai te m vkty ha
yathyajur evaitat
subhr asi reho ramnm yurdh asy yur me dhehty ha |
iam evaitm ste pra v eo 'sml lokc cyavate ya ||
[[1-7-6-2]]
viukramn kramate suvargya hi lokya viukram kramyante
brahmavdino vadanti
sa tvai viukramn krameta ya imllokn bhrtvyasya savidya punar ima
lokam pratyavarohed iti |
ea v asya lokasya pratyavaroho yad ha |
Taittirya-Sahita - Searchable Text, Page 49 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
idam aham amum bhrtvyam bhyo digbhyo 'syai diva iti |
imn eva lokn bhrtvyasya savidya punar ima lokam pratyavarohati
sam ||
[[1-7-6-3]]
jyotibhvam ity ha |
asminn eva loke prati tihati |
aindrm vtam anvvarta ity ha |
asau v ditya indras tasyaivvtam anu paryvartate
daki paryvartate svam eva vryam anu paryvartate tasmd dakino 'rdha
tmano vryvattaro 'tho dityasyaivvtam anu paryvartate
sam aham prajay sam may prajety ha |
iam ||
[[1-7-6-4]]
evaitm ste
samiddho agne me ddihi sameddh te agne ddysam ity ha
yathyajur evaitat |
vasumn yajo vasyn bhysam ity ha |
iam evaitm ste
bahu vai grhapatyasynte miram iva caryata gnipvamnbhym grhapatyam
upa tihate punty evgnim punta tmna dvbhym pratihityai |
agne ghapata ity ha ||
[[1-7-6-5]]
yathyajur evaitac chata him ity ha ata tv hemantn indhiyeti vvaitad
ha
putrasya nma ghty anndam evaina karoti
tm iam se tantave jyotimatm iti bryd yasya putro 'jta syt tejasvy
evsya brahmavarcas putro jyate
tm iam se 'mumai jyotimatm iti bryd yasya putra ||
[[1-7-6-6]]
jta syt teja evsmin brahmavarcasa dadhti
yo vai yajam prayujya na vimucaty apratihno vai sa bhavati
kas tv yunakti sa tv vi mucatv ity ha prajpatir vai ka prajpatinaivaina
yunakti prajpatin vi mucati pratihityai |
vara vai vratam avisam pradaho 'gne vratapate vratam acriam ity ha
vratam eva ||
[[1-7-6-7]]
vi sjate nty apradhya
par vva yaja eti na ni vartate punar yo vai yajasya punarlambha vidvn
yajate tam abhi ni vartate
yajo babhva sa babhvety haia vai yajasya punarlambhas tenaivainam
punar labhate |
anavaruddh v etasya vir ya hitgni sann asabha paava khalu vai
brhmaasya sabh |
iv pr utkramya bryd gom agne 'vim av yaja ity ava sabh runddhe
pra sahasram pan pnoty sya prajy vj jyate ||
[[1-7-7-1]]
Taittirya-Sahita - Searchable Text, Page 50 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
deva savita pra suva yajam pra suva yajapatim bhagya divyo gandharva
ketap keta na puntu vcas patir vcam adya svadti na |
indrasya vajro 'si vrtraghnas tvayya vtra vadhyt |
vjasya nu prasave mtaram mahm aditi nma vacas karmahe | yasym ida
vivam bhuvanam vivea tasy no deva savit dharma sviat |
apsu ||
[[1-7-7-2]]
antar amtam apsu bheajam apm uta praastiv av bhavatha vjina ||
vyur v tv manur v tv gandharv saptaviati | te agre avam yujan te
asmi javam dadhu ||
ap napd uheman ya rmi kakudmn pratrtir vjastamas tenya vja
set |
vio kramo 'si vio krntam asi vior vikrntam asi |
akau nyakv abhito ratha yau dhvnta vtgram anu sacarantau | drehetir
indriyvn patatri te no 'gnaya papraya prayantu ||
[[1-7-8-1]]
devasyha savitu prasave bhaspatin vjajit vja jeam |
devasyha savitu prasave bhaspatin vjajit variha nka ruheyam
indrya vca vadatendra vja jpayatendro vjam ajayit |
avjani vjini vjeu vjinvaty avnt samatsu vjaya |
arvsi saptir asi vjy asi
vjino vja dhvata marutm prasave jayata vi yojan mimdhvam adhvana
skabhnta ||
[[1-7-8-2]]
kh gachata
vjevje 'vata vjino no dhaneu vipr amt taj | asya madhva pibata
mdayadhva tpt yta pathibhir devaynai ||
te no arvanto havanaruto hava vive vantu vjina |
mitadrava
sahasras medhast saniyava | maho ye ranta samitheu jabhrire a no
bhavantu vjino haveu
devatt mitadrava svark | jambhayanto 'hi vka raksi sanemy asmad
yuyavan ||
[[1-7-8-3]]
amv ||
ea sya vj kipai turayati grvym baddho apikaka sani | kratu dadhikr
anu satavtvat pathm aksy anv panphaat ||
uta smsya dravatas turayata para na ver anu vti pragardhina | yenasyeva
dhrajato akasam pari dadhikrva sahorj taritrata ||
m vjasya prasavo jagamyd dyvpthiv vivaambh | m gantm pitar ||
[[1-7-8-4]]
mtar c m somo amtatvya gamyt ||
vjino vjajito vja sariyanto vja jeyanto bhaspater bhgam ava jighrata ||
vjino vjajito vja sasvso vja jigivso bhaspater bhge ni mhvam
iya va s saty sadhbhd ym indrea samadhaddhvam
ajjipata vanaspataya indra vja vi mucyadhvam ||
Taittirya-Sahita - Searchable Text, Page 51 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[1-7-9-1]]
katrasyolbam asi katrasya yonir asi
jya ehi suvo rohva rohva hi suvar aha nv ubhayo suvo rokymi
vja ca prasava cpija ca kratu ca suva ca mrdh ca vyaniya cntyyana
cntya ca bhauvana ca bhuvana cdhipati ca |
yur yajena kalpatm pro yajena kalpatm apna ||
[[1-7-9-2]]
yajena kalpat vyno yajena kalpat cakur yajena kalpat rotra
yajena kalpatm mano yajena kalpat vg yajena kalpatm tm yajena
kalpat yajo yajena kalpatm |
suvar dev aganmmt abhma prajpate praj abhma
sam aham prajay sam may praj sam aha ryas poea sam may ryas poas |
annya tvnndyya tv vjya tv vjajityyai tv |
amtam asi puir asi prajananam asi ||
[[1-7-10-1]]
vjasyemam prasava suuve agre soma rjnam oadhv apsu | t asmabhyam
madhumatr bhavantu vaya rre jgriyma purohit ||
vjasyedam prasava babhvem ca viv bhuvanni sarvata | sa virjam pary eti
prajnan prajam pui vardhayamno asme ||
vjasyemm prasava iriye divam im ca viv bhuvanni samr | aditsanta
dpayatu prajnan rayim ||
[[1-7-10-2]]
ca na sarvavr ni yachatu ||
agne ach vadeha na prati na suman bhava | pra o yacha bhuvas pate dhanad
asi nas tvam ||
pra o yachatv aryam pra bhaga pra bhaspati | pra dev prota snt pra vg
dev dadtu na ||
aryamanam bhaspatim indra dnya codaya | vca viu sarasvat savitram
||
[[1-7-10-3]]
ca vjinam ||
soma rjna varuam agnim anvrabhmahe | dityn viu sryam
brahma ca bhaspatim |
devasya tv savitu prasave 'vior bhubhym po hastbhy sarasvatyai
vco yantur yantregnes tv smrjyenbhi icmndrasya bhaspates tv
smrjyebhi icmi ||
[[1-7-11-1]]
agnir ekkarea vcam ud ajayat |
avinau dvyakarea prpnav ud ajayatm |
vius tryakarea trn lokn ud ajayat
soma caturakarea catupada pan ud ajayat
p pacakarea paktim ud ajayat |
dht aakarea a tn ud ajayat |
maruta saptkarea saptapad akvarm ud ajayan
bhaspatir akarea gyatm ud ajayat |
mitro navkarea trivta stomam ud ajayat ||
Taittirya-Sahita - Searchable Text, Page 52 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[1-7-11-2]]
varuo dakarea virjam ud ajayat |
indra ekdakarea triubham ud ajayat |
vive dev dvdakarea jagatm ud ajayan
vasavas trayodakarea trayodaa stomam ud ajayan |
rudr caturdakarea caturdaa stomam ud ajayan |
dity pacadakarea pacadaa stomam ud ajayat
prajpati saptadakarea saptadaa stomam ud ajayat ||
[[1-7-12-1]]
upaymaghto 'si nada tv druadam bhuvanasadam indrya jua ghmy
ea te yonir indrya tv |
upaymaghto 'si apsuada tv ghtasadam vyomasadam indrya jua
ghmy ea te yonir indrya tv |
upaymaghto 'si pthiviada tvntarikasadam nkasadam indrya jua
ghmy ea te yonir indrya tv
ye grah pacajann ye tisra paramaj | daivya koa ||
[[1-7-12-2]]
samubjita | te viipriym iam rja sam agrabhm ea te yonir indrya tv |
ap rasam udvayasa sryarami sambhtam | ap rasasya yo rasas ta vo
ghmy uttamam ea te yonir indrya tv |
ay vih janayan karvari sa hi ghir urur varya gtu | sa praty ud aid dharuo
madhvo agra svy yat tanuv tanm airayata |
upaymaghto 'si prajpataye tv jua ghmy ea te yoni prajpataye tv ||
[[1-7-13-1]]
anv aha ms anv id vanny anv oadhr anu parvatsa | anv indra rodas
vvane anv po jihata jyamnam ||
anu te dyi maha indriyya satr te vivam anu vtrahatye | anu katram anu saho
yajatrendra devebhir anu te nahye |
indrm su nriu supatnm aham aravam | na hy asy apara cana jaras ||
[[1-7-13-2]]
marate pati ||
nham indri rraa sakhyur vkaper te | yasyedam apya havi priya deveu
gachati ||
yo jta eva prathamo manasvn devo devn kratun paryabhat | yasya umd
rodas abhyasetm nmasya mahn sa jansa indra ||
te maha indroty ugra samanyavo yat samaranta sen | patti divyun naryasya
bhuvor m te ||
[[1-7-13-3]]
mano vivadriyag vi crt ||
m no mardhr bhar daddhi tan na pra due dtave bhri yat te | navye dee
aste asmin ta ukthe pra bravma vayam indra stuvanta ||
t bhara mkir etat pari hd vidm hi tv vasupati vasnm | indra yat te
mhina dattram asty asmabhya tad dharyava ||
[[1-7-13-4]]
pra yandhi ||
Taittirya-Sahita - Searchable Text, Page 53 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
pradtra havmaha indram havi vayam | ubh hi hast vasun pasv pra
yacha dakid ota savyt ||
pradt vajr vabhas tur chum rj vtrah somapv | asmin yaje barhiy
niadyth bhava yajamnya a yo ||
indra sutrm svav avobhih sumko bhavatu vivaved | bdhat dveo
abhaya kotu suvryasya ||
[[1-7-13-5]]
pataya syma ||
tasya vaya sumatau yajiyasypi bhadre saumanase syma | sa sutrm svav
indro asme rc cid dvea sanutar yuyotu ||
revatr na sadhamda indre santu tuvivj | kumanto ybhir madema ||
pro v asmai puroratham indrya am arcata | abhke cid u lokakt sage samatsu
vtrah | asmkam bodhi codit nabhantm anyakem | jyk adhi dhanvasu ||
[[1-8-1-1]]
anumatyai puroam akapla nir vapati dhenur daki
ye pratyaca amyy avayante ta nairtam ekakapla ka vsa
kata daki
vhi svhhuti juas |
ea te nirte bhgo bhte havimaty asi mucemam ahasa
svh namo ya ida cakra |
ditya caru nir vapati varo daki |
gnvaiavam ekdaakapla vmano vah daki |
agnomyam ||
[[1-8-1-2]]
ekdaakapla hiraya daki |
aindram ekdaakaplam abho vah daki |
gneyam akaplam aindra dadhy abho vah daki |
aindrgna dvdaakapla vaivadeva carum prathamajo vatso daki
saumya ymka caru vso daki
sarasvate carum mithunau gvau daki ||
[[1-8-2-1]]
gneyam akapla nir vapati saumya caru svitra dvdaakapla
srasvata carum paua carum mruta saptakapla vaivadevm mik
dyvpthivyam ekakaplam ||
[[1-8-3-1]]
aindrgnam ekdaakaplam mrutm mik vrum mik kyam
ekakaplam
praghsyn havmahe maruto yajavhasa karambhea sajoasa |
mo a indra ptsu devstu sma te uminn avay | mah hy asya mhuo yavy |
havimato maruto vandate g |
yad grme yad araye yat sabhy yad indriye | yac chdre yad arya ena cakm
vayam | yad ekasydhi dharmai tasyvayajanam asi svh |
akran karma karmakta saha vc mayobhuv | devebhya karma ktvstam preta
sudnava ||
[[1-8-4-1]]
Taittirya-Sahita - Searchable Text, Page 54 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
agnaye 'nkavate puroam akaplam nir vapati ska sryeodyat
marudbhya stapanebhyo madhyandine carum marudbhyo ghamedhibhya
sarvs dugdhe sya carum
pr darvi par pata supr punar pata | vasneva vi krvah iam rja
atakrato ||
dehi me dadmi te ni me dhehi ni te dadhe | nihram in ni me har nihram ||
[[1-8-4-2]]
ni harmi te ||
marudbhya kribhya puroa saptakapla nir vapati ska
sryeodyatgneyam akapla nir vapati saumya caru svitra
dvdaakapla srasvata carum paua carum aindrgnam ekdaakaplam
aindra caru vaivakarmaam ekakaplam ||
[[1-8-5-1]]
somya pitmate puroa akapla nirvapati pitbhyo barhiadbhyo dhn
pitbhyo 'gnivttebhyo 'bhivnyyai dugdhe mantham
etat te tata ye ca tvm anv etat te pitmaha prapitmaha ye ca tvm anv atra pitaro
yathbhgam mandadhvam |
susada tv vayam maghavan mandimahi | pra nnam pravandhura stuto
ysi va anu | yoj nv indra te har ||
[[1-8-5-2]]
akann ammadanta hy ava priy adhata | astoata svabhnavo vipr naviay
mat yoj nv indra te har ||
akan pitaro 'mmadanta pitaro 'ttpanta pitaro 'mmjanta pitara
pareta pitara somy gambhrai pathibhi prvyai | ath pitnt suvidatr apta
yamena ye sadhamdam madanti ||
mano nv huvmahe nrasena stomena pit ca manmabhi |
||
[[1-8-5-3]]
na etu mana puna kratve dakya jvase | jyok ca srya de ||
punar na pitaro mano dadtu daivyo jana | jva vrta sacemahi ||
yad antarikam pthivm uta dy yan mtaram pitara v jihisima | agnir m
tasmd enaso grhapatya pra mucatu durit yni cakma karotu mm anenasam ||
[[1-8-6-1]]
pratipruam ekakapln nir vapaty ekam atiriktam |
yvanto ghy smas tebhya kam akaram
pan armsi arma yajamnasya arma me yacha |
eka eva rudro na dvityya tasthe |
khus te rudra paus ta juasva |
ea te rudra bhga saha svasrmbikay ta juasva
bheaja gave 'vya puruya bheajam atho asmabhyam bheaja subheajam ||
[[1-8-6-2]]
yathsati sugam meya meyai
avmba rudram adimahy ava deva tryambakam | yath na reyasa karad yath
no vasyasa karad yath na paumata karad yath no vyavasyayt ||
tryambaka yajmahe sugandhim puivardhanam | urvrukam iva bandhann
mtyor mukya mmtt |
Taittirya-Sahita - Searchable Text, Page 55 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
ea te rudra bhgas ta juasva tenvasena paro mjavato 'thi |
avatatadhanv pinkahasta kttivs ||
[[1-8-7-1]]
aindrgna dvdaakapla vaivadeva carum indrya unsrya puroa
dvdaakapla vyavyam paya suryam ekakapla dvdaagava sra daki
|
gneyam akapla nirvapati raudra gvdhuka carum aindra dadhi
vrua yavamaya caru vahin dhenur daki
ye dev purasado 'gninetr dakiasado yamanetr pactsada savitnetr
uttarasado varuanetr upariado bhaspatinetr rakohaas te na pntu te no
'vantu tebhya ||
[[1-8-7-2]]
namas tebhya svh
samha raka sadagdha raka idam aha rako 'bhi sa dahmi |
agnaye rakoghne svh yamya savitre varuya bhaspataye duvasvate rako
ghne svh
praivh ratho daki
devasya tv savitu prasave 'vinor bhubhym po hastbhy rakaso vadha
juhomi hata rako 'vadhima rakas |
yad vaste tad daki ||
[[1-8-8-1]]
dhtre puroa dvdaakapla nir vapati |
anumatyai carum |
rkyai carum |
sinvlyai carum |
kuhvai carum
mithunau gvau daki |
gnvaiavam ekdaakapla nir vapati |
aindrvaiavam ekdaakaplam |
vaiava tkaplam |
vmano vah daki |
agnomyam ekdaakapla nir vapati |
indrsomyam ekdaakaplam |
saumya carum
babhrur daki
sompaua caru nir vapati |
aindrpaua carum
paua carum |
ymo daki
vaivnara dvdaakapla nir vapati
hiraya daki
vrua yavamaya carum
avo daki ||
[[1-8-9-1]]
brhaspatya caru nir vapati brahmao ghe itipho daki |
aindram ekdaakapla rjanyasya gha abho daki |
ditya carum mahiyai ghe dhenur daki
Taittirya-Sahita - Searchable Text, Page 56 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
nairta carum parivktyai ghe kn vrh nakhanirbhinna k k
daki |
gneyam akapla sennyo ghe hiraya daki
vrua daakapla stasya ghe mahnirao daki
mruta saptakapla grmayo ghe pnir daki
svitra dvdaakaplam ||
[[1-8-9-2]]
kattur gha upadhvasto daki |
vina dvikapla samgrahtur ghe savtyau daki
paua carum bhgadughasya ghe ymo daki
raudra gvdhuka carum akvpasya ghe abala udvro daki |
indrya sutrme puroam ekdaakaplam prati nir vapatndryhomuce 'ya
no rj vtrah rj bhtv vtra vadhyt |
maitrbrhaspatyam bhavati vetyai vetavatsyai dugdhe svayammrte
svayammathita jya vatte ||
[[1-8-9-3]]
ptre catusraktau svayamavapannyai khyai
kar ckar ca tauln vi cinuyd ye kar sa payasi brhaspatyo ye
'kar sa jye maitra
svayakt vedir bhavati svayadinam barhi svayakta idhma
saiva vet vetavats daki ||
[[1-8-10-1]]
agnaye ghapataye puroam akapla nir vapati kn vrh somya
vanaspataye ymka caru savitre satyaprasavya puroa dvdaakaplam
n vrh rudrya paupataye gvdhuka carum bhaspataye vcaspataye
naivra carum indrya jyeya puroam ekdaakaplam mahvrhm
mitrya satyymbn caru varuya dharmapataye yavamaya carum |
savit tv prasavn suvatm agnir ghapatn somo vanaspatn rudra
panm ||
[[1-8-10-2]]
bhaspatir vcm indro jyehnm mitra satyn varuo dharmapatnm |
ye dev devasuva stha ta imam muyyaam anamitrya suvadhvam mahate
katrya mahata dhipatyya mahate jnarjyya |
ea vo bharat rj somo 'smkam brhma rj
prati tyan nma rjyam adhyi sv tanuva varuo airec chucer mitrasya vraty
abhmmanmahi mahata tasya nma
sarve vrt varuasybhvan vi mitra evair artim atrd asudanta yajiy tena
vy u trito jarima na na
vio kramo 'si vio krntam asi vior vikrntam asi
[[1-8-11-1]]
artheta sthpm patir asi vsy rmir vaseno 'si vrajakita stha marutm oja stha
sryavarcasa stha sryatvacasa stha mnd stha v stha akvar stha vivabhta
stha janabhta sthgnes tejasy sthpm oadhn rasa stha |
apo devr madhumatr aghann rjasvat rjasyya citn | ybhir mitrvaruv
abhyaican ybhir indram anayann aty art ||
stha rra datta svh rrad stha rram amumai datta ||
Taittirya-Sahita - Searchable Text, Page 57 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[1-8-12-1]]
devr pa sam madhumatr madhumatbhi sjyadhvam mahi varca katriyya
vanvns |
andh sdatorjasvatr mahi varca katriyya dadhats |
anibham asi vco bandhus tapoj somasya dtram asi
ukr va ukrenot punmi candr candremt amtena svh rjasyya
citn
sadhamdo dyumninr rja et anibh apasyuvo vasna | pastysu cakre
varua sadhastham ap iu ||
[[1-8-12-2]]
mttamsv anta ||
katrasyolbam asi katrasya yonir asi |
vinno agnir ghapatir vinna indro vddharav vinna p vivaved vinnau
mitrvaruav tvdhv vinne dyvpthiv dhtavrate vinn devy aditir vivarpy
vinnoyam asv muyyao 'sy viy asmin rre mahate katrya mahata
dhipatyya mahate jnarjyya |
ea vo bharat rj somo 'smkam brhman rj |
indrasya ||
[[1-8-12-3]]
vajro 'si vrtraghnas tvayya vtra vadhyt |
atrubdhan stha
pta m pratyacam pta m tiryacam anvacam m pta digbhyo m pta
vivbhyo m nrbhya pta
hirayavarv uas viroke 'yasthv uditau sryasy rohata varua mitra
garta tata cakthm aditi diti ca ||
[[1-8-13-1]]
samidham tiha gyatr tv chandasm avatu trivt stomo rathatara smgnir
devat brahma draviam
ugrm tiha triup tv chandasm avatu pacadaa stomo bhat smendro
devat katra draviam |
virjam tiha jagat tv chandasm avatu saptadaa stomo vairpa sma maruto
devat vi draviam
udcm tihnuup tv ||
[[1-8-13-2]]
chandasm avatv eka via stomo vairja sma mitrvaruau devat bala
draviam
rdhvm tiha paktis tv chandasm avatu triavatrayastriau stomau
kvararaivate sman bhaspatir devat varco draviam
cnyd caitd ca pratid ca mita ca sammita ca sabhar
ukrajyoti ca citrajyoti ca satyajyoti ca jyotim ca satya cartap ca ||
[[1-8-13-3]]
atyah |
agnaye svh somya svh savitre svh sarasvatyai svh pe svh
bhaspataye svhendrya svh ghoya svh lokya svhya svh bhagya
svh ketrasya pataye svh
Taittirya-Sahita - Searchable Text, Page 58 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
pthivyai svhntarikya svh dive svh sryya svh candramase svh
nakatrebhya svhdbhya svhauadhbhya svh vanaspatibhya svh
carcarebhya svh pariplavebhya svh sarspebhya svh
[[1-8-14-1]]
somasya tviir asi taveva me tviir bhyt |
amtam asi mtyor m phi
didyon m phi |
ave dandaks |
nirasta namuce ira
somo rj varuo dev dharmasuva ca ye | te te vca suvant te te pra
suvant te te caku suvant te te rotra suvantm |
somasya tv dyumnenbhi icmy agne ||
[[1-8-14-2]]
tejas sryasya varcasendrasyendriyea mitrvaruayor vryea marutm ojas
katr katrapatir asi |
ati divas phi
samvavtrann adharg udcr ahim budhniyam anu sacarant t parvatasya
vabhasya phe nva caranti svasica iyn ||
rudra yat te kray para nma tasmai hutam asi yameam asi ||
prajpate na tvad etny anyo viv jtni pari t babhva | yatkms te juhumas tan
no astu vaya syma patayo raym ||
[[1-8-15-1]]
indrasya vajro 'si vrtraghnas tvayya vtra vadhyt |
mitrvaruayos tv prastro prai yunajmi yajasya yogena
vio kramo 'si vio krntam asi vior vikrntam asi
marutm prasave jeam
ptam mana
sam aham indriyea vryea
panm manyur asi taveva me manyur bhyt |
namo mtre pthivyai mham mtaram pthiv hisiam m ||
[[1-8-15-2]]
m mt pthiv hist |
iyad asy yur asy yur me dhehy rg asy rjam me dhehi yu asi varco 'si varco
mayi dhehi |
agnaye gha pataye svh somya vanaspataye svhendrasya balya svh
marutm ojase svh
hasa uciad vasur antarikasad dhot vediad atithir duroasat | nad varasad
tasad vyomasad abj goj taj adrij tam bhat ||
[[1-8-16-1]]
mitro 'si varuo 'si
sam aha vivair devai
katrasya nbhir asi katrasya yonir asi
syonm sda suadm sda
m tv hisn m m hist |
ni asda dhtavrato varua pastysv smrjyya sukratus |
brahm3n tva rjan brahmsi savitsi satyasavo brahm3n tva rjan
brahmsndro 'si satyauj ||
Taittirya-Sahita - Searchable Text, Page 59 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[1-8-16-2]]
brahm3n tva rjan brahmsi mitro 'si suevo brahm3n tva rjan brahmsi
varuo 'si satyadharm |
indrasya vajro 'si vrtraghnas tena me radhya
dio 'bhy aya rjbht
sulok3 sumagal3 satyarj3n
ap naptre svhorjo naptre svhgnaye ghapataye svh ||
[[1-8-17-1]]
gneyam akapla nir vapati
hiraya daki srasvata caru vatsatar daki svitra dvdaakaplam
upadhvasto daki paua caru ymo daki brhaspatya caru itipho
dakiaindram ekadaakaplam abho daki vrua daakaplam mahnirao
daki saumya carum babhrur daki tvram akapla uho daki
vaiava trikapla vmano daki ||
[[1-8-18-1]]
sadyo dkayanti
sadya soma kranti
puarisrajm pra yachati
daabhir vatsatarai soma krti
daapeyo bhavati
atam brhma pibanti
saptadaa stotram bhavati
prkv adhvaryave dadti
srajam udgtre
rukma hotre |
avam prastotpratihartbhym |
dvdaa pahauhr brahmae
vam maitrvaruya |
abham brhmachasine
vsas nepotbhym |
sthri yavcitam achvkya |
anavham agndhe
bhrgavo hot bhavati
ryantyam brahmasmam bhavati
vravantyam agniomasmam |
srasvatr apo ghti ||
[[1-8-19-1]]
gneyam akapla nir vapati hiraya daki |
aindram ekdaakaplam abho daki
vaivadeva carum piag pahauh daki
maitrvarum mik va daki
brhaspatya caru itipho daki |
ditym malh garbhim labhate
mrutm pnim pahauhm
avibhym pe puroa dvdaakapla nir vapati sarasvate satyavce caru
savitre satyaprasavya puroa dvdaakaplam |
tirdhanva ukadtir daki ||
Taittirya-Sahita - Searchable Text, Page 60 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[1-8-20-1]]
gneyam akapla nir vapati
saumya carum |
svitra dvdaakaplam
brhaspatya carum |
tvram akaplam |
vaivnara dvdaakaplam |
dakio rathavhanavho daki
srasvata caru nir vapati
paua carum
maitra carum |
vrua carum |
kaitrapatya carum
ditya carum
uttaro rathavhanavho daki ||
[[1-8-21-1]]
svdv tv svdun tvr tvremtm amtena sjmi sa somena somo 'sy
avibhym pacyasva sarasvatyai pacyasvendrya sutrme pacyasva
puntu te parisruta soma sryasya duhit | vrea avat tan ||
vyu pta pavitrea pratyak somo atidruta | indrasya yujya sakh ||
kuvid aga yavamanto yava cid yath dnty anuprva viyya | ihehai kuta
bhojanni ye barhio namovkti na jagmu ||
vina dhmram labhate srasvatam meam aindram abham
aindram ekdaakapla nir vapati svitra dvdaakapla vrua
daakaplam |
somapratk pitaras tputa
vaab daki ||
[[1-8-22-1]]
agnvi mahi tad vm mahitva vta ghtasya guhyni nma | damedame sapta
ratn dadhn prati v jihv ghtam carayet ||
agnvi mahi dhma priya v vtho ghtasya guhy ju | damedame
suutr vvdhn prati v jihv ghtam uc carayet ||
pra o dev sarasvat vjebhir vjinvat | dhnm avitry avatu ||
no divo bhata ||
[[1-8-22-2]]
parvatd sarasvat yajat gantu yajam | hava dev juju ghtc agm no
vcam uat otu ||
bhaspate juasva no havyni vivadevya | rsva ratnni due ||
ev pitre vivadevya ve yajair vidhema namas havirbhi | bhaspate supraj
vravanto vaya syma patayo raym ||
bhaspate ati yad aryo arhd dyumad vibhti kratumaj janeu | yad ddayac chavas
||
[[1-8-22-3]]
taprajta tad asmsu dravia dhehi citram ||
no mitrvaru ghtair gavytim ukatam | madhv rajsi sukrat ||
pra bhav sista jvase na no gavytim ukata ghtena | no jane ravayata
yuvn rutam me mitrvaru havem ||
Taittirya-Sahita - Searchable Text, Page 61 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
agni va prvya gir devam e vasnm | saparyanta purupriyam mitra na
ketrasdhasam ||
mak devavato ratha ||
[[1-8-22-4]]
ro v ptsu ksu cit | devn ya in mano yajamna iyakaty abhd ayajvano
bhuvat ||
na yajamna riyasi na sunvna na devayo | asad atra suvryam uta tyad vaviyam
| naki a karma naan na pra yoan na yoati ||
upa karanti sindhavo mayobhuva jna ca yakyama ca dhenava | panta
ca papuri ca ||
[[1-8-22-5]]
ravasyavo ghtasya dhr upa yanti vivata ||
somrudr vi vhata vicm amv y no gayam vivea | re bdheth nirtim
parcai kta cid ena pra mumuktam asmat ||
somrudr yuvam etny asme viv tanu bheajni dhattam | ava syatam
mucata yan no asti tanu baddha ktam eno asmat ||
sompa janan ray janan divo janan pthivy | jtau vivasya
bhuvanasya gopau dev akvann amtasya nbhim ||
imau devau jyamnau juantemau tamsi ghatm aju | bhym indra
pakvam msv anta sompuabhy janad usriysu ||
[[2-1-1-1]]
vyavya vetam labheta bhtikmas |
vyur vai kepih devat
vyum eva svena bhgadheyenopadhvati
sa evainam bhti gamayati
bhavaty eva |
atikipr devatety hu sainam var pradaha iti |
etam eva santa vyave niyutvata labheta
niyud v asya dhtis |
dhta eva bhtim upaity apradhya
bhavaty eva ||
[[2-1-1-2]]
vyave niyutvata labheta grmakmas |
vyur v im praj nasyot nenyate
vyum eva niyutvanta svena bhgadheyenopa dhvati
sa evsmai praj nasyot ni yachati
grmy eva bhavati
niyutvate bhavati
dhruv evsm anapag karoti
vyave niyutvata labheta prajkmas |
pro vai vyur apno niyut
prpnau khalu v etasya prajy ||
[[2-1-1-3]]
apa krmato yo 'lam prajyai san praj na vindate
vyum eva niyutvanta svena bhgadheyenopa dhvati
sa evsmai prpnbhym prajm pra janayati
vindate prajm |
Taittirya-Sahita - Searchable Text, Page 62 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
vyave niyutvata labheta jyogmayv
pro vai vyur apno niyut
prpnau khalu v etasmd apa krmato yasya jyog mayati
vyum eva niyutvanta svena bhgadheyenopa ||
[[2-1-1-4]]
dhvati
sa evsmin prpnau dadhti |
uta yadtsur bhavati jvaty eva
prajpatir v idam eka st
so 'kmayata
praj pant sjeyeti
sa tmano vapm ud akkhidat
tm agnau prght
tato 'jas tpara sam abhavat
ta svyai devaty labhata
tato vai sa praj pan asjata
ya prajkma ||
[[2-1-1-5]]
paukma syt sa etam prajpatyam aja tparam labheta
prajpatim eva svena bhgadheyenopa dhvati
sa evsmai prajm pan pra janayati
yac chmaruas tat puru rpam |
yat tparas tad avnm
yad anyatodan tad gavm
yad avy iva aphs tad avnm |
yad ajas tad ajnm
etvanto vai grmy paavas
tn ||
[[2-1-1-6]]
rpeaivva runddhe
sompaua traitam labheta paukmas |
dvau v ajyai stanau
nnaiva dvv abhi jyete rjam pui ttya
sompav eva svena bhgadheyenopa dhvati
tv evsmai pan pra janayata
somo vai retodh p panm prajanayit
soma evsmai reto dadhti p pan pra janayati |
audumbaro ypo bhavati |
rg v udumbara rk paava rjaivsm rjam pan ava runddhe ||
[[2-1-2-1]]
prajpati praj asjata
t asmt s parcr yan
t varuam agachan
t anv ait
t punar aycata
t asmai na punar adadt
so 'bravt |
vara vvtha me punar dehti
Taittirya-Sahita - Searchable Text, Page 63 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
ts varam labhata
sa ka ekaitipd abhavat |
yo varuaghta syt sa eta vrua kam ekaitipdam labheta
varuam ||
[[2-1-2-2]]
eva svena bhgadheyenopa dhvati
sa evaina varuapn mucati
ka ekatipd bhavati
vruo hy ea devatay
samddhyai
suvarbhnur sura srya tamasvidhyat
tasmai dev pryacittim aichan
tasya yat prathama tamo 'pghnant s kvir abhavat |
yad dvitya s phalgun
yat ttya s bhalak
yad adhyasthd apkntant svir va ||
[[2-1-2-3]]
sam abhavat
te dev abruvan
devapaur v aya sam abht kasm imam lapsymaha iti |
atha vai tarhy alp pthivy sd ajt oadhayas
tm avi vam dityebhya kmylabhanta
tato v aprathata pthivy ajyantauadhayas |
ya kmayeta
pratheya paubhi pra prajay jyeyeti sa etm avi vam dityebhya kmya ||
[[2-1-2-4]]
labheta |
dityn eva kma svena dhvati
ta evainam prathayanti paubhi pra prajay janayanti |
asv dityo na vy arocata
tasmai dev pryacittim aichan
tasm et malh labhantgney kagrv sahitm aindr vetm
brhaspatym |
tbhir evsmin rucam adadhus |
yo brahmavarcasakma syt tasm et malh labheta ||
[[2-1-2-5]]
gney kagrv sahitm aindr vetm brhaspatym
et eva devat svena bhgadheyenopa dhvati
t evsmin brahmavarcasa dadhati
brahmavarcasy eva bhavati
vasant prtar gney kagrvm labheta grme madhyadine sahitm
aindr arady aparhe vetm brhaspatym |
tri v dityasya tejsi vasant prtar grme madhyadine arady aparhe
yvanty eva tejsi tny eva ||
[[2-1-2-6]]
ava runddhe
savatsaram parylabhyante
Taittirya-Sahita - Searchable Text, Page 64 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
savatsaro vai brahmavarcasasya pradt
savatsara evsmai brahmavarcasam pra yachati
brahmavarcasy eva bhavati
garbhiayo bhavanti |
indriya vai garbhas |
indriyam evsmin dadhati
srasvatm mem labheta ya varo vco vadito san vca na vadet |
vg vai sarasvat
sarasvatm eva svena bhgadheyenopa dhvati saivsmin ||
[[2-1-2-7]]
vca dadhti pravadit vco bhavati |
apannadat bhavati
tasmn manuy sarv vcam vadanti |
gneya kagrvam labheta saumyam babhru jyogmayv |
agni v etasya arra gachati soma raso yasya jyog mayati |
agner evsya arra nikrti somd rasam
uta yadtsur bhavati jvaty eva
saumyam babhrum labhetgneya kagrvam prajkma
soma ||
[[2-1-2-8]]
vai retodh agni prajnm prajanayit
soma evsmai reto dadhty agni prajm pra janayati
vindate prajm
gneya kagrvam labheta saumyam babhru yo brhmao vidym ancya na
viroceta
yad gneyo bhavati teja evsmin tena dadhti
yat saumyo brahmavarcasa tena
kagrva gneyo bhavati tama evsmd apa hanti
veto bhavati ||
[[2-1-2-9]]
rucam evsmin dadhti
babhru saumyo bhavati brahmavarcasam evsmin tvii dadhti |
gneya kagrvam labheta saumyam babhrum gneya kagrvam
purodhy spardhamnas |
gneyo vai brhmaa saumyo rjanyas |
abhita saumyam gneyau bhavatas
tejasaiva brahmaobhayato rram pari ghti |
ekadh samvkte pura ena dadhate ||
[[2-1-3-1]]
devsur eu lokev aspardhanta
sa eta viur vmanam apayat
ta svyai devaty labhata
tato vai sa imllokn abhy ajayat |
vaiava vmanam labheta spardhamnas |
viur eva bhtvemllokn abhi jayati
viama labheta
viam iva hme lok
samddhyai |
Taittirya-Sahita - Searchable Text, Page 65 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
indrya manyumate manasvate lalmam prgam labheta sagrme ||
[[2-1-3-2]]
sayatte |
indriyea vai manyun manas sagrma jayati |
indram eva manyumantam manasvanta svena bhgadheyenopa dhvati
sa evsminn indriyam manyum mano dadhti
jayati ta sagrmam
indrya marutvate pnisaktham labheta grmakmas |
indram eva marutvanta svena bhgadheyenopa dhvati
sa evsmai sajtn pra yachti
grmy eva bhavati
yad abhas tena ||
[[2-1-3-3]]
aindras |
yat pnis tena mruta
samddhyai
pact pnisaktho bhavati
pacdanvavasyinm evsmai via karoti
saumyam babhrum labhetnnakma
saumya v annam |
somam eva svena bhgadheyenopa dhvati
sa evsm annam pra yachati |
annda eva bhavati
babhrur bhavati |
etad v annasya rpam |
samddhyai
saumyam babhrum labheta yam alam ||
[[2-1-3-4]]
rjyya santa rjya nopanamet
saumya vai rjyam |
somam eva svena bhgadheyenopa dhvati
sa evsmai rjyam pra yachati |
upaina rjya namati
babhrur bhavati |
etad vai somasya rpam |
samddhyai |
indrya vtrature lalmam prgam labheta gatar pratihkma
ppmnam eva vtra trtv pratih gachati |
indrybhimtighne lalmam prgam ||
[[2-1-3-5]]
labheta ya ppman ghta syt
ppm v abhimtis |
indram evbhimtihana svena bhgadheyenopa dhvati
sa evsmt ppmnam abhimtim pra udate |
indrya vajrie lalmam prgam labheta yam ala rjyya santa rjya
nopanamet |
indram eva varia svena bhgadheyenopadhvati
sa evsmai vajram pra yachati
Taittirya-Sahita - Searchable Text, Page 66 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
sa ena vajro bhty inddhe |
upaina rjya namati
lalma prgo bhavati |
etad vai vajrasya rpam |
samddhyai ||
[[2-1-4-1]]
asv dityo na vy arocata
tasmai dev pryacittim aichan
tasm et daarabhm labhanta tayaivsmin rucam adadhus |
yo brahmavarcasakma syt tasm et daarabhm labheta |
amum evditya svena bhgadheyenopa dhvati
sa evsmin brahmavarcasa dadhti
brahmavarcasy eva bhavati
vasant prtas trllalmn labheta grme madhyadine ||
[[2-1-4-2]]
chitiph charady aparhe tr chitivrn
tri v dityasya tejsi vasant prtar gme madhyadine arady aparhe
yvanty eva tejsi tny evva runddhe
trayastraya labhyante |
abhiprvam evsmin tejo dadhti
savatsaram parylabhyante
savatsaro vai brahmavarcasasya pradt
savatsara evsmai brahmavarcasam pra yachati
brahmavarcasy eva bhavati
savatsarasya parastt prjpatya kadrum ||
[[2-1-4-3]]
labheta
prajpati sarv devats |
devatsu eva prati tihati
yadi bibhyt |
ducarm bhaviymti sompaua ymam labheta
saumyo vai devatay purua pau paava
svayaivsmai devatay paubhis tvaca karoti
na ducarm bhavati
dev ca vai yama csmilloke 'spardhanta
sa yamo devnm indriya vryam ayuvata
tad yamasya ||
[[2-1-4-4]]
yamatvam |
te dev amanyanta
yamo v idam abhd yad vaya sma iti
te prajpatim updhvan |
sa etau prajpatir tmana ukavaau nir amimta
te dev vaivaru vam labhantaindram ukam
ta varuenaiva grhayitv viun yajena prudantaindreaivsyendriyam
avjata
yo bhrtvyavnt syt sa spardhamno vaivarum ||
Taittirya-Sahita - Searchable Text, Page 67 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[2-1-4-5]]
vam labhetaindram ukam |
varuenaiva bhrtvya grhayitv viun yajena pra udata
aindreaivsyendriya vkte
bhavaty tman parsya bhrtvyo bhavati |
indro vtram ahan
ta vtro hata oaabhir bhogair asint
tasya vtrasya rato gva ud yan
t vaidehyo 'bhavan
tsm abho jaghane 'nd ait
tam indra ||
[[2-1-4-6]]
acyat
so 'manyata
yo v imam labheta mucyetsmt ppmana iti
sa gneya kagrvam labhataindram abham |
tasygnir eva svena bhgadheyenopasta oaadh vtrasya bhogn apy adahad
aindreendriyam tmann adhatta
ya ppman ghta syt sa gneya kagrvam labhetaindram abham
agnir evsya svena bhgadheyenopasta ||
[[2-1-4-7]]
ppmnam api dahaty aindreendriyam tman dhatte
mucyate ppmanas |
bhavaty eva
dyvpthivy dhenum labheta jyogaparuddhas |
anayor hi v eo 'pratihitas |
athaia jyog aparuddho dyvpthiv eva svena bhgadheyenopa dhvati
te evainam pratih gamayata
praty eva tihati
paryri bhavati
paryrva hy etasya rra yo jyogaparuddha
samddhayai
vyavyam ||
[[2-1-4-8]]
vatsam labheta
vyur v anayor vatsas |
ime v etasmai lok apauk vi apauk |
athaia jyog aparuddho vyum eva svena bhgadheyenopa dhvati
sa evsm imllokn viam pra dpayati
prsm ime lok snuvanti
bhujaty ena vi upa tihate ||
[[2-1-5-1]]
indro valasya bilam apaurot
sa ya uttama paur st tam pham prati saghyod akkhidat
ta sahasram paavo 'nd yan |
sa unnato 'bhavat |
ya paukma syt sa etam aindram unnatam labheta |
indram eva svena bhgadheyonopa dhvati
Taittirya-Sahita - Searchable Text, Page 68 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
sa evsmai pan pra yachati
paumn eva bhavati |
unnata ||
[[2-1-5-2]]
bhavati
shasr v e lakm yad unnatas |
lakmiyaiva pan ava runddhe
yad sahasram pan prpnuyt atha vaiava vmanam labheta |
etasmin vai tat sahasram adhy atihat
tasmd ea vmana samita paubhya eva prajtebhya pratih dadhti
ko 'rhati saharam pan prptum ity hus |
ahortry eva sahasra sampdy labheta
paava ||
[[2-1-5-3]]
v ahortri
pan eva prajtn pratih gamayati |
oadhbhyo vehatam labheta prajkmas |
oadhayo v etam prajyai pari bdhante yo 'lam prajyai san praj na vindate |
oadhaya khalu v etasyai stum api ghnanti y vehad bhavati |
oadhr eva svena bhgadheyenopa dhvati
t evsmai svd yone prajm pra janayanti
vindate ||
[[2-1-5-4]]
prajm
po v oadhayo 'sat puruas |
pa evsm asata sad dadati
tasmd hur ya caiva veda ya ca na |
pas tvvsata sad dadatti |
aindr stavam labheta bhtikmas |
ajto v ea yo 'lam bhtyai san bhti na prpnoti |
indram khalu v e stv vabhavat ||
[[2-1-5-5]]
indram eva svena bhgadheyenopa dhvati
sa evainam bhti gamayati
bhavaty eva
ya stv va syt tam aindram ev labheta |
etad vva tad inriyam |
skd evendriyam ava runddhe |
aindrgnam punarutsam labheta ya ttyt purut soma na pibet |
vichinno v etasya somaptho yo brhmaa sann ||
[[2-1-5-6]]
ttyt purut soma na pibati |
indrgn eva svena bhgadheyenopa dhvati
tv evsmai soma ptham pra yachatas |
upaina somaptho namati
yad aindro bhavatndriya vai somaptha indriyam eva somaptham ava runddhe
yad gneyo bhavaty gneyo vai brhmaa svm eva devatm anu sa tanoti
Taittirya-Sahita - Searchable Text, Page 69 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
punarutso bhavati
punaruta iva hy etasya ||
[[2-1-5-7]]
somaptha
samddhyai
brhmaaspatya tparam labhetbhicaran
brahmaas patim eva svena bhgadheyenopa dhvati
tasm evainam vcati
tjag rtim rchati
tparo bhavati
kurapavir v e lakm yat tpara
samddhyai
sphyo ypo bhavati vajro vai sphyo vajram evsmai pra harati
aramayam barhih ty evainam |
vaibhdaka idhmo bhinatty evainam ||
[[2-1-6-1]]
brhaspatya itipham labheta grmakmo kmayeta
pha samnn sym iti
bhaspatim eva svena bhgadheyenopa dhvati
sa evainam pha samnn karoti
grmy eva bhavati
itipho bhavati
brhaspatyo hy ea devatay
samddhayai
paua ymam labhetnnakmas |
anna vai p
paam eva svena bhgadheyenopa dhvati
sa evsmai ||
[[2-1-6-2]]
anam pra yachati |
annda eva bhavati
ymo bhavati |
etad v annasya rpam |
samddhyai
mrutam pnim labhetnnakmas |
anna vai marutas |
maruta eva svena bhgadheyenopa dhvati
ta evsm annam pra yachanti |
annda eva bhavati
pnir bhavati |
etad v annasya rpam |
samddhyai |
aindram aruam labhetendriyakmas |
indram eva ||
[[2-1-6-3]]
svena bhgadheyenopa dhvati
sa evsminn indriya badhti |
indriyvy eva bhavati |
Taittirya-Sahita - Searchable Text, Page 70 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
aruo bhrmn bhavati |
etad v indrasya rpam |
samddhyai
svitram upadhvastam labheta sanikma
savit vai prasavnm e
savitram eva svena bhgadheyenopa dhvati
sa evsmai sanim pra suvati
dnakm asmai praj bhavanti |
upadhvasto bhavati
svitro hy ea ||
[[2-1-6-4]]
devatay
samddhyai
vaivadevam bahurpam labhetnnakmas |
vaivadeva v annam |
vivn eva devnt svena bhgadheyenopa dhvati
ta evsm annam pra yachanti |
annda eva bhavati
bahurpo bhavati
bahurpa hy annam |
samddhyai
vaivadevam bahurpam labheta grmakmas |
vaivadev vai sajts |
vivn eva devnt svena bhgadheyenopa dhvati
ta evsmai ||
[[2-1-6-5]]
sajtn pra yachanti
grmy eva bhavati
bahurpo bhavati
bahudevatyo hy |
samddhyai
prajpatya tparam labheta yasynjtam eva jyog mayet
prjpatyo vai purua
prajpati khalu vai tasya veda yasynjtam iva jyog mayati
prajpatim eva svena bhgadheyenopa dhvati
sa evaina tasmt srmn mucati
tparo bhavati
prjpatyo hy ea devatay
samddhyai ||
[[2-1-7-1]]
vaakro vai gyatriyai iro 'chinat
tasyai rasa parpatat tam bhaspatir upght s itiph vabhavat |
yo dvitya parpatat tam mitrvaruv upght s dvirp vabhavat |
yas ttya parpatat ta vive dev upghant s bahurp vabhavat |
ya caturtha parpatat sa pthivm prviat tam bhaspatir abhi ||
[[2-1-7-2]]
aght |
astv evyam bhogyeti sa ukavaa sam abhavat |
Taittirya-Sahita - Searchable Text, Page 71 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
yal lohitam parpatat tad rudra upght s raudr rohi vabhavat |
brhaspaty itiphm labheta brahmavarcasakmas |
bhaspatim eva svena bhgadheyenopa dhvati
sa evsmin brahmavarcasa dadhti
brahmavarcasy eva bhavati
chandas v ea raso yad va
rasa iva khalu ||
[[2-1-7-3]]
vai brahmavarcasam |
chandasm eva rasena rasam brahmavarcasam ava runddhe
maitrvaru dvirpm labheta vikmas |
maitra v ahar vru rtris |
ahortrbhy khalu vai parjanyo varati
mitrvaruv eva svena bhgadheyenopa dhvati
tv evsm ahortrbhym parjanya varayatas |
chandas v ea raso yad va
rasa iva khalu vai vis |
chandasm eva rasena ||
[[2-1-7-4]]
rasa vim ava runddhe
maitrvaru dvirpm labheta prajkmas |
maitra v ahar vru rtris |
ahortrbhy khalu vai praj pra jyante
mitrvaruv eva svena bhgadheyenopa dhvati
tv evsm ahortrbhym prajm pra janayatas |
chandas v ea raso yad va
rasa iva khalu vai praj
chandasm eva rasena rasam prajm ava ||
[[2-1-7-5]]
runddhe
vaivadevm bahurpm labhetnnakmas |
vaivadeva v annam |
vivn eva devnt svena bhgadheyenopa dhvati
ta evsm annam pra yachanti |
annda eva bhavati
chandas v ea raso yad va
rasa iva khalu v annam |
chandasm eva rasena rasam annam ava runddhe
vaivadevm bahurpm labheta grmakmas |
vaivadev vai ||
[[2-1-7-6]]
sajts |
vivn eva devnt svena bhgadheyenopa dhvati
ta evsmai sajtn pra yachanti
grmy eva bhavati
chandas v ea raso yad va
rasa iva khalu vai sajts |
chandasm eva rasena rasa sajtn ava runddhe
Taittirya-Sahita - Searchable Text, Page 72 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
brhaspatyam ukavaam labheta brahmavarcasakmas |
bhaspatim eva svena bhgadheyenopa dhvati
sa evsmin brahmavarcasam ||
[[2-1-7-7]]
dadhti
brahmavarcasy eva bhavati
vaa v ea carati yad uk
vaa iva khalu vai brahmavarcasam |
vaenaiva vaam brahmavarcasam ava runddhe
raudr rohim labhetbhicaran
rudram eva svena bhgadheyenopa dhvati
tasm evainam vcati
tjag rtim rchati
rohi bhavati raudr hy e devatay samddhyai
sphyo ypo bhavati vajro vai sphyo vajram evsmai pra harati
aramayam barhi ty evainam |
vaibhdaka idhmo bhinatty evainam ||
[[2-1-8-1]]
asv dityo na vy arocata
tasmai dev pryacittim aichan
tayaivsmin rucam adadhus |
brahmavarcasakma syt tasm et saur vet vam labeta |
amum evditya svena bhgadheyenopa dhvati
sa evsmin brahmavarcasa dadhti
brahmavarcasy eva bhavati
bailvo ypo bhavati |
asau ||
[[2-1-8-2]]
v dityo yato 'jyata tato bilva ud atihat
sayony eva brahmavarcasam ava runddhe
brhmaaspatym babhrukarm labhetbhicaran
vrua daakaplam purastn nir vapet |
varuenaiva bhrtvya grhayitv brahma stute
babhrukar bhavati |
etad vai brahmao rpam |
samddhyai
sphyo ypo bhavati vajro vai sphyo vajram evsmai pra harati
aramayam barhi ti ||
[[2-1-8-3]]
evainam |
vaibhdaka idhmo bhinatty evainam | vaiava vmanam labheta ya yajo
nopanamet |
viur vai yajas |
vium eva svena bhgadheyenopa dhvati
sa evsmai yajam pra yachati |
upaina yajo namati
vmano bhavati
vaiavo hy ea devatay
Taittirya-Sahita - Searchable Text, Page 73 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
samddhyai
tvra vaabam labheta paukmas
tva vai panm mithunnm ||
[[2-1-8-4]]
prajanayit
tvaram eva svena bhgadheyenopa dhvati
sa evsmai pan mithunn pra janayati
praj hi v etasmin paava pravis |
athaia pumnt san vaaba skd eva prajm pan ava runddhe
maitra vetam labheta sagrme sayatte samayakmas |
mitram eva svena bhgadheyenopa dhvati
sa evainam mitrea sa nayati ||
[[2-1-8-5]]
vilo bhavati
vyavasyayaty evainam
prjpatya kam labheta vikma
prajpatir vai vy e
prajpatim eva svena bhgadheyenopa dhvati
sa evsmai prajanya varayati
ko bhavati |
etad vai vyai rpam |
rpeaiva vim ava runddhe
abalo bhavati
vidyutam evsmai janayitv varayati |
avgo bhavati
vim evsmai ni yachati ||
[[2-1-9-1]]
varua suuvam anndya nopnamat
sa et vru k vam apayat
t svyai devaty labhata tato vai tam anndyam upnamat |
yam alam anndyya santam anndya nopanamet sa et vru k vam
labheta
varuam eva svena bhgadheyenopa dhvati sa evsm annam pra yachaty
annda ||
[[2-1-9-2]]
eva bhavati
k bhavati
vru hy e devatay
samddhyai
maitra vetam labheta vrua kam ap cauadhn ca sadhv
annakmas |
maitrr v oadhayo vrur pas |
ap ca khalu v oadhn ca rasam upa jvmas |
mitrvaruv eva svena bhgadheyenopa dhvati
tv evsm annam pra yachato 'nnda eva bhavati ||
[[2-1-9-3]]
ap cauadhn ca sadhv labhata ubhayasyvaruddhyai
Taittirya-Sahita - Searchable Text, Page 74 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
maitra vetam labheta vrua ka jyogmayv
yan maitro bhavati mitreaivsmai varua amayati
yad vrua skd evaina varuapn mucati |
uta yadtsur bhavati jvaty eva
dev vai pui nvindan ||
[[2-1-9-4]]
tm mithune 'payan
tasym na sam ardhayan
tv avinv abrtm
vayor v e maitasy vadadhvam iti
svinor evbhavat |
ya puikma syt sa etm vin yam vam labheta |
avinv eva svena bhgadheyenopa dhvati
tv evsmin pui dhatta
puyati prajay paubhi ||
[[2-1-10-1]]
vina dhmralalmam labheta yo durbrhmaa somam pipset |
avinau vai devnm asomapv stm |
tau pac somaptham prpnutm
avinv etasya devat yo durbrhmaa somam pipsati |
avinv eva svena bhgadheyenopa dhvati
tav evsmai somaptham pra yachata upaina somaptho namati
yad dhmro bhavati dhmrimam evsmd apa hanti
lalma ||
[[2-1-10-2]]
bhavati mukhata evsmin tejo dadhti
vyavya gomgam labheta yam ajaghnivsam abhiaseyus |
apt v eta vg chati yam ajaghnivsam abhiasanti
naia grmya paur nrayo yad gomgas |
nevaia grme nraye yam ajaghnivsam abhiasanti
vyur vai devnm pavitram |
vyum eva svena bhgadheyenopa dhvati
sa eva ||
[[2-1-10-3]]
enam pavayati
parc v etasmai vyuchant vy uchati tama ppmnam pra viati yasyvine
asyamne sryo nvir bhavati
sauryam bahurpam labheta |
amum evditya svena bhgadheyenopa dhvati
sa evsmt tama ppmnam apa hanti
pratcy asmai vyuchant vy uchaty apa tama ppmna hate ||
[[2-1-11-1]]
indra vo vivatas pari |
indra naras |
maruto yad dha vo divas |
y va arma
Taittirya-Sahita - Searchable Text, Page 75 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
bharev indra suhava havmahehomuca sukta daivya janam | agnim
mitra varua staye bhaga dyvpthiv maruta svastaye ||
mamattu na parijm vasarh mamattu vto ap vavn | itam indrparvat
yuva nas tan no vive varivasyantu dev
priy vo nma ||
[[2-1-11-2]]
huve turm | yat tpan maruto vvan ||
riyase kam bhnubhi sam mimikire te ramibhis ta kvabhi sukhdaya | te
vmanta imio abhravo vidre priyasya mrutasya dhmna ||
agni prathamo vasubhir no avyt somo rudrebhir abhi rakatu tman | indro
marudbhir tudh kotv dityair no varua sa itu ||
sa no devo vasubhir agni sam ||
[[2-1-11-3]]
somas tanbh rudriybhi | sam indro marudbhir yajiyai sam dityair no varuo
ajijipat ||
yathdity vasubhi sambabhvur marudbh rudr samajnatbhi | ev trimann
ahyamn vive dev samanaso bhavantu
kutr cid yasya samtau rav naro nadane | arhanta cid yam indhate
sajanayanti jantava ||
sa yad io vanmahe sa havy mnum | uta dyumnasya avasa ||
[[2-1-11-4]]
tasya ramim dade ||
yajo devnm praty eti sumnam dityso bhavat mayanta | vo 'rvc sumatir
vavtyd aho cid y varivovittarsat ||
ucir apa syavas adabdha upa keti vddhavay suvra | naki a ghnanty
antito na drd ya ditynm bhavati pratau ||
dhrayanta dityso jagat sth dev vivasya bhuvanasya gop | drghdhiyo
rakam ||
[[2-1-11-5]]
asuryam tvna cayamn ni ||
tisro bhmr dhrayan trr uta dyn tri vrat vidathe antar em | tendity
mahi vo mahitva tad aryaman varua mitra cru ||
tyn nu katriy ava dityn ycimahe sumk abhiaye ||
na daki vi cikite na savy na prcnam dity nota pac | pky cid vasavo
dhry cit ||
[[2-1-11-6]]
yumnto abhaya jyotir aym ||
ditynm avas ntanena sakmahi arma atamena | angstve adititve
tursa ima yaja dadhatu roam ||
imam me varua rudh havam ady ca maya | tvm avasyur cake ||
tat tv ymi brahma vandamnas tad ste yajamno havirbhi | aheamno
varueha bodhy uruasa m na yu pra mo ||
[[2-2-1-1]]
prajpati praj asjata
t s indrgn apghatm |
so 'cyat prajpatis |
Taittirya-Sahita - Searchable Text, Page 76 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
indrgn vai me praj apghukatm iti
sa etam aindrgnam ekdaakaplam apayat
ta nir avapat
tv asmai praj prsdhayatm
indrgn v etasya prajm apa ghato yo 'lam prajyai san praj na vindate |
aindrgnam ekdaakapla nir vapet prajkmas |
indrgn ||
[[2-2-1-2]]
eva svena bhgadheyenopa dhvati
tv evsmai prajm pra sdhayatas |
vindate prajm
aindrgnam ekdaakapla nir vapet spardhamna ketre v sajteu v |
indrgn eva svena bhgadheyenopa dhvati
tbhym evendriya vryam bhrtvyasya vkte
vi ppman bhrtvyea jayate |
apa v etasmd indriya vrya krmati ya sagrmam upaprayti |
aindrgnam ekdaakapla ni ||
[[2-2-1-3]]
vapet sagrmam upapraysyan |
indrgn eva svena bhgadheyenopa dhvati
tv evsminn indriya vrya dhatta
sahendriyea vryeopa pra yti jayati ta sagrmam |
vi v ea indriyea vryeardhyate ya sagrma jayati |
aindrgnam ekdaakapla nir vapet sagrma jitv |
indrgn eva svena bhgadheyenopa dhvati
tv evsminn indriya vryam ||
[[2-2-1-4]]
dhatto nendriyea vryea vy dhyate |
apa v etasmd indriya vrya krmati ya eti janatm
aindrgnam ekdaakapla nir vapej janatm eyan |
indrgn eva svena bhgadheyenopa dhvati
tv evsminn indriya vrya dhatta
sahendriyea vryea janatm eti
paua carum anu nir vapet
p v indriyasya vryasynupradt
paam eva ||
[[2-2-1-5]]
svena bhgadheyenopa dhvati
sa evsm indriya vryam anu pra yachati
kaitrapatya caru nir vapej janatm gatya |
iya vai ketrasya patis |
asym eva prati tihati |
aindrgnam ekdaakaplam uparin nir vapet |
asym eva pratihyendriya vryam uparid tman dhatte ||
[[2-2-2-1]]
agnaye pathikte puroam akapla nir vaped yo darapramsayj sann
amvsy v paurams vtipdayet
Taittirya-Sahita - Searchable Text, Page 77 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
patho v eo 'dhy apathenaiti yo darapramsayj sann amvy v
paurams vtipdayati |
agnim eva pathikta svena bhgadheyenopa dhvati
sa evainam apatht panthm api nayati |
anavn daki vah hy
samddhyai
agnaye vratapataye ||
[[2-2-2-2]]
puroam akapla nir vaped ya hitgni sann avratyam iva caret |
agnim eva vratapati svena bhgadheyenopa dhvati
sa evaina vratam lambhayati
vratyo bhavati |
agnaye rakoghne puroam akapla nir vapati ya raksi saceran |
agnim eva rakohaa svena bhgadheyenopa dhvati
sa evsmd raksy apa hanti
niity nir vapet ||
[[2-2-2-3]]
niity hi raksi prerate
samprerny evainni hanti
paririte yjayed rakasm ananvavacrya
rakoghn yjynuvkye bhavato rakas sttyai |
agnaye rudravate puroam akapla nir vaped abhicaran |
e v asya ghor tanr yad rudras
tasm evainam vcati
tjag rtim rchati |
agnaye surabhimate puroam akapla nir vaped yasya gvo v puru ||
[[2-2-2-4]]
v pramyeran yo v bibhyt |
e v asya bheajy tanr yat surabhimat
tayaivsmai bheaja karoti
surabhimate bhavati ptgandhasypahatyai |
agnaye kmavate puroam akapla nir vapet sagrme sayatte
bhgadheyenaivaina amayitv parn abhi nir diati
yam avare vidhyanti jvati
yam parem pra sa myate
jayati ta sagrmam ||
[[2-2-2-5]]
abhi v ea etn ucyati yem prvpar anvaca pramyante
puruhutir hy asya priyatamgnaye kmavate puroam akapla nir vapet |
bhgadheyenaivaina amayati
naim puryuopara pra myate |
abhi v ea etasya ghn ucyati yasya ghn dahati |
agnaye kmavate puroam akapla nir vapet |
bhgadheyenaivaina amayati
nsypara ghn dahati ||
[[2-2-3-1]]
agnaye kmya puroam akapla nir vaped ya kmo nopanamet |
Taittirya-Sahita - Searchable Text, Page 78 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
agnim eva kma svena bhgadheyenopa dhvati
sa evaina kmena sam ardhayati |
upaina kmo namati |
agnaye yavihya puroam akapla nir vapet spardhamna ketre v
sajteu v |
agnim eva yaviha svena bhgadheyenopa dhvati
tenaivendriya vryam bhrtvyasya ||
[[2-2-3-2]]
yuvate
vi ppman bhrtvyea jayate |
agnaye yavihya puroam akapla nir vaped abhicaryamas |
agnim eva yaviha svena bhgadheyenopa dhvati
sa evsmd raksi yavayati
nainam abhicarant stute |
agnaya yumate puroam akapla nir vaped ya kmayeta
sarvam yur iym iti |
agnim evyumanta svena bhgadheyenopa dhvati
sa evsmin ||
[[2-2-3-3]]
yur dadhti
sarvam yur eti |
agnaye jtavedase puroam akapla nir vaped bhtikmas |
agnim eva jtavedasa svena bhgadheyenopa dhvati
sa evainam bhti gamayati
bhavaty eva |
agnaye rukmate puroam akapla nir vaped rukkmas |
agnim eva rukmanta svena bhgadheyenopa dhvati
sa evsmin ruca dadhti
rocata eva |
agnaye tejasvate puroam ||
[[2-2-3-4]]
akapla nir vapet tejaskmas |
agnim eva tejasvanta svena bhgadheyenopa dhvati
sa evsmin tejo dadhti
tejasvy eva bhavati |
agnaye shantyya puroam akapla nir vapet skamas |
agnim eva shantya svena bhgadheyenopa dhvati
tenaiva sahate ya skate ||
[[2-2-4-1]]
agnaye 'nnavate puroam akapla nir vaped ya kmayetnnavnt sym iti |
agnim evnnavanta svena bhgadheyenopa dhvati
sa evainam annavanta karoty annavn eva bhavati |
agnaye 'nndya puroam akapla nir vaped ya kmayetnnda sym iti |
agnim evnnda svena bhgadheyenopa dhvati
sa evainam annda karoty annda ||
[[2-2-4-2]]
eva bhavati |
Taittirya-Sahita - Searchable Text, Page 79 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
agnaye 'nnapataye puroam akapla nir vaped ya kmayetnnapati sayam
iti |
agnim evnnapati svena bhgadheyenopa dhvati
sa evainam annapati karoty annapatir eva bhavati |
agnaye pavamnya puroam akapla nir vaped agnaye pvakygnaye
ucaye jyogmayv
yad agnaye pavamnya nirvapati
pram evsmin tena dadhti
yad agnaye ||
[[2-2-4-3]]
pvakya
vcam evsmin tena dadhti
yad agnaye ucaye |
yur evsmin tena dadhty uta yadtsur bhavati jvaty eva |
etm eva nir vapec cakukmo yad agnaye pavamnya nirvapati
pram evsmin tena dadhti
yad agnaye pvakya
vcam evsmin tena dadhti
yad agnaye ucaye
cakur evsmin tena dadhti ||
[[2-2-4-4]]
uta yady andho bhavati praiva payati |
agnaye putravate puroam akapla nir vapet |
indrya putrie puroam ekdaakaplam prajkmas |
agnir evsmai prajm prajanayati
vddhm indra pra yachati |
agnaye rasavate 'jakre caru nir vaped ya kmayeta rasavnt sym iti |
agnim eva rasavanta svena bhgadheyenopa dhvati
sa evaina rasavanta karoti ||
[[2-2-4-5]]
rasavn eva bhavaty ajakre bhavati |
gney v e yad aj
skd eva rasam ava runddhe |
agnaye vasumate puroam akapla nir vaped ya kmayeta vasumnt sym
iti |
agnim vasumanta svena bhgadheyenopa dhvati
sa evaina vasumanta karoti vasumn eva bhavati |
agnaye vjaste puroam akapla nir vapet sagrme sayatte
vja ||
[[2-2-4-6]]
v ea sisrati ya sagrma jigati |
agni khalu vai devn vjasd agnim eva vjasta svena bhgadheyenopa
dhvati
dhvati vja hanti vtra jayati ta sagrmam
atho agnir iva na pratidhe bhavati |
agnaye 'gnivate puroam akapla nir vaped yasygnv agnim
abhyuddhareyus |
nirdiabhgo v etayor anyo 'nirdiabhgo 'nyas tau sambhavantau yajamnam ||
Taittirya-Sahita - Searchable Text, Page 80 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[2-2-4-7]]
abhi sam bhavatas |
sa vara rtim rtor yad agnaye 'gnivate nirvapati
bhgadheyenaivainau amayati
nrtim rchati yajamnas |
agnaye jyotimate puroam akapla nir vaped yasygnir uddhto 'hute
'gnihotra udvyed apara dpynddhtya ity hus tat tath na krya yad
bhgadheyam abhi prva uddhriyate kim aparo 'bhy ut ||
[[2-2-4-8]]
hriyeteti tny evvakni sanidhya manthet |
ita prathama jaje agni svd yoner adhi jtaved | sa gyatriy triubh
jagaty devebhyo havya vahatu prajnann iti
chandobhir evaina svd yone pra janayaty ea vva so 'gnir ity hur jyotis tv
asya parpatitam iti yad agnaye jyotimate nirvapati yad evsya jyoti parpatita
tad evva runddhe ||
[[2-2-5-1]]
vaivnara dvdaakapla nir vaped vrua caru dadhikrve carum
abhiasyamnas |
yad vaivnaro dvdaakaplo bhavati savatsaro v agnir vaivnara
savatsareaivaina svadayaty apa ppa vara hate vruenaivaina
varuapn mucati dadhikrv punti
hiraya daki pavitra vai hirayam punty evainam dyam asynnam bhavati |
etm eva nir vapet prajkma
savatsara ||
[[2-2-5-2]]
v etasynto yonim prajyai pan nir dahati yo 'lam prajyai san praj na
vindate
yad vaivnaro dvdaakaplo bhavati savatsaro v agnir vaivnara
savatsaram eva bhgadheyena amayati so 'smai nta svd yone prajm pra
vruenaivaina varuapn mucati dadhikrv punti
hiraya daki pavitra vai hirayam punty evainam ||
[[2-2-5-3]]
vindate prajm |
vaivnara dvdaakapla nir vapet putre jte
yad akaplo bhavati gyatriyaivainam brahmavarcasena punti yan navakaplas
trivtaivsmin tejo dadhti yad daakaplo virjaivsminn anndya dadhti yad
ekdaakaplas tubhaivsminn indriya dadhti yad dvdaakaplo
jagatyaivsmin pan dadhti
yasmi jta etm iim nirvapati pta ||
[[2-2-5-4]]
eva tejasy annda indriyv paumn bhavati |
ava v ea suvargl lokc chidyate yo darapramsayj sann amvsy v
paurams vtipdayati suvargya hi lokya darapramsv ijyete
vaivnara dvdaakapla nir vaped amvsy v paurams vtipdya
savatsaro v agnir vaivnara savatsaram eva prty atho savatsaram
evsm upa dadhti suvargasya lokasya samayai ||
Taittirya-Sahita - Searchable Text, Page 81 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[2-2-5-5]]
atho devat evnvrabhya suvarga lokam eti
vrah v ea devn yo 'gnim udvsayate na v etasya brhma tyava
purnnam akan |
gneyam akapla nir vapet |
vaivnara dvdaakaplam agnim udvsayiyan
yad akaplo bhavaty akar gyatr gyatro 'gnir yvn evgnis tasm
tithya karoti |
atho yath jana yate 'vasa karoti tdk ||
[[2-2-5-6]]
eva tat |
dvdaakaplo vaivnaro bhavati
dvdaa ms savatsara savatsara khalu v agner yoni svm evaina
yoni gamayati |
dyam asynnam bhavati
vaivnara dvdaakapla nir vapen mruta saptakapla grmakmas |
havanye vaivnaram adhi rayati grhapatye mrutam ppavasyasasya vidhtyai
dvdaakaplo vaivnaro bhavati dvdaa ms savatsara
savatsareaivsmai sajt cyvayati
mruto bhavati ||
[[2-2-5-7]]
maruto vai devn vio devavienaivsmai manuyaviam ava runddhe
saptakaplo bhavati saptaga vai maruto gaaa evsmai sajtn ava runddhe |
ancyamna sdayati
viam evsm anuvartmna karoti ||
[[2-2-6-1]]
ditya caru nir vapet sagrmam upapraysyan |
iya v aditis |
asym eva prve prati tihanti
vaivnara dvdaakapla nir vaped yatana gatv
savatsaro v agnir vaivnara
savatsara khalu vai devnm yatanam
etasmd v yatand dev asurn ajayan
yad vaivnara dvdaakapla nirvapati
devnm evyatane yatate
jayati ta sagrmam
etasmin v etau mjte ||
[[2-2-6-2]]
yo vidviayor annam atti
vaivnara dvdaakapla nir vaped vidviayor anna jagdhv
savatsaro v agnir vaivnara
savatsarasvaditam evtti
nsmin mjte
savatsarya v etau sam amte yau samamte
tayor ya prvo 'bhidruhyati ta varuo ghti
vaivnara dvdaakapla nir vapet samamnayo prvo 'bhidruhya
savatsaro v agnir vaivnara
Taittirya-Sahita - Searchable Text, Page 82 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
samvatsaram evptv nirvaruam ||
[[2-2-6-3]]
parastd abhi druhyati naina varuo ghti |
vya v ea prati ghti yo 'vim pratighti
vaivnara dvdaakapla nir vaped avim pratighya
savatsaro v agnir vaivnara
savatsarasvaditm eva pratighti
nvyam prati ghti |
tmano v ea mtrm pnoti ya ubhaydat pratighty ava v purua v
vaivnara dvdaakapla nir vaped ubhaydat ||
[[2-2-6-4]]
pratighya
savatsaro v agnir vaivnara
savatsarasvaditam eva prati ghti
ntmano mtrm pnoti
vaivnara dvdaakapla nir vapet sanim eyan |
savatsaro v agnir vaivnaras |
yad khalu vai savatsara janaty caraty atha sa dhanrgho bhavati
yad vaivnara dvdaakapla nirvapati savatsarastm eva sanim abhi pra
cyavate
dnakm asmai praj bhavanti
yo vai savatsaram ||
[[2-2-6-5]]
prayujya na vimucaty apratihno vai sa bhavati |
etam eva vaivnaram punar gatya nir vapet |
yam eva prayukte tam bhgadheyena vi mucati pratihityai
yay rajjvottam gm jet tm bhrtvyya pra hiuyt |
nirtim evsmai pra hioti ||
[[2-2-7-1]]
aindra caru nir vapet paukmas |
aindr vai paavas |
indram eva svena bhgadheyenopa dhvati
sa evsmai pan pra yachati
paumn eva bhavati
carur bhavati
svd evsmai yone pan pra janayati |
indryendriyvate puroam ekdaakapla nir vapet paukmas |
indriya vai paavas |
indram evendriyvanta svena bhgadheyenopa dhvati
sa ||
[[2-2-7-2]]
evsm indriyam pan pra yachati
paumn eva bhavati |
indrya gharmavate puroam ekdaakapla nir vaped brahmavarcasakmas |
brahmavarcasa vai gharmas |
indram eva gharmavanta svena bhgadheyenopa dhvati
sa evsmin brahmavarcasa dadhti
Taittirya-Sahita - Searchable Text, Page 83 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
brahmavarcasy eva bhavati |
indryrkavate puroam ekdaakapla nir vaped annakmas |
arko vai devnm annam
indram evrkavanta svena bhgadheyena ||
[[2-2-7-3]]
upa dhvati
sa evsm annam pra yachati |
annda eva bhavati |
indrya gharmavate puroam ekdaakapla nir vaped indryendriyvata
indryrkavate bhtikmas |
yad indrya gharmavate nirvapati ira evsya tena karoti
yad indryendriyvata tmnam evsya tena karoti
yad indryrkavate bhta evnndye prati tihati bhavaty eva |
indrya ||
[[2-2-7-4]]
ahomuce puroam ekdaakapla nir vaped ya ppman ghta syt
ppm v ahas |
indram evhomuca svena bhgadheyenopa dhvati
sa evainam ppmano 'haso mucati |
indrya vaimdhya puroam ekdaakapla nir vaped yam mdho 'bhi
praveperan rri vbhi samiyus |
indram eva vaimdha svena bhgadheyenopa dhvati
sa evsmn mdha ||
[[2-2-7-5]]
apa hanti |
indrya trtre puroam ekdaakapla nir vaped baddho v pariyatto v |
indram eva trtra svena bhgadheyenopa dhvati
sa evaina tryate |
indryrkvamedhavate puroam ekdaakapla nir vaped yam mahyajo
nopanamet |
ete vai mahyajasyntye tan yad arkvamedhau |
indram evrkvamedhavanta svena bhgadheyenopa dhvati
sa evsm antato mahyaja cyvayati |
upaina mahyajo namati ||
[[2-2-8-1]]
indrynvjave puroam ekdaakapla nir vaped grmakmas |
indram evnvju svena bhgadheyenopa dhvati
sa evsmai sajtn anukn karoti
grmy eva bhavati |
indryai caru nir vaped yasya sensaiteva syt |
indr vai senyai devat |
indr eva svena bhgadheyenopa dhvati
saivsya sen sa yati
balbajn api ||
[[2-2-8-2]]
idhme sa nahyet |
gaur yatrdhikann yamehat tato balbaj ud atihan
Taittirya-Sahita - Searchable Text, Page 84 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
gavm evaina nyyam apinya g vedayati |
indrya manyumate manasvate puroam ekdaakapla nir vapet sagrme
sayatte |
indriyea vai manyun manas sagrma jayati |
indram eva manyumantam manasvanta svena bhgadheyenopa dhvati
sa evsminn indriyam manyum mano dadhti
jayati tam ||
[[2-2-8-3]]
sagrmam
etm eva nir vaped yo hataman svayamppa iva syt |
etni hi v etasmd apakrntni |
athaia hataman svayamppa indram eva manyumantam manasvanta svena
bhgadheyenopa dhvati
sa evsminn indriyam manyum mano dadhti
na hataman svayamppo bhavati |
indrya dtre puroam ekdaakapla nir vaped ya kmayeta
dnakm me praj syu ||
[[2-2-8-4]]
iti |
indram eva dtra svena bhgadheyenopa dhvati
sa evsmai dnakm praj karoti
dnakm asmai praj bhavanti |
indrya pradtre puroam ekdaakapla nir vaped yasmai prattam iva san na
pradyeta |
indram eva pradtra svena bhgadheyenopa dhvati
sa evsmai pra dpayati |
indrya sutrme puroam ekdaakapla nir vaped aparuddho v ||
[[2-2-8-5]]
aparudhyamno v |
indram eva sutrma svena bhgadheyenopa dhvati
sa evaina tryate |
anaparudhyo bhavati |
indro vai sad devatbhir st
sa na vyvtam agachat
sa prajpatim updhvat
tasm etam aindram ekdaakapla nir avapat
tenaivsminn indriyam adadht |
akvar yjynuvkye akarot |
vajro vai akvar
sa ena vajro bhty ainddha ||
[[2-2-8-6]]
so 'bhavat
so 'bibhed bhta
pra m dhakyatti
sa prajpatim punar updhvat
sa prajpati akvary adhi revat nir amimta nty apradhya
yo 'la riyai sant sadk samnai syt tasm etam aidram ekdaakapla nir
vapet |
Taittirya-Sahita - Searchable Text, Page 85 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
indram eva svena bhgadheyenopa dhvati
sa evsminn indriya dadhti
revat puro'nuvky bhavati nty apradhya
akvar yjy
vajro vai akvar
sa ena vajro bhty inddhe
bhavaty eva ||
[[2-2-9-1]]
gnvaiavam ekdaakapla nir vaped abhicarant sarasvaty jyabhg syd
brhaspatya carus |
yad gnvaiava ekdaakaplo bhavati |
agni sarv devat viur yajo devatbhi caivaina yajena cbhi carati
sarasvaty jyabhg bhavati vg vai sarasvat vcaivainam abhi carati
brhaspatya carur bhavati brahma vai devnm bhaspatir brahmaaivainam abhi
carati ||
[[2-2-9-2]]
prati vai parastd abhicarantam abhi caranti
dvedve puro'nuvkye kuryd ati prayuktyai |
etayaiva yajetbhicaryamo devatbhir eva devat praticarati yajena yaja
vc vcam brahma brahma sa devat caiva yaja ca madhyato vyavasarpati
tasya na kuta canopvydho bhavati
nainam abhicarant stute |
gnvaiavam ekdaakapla nir vaped ya yajo na ||
[[2-2-9-3]]
upanamet |
agni sarv devat viur yajo 'gni caiva viu ca svena bhgadheyenopa
dhvati tv evsmai yajam pra yachata upaina yajo namati |
gnvaiava ghte caru nir vapec cakukmas |
agner vai caku manuy vi payanti yajasya dev agni caiva viu ca svena
bhgadheyenopa dhvati
tv eva ||
[[2-2-9-4]]
asmi cakur dhatta cakumn eva bhavati
dhenvai v etad reto yad jyam anauhas taul mithund evsmai caku pra
janayati
ghte bhavati tejo vai ghta teja cakus tejasaivsmai teja cakur ava runddhe |
indriya vai vrya vkte bhrtvyo yajamno 'yajamnasydhvarakalpm prati nir
vaped bhrtvye yajamne nsyendriya ||
[[2-2-9-5]]
vrya vkte
pur vca pravaditor nir vaped yvaty eva vk tm aproditm bhrtvyasya vkte
tm asya vcam pravadantm any vco 'nu pra vadanti t indriya vrya
yajamne dadhati |
gnvaiavam akapla nir vaped prtasavanasykle sarasvaty jyabhg
syd brhaspatya carus |
yad akaplo bhavaty akar gyatr gyatram prtasavanam prtasavanam
eva tenpnoti ||
Taittirya-Sahita - Searchable Text, Page 86 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[2-2-9-6]]
gnvaiavam ekdaakapla nir vapen mdhyadinasya savanasykle
sarasvaty jyabhg syd brhaspatya carus |
yad ekdaakaplo bhavaty ekdakar tup traiubham mdhyadina
savanam mdhyadinam eva savana tenpnoti |
gnvaiava dvdaakapla nir vaped ttyasavanasykle sarasvaty jyabhg
syd brhaspatya carus |
yad dvdaakaplo bhavati dvdakar jagat jgata ttyasavana
ttyasavanam eva tenpnoti
devatbhir eva devat ||
[[2-2-9-7]]
praticarati yajena yaja vc vcam brahma brahma kaplair eva chandsy
pnoti puroai savanni
maitrvaruam ekakapla nir vaped vayai kle
yaivsau bhrtvyasya vanubandhy so evaiaitasyaikakaplo bhavati na hi
kaplai paum arhaty ptum ||
[[2-2-10-1]]
asv dityo na vy arocata tasmai dev pryacittim aichan tasm eta
somraudra caru nir avapan tenaivsmin rucam adadhus |
yo brahmavarcasakma syt tasm eta somraudra caru nir vapet
soma caiva rudra ca svena bhgadheyenopa dhvati tv evsmin
brahmavarcasa dhatto brahmavarcasy eva bhavati
tiypramse nir vaped rudra ||
[[2-2-10-2]]
vai tiya soma pramsa skd eva brahmavarcasam ava runddhe
paririte yjayati brahmavarcasasya parightyai
vetyai vetavatsyai dugdham mathitam jyam abhavaty jyam prokaam jyena
mrjayante yavad eva brahmavarcasa tat sarva karoty ati brahmavarcasa
kriyata ity hus |
varo ducarm bhavitor iti mnav cau dhyye kuryd yad vai ki ca manur
avadat tad bheajam ||
[[2-2-10-3]]
bheajam evsmai karoti
yadi bibhyd ducarm bhaviymti sompaua caru nir vapet saumyo vai
devatay purua pau paava svayaivsmai devatay paubhis tvaca karoti
na ducarm bhavati
somraudra caru nir vapet prajkma somo vai retodh agni prajnm
prajanayit soma evsmai reto dadhtya gani prajm pra janayati vindate ||
[[2-2-10-4]]
prajm |
somraudra caru nir vaped abhicarant saumyo vai devatay purua ea rudro
yad agni svy evaina devatyai nikrya rudrypi dadhti tjag rtim rchati
somraudra caru nir vapej jyogmayv soma v etasya raso gachaty agni
arra yasya jyog mayati somd evsya rasa nikrty agne arram uta yadi ||
[[2-2-10-5]]
Taittirya-Sahita - Searchable Text, Page 87 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
itsur bhavati jvaty eva somrudrayor v eta grasita hot ni khidati sa vara
rtim rtor anavn hotr deyo vahnir v anavn vahnir hot vahninaiva vahnim
tmna spoti
somraudra caru nir vaped ya kmayeta sve 'sm yatane bhrtvya
janayeyam iti vedim parighyrdham uddhanyd ardha nrdham barhia styd
ardha nrdham idhmasybhydadhyd ardha na sva evsm yatane
bhrtvya janayati ||
[[2-2-11-1]]
aindram ekdaakapla nir vapen mruta saptakapla grmakmas |
indra caiva maruta ca svena bhgadheyenopa dhvati
ta evsmai sajtn pra yachanti
grmy eva bhavati |
havanya aindram adhi rayati grhapatye mrutam
ppavasyasasya vidhtyai
saptakaplo mruto bhavati
saptaga vai marutas |
gaaa evsmai sajtn ava runddhe |
ancyamna sdayati
viam eva ||
[[2-2-11-2]]
asm anuvartmna karoti |
etm eva nir vaped ya kmayeta
katrya ca vie ca samada dadhym iti |
aindrasyvadyan bryt |
indrynu brhty rvya bryt |
maruto yajeti
mrutasyvadyan bryt |
marudbhyo 'nu brhty rvya bryt |
indra yajeti
sva evaibhyo bhgadheye samada dadhti
viths tihanti |
etm eva ||
[[2-2-11-3]]
nir vaped ya kmayeta
kalperann iti
yathdevatam avadya yathdevata yajet |
bhgadheyenaivainn yathyatha kalpayati
kalpanta eva |
aindram ekdaakapla nir vaped vaivadeva dvdaakapla grmakmas |
indra caiva viv ca devnt svena bhgadheyenopa dhvati
ta evsmai sajtn pra yachanti
grmy eva bhavati |
aindrasyvadya vaivadevasyva dyed athaindrasya ||
[[2-2-11-4]]
uparit |
indriyenaivsm ubhayata sajtn pari ghti |
updhyyaprvaya vso daki sajtnm upahityai
pniyai dugdhe praiyagava caru nir vapen marudbhyo grmakma
Taittirya-Sahita - Searchable Text, Page 88 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
pniyai vai payaso maruto jt pniyai priyagavas |
mrut khalu vai devatay sajts |
maruta eva svena bhgadheyenopa dhvati
ta evsmai sajtn pra yachanti
grmy eva bhavati
priyavat yjynuvkye ||
[[2-2-11-5]]
bhavata priyam evaina samnn karoti
dvipad puro'nuvky bhavati dvipada evva runddhe
catupad yjy catupada eva pan ava runddhe
devsur sayatt san
te dev mitho vipriy san
te 'nyo'nyasmai jyaihyytihamn caturdh vy akrmann agnir vasubhi somo
rudrair indro marudbhir varua dityai
sa indra prajpatim updhvat
tam ||
[[2-2-11-6]]
etay sajnyyjayat |
agnaye vasumate puroam akapla nir avapat somya rudravate carum
indrya marutvate puroam ekdaakapla varuydityavate carum |
tato v indra dev jyaihyybhi sam ajnata
ya samnair mitho vipriya syt tam etay sajny yjayet |
agnaye vasumate puroam akapla nir vapet somya rudravate carum
indrya marutvate puroam ekdaakapla varuydityavate carum
indram evainam bhta jyaihyya samn abhi sa jnate
vasiha samnnm bhavati ||
[[2-2-12-1]]
hiryagarbhas |
po ha yat
prajpate
sa veda putra pitara sa mtara sa snur bhuvat sa bhuvat punarmagha | sa
dym aurod antarika sa suva sa viv bhuvo abhavat sa bhavat ||
ud u tyam |
citram
sa pratnavan navyasgne dyumnena sayat | bhat tatantha bhnun ||
ni kvy vedhasa avatas kar haste dadhna ||
[[2-2-12-2]]
nary puri | agnir bhuvad rayipat ray satr cakro amtni viv ||
hirayapnim taye savitram upa hvaye | sa cett devat padam ||
vmam adya savitar vmam u vo divedive vmam asmabhya sv | vmasya hi
kayasya deva bhrer ay dhiy vmabhja syma ||
ba itth parvatn khidram bibhari pthivi | pra y bhmi pravatvati mahn
jinoi ||
[[2-2-12-3]]
mahini ||
stomsas tv vicrii prati obhanty aktubhi | pra y vja na heantam prerum
asyasy arjuni ||
Taittirya-Sahita - Searchable Text, Page 89 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
ddarea sakhy saceya yo m na riyed dharyava pta | aya ya somo
nyadhyy asme tasm indram pratiram emy acha ||
pntamanyus tpalaprabharm dhuni imv charum j | somo vivny atas
vanni nrvg indram pratimnni debhu ||
pra ||
[[2-2-12-4]]
suvna soma tayu ciketendrya brahma jamadagnir arcan | v yantsi avasas
turasyntar yacha gate dhartra dha ||
sabdhas te mada ca umaya ca brahma naro brahmakta saparyan | arko v
yat turate somacaks tatred indro dadhate psu turym ||
vaa te viav sa komi tan me juasva ipivia havyam ||
[[2-2-12-5]]
vardhantu tv suutayo giro me yyam pta svastibhi sad na ||
pra tat te adya ipivia nmrya asmi vayunni vidvn | ta tv gmi
tavasam atavyn kayantam asya rajasa parke ||
kim it te vio paricakyam bht pra yad vavake ipivio asmi | m varpo asmad
apa gha etad yad anyarpa samithe babhtha ||
[[2-2-12-6]]
agne d due rayi vravantam parasam | ihi na snumata ||
d no agne atino d sahasrio duro na vja ruty ap vdhi | prc dyvpthiv
brahma kdhi suvar a ukram uaso vi didyutu ||
agnir d dravia vrape agnir i ya sahasr sanoti | agnir divi havyam
tatngner dhmni vibht purutr ||
m ||
[[2-2-12-7]]
no mardhs |
t bhara
ghta na pta tanr arep uci hirayam | tat te rukmo na rocata svadhva
ubhe sucandra sarpio darv ra sani | uto na ut pupry uktheu avasas pata
ia stotbhya bhara ||
vyo ata har yuvasva poynm | uta v te sahaso ratha ytu pjas ||
pra ybhi ||
[[2-2-12-8]]
ysi dvsam ach niyudbhir vyav iaye duroe | ni no rayi subhojasa
yuveha ni vravad gavyam aviya ca rdha ||
revatr na sadhamda indre santu tuvivj | kumanto ybhir madema ||
rev id revata stot syt tvvato maghona | pred u hariva rutasya ||
[[2-3-1-1]]
dityebhyo bhuvadvadbhya caru nir vaped bhtikmas |
dity v etam bhtyai prati nudante yo 'lam bhtyai san bhti na prpnoti |
dityn eva bhuvadvata svena bhgadheyenopa dhvati
ta evainam bhti gamayanti
bhavaty eva |
dityebhyo dhrayadvadbhya caru nir vaped aparuddho vparudhyamno v |
dity v aparoddhra dity avagamayitras |
dityn eva dhrayadvata ||
Taittirya-Sahita - Searchable Text, Page 90 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[2-3-1-2]]
svena bhgadheyenopa dhvati
ta evaina vii ddhrati |
anaparudhyo bhavati |
adite 'nu manyasvety aparudhyamno 'sya padam dadta |
iya v aditis |
iyam evsmai rjyam anu manyate
satyr ity ha
satym evia kurute |
iha mana ity ha
praj evsmai samanasa karoti |
upa preta maruta ||
[[2-3-1-3]]
sudnava en vipatinbhy amu rjnam ity ha
mrut vai
jyeho vipatis |
viaivaina rrena sam ardhayati
ya parastd grmyavd syt tasya ghd vrhn haret |
ukl ca k ca vi cinuyt |
ye ulk syus tam ditya caru nir vapet |
dity vai devatay
viam evva gachati ||
[[2-3-1-4]]
avagatsya vi anavagata rram ity hus |
ye k syus tam vrua caru nir vapet |
vrua vai rram
ubhe eva via ca rra cva gachati
yadi nvagached imam aham dityebhyo bhga nir vapmy mumd amuyai
vio 'vagantor iti nir vapet |
dity evainam bhgadheyam prepsanto viam ava ||
[[2-3-1-5]]
gamayanti
yadi nvagached vatthn maykhnt sapta madhyameym upa hanyt |
idam aham dityn badhnmy mumd amuyai vio 'vagantor iti |
dity evainam baddhavr viam ava gamayanti
yadi nvagached etam evditya caru nir vapet |
idhme 'pi maykhnt sa nahyet |
anaparudhyam evva gachati |
vatth bhavanti
marut v etad ojo yad avatthas |
ojasaiva viam ava gachati
sapta bhavanti
saptaga vai marutas |
gaaa eva viam ava gachati ||
[[2-3-2-1]]
dev vai mtyor abibhayus
te prajpatim updhvan
Taittirya-Sahita - Searchable Text, Page 91 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
tebhya etm prjpaty atakal nir avapat
tayaivaiv amtam adadht |
yo mtyor bibhyt tasm etm prjpaty atakal nir vapet
prajpatim eva svena bhgadheyenopa dhvati
sa evsminn yur dadhti
sarvam yur eti
atakal bhavati
atyu purua atendriyas |
yuy evendriye ||
[[2-3-2-2]]
prati tihati
ghte bhavati |
yur vai ghtam
amta hirayam
yu caivsm amta ca samc dadhti
catvricatvri kalny ava dyati caturavattasyptyai |
ekadh brahmaa upa harati |
ekadhaiva yajamna yur dadhti |
asv dityo na vy arocata
tasmai dev pryacittim aichan
tasm eta saurya caru nir avapan
tenaivsmain ||
[[2-3-2-3]]
rucam adadhus |
yo brahmavarcasakma syt tasm eta saurya caru nir vapet |
amum evdiya svena bhgadheyenopa dhvati
sa evsmin brahmavarcasa dadhti
brahmavarcasy eva bhavati |
ubhayato rukmau bhavatas |
ubhayata evsmin ruca dadhti
prayjeprayje kala juhoti
digbhya evsmai brahmavarcasam ava runddhe |
gneyam akapla nir vapet svitra dvdaakaplam bhmyai ||
[[2-3-2-4]]
caru ya kmayeta
hiraya vindeya hiryam mopa named iti
yad gneyo bhavaty gneya vai hiraya yasyaiva hiraya tenaivainad vindate
svitro bhavati savitprasta evainad vindate
bhmyai carur bhavaty asym evainad vindate |
upaina hiraya namati
vi v ea indriyea vryeardhyate yo hiraya vindate |
etm ||
[[2-3-2-5]]
eva nir vaped dhiraya vittv
nendriyea vryea vy dhyate |
etm eva nir vaped yasya hiraya nayet |
yad gneyo bhavaty gneya vai hiraya yasyaiva hiraya tenaivainad vindati
svitro bhavati savitprasta evainad vindati
Taittirya-Sahita - Searchable Text, Page 92 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
bhmyai carur bhavaty asy v etan nayati yan nayaty asym evainad vindati |
indra ||
[[2-3-2-6]]
tvau somam abhahpibat
sa viva vy rchat
sa indriyea somapthena vy rdhyata
sa yad rdhvam udavamt te ymk abhavan |
sa prajpatim updhvat
tasm eta somendra ymka carum nir avapat tenaivsminn indriya
somaptham adadht |
vi v ea indriyea somapthenardhyate ya soma vamiti
ya somavm syt tasmai ||
[[2-3-2-7]]
eta somendra ymka caru nir vapet
soma caivendra ca svena bhgadheyenopa dhvati
tv evsminn indriya somaptha dhattas |
nendriyea somapthena vy dhyate
yat saumyo bhavati somaptham evva runddhe
yad aindro bhavatndriya vai somaptha indriyam eva somaptham ava runddhe
ymko bhavati |
ea vva sa soma ||
[[2-3-2-8]]
skd eva somaptham ava runddhe |
agnaye dtre puroam akapla nir vaped indrya pradtre puroam
ekdaakaplam paukmas |
agnir evsmai pan prajanayati vddhn indra pra yachati
dadhi madhu ghtam po dhn bhavanti |
etad vai pan rpam |
rpeaiva pan ava runddhe
pacaghtam bhavati
pkt hi paavas |
bahurpam bhavati
bahurp hi paava ||
[[2-3-2-9]]
samddhyai
prjpatyam bhavati
prjpaty vai paava
prajpatir evsmai pan pra janayati |
tm vai puruasya madhu
yan madhv agnau juhoty tmnam eva tad yajamno 'gnau pra dadhti
paktyau yjynuvkye bhavata
pkta purua pkt paavas |
tmnam eva mtyor nikrya pan ava runddhe ||
[[2-3-3-1]]
dev vai sattram satarddhiparimita yaaskmas
te soma rjna yaa rchat
sa girim ud ait
Taittirya-Sahita - Searchable Text, Page 93 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
tam agnir and ait
tv agnomau sam abhavatm |
tv indro yajavibhraho 'nu parait
tv abravt |
yjayatam meti
tasm etm ii nir avapatm
gneyam akaplam aindram ekdaakapla saumya carum |
tayaivsmin teja ||
[[2-3-3-2]]
indriyam brahmavarcasam adhatttm |
yo yajavibhraa syt tasm etm ii nir vapet |
gneyam akaplam aindram ekdaakapla saumya carum |
yad gneyo bhavati teja evsmin tena dadhti
yad aindro bhavatndriyam evsmin tena dadhti
yat saumyo brahmavarcasa tena |
gneyasya ca saumyasya caindre samleayet
teja caivsmin brahmavarcasa ca samc ||
[[2-3-3-3]]
dadhti |
agnomyam ekdaakapla nir vaped ya kmo nopanamet |
gneyo vai brhmaa
sa somam pibati
svm eva devat svena bhgadheyenopa dhvati
saivaina kmena sam ardhayati |
upaina kmo namati |
agnomyam akapla nir vaped brahmavarcasakmas |
agnomv eva svena bhgadheyenopa dhvati
tv evsmin brahmavarcasa dhattas |
brahmavarcasy eva ||
[[2-3-3-4]]
bhavati
yad akaplas tengneya |
yac chymkas tena saumya
samddhyai
somya vjine ymka caru nir vaped ya klaivyd bibhyt |
reto hi v etasmd vjinam apakrmaty athaia klaibyd bibhya
somam eva vjina svena bhgadheyenopa dhvati
sa evsmin reto vjina dadhti
na klbo bhavati
brhmaaspatyam ekdaakapla nir vaped grmakma ||
[[2-3-3-5]]
brahmaas patim eva svena bhgadheyenopa dhvati
sa evsmai sajtn pra yachati
grmy eva bhavati
gaavat yjaynuvkye bhavata
sajtair evaina gaavanta karoti |
etm eva nir vaped ya kmayeta
brahman via vi nayeyam iti
Taittirya-Sahita - Searchable Text, Page 94 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
mrut yjynuvkye kuryt |
brahmann eva via vi nayati ||
[[2-3-4-1]]
aryame caru nir vapet suvargakmas |
asau v dityo 'ryam |
aryamaam eva svena bhgadheyenopa dhvati
sa evaina suvarga loka gamayati |
aryame caru nir vaped ya kmayeta
dnakam me praj syur iti |
asau v dityo 'ryam
ya khalu vai dadti so 'ryam |
aryamaam eva svena bhgadheyenopa dhvati
sa eva ||
[[2-3-4-2]]
asmai dnakm praj karoti
dnakm asmai praj bhavanti |
aryame caru nir vaped ya kmayeta
svasti janatm iym iti |
asau v dityo 'ryam |
aryamaam eva svena bhgadheyenopa dhvati
sa evaina tad gamayati yatra jigamiati |
indro vai devnm nujvara st
sa prajpatim updhvat
tasm etam aindram nukam ekdaakapla ni ||
[[2-3-4-3]]
avapat tenaivainam agra devatnm pary aayat |
budhnavat agravat yjynuvkye akarod budhnd evainam agram pary aayat |
yo rjanya nujvara syt tasm etam aindram nukam ekdaakapla nir
vapet |
indram eva svena bhgadheyenopa dhvati sa evainam agra samnnm pari
ayati
budhnavat agravat yjynuvkye bhavato budhnd evainam agram ||
[[2-3-4-4]]
pari ayati |
nuko bhavaty e hy etasya devat ya nujvara
samddhyai
yo brhmaa nujvara syt tasm etam brhaspatyam nuka caru nir vapet
|
bhaspatim eva svena bhgadheyenopa dhvati sa evainam agra samnnm pari
ayati
budhnavat agravat yjynuvkye bhavato budhnd evainam agram pari ayati |
nuko bhavaty e hy etasya devat ya nujvara
samddhyai ||
[[2-3-5-1]]
prajpates trayastriad duhitara san
t somya rje 'dadt
ts rohim upait
Taittirya-Sahita - Searchable Text, Page 95 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
t ryant punar agachan
t anv ait
t punar aycata
t asmai na punar adadt
so 'bravt |
tam amva yath samvaccha upaiymy atha te punar dsymti
sa tam mt
t asmai punar adadt
ts rohim evopa ||
[[2-3-5-2]]
ait
ta yakma rchat |
rjna yakma rad iti tad rjayakmasya janma yat ppyn abhavat tat
ppayakmasya yaj jybhyo 'vindat taj jyenyasya
ya evam ete yakm janma veda nainam ete yakm vindanti
sa et eva namasyann updhvat
t abruvan
vara vmahai samvaccha eva na upya iti
tasm etam ||
[[2-3-5-3]]
ditya caru nir avapan
tenaivainam ppt srmd amucan
ya ppayakmaghta syt tasm etam ditya caru nir vapet |
amum evainam pyyamnam anv pyyayati
navonavo bhavati jyamna iti puro'nuvky bhavaty yur evsmin tay dadhti
yam dity aum pyyayantti yjyaivainam etay pyyayati ||
[[2-3-6-1]]
prajpatir devebhyo 'nndya vydiat
so 'bravt |
yad imllokn abhy atiricyta |
etan mamsad iti
tad imllokn abhy aty aricyatendra rjnam indram abhirjam indra
svarjnam |
tato vai sa imlloks tredhduhat
tat tridhtos tridhtutvam |
ya kmayeta |
annda syd iti tasm eta tridhtu nir vaped indrya rje puroam ||
[[2-3-6-2]]
ekdaakaplam indrydhirjyendrya svarje |
aya v indro rjyam indro 'dhirjo 'sv indra
imn eva loknt svena bhgadheyenopa dhvati
ta evsm annam pra yachanti |
annda eva bhavati
yath vatsena pratt g duha eva evemllokn prattn kmam anndya
duhe |
uttneu kaplev adhi rayati |
aytaymatvya
traya puro bhavanti
Taittirya-Sahita - Searchable Text, Page 96 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
traya ime loks |
e loknm ptyai |
uttarauttaro jyyn bhavati |
evam iva hme lok
samddhyai
sarvem abhigamayann ava dyati |
achambakram |
vyatysa anv ha |
anirdhya ||
[[2-3-7-1]]
devsur sayatt san
tn devn asur ajayan
te dev parjigyn asur vaiyam upyan
tebhya indriya vryam apkrmat
tad indro 'cyat
tad anv apkrmat
tad avarudha naknot
tad asmd abhyardho 'carat
sa prajpatim updhvat
tam etay sarvaphayyjayat
tayaivsminn indriya vryam adadht |
ya indriyakma ||
[[2-3-7-2]]
vryakma syt tam etay sarvaphay yjayet |
et eva devat svena bhgadheyenopa dhvati
t evsminn indriya vrya dadhati
yad indrya rthatarya nirvapati yad evgnes tejas tad evva runddhe
yad indrya brhatya yad evendrasya tejas tad evva runddhe
yad indrya vairpya yad eva savitus tejas tat ||
[[2-3-7-3]]
evva runddhe
yad indrya vairjya yad eva dhtus tejas tad evva runddhe
yad indrya kvarya yad eva marut tejas tad evva runddhe
yad indrya raivatya yad eva bhaspates tejas tad evva runddhe |
uttneu kaplev adhi rayati |
aytaymatvya
dvdaakapla puroa ||
[[2-3-7-4]]
bhavati
vaivadevatvya
samantam paryavadyati
samantam evendriya vrya yajamne dadhti
vyatysam anv ha |
anirdahya |
etayaiva yajetbhiasyamnas |
et ced v asya devat anam adanty adanty uv evsya manuy ||
[[2-3-8-1]]
Taittirya-Sahita - Searchable Text, Page 97 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
rajano vai kaueya kratujita jnaki cakurvanyam ayt
tasm etm ii nir avapat |
agnaye bhrjasvate puroam akapla saurya carum agnaye bhrjasvate
puroam akaplam |
tayaivsmi cakur adadht |
ya cakkma tasm etm ii nir vapet |
agnaye bhrjasvate puroam akapla saurya carum agnaye bhrjasvate
puroam akaplam
agner vai caku manuy vi ||
[[2-3-8-2]]
payanti sryasya devs |
agni caiva srya ca svena bhgadheyenopa dhvati
tv evsmi cakur dhatta cakumn eva bhavati
yad gneyau bhavata caku evsmin tat prati dadhti
yat sauryo nsik tena |
abhita sauryam gneyau bhavatas
tasmd abhito nsik caku
tasmn nsikay caku vidhte
samn yjynuvkye bhavata
samna hi caku samddhyai |
ud u tya jtavedasam |
sapta tv harito rathe
citra devnm ud agd ankam iti pin pra yachati
cakur evsmai pra yachati
yad eva tasya tat ||
[[2-3-9-1]]
dhruvo 'si dhruvo 'ha sajteu bhysa dhra cett vasuvid
dhruvo 'si dhruvo 'ha sajteu bhysam ugra cett vasuvid
dhruvo 'si dhruvo 'ha sajteu bhysam abhibh cett vasuvid
manam asy manasya dev ye sajt kumr samanasas tn aha kmaye hd
te m kmayant hd tn ma manasa kdhi svh |
manam asi ||
[[2-3-9-2]]
manasya dev y striya samanasas t aha kmaye hd t m kmayant
hd t ma manasa kdhi svh
vaivadev sgraha nir vaped grmakmas |
vaivadev vai sajts |
vivn eva devnt svena bhgadheyenopa dhvati
ta evsmai sajtn pra yachanti
grmy eva bhavati
sgraha bhavati
manograhaa vai sagrahaam
mana eva sajtnm ||
[[2-3-9-3]]
ghti
dhruvo 'si dhruvo 'ha sajteu bhysam iti paridhn pari dadhti |
iam evaitm ste |
Taittirya-Sahita - Searchable Text, Page 98 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
atho etad eva sarva sajtev adhi bhavati yasyaiva vidua ete paridhaya
paridhyante |
manam asy manasya dev iti tisra hutr juhoti |
etvanto vai sajt ye mahnto ye kullak y striya
tn evva runddhe
ta enam avaruddh upa tihante ||
[[2-3-10-1]]
yan navam ait tan navantam abhavad yad asarpat tat sarpir abhavad yad adhriyata
tad ghtam abhavat |
avino pro 'si tasya te datt yayo pro 'si svhendrasya pro 'si tasya te
dadtu yasya pro 'si svh mitrvaruayo pro 'si tasya te datt yasya pro
'si svh vive devnm pro 'si ||
[[2-3-10-2]]
tasya te dadatu yem pro 'si svh
ghtasya dhrm amtasya panthm indrea dattm prayatm marudbhi | tat tv
viu pary apayat tat tve gavy airayat
pvamnena tv stomena gyatrasya vartanyopor vryea devas tv savitot
sjatu jvtave jvanasyyai bhadrathantarayos tv stomena tubho vartany
ukrasya vryea devas tv savitot ||
[[2-3-10-3]]
sjatu jvtave jvanasyy agnes tv mtray jagatyai vartanygrayaasya vryea
devas tv savitot sjatu jvtave jvanasyyai |
imam agna yue varcase kdhi priya reto varua soma rjan | mtevsm adite
arma yacha vive dev jaradair yathsat ||
agnir yumnt sa vanaspatibhir yumn tena tvyuyumanta karomi soma
yumnt sa oadhbhir yaja yumnt sa dakibhir brahmyumat tad
brhmaair yumad dev yumantas te 'mtena pitara yumantas te
svadhayyumantas tena tvyuyumanta karomi ||
[[2-3-11-1]]
agni v etasya arra gachati soma raso varua ena varuapena ghti
sarasvat vg agnvi tm yasya jyog mayati | yo jyogmayv syd yo v
kmayeta
sarvam yur iym iti tasm etm ii nir vaped
gneyam akapla saumya caru vrua daakapla srasvata carum
gnvaiavam ekdaakaplam
agner evsya arra nikrti somd rasam ||
[[2-3-11-2]]
varuenaivaina varuapn mucati srasvatena vca dadhti |
agni sarv devat viur yajo devatbhi caivaina yajena ca bhiajyaty uta
yadtsur bhavati jvaty eva | yan navam ait tan navantam abhavad ity jyam
avekate
rpam evsyaitan mahimna vycae |
avino pro 'syty hvinau vai devnm ||
[[2-3-11-3]]
bhiajau tbhym evsami bheaja karoti |
indrasya pro 'sty ha |
Taittirya-Sahita - Searchable Text, Page 99 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
indriyam evsaminn etena dadhti
mitrvaruayo pro 'sty ha
prpnv evsminn etena dadhti
vive devnm pro 'sty ha vryam evsminn etena dadhti
ghtasya dhrm amtasya panthm ity ha
yathyajur evaitat
pvamnena tv stomeneti ||
[[2-3-11-4]]
ha
pram evsminn etena dadhti
bhadrathantarayos tv stomenety ha |
oja evsminn etena dadhty agnes tv mtrayety htmnam evsminn etena
dadhti |
tvija pary hur yvanta evartvijas ta enam bhiajyanti
brahmao hastam anvrabhya pary hur ekadhaiva yajamna yur dadhati
yad eva tasya tat |
hirayt ||
[[2-3-11-5]]
ghta ni pibaty yur vai ghtam amta hirayam amtd evyur ni pibati
atamnam bhavati atyu purua atendriya yuy evendriye prati tihati |
atho khalu yvat sam eyan manyeta tvanmna syt samddhyai |
imam agna yue varcase kdhty hyur evsmin varco dadhti | vive dev
jaradair yathsad ity ha
jaradaim evaina karoti |
agnir yumn iti hasta ghti |
ete vai dev yumantas ta evsminn yur dadhati sarvam yur eti ||
[[2-3-12-1]]
prajpatir varuyvam anayat
sa sv devvatm rchat
sa pary adryata
sa eta vrua catukaplam apayat
ta nir avapat
tato vai sa varuapd amucyata
varuo v eta ghti yo 'vam pratighti
yvato 'vn pratighyt tvato vru catukapln nir vapet |
varuam eva svena bhgadheyenopa dhvati
sa evaina varuapn mucati ||
[[2-3-12-2]]
catukapl bhavanti
catupd dhy ava
samddhyai |
ekam atirikta nir vaped yam eva pratigh bhavati ya v ndhyeti
tasmd eva varuapn mucyate
yady aparam pratigrh syt sauryam ekakaplam anu nir vapet |
amum evdityam uccra kurute |
apo 'vabhtham avaiti |
apsu vai varua
skd eva varuam ava yajate |
Taittirya-Sahita - Searchable Text, Page 100 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
aponaptrya carum punar etya nir vapet |
apsuyonir v ava
svm evaina yoni gamayati
sa ena nta upa tihate ||
[[2-3-13-1]]
y vm indrvaru yatavy tans tayemam ahaso mucatam |
y vm indrvaru sahasy rakasy tejasy tans tayemam ahaso mucatam |
yo vm indrvaruv agnau srmas ta vm etenva yaje
yo vm indrvaru dviptsu pauu catuptsu gohe ghev apsv oadhu
vanaspatiu srmas ta vm etenva yaje |
indro v etasya ||
[[2-3-13-2]]
indriyeapa krmati varua ena varuapena ghti ya ppman ghto
bhavati
ya ppman ghta syt tasm etm aindrvarum payasy nir vaped indra
evsminn indriya dadhti varua ena varuapn mucati
payasy bhavati payo hi v etasmd apakrmaty athaia ppman ghto yat
payasy bhavati paya evsmin tay dadhti
payasyym ||
[[2-3-13-3]]
puroam ava dadhty tmanvantam evaina karoty atho yatanavantam eva
caturdh vy hati dikv eva prati tihati
puna sam hati digbhya evsmai bheaja karoti
samhyva dyati yathviddha nikntati tdg eva tat |
yo vm indrvaruv agnau srmas ta vm etenva yaja ityha duriy evainam
pti
yo vm indrvaru dviptsu pauu srmas ta vm etenva yaja ity haitvatr v
pa oadhayo vanaspataya praj paava upajvanys t evsmai varuapn
mucati ||
[[2-3-14-1]]
sa pratnavat |
ni kvy |
indra vo vivatas pari |
indra nara |
tva na soma vivato rak rjann aghyata | na riyet tvvata saka ||
y te dhmni divi y pthivy y parvatev oadhv apsu | tebhir no vivai
suman ahean rjant soma prati havy gbhya ||
agnom savedas saht vanata gira | sa devatr babhvathu ||
yuvam ||
[[2-3-14-2]]
etni divi rocanny agni ca soma sakrat adhattam | yuva sindhr abhiaster
avadyd agn omv amucata gbhtn ||
agnomv ima su me uta va havam | prati sktni haryatam bhavata
due maya ||
nya divo mtariv jabhrmathnd anyam pari yeno adre | agnom
brahma vvdhnoru yajya cakrathur u lokam ||
agnom havia prasthitasya vtam ||
Taittirya-Sahita - Searchable Text, Page 101 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[2-3-14-3]]
haryata va juethm | suarm svavas hi bhtam ath dhatta
yajamnya a yo ||
pyyasva
sa te ||
gan tv gaapati havmahe kavi kavnm upamaravastamam |
jyeharjam brahmam brahmaas pata na vann tibhi sda sdanam ||
sa ij janena sa vi sa sa janman sa putrair vjam bharate dhan nbhi | devn
ya pitaram vivsati ||
[[2-3-14-4]]
raddhman havi brahmaas patim ||
sa suubh sa kvat gaena vala ruroja phaliga ravea | bhaspatir usy
havyasda kanikradad vvaatr ud jat ||
maruto yad dha vo divas |
y va arma ||
aryam yti vabhas tuvimn dt vasnm puruhto arhan | sahasrko
gotrabhid vajrabhur asmsu devo dravia dadhtu ||
ye te 'ryaman bahavo devayn panthna ||
[[2-3-14-5]]
rjan diva caranti | tebhir no deva mahi arma yacha a na edhi dvipade a
catupade ||
budhnd agram agirobhir gno vi parvatasya dhitny airat | rujad rodhsi
ktrimy e somasya t mada indra cakra ||
budhnd agrea vi mimya mnair vajrea khny atan nadnm | vthsjat
pathibhir drghaythai somasya t mada indra cakra ||
[[2-3-14-6]]
pra yo jaje vidv asya bandhu vivni devo janim vivakti | brahma brahmaa uj
jabhra madhyan ncd ucc svadhaybhi pra tasthau ||
mahn mah astabhyad vi jto dy sadma prthiva ca raja | sa budhnd a
janubhy agram bhaspatir devat yasya samr ||
budhnd yo agram abhyarty ojas bhaspatim vivsanti dev | bhinad vala vi
puro dardarti kanikradat suvar apo jagya ||
[[2-4-1-1]]
dev amnuy pitaras te 'nyata sann asur raksi pics te 'nyatas
te devnm uta yad alpa lohitam akurvan tad raksi rtrbhir asubhnan
tnt subdhn mtn abhi vy auchat
te dev avidus |
yo vai no 'yam mriyate raksi v ima ghnantti
te raksy upmantrayanta tny abruvan
vara vmahai yat ||
[[2-4-1-2]]
asur jayma tan na sahsad iti
tato vai dev asurn ajayan
te 'sur jitv raksy apnudanta
tni raksi |
antam akarteti samanta devn pary avian
Taittirya-Sahita - Searchable Text, Page 102 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
te dev agnv anthanta
te 'gnaye pravate puroam akapla nir avapann agnaye vibdhavate 'gnaye
pratkavate
yad agnaye pravate niravapan yny eva purastd raksi ||
[[2-4-1-3]]
san tni tena prudanta
yad agnaye vibdhavate yny evbhito raksy san tni tena vy abdhanta
yad agnaye pratkavate yny eva pacd raksy san tni tenpnudanta
tato dev abhavan parsurs |
yo bhrtvyavnt syt sa spardhamna etayey yajeta |
agnaye pravate puroam akapla nir vaped agnaye vibdhavate ||
[[2-4-1-4]]
agnaye pratkavate
yad agnaye pravate nirvapati ya evsmc chreyn bhrtvyas ta tena pra udate
yad agnaye vibdhavate ya evainena sad ta tena vi bdhate
yad agnaye pratkavate ya evsmt ppyn ta tenpa nudate
pra reysam bhrtvya nudateti sada krmati nainam ppyn pnoti ya
eva vidvn etayey yajate ||
[[2-4-2-1]]
devsur sayatt san
te dev abruvan
yo no vryvattamas tam anu samrabhmah iti
ta indram abruvan
tva no vryvattamo 'si tvm anu samrabhmah iti
so 'bravt
tisro ma ims tanuvo vryvats t prtthsurn abhi bhaviyatheti
t vai brhty abruvan
iyam aho mug iya vimdheyam indriyvat ||
[[2-4-2-2]]
ity abravt
ta indryhomuce puroam ekdaakapla nir avapann indrya
vaimdhyendryendriyvate
yad indryhomuce niravapann ahasa eva tenmucyanta
yad indrya vaimdhya mdha eva tenpghnata
yad indryendriyvata indriyam eva tentmann adadhata
trayastriatkaplam puroa nir avapan
trayastriad vai devats t indra tmann anu samrambhayata bhtyai ||
[[2-4-2-3]]
t vva dev vijitim uttamm asurair vy ajayanta
yo bhrtvyavnt syt sa spardhamna etayey yajetendryhomuce puroam
ekdaakapla nir vaped indrya vaimdhyendryendriyvate |
ahas v ea ghto yasmc chreyn bhrtvyas |
yad indryhomuce nirvapaty ahasa eva tena mucyate
mdh v eo 'bhiao yasmt samnev anya reyn uta ||
[[2-4-2-4]]
abhrtvyas |
Taittirya-Sahita - Searchable Text, Page 103 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
yad indrya vaimdhya mdha eva tenpa hate
yad indryendriyvata indriyam eva tentman dhatte
trayastriatkaplam puroa nir vapati
rayastriad vai devats
t eva yajamna tmann anu samrambhayate bhtyai
s v e vijitir nmeis |
ya eva vidvn etayey yajata uttamm eva vijitim bhrtvyea vi jayate ||
[[2-4-3-1]]
devsur sayatt san
te gyatry ojo balam indriya vryam prajm pant
saghydypakramytihat
te 'manyanta
yatarn v iya upvartsyati ta idam bhaviyantti
t vy ahvayanta vivakarmann iti dev dbhty asur
s nnyatar canopvartata
te dev etad yajur apayan |
ojo 'si aho 'si balam asi ||
[[2-4-3-2]]
bhrjo 'si devn dhma nmsi vivam asi vivyu sarvam asi sarvyur
abhibhs |
iti vva dev asurm ojo balam indriya vryam prajm pan avjata
yad gyatry apakramytihat tasmd et gyatrtim hu
samvatsaro vai gyatr
savatsaro vai tad apakramytihat |
yad etay dev asurm ojo balam indriya vryam ||
[[2-4-3-3]]
prajm pan avjata tasmd et savarga itim hus |
yo bhrtvyavnt syt sa spardhamna etayey yajeta |
agnaye savargya puroam akapla nir vapet
ta tam sannam etena yajubhi met |
oja eva balam indriya vryam prajm pan bhrtvyasya vkte
bhavaty tman parsya bhrtvyo bhavati ||
[[2-4-4-1]]
prajpati praj asjata
t asmt s parcr yan
t yatrvasan tato gramud ud atihat
t bhaspati cnvavaitm |
so 'bravd bhaspatis |
anay tv pra tihny atha tv praj upvartsyantti
tam prtihat
tato vai prajpatim praj upvartanta
ya prajkma syt tasm etam prjpatya grmuta caru nir vapet
prajpatim ||
[[2-4-4-2]]
eva svena bhgadheyenopa dhvati
sa evsmai prajm pra janayati
prajpati pan asjata te 'smt s parca yan
Taittirya-Sahita - Searchable Text, Page 104 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
te yatrvasan tato garmud ud atihat
tn p cnvavaitm |
so 'bravt p |
anay m pra tihtha tv paava upvartsyantti
mm pra tiheti somo 'bravn mama vai ||
[[2-4-4-3]]
akapacyam iti |
ubhau vm pra tihnty abravt
tau prtihat
tato vai prajpatim paava upvartanta
ya paukma syt tasm eta sompaua grmuta caru nir vapet
sompav eva svena bhgadheyenopa dhvati
tv evsmai pan pra janayata
somo vai retodh
p panm prajanayit
soma evsmai reto dadhti p pan pra janayati ||
[[2-4-5-1]]
agne gobhir na gahndo puy juasva na | indro dhart gheu na ||
savit ya sahasriya sa no gheu rraat | pu etv vasu ||
dht dadtu no rayim no jagatas pati | sa na prena vvanat ||
tva yo vabho v sa no gheu rraat | sahasreyutena ca ||
yena dev amtam ||
[[2-4-5-2]]
drgha ravo divy airayanta | ryas poa tvam asmabhya gav kulmi jvasa
yuvasva ||
agnir ghapati somo vivavani savit sumedh svh |
agne ghapate yas te ghtyo bhgas tena saha oja kramamya dhehi raihyt
patho m yoa mrdh bhysa svh ||
[[2-4-6-1]]
citray yajeta paukmas |
iya vai citr
yad v asy vivam bhtam adhi prajyate teneya citr
ya eva vidv citray paukmo yajate pra prajay paubhir mithunair jyate
praivgneyena vpayati
reta samuyena dadhti
reta eva hita tva rpi vi karoti
srasvatau bhavata etad vai daivyam mithuna daivyam evsmai ||
[[2-4-6-2]]
mithunam madhyato dadhti puyai prajananya
sinvlyai carur bhavati vg vai sinvl pui khalu vai vk puim eva vcam upaiti
|
aindra uttamo bhavati tenaiva tan mithunam |
saptaitni havi bhavanti
sapta grmy paava saptray sapta chandsi |
ubhayasyvaruddhyai |
athait hutr juhoti |
ete vai dev puipatayas
Taittirya-Sahita - Searchable Text, Page 105 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
ta evsmin pui dadhati
puyati prajay paubhis |
ta evsmin pui dadhati
puyati prajay paubhis |
atho yad et hutr juhoti pratihityai ||
[[2-4-7-1]]
mrutam asi marutm ojo 'p dhrm bhinddhi
ramayata maruta yenam yinam manojavasa vaa suvktim | yena ardha
ugram avasam eti tad avin pari dhatta svasti ||
purovto vara jinvar vt svh vtvad varann ugrar vt svh stanayan varan
bhmar vt svhnaany avasphrjan didyud varan tvear vt svhtirtra
varan prtir vt ||
[[2-4-7-2]]
svh bahu hyam avd iti rutar vt svhtapati varan vir vt
svhvasphrjan didyud varan bhtar vt svh
mnd v undhyr ajir | jyotimats tamasvarr undat suphen |
mitrabhta katrabhta surr iha mvata
vo avasya sadnam asi vyai tvopa nahymi ||
[[2-4-8-1]]
dev vasavy agne soma srya | dev armay mitrvaruryaman | dev
saptayo 'p napd uheman | udno datto 'dadhim bhintta diva parjanyd
antarikt pthivys tato no vyvata
div cit tama kvanti parjanyenodavhena | pthiv yad vyundanti ||
ya nara sudnavo dadue diva koam acucyavu | vi parjany sjanti rodas
anu dhanvan yanti ||
[[2-4-8-2]]
vaya ||
ud rayath maruta samudrato yya vi varayath puria | na vo dasr
upa dasyanti dhenava ubha ytm anu rath avtsata ||
sj vi diva dbhi samudram pa | abj asi prathamaj balam asi samudriyam
||
un nambhaya pthivm bhinddhda divya nabha | udno divyasya no dehno vi
sj dtim ||
ye dev divibhg ye 'ntarikabhg ye pthivibhg | ta ima yajam avantu ta
ida ketram viantu ta ida ketram anu vi viantu ||
[[2-4-9-1]]
mrutam asi marutm oja iti ka vsa katam pari dhatte |
etad vai vyai rpam |
sarpa eva bhtv parjanya varayati
ramayata maruta yenam yinam iti pacdvtam prati mvati purovtam eva
janayati varasyvaruddhyai
vtanmni juhoti
vyur vai vy e
vyum eva svena bhgadheyenopa dhvati
sa evsmai parjanya varayati |
aau ||
Taittirya-Sahita - Searchable Text, Page 106 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[2-4-9-2]]
juhoti
catasro vai dia catasro 'vntaradis |
digbhya eva vi sam pra cyvayati
kjine sa yauti
havir evkar
antarvedi sa yauti |
avaruddhyai
yatnm adyamnn ri parpatan
te kharjr abhavan
te rasa rdhvo 'patat
tni karry abhavan |
saumyni vai karri
saumy khalu v hutir divo vi cyvayati
yat karri bhavanti ||
[[2-4-9-3]]
saumyayaivhuty divo vim ava runddhe
madhu sa yauti |
ap v ea oadhn raso yan madhu |
adbhya evauadhbhyo varati |
atho adbhya evauadhbhyo vi ni nayati
mnd v iti sa yauti
nmadheyair evain achaiti |
atho yath bryt |
asv ehty evam evain nmadheyair ||
[[2-4-9-4]]
cyvayati
vo avasya sadnam asi vyai tvopa nahymty ha
v v avas |
v parjanya
ka iva khalu vai bhtv varati
rpeaivaina sam ardhayati
varasyvaruddhyai ||
[[2-4-10-1]]
dev vasavys |
dev armays |
dev saptaya ity badhnti devatbhir evnvaha vim ichati
yadi varet tvaty eva hotavyam |
yadi na varec chvo bhte havir nir vapet |
ahortre vai mitrvaruau |
ahortrbhy khalu vai parjanyo varati
nakta v hi div v varati
mitrvaruv eva svena bhgadheyenopa dhvati
tv evsmai ||
[[2-4-10-2]]
ahortrbhym parjanya varayatas |
agnaye bhchade puroam akapla nir vapen mruta saptakapla
sauryam ekakaplam
Taittirya-Sahita - Searchable Text, Page 107 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
agnir v ito vim ud rayati
maruta s nayanti
yad khalu v asv dityo nya ramibhi paryvartate 'tha varati dhmachad iva
khalu vai bhtv varati |
et vai devat vy ate t eva svena bhgadheyenopa dhvati
t ||
[[2-4-10-3]]
evsmai parjanya varayanti |
utvariyan varaty eva
sj vi diva dbhi samudram pety ha |
im caivm cpa sam ardhayati |
atho bhir evmr achaiti |
abj asi prathamaj balam asi samudriyam ity ha
yathyajur evaitat |
un nambhaya pthivm iti varhv juhoti |
e v oadhn vivanis
tayaiva vim cyvayati
ye dev divibhg iti kjinam ava dhnoti |
ima evsmai lok prt abh bhavanti ||
[[2-4-11-1]]
sarvi chandsy etasym iym ancynty hus
triubho v etad vrya yat kakud uih jagatyai
yad uihakakubhv anvha tenaiva sarvi chandsy ava runddhe
gyatr v e yad uih
yni catvry adhy akari catupda eva te paavas |
yath puroe puroo 'dhy evam eva tad yad cy adhy akari
yaj jagaty ||
[[2-4-11-2]]
paridadhyd anta yaja gamayet
triubh pari dadhti |
indriya vai vrya
indriya eva vrye yajam prati hpayati nnta gamayati |
agne tr te vjin tr adhastheti trivaty pari dadhti
sarpatvya
sarvo v ea yajo yat traidhtavyam |
kmyakmya pra yujyate
sarvebhyo hi kmebhyo yaja prayujyate
traidhtavyena yajetbhicaran |
sarvo vai ||
[[2-4-11-3]]
ea yajo yat traidhtavyam |
sarveaivaina yajenbhi carati
stuta evainam
etayaiva yajetbhicaryama
sarvo v ea yajo yat traidhtavyam |
sarveaiva yajena yajate
nainam abhicarant stute |
etayaiva yajeta sahasrea yakyamna
Taittirya-Sahita - Searchable Text, Page 108 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
prajtam evainad dadti |
etayaiva yajeta sahasreejnas |
anta v ea pan gachati ||
[[2-4-11-4]]
ya sahasrea yajate
prajpati khalu vai pan asjata
ts traidhtavyenaivsjata
ya eva vidvs traidhtavyena paukmo yajate yasmd eva yone prajpati
pan asjata tasmd evainnt sjata upainam uttara sahasra namati
devatbhyo v ea vcyate yo yakya ity uktv na yajate
traidhtavyena yajeta
sarvo v ea yaja ||
[[2-4-11-5]]
yat traidhtavyam |
sarveaiva yajena yajate
na devatbhya vcyate
dvdaakapla puroo bhavati
te traya catukapls
triamddhatvya
traya puro bhavanti
traya ime loks |
e loknm ptyai |
uttarauttaro jyyn bhavati |
evam iva hme loks |
yavamayo madhyas |
etad v antarikasya rpam |
samddhyai
sarvem abhigamayann ava dyati |
achambakram |
hiraya dadti
teja eva ||
[[2-4-11-6]]
ava runddhe
trpya dadti
pan evva runddhe
dhenu dadti |
ia evva runddhe
smno v ea varo yad dhirayam |
yaju trpyam
ukthmadn dhenus |
etn eva sarvn varn ava runddhe ||
[[2-4-12-1]]
tva hataputro vndra somam harat
tasminn indra upahavam aichata
ta nophvayata
putram me 'vadhr iti
sa yajaveasa ktv prsah somam apibat
tasya yad atyaiyata tat tvahavanyam upa prvartayat
Taittirya-Sahita - Searchable Text, Page 109 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
svhendraatrur vardhasveti
sa yvad rdhva parvidhyati tvati svayam eva vy aramata
yadi v tvat pravaam ||
[[2-4-12-2]]
st yadi v tvad adhy agner st
sa sambhavann agnomv abhi sam abhavat
sa iumtra viva avardhata
sa imllokn avot |
yad imllokn avot tad vtrasya vtratvam |
tasmd indro 'bibhet |
api tva
tasmai tva vajram asicat
tapo vai sa vajra st
tam udyantu naknot |
atha vai tarhi viu ||
[[2-4-12-3]]
any devatst
so 'bravt |
viav ehdam hariyvo yenyam idam iti
sa vius tredhtmna vi ny adhatta pthivy ttyam antarike ttya divi
ttyam
abhiparyvartd dhy abibhet |
yat pthivy ttyam st tenendro vajram ud ayachad vivanusthita
so 'bravt |
m me pra hr asti v idam ||
[[2-4-12-4]]
mayi vrya tat te pra dsymti
tad asmai pryachat
tat praty aght |
adh meti tad viaveti pryachat
tad viu praty aght |
asmsv indra indriya dadhtv iti
yad antarike ttyam st tenendro vajram ud ayachad vivanusthita
so 'bravt |
m me pra hr asti v idam ||
[[2-4-12-5]]
mayi vrya tat te pra dsymti
tad asmai pryachat
tat praty aght |
dvir mdh iti tad viaveti pryachat
tad viu praty agt |
asmsv indra indriya dadhtv iti
yad divi ttyam st tenendro vajram ud ayachad vivanusthita
so 'bravt |
m me pra hr ||
[[2-4-12-6]]
idam asmi tat te pra dsymti
Taittirya-Sahita - Searchable Text, Page 110 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
tv3 ity abravt
sadh tu sa dadhvahai tvm eva pra vinti
yan mm pravie kim m bhujy ity abravt
tvm evendhya tava bhogya tvm pra vieyam ity abravt
tam vtra prviat |
udara vai vtra
kut khalu vai manuyasya bhrtvyas |
ya ||
[[2-4-12-7]]
eva veda hanti kudham bhrtvyam |
tad asmai pryachat
tat praty aght
trir mdh iti tad viaveti pr yachat
tad viu praty aghd asmsv indra indriya dadhtv iti
yat tri pryachat tri pratyaght tat tridhtos tridhtutvam |
yad viur anvatihata viaveti pryachat tasmd aindrvaiava havir bhavati
yad v ida ki ca tad asmai tat pryachad ca smni yaji
sahasra v asmai tat pryachat
tasmt sahasradakiam ||
[[2-4-13-1]]
dev vai rjanyj jyamnd abibhayus
tam antar eva santa dmnpaumbhan |
sa v eo 'pobdho jyate yad rjanyas |
yad v eo 'napobdho jyeta vtrn ghna caret |
ya kmayeta rjanyam
anapobdho jyeta vtrn ghna cared iti tasm etam aindrbrhaspatya caru
nir vapet |
aindro vai rjanyo brahma bhaspatis |
brahmaaivaina dmno 'pombhann mucati
hiramaya dma daki
skd evaina dmno 'pombhann mucati ||
[[2-4-14-1]]
navonavo bhavati jyamno 'hn ketur uasm ety agre | bhga devebhyo vi
dadhty yan pra candrams tirati drgham yu ||
yam dity aum pyyayanti yam akitam akitaya pibanti | tena no rj varuo
bhaspatir pyyayantu bhuvanasya gop ||
prcy dii tvam indrsi rjotodcy vtrahan vtrahsi | yatra yanti srotys tat ||
[[2-4-14-2]]
jita te dakiato vabha edhi havya |
indro jayti na par jayt adhirjo rjasu rjayti | viv hi bhy ptan abhir
upasadyo namasyo yathsat ||
asyed eva pra ririce mahitva diva pthivy pary antarikt | svar indro dama
vivagrta svarir amatro vavake raya |
abhi tv ra nonumo 'dugdh iva dhenava | nam ||
[[2-4-14-3]]
asya jagata suvardam nam indra tasthua ||
Taittirya-Sahita - Searchable Text, Page 111 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
tvm id dhi havmahe st vjasya krava | tv vtrev indra satpati naras
tv khsv arvata ||
yad dyva indra te ata atam bhmr uta syu | na tv vajrint sahasra sry anu
na jtam aa rodas ||
pib somam indra mandatu tv ya te suva haryavdri ||
[[2-4-14-4]]
sotur bhubhy suyato nrv ||
revatr na sadhamda indre santu tuvivj | kumanto ybhir madema ||
ud agne ucayas tava
vi jyoti |
ud u tya jtavedasam |
sapta tv harito rathe vahanti deva srya | ocikea vicakaa ||
citra devnm ud agd anka cakur mitrasya varuasygne | pr dyvpthiv
antarika srya tm jagatas tasthua ||
[[2-4-14-5]]
ca ||
vive dev tvdha tubhir havanaruta | juant yujyam paya ||
vive dev utema havam me ye antarike ya upa dyavi ha | ye agnijihv uta
v yajatr sadysmin barhii mdayadhvam ||
[[2-5-1-1]]
vivarpo vai tvra purohito devnm st svasryo 'surm |
tasya tri ry sant somapna surpnam anndanam |
sa pratyaka devebhyo bhgam avadat paro'kam asurebhya sarvasmai vai
pratyakam bhga vadanti yasm eva paro'ka vadanti tasya bhga uditas
tasmd indro 'bibhed
d vai rra vi paryvartayatti
tasya vajram dya ry achinad yat somapnam ||
[[2-5-1-2]]
st sa kapijalo 'bhavat yat surpna sa kalaviko yad anndana sa tittiris |
tasyjalin bramahatym upght t savatsara abibhas tam bhtny abhy
akroan
brahmahann iti | sa pthivm upsdad
asyai brahmahatyyai ttyam prati gheti
sbravd
vara vai khtt parbhaviyant manye tato m par bhvam iti
pur te ||
[[2-5-1-3]]
savatsard api rohd ity abravt tasmt pur savatsart pthivyai khtam api
rohati vrevta hy asyai
ttyam brahmahatyyai praty aght tat svaktam iriam abhavat tasmd
hitgni raddhdeva svakta irie nva syed brahmahatyyai hy ea vara | sa
vanaspatn upsdad
asyai brahmahatyyai ttyam prati ghteti
te 'bruvan
vara vmahai vkt ||
[[2-5-1-4]]
Taittirya-Sahita - Searchable Text, Page 112 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
parbhaviyanto manymahe tato m par bhmeti |
vracand vo bhysa ut tihn ity abravt tasmd vracand vkm
bhysa ut tihanti vrevta hy em |
ttyam brahmahatyyai praty aghant sa niryso 'bhavat tasmn nirysasya
nyam brahmahatyyai hy ea varo 'tho khalu ya eva lohito yo vvracann
niryeati tasya nyam ||
[[2-5-1-5]]
kmam anyasya | sa strasdam upsdad
asyai brahmahatyyai ttyam prati ghteti
t abruvan
vara vmah tviyt praj vindmahai kmam vijanito sam bhavmeti
tasmd tviyt striya praj vindante kmam vijanito sam bhavanti vrevta
hy sm |
ttyam brahmahatyyai praty aghant s malavadvs abhavat tasmn
malavadvsas na sa vadeta ||
[[2-5-1-6]]
na sahsta nsy annam adyd brahmahatyyai hy e varam pratimucyste |
atho khalv hur
abhyajana vva striy annam abhyajanam eva na pratighya kmam anyad iti |
ym malavadvsasa sambhavanti yas tato jyate so 'bhiasto ym araye tasyai
steno ym parc tasyai hrtamukhy apagalbho y snti tasy apsu mruko y ||
[[2-5-1-7]]
abhyakte tasyai ducarm y pralikhate tasyai khalatir apamr ykte tasyai ko
y dato dhvate tasyai yvadan y nakhni nikntate tasyai kunakh y katti
tasyai klbo y rajju sjati tasy udbandhuko y parena pibati tasy unmduko y
kharvea pibati tasyai kharvas
tisro rtrr vrata cared ajalin v pibed akharvea v ptrea prajyai gopthya ||
[[2-5-2-1]]
tva hataputro vndra somam harat
tasminn indra upahavam aichata
ta nophvayata
putram me 'vadhr iti
sa yajaveasa ktv prsah somam apibat
tasya yad atyaiyata tat tvahavanyam upa prvartayat
svhendraatrur vardhasveti
yad avartayat tad vtrasya vtratvam |
yad abravt
svhendraatrur vardhasveti tasmd asya ||
[[2-5-2-2]]
indra atrur abhavat
sa sambhavann agnomv abhi sam abhavat
sa iumtramiumtra viva avardhata
sa imllokn avot |
yad imllokn avot tad vtrasya vtratvam |
tasmd indro 'bibhet
sa prajpatim updhvat |
atrur me 'janti
Taittirya-Sahita - Searchable Text, Page 113 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
tasmai vajra siktv pryachat |
etena jahti tenbhy yata
tv abrtm agnomau
m ||
[[2-5-2-3]]
pra hr vam anta sva iti
mama vai yuva stha ity abravn mm abhy etam iti
tau bhgadheyam aichetm |
tbhym etam agnomyam ekdaakaplam pramse pryachat
tv abrtm
abhi sadaau vai svo na aknuva aitum iti
sa indra tmana tarrv ajanayat
tac chtarrayor janma
ya eva tarrayor janma veda ||
[[2-5-2-4]]
naina tarrau hatas
tbhym enam abhy anayat
tasmj jajabhyamnd agnomau nir akrmatm
prpnau v ena tad ajahitm
prno vai dako 'pna kratus
tasmj jajabhyamno bryt |
mayi dakakrat iti
prpnv evtman dhatte
sarvam yur eti
sa devat vtrn nirhya vrtraghna havi pramse nir avapat |
ghnanti v enam pramsa ||
[[2-5-2-5]]
amvsyym pyyayanti
tasmd vrtraghn pramse 'ncyete vdhanvat amvsyym |
tat sasthpya vrtraghna havir vajram dya punar abhy yata
te abrt dyvpthiv
m pra hr vayor vai rita iti
te abrtm |
vara vvahai nakatravihitham asnty asv abravc citravihitham ityam |
tasmn nakatravihitsau citravihite 'yam |
ya eva dyvpthivyo ||
[[2-5-2-6]]
vara vedaina varo gachati
sa bhym eva prasta indro vtram ahan
te dev vtra hatvgnomv abruvan
havya no vahatam iti
tv abrtm
apatejasau vai tyau vtre vai tyayos teja iti
te 'bruvan
ka idam achaitti
gaur ity abruvan gaur vva sarvasya mitram iti
sbravt ||
Taittirya-Sahita - Searchable Text, Page 114 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[2-5-2-7]]
vara vai mayy eva sato 'bhayena bhunajdhv iti
tad gaur harat
tasmd gavi sato 'bhayena bhujate |
etad v agnes tejo yad ghtam
etat somasya yat payas |
ya evam agnomayos tejo veda tejasvy eva bhavati
brahmavdino vadanti
kidevatyam pauramsam iti
prjpatyam iti bryt
tenendra jyeham putra niravsyayad iti
tasmj jyeham putra dhanena niravasyayanti ||
[[2-5-3-1]]
indra vtra jaghanivsam mdho 'bhi prvepanta sa eta vaimdham
pamse 'nunirvpyam apayat ta nir avapat tena vai sa mdho 'phata yad
vaimdha pramse 'nunirvpyo bhavati mdha eva tena yajamno 'pa hate |
indro vtra hatv devatbhi cendriyea ca vy rdhyata sa etam gneyam
akaplam amvsyym apayad aindra dadhi ||
[[2-5-3-2]]
ta nir avapat tena vai sa devat cendriya cvrunddha
yad gneyo 'kaplo 'mvsyym bhavaty aindra dadhi devat caiva
tenendriya ca yajamno 'va runddhe |
indrasya jaghnua indriya vryam pthivm anu vy rchat tad oadhayo vrudho
'bhavan
sa prajpatim updhvad
vtram me jaghnua indriya vryam ||
[[2-5-3-3]]
pthivm anu vy rat tad oadhayo vrudho 'bhvan iti
tat paava oadhbhyo 'dhy tmant sam anayan tat praty aduhan yat samanayan tat
snyyasya snyyatva yat pratyaduhan tat pratidhua pratidhuktvam |
sam anaiu praty adhukan na tu mayi rayata ity abravd etad asmai ||
[[2-5-3-4]]
ta kurutety abravt tad asmai tam akurvann indriya vvsmin vrya tad
arayan tac chtasya tatvam |
sam anaiu praty adhuka chtam akran na tu m dhinotty abravd etad asmai
dadhi kurutety abravt tad asmai dadhy akurvan tad enam adhinot tad dadhno
dadhitvam
brahmavdino vadanti dadhna prvasyvadeyam ||
[[2-5-3-5]]
dadhi hi prva kriyata ity andtya tac chtasyaiva prvasyva dyed inriyam
evsmin vrya ritv dadhnoparid dhinoti yathprvam upaiti
yat ptkair v paravalkair vtacyt saumya tad yat kvalai rkasa tad yat
taulair vaivadeva tad yad tacanena mnua tad yad dadhn tat sendra
dadhn tanakti ||
[[2-5-3-6]]
sendratvya |
Taittirya-Sahita - Searchable Text, Page 115 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
agnihotrocheaam abhytanakti yajasya satatyai |
indro vtra hatv parm parvatam agachad aprdham iti manyamnas ta
devat praiam aichant so 'bravt prajpatir ya prathamo 'nuvindati tasya
prathamam bhgadheyam iti tam pitaro 'nv avindan tasmt pitbhya prvedyu
kriyate
so 'mvsym praty gachat ta dev abhi sam agachantm vai na ||
[[2-5-3-7]]
adya vasu vasattndro hi devn vasu tad amvsyy amvsyatvam
brahmavdino vadanti kidevatya snyyam iti vaivadevam iti bryd vive hi
tad dev bhgadheyam abhi samagachantety atho khalv aindram ity eva bryd
indra vva te tad bhiajyanto 'bhi sam agachanteti ||
[[2-5-4-1]]
brahmavdino vadanti
sa tvai darapramsau yajeta ya enau sendrau yajeteti
vaimdha pramse 'nunirvpyo bhavati tena pramsa sendra aindra dadhy
amvsyy tenmvsy sendr ya eva vidvn darapramsau yajate
sendrv evainau yajate vavo 'sm jnya vasyo bhavati
dev vai yad yaje 'kurvata tad asur akurvata te dev etm ||
[[2-5-4-2]]
iim apayan |
gnvaiavam ekdaakapla sarasvatyai caru sarasvate caru tm
pauramsa sasthpynu nir avapan tato dev abhavan parsurs |
yo bhrtvyavnt syt sa pauramsa sasthpyaitm iim anu nir vapet
pauramsenaiva vajram bhrtvyya prahtygnvaiavena devat ca yaja ca
bhrtvyasya vkte
mithunn pant srasvatbhy yvad ev systi tat ||
[[2-5-4-3]]
sarva vkte
pauramsm eva yajeta bhrtvyavn nmvsy hatv bhrtvya n pyyayati
skamprasthyyena yajeta paukmas |
yasmai v alpenharanti ntman tpyati nnyasmai dadti yasmai mahat tpyaty
tman dadty anyasmai mahat pra hotavyam |
tpta evainam indra prajay paubhis tarpayati
druptrea juhoti
na hi mnmayam huti nae |
audumbaram ||
[[2-5-4-4]]
bhavaty rg v udumbara rk paava rjaivsm rjam pan ava runddhe
ngatarr mahendra yajeta
trayo vai gatariya uruvn grma rjanyas tem mahendro devat yo vai sv
devat atiyajate prasvyai devatyai cyavate na parm prpnoti ppyn bhavati
savatsaram indra yajeta savatsara hi vrata nti sv ||
[[2-5-4-5]]
evaina devatejyamn bhty inddhe vasyn bhavati
savatsarasya parastd agnaye vratapataye puroam akapla nir vapet
savatsaram evaina vtra jaghnivsam agnir vratapatir vratam lambhayati
Taittirya-Sahita - Searchable Text, Page 116 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
tato 'dhi kma yajeta ||
[[2-5-5-1]]
nsomayj sa nayed angata v etasya payo yo 'somayj
yad asomayj sanayet parimoa eva so 'nta karoti |
atho paraiva sicyate
somayjy eva sa nayet payo vai soma paya snyyam payasaiva paya tman
dhatte
vi v etam prajay paubhir ardhayati vardhayaty asya bhrtvya yasya havir
niruptam purastc candram ||
[[2-5-5-2]]
abhy udeti
tredh tauln vi bhajed
ye madhyam syus tn agnaye dtre puroam akapla kuryd
ye sthavihs tn indrya pradtre dadha carum |
ye 'ihs tn viave ipiviya te carum
agnir evsmaiprajm prajanayati vddhm indra pra yachati
yajo vai viu paava ipir yaja eva pauu prati tihati
na dve ||
[[2-5-5-3]]
yajeta
yat prvay samprati yajetottaray chamba kuryd
yad uttaray samprati yajeta prvay chamba kuryn neir bhavati na yajas tad
anu hrta mukhy apagalbho jyate |
ekm eva yajeta pragalbho 'sya jyate |
andtya tad dve eva yajeta
yajamukham eva prvaylabhate yajata uttaray devat eva prvayvarunddha
indriyam uttaray devalokam eva ||
[[2-5-5-4]]
prvaybhijayati manuyalokam uttaray
bhyaso yajakratn upaiti |
e vai suman nmeir yam adyejnam pacc candram abhy udety asminn
evsmai loke 'rdhukam bhavati
dkyaayajena suvargakmo yajeta
pramse sa nayen maitrvaruymikaymvsyy yajeta
pramse vai devn sutas tem etam ardhamsam prasutas
tem maitrvaru vamvsyym anbandhy yat ||
[[2-5-5-5]]
prvedyur yajate vedim eva tat karoti
yad vatsn apkaroti sadohavirdhne eva sam minoti
yad yajate devair eva suty sam pdayati sa etam ardhamsa sadhamda
devai somam pibati
yan maitrvaruymikaymvsyy yajate yaivsau devn vanbandhy
so evaiaitasya
skd v ea devn abhyrohati ya e yajam ||
[[2-5-5-6]]
abhyrohati yath khalu vai reyn abhyrha kmayate tath karoti
Taittirya-Sahita - Searchable Text, Page 117 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
yady avavidhyati ppyn bhavati yadi nvavidhyati sad vyvtkma etena
yajena yajeta kurapavir hy ea yajas tjak puyo v bhavati pra v myate
tasyaitad vratam |
nnta vaden na msam anyn na striyam upeyn nsya palplanena vsa
palplayeyur etad dhi dev sarva na kurvanti ||
[[2-5-6-1]]
ea vai devaratho yad darapramsau
yo darapramsv iv somena yajate rathaspaa evvasne vare devnm ava
syati |
etni v agpari savatsarasya yad darapramsau
ya eva vidvn darapramsau yajate 'gpary eva savatsarasya prati
dadhti |
ete vai savatsarasya caku yad darapramsau
ya eva vidvn darapramsau yajate tbhym eva suvarga lokam anu payati
||
[[2-5-6-2]]
e vai devn vikrntir yad darapramsau
ya eva vidvn darapramsau yajate devnm eva vikrntim anu vi kramate |
ea vai devayna panth yad darapramsau
ya eva vidvn darapramsau yajate ya eva devayna panths ta samrohati
|
etau vai devn har yad darapramsau
ya eva vidvn darapramsau yajate yv eva devn har tbhym ||
[[2-5-6-3]]
evaibhyo havya vahati |
etad vai devnm sya yad darapramsau
ya eva vidvn darapramsau yajate skd eva devnm sye juhoti |
ea vai havirdhn yo darapramsayj
syamprtar agnihotra juhoti yajate darapramsv aharahar havirdhnin
sutas |
ya eva vidvn darapramsau yajate havirdhny asmti sarvam evsya
barhiya dattam bhavati
dev v aha ||
[[2-5-6-4]]
yajiya nvindan te darapramsv apunan
tau v etau ptau medhyau yad darapramsau
ya eva vidvn darapramsau yajate ptv evainau medhyau yajate
nmvsyy ca pauramsy ca striyam upeyt |
yad upeyn nirindriya syt
somasya vai rjo 'rdhamsasya rtraya patnaya san
tsm amvsy ca paurams ca nopait ||
[[2-5-6-5]]
te enam abhi sam anahyetm |
ta yakma rchat |
rjna yakma rad iti tad rjayakmasya janma
yat ppyn abhavat tat ppayakmasya
yaj jybhym avindat taj jyenyasya
Taittirya-Sahita - Searchable Text, Page 118 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
ya evam ete yakm janma veda nainam ete yakm vindanti
sa ete eva namasyann updhvat
te abrtm |
vara vvah va devnm bhgadhe asva ||
[[2-5-6-6]]
vad adhi dev ijynt iti
tasmt sadn rtrm amvsyy ca pauramsy ca dev ijyante |
ete hi devnm bhgadhe
bhgadh asmai manuy bhavanti ya eva veda
bhtni kudham aghnant sadyo manuy ardhamse dev msi pitara savatsare
vanaspatayas
tasmd aharahar manuy aanam ichante 'rdhamse dev ijyante msi pitbhya
kriyate savatsare vanaspataya phala ghanti
ya eva veda hanti kudham bhrtvyam ||
[[2-5-7-1]]
dev vai narci na yajuy arayanta
te smann evrayanta
hi karoti smaivkar
hi karoti yatraiva dev arayanta tata evainn pra yukte
hi karoti vca evaia yogas |
hi karoti praj eva tad yajamna sjate
tri prathamm anv ha trir uttamm |
yajasyaiva tad barsam ||
[[2-5-7-2]]
nahyaty aprasrasya
satatam anv ha prnm anndyasya satatyai |
atho rakasm apahatyai
rthatarm prathamm anv ha
rthataro v aya lokas |
imam eva lokam abhi jayati
trir vi ghti
traya ime loks |
imn eva lokn abhi jayati
brhatm uttamm anv ha
brhato v asau lokas |
amum eva lokam abhi jayati
pra va ||
[[2-5-7-3]]
vj ity aniruktm prjpatym anv ha
yajo vai prajpatis |
yajam eva prajpatim rabhate
pra vo vj ity anv ha |
anna vai vjas |
annam evva runddhe
pra vo vj ity nv ha
tasmt prcna reto dhyate |
agna yhi vtaya ity ha
tasmt pratc praj jyante
Taittirya-Sahita - Searchable Text, Page 119 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
pra vo vj ||
[[2-5-7-4]]
ity anv ha
ms vai vj ardhams abhidyavo dev havimanto gaur ghtc yajo dev jigti
yajamna sumnayus |
idam asdam asty eva yajasya priya dhmva runddhe
ya kmayeta
sarvam yur iyd iti pra vo vj iti tasyncygna yhi vtaya iti sa tatam
uttaram ardharcam labheta ||
[[2-5-7-5]]
prenaivsypna dadhra sarvam yur eti
yo v aratni smidhenn vedratnv eva bhrtvya kurute |
ardharcau sa dadhti |
ea v aratni smidhennm |
ya eva vedratnv eva bhrtvya kurute |
erer v et nirmit yat smidhenyas
t yad asayukt syu prajay paubhir yajamnasya vi tiheran |
ardharcau sadadhti
sa yunakty evains
t asmai sayukt avaruddh sarvm ia duhre ||
[[2-5-8-1]]
ayajo v ea yo 'sm |
agna yhi vtaya ity ha rthatarasyaia varas
ta tv samidbhir agira ity ha vmadevyasyaia varas |
bhad agne suvryam ity ha bhata ea varas |
yad eta tcam anvha yajam eva tat smanvanta karoti |
agnir amumilloka sd dityo 'smin
tv imau lokv antau ||
[[2-5-8-2]]
stm |
te dev abruvan |
etemau vi pary hmeti |
agna yhi vtaya ity asmilloke 'gnim adadhur bhad agne suvryam ity
amumilloka dityam |
tato v imau lokv amyatm |
yad evam anvhnayor lokayo ntyai
myato 'sm imau lokau ya eva veda
pacadaa smidhenr anv ha
pacadaa ||
[[2-5-8-3]]
v ardhamsasya rtrayas |
ardhamsaa savatsara pyate
ts tri ca atni ai ckari
tvat savatsarasya rtrayas |
akaraa eva savatsaram pnoti
nmedha ca paruchepa ca brahmavdyam avadetm
asmin drv rdre 'gni janayva yataro nau brahmyn iti
Taittirya-Sahita - Searchable Text, Page 120 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
nmedho 'bhy avadat sa dhmam ajanayat
paruchepo 'bhy avadat so 'gnim ajanayat |
a ity abravt ||
[[2-5-8-4]]
yat samvad vidva kath tvam agnim ajjano nham iti
smidhennm evha vara vedety abravt |
yad ghtavat padam ancyate sa s varas
ta tv samidbhir agira ity ha smidhenv eva taj jyotir janayati
striyas tena yad ca striyas tena yad gyatriya striyas tena yat smidhenyas |
vavatm anv ha ||
[[2-5-8-5]]
tena pusvats tena sendrs tena mithuns |
agnir devn dta sd uan kvyo 'surm |
tau prajpatim pranam aitm
sa prajpatir agni dta vmaha ity abhi paryvartata
tato dev abhavan parsurs |
yasyaiva viduo 'gni dta vmaha ity anvha bhavaty tman parsya
bhrtvyo bhavati |
adhvaravatm anv ha
bhrtvyam evaitay ||
[[2-5-8-6]]
dhvarati
ocikeas tam maha ity ha
pavitram evaitat |
yajamnam evaitay pavayati
samiddho agna hutety ha
paridhim evaitam pari dadhty askandya
yad ata rdhvam abhydadhyd yath bahiparidhi skandati tdg eva tat
trayo v agnayo havyavhano devn kavyavhana pit saharak asurm
|
ta etarhy asante
m variyate mm ||
[[2-5-8-7]]
iti
vdhva havyavhanam ity ha
ya eva devn ta vte |
reya vte
bandhor eva naiti |
atho satatyai
parastd arvco vte
tasmt parastd arvco manuyn pitaro 'nu pra pipate ||
[[2-5-9-1]]
agne mah asty ha mahn hy ea yad agnis |
brhmaety ha brhmao hy
bhratety haia hi devebhyo havyam bharati
deveddha ity ha dev hy etam aindhata
manviddha ity ha manur hy etam uttaro devebhya ainddha |
Taittirya-Sahita - Searchable Text, Page 121 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
iuta ity harayo hy etam astuvan
viprnumadita ity ha ||
[[2-5-9-2]]
vipr hy ete yac churuvsa
kaviasta ity ha kavayo hy ete yac chruvsas |
brahmasaita ity ha brahmasaito hy
ghthavana ity ha ghthutir hy asya priyatam
prar yajnm ity ha prar hy ea yajnm |
rathr adhvarm ity haia hi devarathas |
atrto hotety ha na hy eta ka cana ||
[[2-5-9-3]]
tarati
trir havyav ity ha
sarva hy ea tarati |
sptra juhr devnm ity ha juhr hy ea devnm |
camaso devapna ity ha camaso hy ea devapnas |
ar ivgne nemir devs tvam paridhr asty ha devn hy ea paribhs |
yad bryt |
vaha devn devayate yajamnyeti bhrtvyam asmai ||
[[2-5-9-4]]
janayet |
vaha devn yajamnyety ha yajamnam evaitena vardhayati |
agnim agna vaha somam vahety ha devat eva tad yathprvam upa hvayate |
cgne devn vaha suyaj ca yaja jtaveda ity ha |
agnim eva tat sa yati
so 'sya saito devebhyo havya vahati |
agnir hot ||
[[2-5-9-5]]
ity ha |
agnir vai devn hot
ya eva devn hot ta vte
smo vayam ity htmnam eva sattva gamayati
sdhu te yajamna devatety hiam evaitm ste
yad bryt |
yo 'gni hotram avth ity agnino 'bhayato yajamnam pari ghyt
pramyuka syt |
yajamnadevaty vai juhr bhrtvyadevatyo 'pabht ||
[[2-5-9-6]]
yad dve iva bryd bhrtvyam asmai janayet |
ghtavatm adhvaryo srucam syasvety ha yajamnam evaitena vardhayati
devyuvam ity ha devn hy evati
vivavrm ity ha viva hy evati |
mahai dev enyn namasyma v eny pitaro namasy dev yajiys |
devat eva tad yathbhga yajati ||
[[2-5-10-1]]
tcn anu bryd rjanyasya
Taittirya-Sahita - Searchable Text, Page 122 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
trayo v anye rjanyt puru brhmao vaiya dras tn evsm anukn karoti
pacadanu bryd rjanyasya
pacadao vai rjanya
sva evaina stome prati hpayati
tubh pari dadhyt |
indriya vai
indriyakma khalu vai rjanyo yajate
triubhaivsm indriyam pari ghti
yadi kmayeta ||
[[2-5-10-2]]
brahmavarcasam astv iti gyatriy pari dadhyt |
brahmavarcasa vai gyatr
brahmavarcasam eva bhavati
saptadanu bryd vaiyasya
saptadao vai vaiya
sva evaina stome prati hpayati
jagaty pari dadhyt |
jgat vai paava
paukma khalu vai vaiyo yajate
jagatyaivsmai pan pari ghti |
ekaviatim anu bryt pratihkmasya |
ekavia stomnm pratih
pratihityai ||
[[2-5-10-3]]
caturviatim anu bryd brahmavarcasakmasya
caturviatyakar gyatr
gyatr brahmavarcasam |
gyatriyaivsmai brahmavarcasam ava runddhe
triatam anu bryd annakmasya
triadakar
anna
virjaivsm anndyam ava runddhe
dvtriatam anubryt pratihkmasya
anuup chandasm pratih
pratihityai
atriatam anu bryt paukmasya
atriadakar bhat
brhat paavas |
bhatyaivsmai pan ||
[[2-5-10-4]]
ava runddhe
catucatvriatam anu bryd indriyakmasya
catucatvriadakar
indriya
triubhaivsm indriyam ava runddhe |
acatvriatam anu bryt paukmasya |
acatvariadakar jagat
jgat paavas |
jagatyaivsmai pan ava runddhe
Taittirya-Sahita - Searchable Text, Page 123 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
sarvi chandsy anu bryd bahuyjina
sarvi v etasya chandsy avarunddhni yo bahuyj |
aparimitam anu bryt |
aparimitasyvaruddhyai ||
[[2-5-11-1]]
nivtam manuym
prcnvtam pitm
upavta devnm
upa vyayate
devalakmam eva tat kurute
tihann anv ha
tihan hy rutatara vadati
tihann anv ha
suvargasya lokasybhijityai |
sno yajati |
asminn eva loke prati tihati
yat kraucam anvhsura tat |
yan mandram mnua tat |
yad antar tat sadevam
antarncyam |
sadevatvya
vidvso vai ||
[[2-5-11-2]]
pur hotro 'bhvan
tasmd vidht adhvno 'bhvan na panthna sam arukan |
antarvedy anya pdo bhavati bahirvedy anyas |
athnv ha |
adhvan vidhtyai pathm asarohya |
atho bhta caiva bhaviyac cva runddhe |
atho parimita caivparimita cva runddhe |
atho grmy caiva pan ray cva runddhe |
atho ||
[[2-5-11-3]]
devaloka caiva manuyaloka cbhi jayati
dev vai smidhenr ancya yaja nnv apayan |
sa prajpatis tm ghram ghrayat
tato vai dev yajam anv apayan
yat tm ghram ghrayati yajasynukhytyai |
atho smidhenr evbhy anakti |
alko bhavati ya eva veda |
atho tarpayaty evains
prajay paubhi ||
[[2-5-11-4]]
ya eva veda
yad ekayghrayed ekm pryt |
yad dvbhy dve pryt |
yat tisbhir ati tad recayet |
manas ghrayati manas hy anptam pyate
Taittirya-Sahita - Searchable Text, Page 124 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
tiryacam ghrayaty achambakram |
vk ca mana crtyetm
aha devebhyo havya vahmti vg abravd aha devebhya iti manas
tau prajpatim pranam aitm |
so 'bravt ||
[[2-5-11-5]]
prajpatis |
dtr eva tvam manaso 'si yad dhi manas dhyyati tad vc vadatti
tat khalu tubhya na vc juhavann ity abravt
tasmn manas prajpataye juhvati
mana iva hi prajpati
prajpater ptyai
paridhnt sam mri
punty evainn
trir madhyama trayo vai pr ||
[[2-5-11-6]]
ime lok imn eva lokn abhi jayati
trir uttarrdhya trayo vai devayn panthnas tn evbhi jayati
trir upa vjayati trayo vai devalok devalokn evbhi jayati
dvdaa sam padyante dvdaa ms savatsara
savatsaram eva prti |
atho savatsaram evsm upa dadhti
suvargasya lokasya samayai |
ghram ghrayati
tira iva ||
[[2-5-11-7]]
vai suvargo loka
suvargam evsmai lokam pra rocayati |
jum ghrayaty jur iva hi pra
satatam ghrayati prnm anndyasya satatyai |
atho rakasm apahatyai
ya kmayeta
pramyuka syd iti jihma tasy ghrayet
pram evsmj jihma nayati
tjak pra myate
iro v etad yajasya yad ghra tm dhruv ||
[[2-5-11-8]]
ghram ghrya dhruv sam anakti |
tmann eva yajasya ira prati dadhti |
agnir devn dta sd daivyo 'surm |
tau prajpatim pranam aitm |
sa prajpatir brhmaam abravt |
etad vi brhti |
rvayetda dev uteti vva tad abravd agnir devo hoteti
ya eva devn tam avta
tato ||
[[2-5-11-9]]
Taittirya-Sahita - Searchable Text, Page 125 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
abhavan parsurs |
yasyaiva vidua pravaram pravate bhavaty tman parsya bhrtvyo bhavati
yad brhmaa cbrhmaa ca pranam eytm brhmaydhi bryt |
yad brhmaydhyhtmane 'dhy ha
yad brhmaam parhtmanam parha
tasmd brhmao na parocya ||
[[2-5-12-1]]
yu e |
yurd agne |
pyyasva
sa te |
ava te heas |
ud uttamam
pra o dev |
no divas |
agnvi
agnvi
ima me varua
tat tv ymi |
ud u tyam |
citram
ap napd hy asthd upastha jihmnm rdhvo vidyuta vasna | tasya
jyeham mahimna vahantr hirayavar pari yanti yahv
sam ||
[[2-5-12-2]]
any yanty upa yanty any samnam rva nadya panti | tam uci ucayo
ddivsam ap naptam pari tasthur pa ||
tam asmer yuvatayo yuvnam marmjyamn pari yanty pa | sa ukrea
ikvan revad agnir ddynidhmo ghtanirig apsu ||
indrvaruayor aha samrjor ava ve | t no mdta de ||
indrvarun yuvam adhvarya na ||
[[2-5-12-3]]
vie janya mahi arma yachatam | drghaprayajyum ati yo vanuyati vaya jayema
ptansu dhya ||
no mitrvaru
pra bhav
tva no agne varuasya vidvn devasya hedo 'va ysish | yajiho vahnitama
oucno viv dvesi pra mumugdhy asmat
sa tva no agne 'vamo bhavot nediho asy uaso vyuau | ava yakva no
varuam ||
[[2-5-12-4]]
raro vhi mka suhavo na edhi
prapryam agnir bharatasya ve vi yat sryo na rocate bhad bh | abhi ya
prum ptansu tasthau ddya daivyo atithi ivo na
pra te yaki pra ta iyarmi manma bhuvo yath vandyo no haveu | dhanvann iva
prap asi tvam agna iyakave prave pratna rjan ||
[[2-5-12-5]]
Taittirya-Sahita - Searchable Text, Page 126 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
vi pjas
vi jyoti
sa tvam agne pratkena praty oa ytudhnya | urukayeu ddyat
ta supratka suda svacam avidvso viduara sapema | sa yakad viv
vayunni vidvn pra havyam agnir amteu vocat ||
ahomuce
vivea yan m
vi na indra |
indra katram
indriyi atakrato
anu te dyi ||
[[2-6-1-1]]
samidho yajati vasantam evartnm ava runddhe
tannapta yajati grmam evva runddhe |
io yajati var evva runddhe
barhir yajati aradam evva runddhe
svhkra yajati hemantam evva runddhe tasmt svhkt heman paavo 'va
sdanti
samidho yajaty uasa eva devatnm ava runddhe
tannapta yajati yajam evva runddhe ||
[[2-6-1-2]]
io yajati pan evva runddhe
barhir yajati prajm evva runddhe
samnayata upabhtas
tejo v jyam praj barhi
prajsv eva tejo dadhti
svhkra yajati
vcam evva runddhe
daa sam padyante
dakar
virjaivnndyam ava runddhe
samidho yajaty asminn eva loke prati tihati
tannapta yajati ||
[[2-6-1-3]]
yaja evntarike prati tihati |
io yajati pauv eva prati tihati
barhir yajati ya eva devayn panthnas tev eva prati tihati
svhkra yajati suvarga eva loke prati tihati |
etvanto vai devaloks tev eva yathprvam prati tihati
devsur eu lokev aspardhanta
te dev prayjair ebhyo lokebhyo 'surn prudanta
tat prayjnm ||
[[2-6-1-4]]
prayjatvam |
yasyaiva vidua prayj ijyante praibhyo lokebhyo bhrtvyn nudate |
abhikrma juhoti |
abhijityai
yo vai prayjnm mithuna veda pra prajay paubhir mithunair jyate
Taittirya-Sahita - Searchable Text, Page 127 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
samidho bahvr iva yajati
tannaptam ekam iva
mithuna tat |
io bahvr iva yajati barhir ekam iva
mithuna tat |
etad vai prayjnm mithunam |
ya eva veda pra ||
[[2-6-1-5]]
prajay paubhir mithunair jyate
devn v ani devat san |
athsur yajam ajighsan
te dev gyatr vy auhan
packari prcnni tri pratcnni
tato varma yajybhavad varma yajamnya
yat prayjnyj ijyante varmaiva tad yajya kriyate varma yajamnya
bhrtvybhibhtyai
tasmd vartham purastd varya pacd dhrasyas |
dev vai pur rakobhya ||
[[2-6-1-6]]
iti svhkrea prayjeu yaja sasthpyam apayan
ta svhkrea prayjeu sam asthpayan
vi v etad yaja chindanti yat svhkrea prayjeu sasthpayanti
prayjn iv havy abhi ghrayati yajasya satatyai |
atho havir evkar
atho yathprvam upaiti
pit vai prayj prajnyjs |
yat prayjn iv havy abhighrayati pitaiva tat putrea sdhraam ||
[[2-6-1-7]]
kurute
tasmd hur ya caiva veda ya ca na
kath putrasya kevala kath sdhraam pitur iti |
askannam eva tad yat prayjev ieu skandati
gyatry eva tena garbha dhatte
s prajm pan yajamnya pra janayati ||
[[2-6-2-1]]
caku v ete yajasya yad jyabhgau
yad jyabhgau yajati caku eva tad yajasya prati dadhti
prvrdhe juhoti
tasmt prvrdhe caku
prabhug juhoti
tasmt prabhuk caku
devaloka v agnin yajamno 'nu payati pitloka somena |
uttarrdhe 'gnaye juhoti dakirdhe somya |
evam iva hmau lokv anayor lokayor anukhytyai
rjnau v etau devatnm ||
[[2-6-2-2]]
yad agnomau |
Taittirya-Sahita - Searchable Text, Page 128 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
antar devat ijyete devatn vidhtyai
tasmd rj manuy vidhts |
brahmavdino vadanti
ki tad yaje yajamna kurute yennyatodata ca pan ddhro 'bhayatodata
ceti |
cam ancyjyabhgasya juena yajati tennyatodato ddhra |
cam ancya havia c yajati tenobhayatodato ddhra
mrdhanvat puro'nuvky bhavati mrdhnam evaina samnn karoti ||
[[2-6-2-3]]
niyutvaty yajati bhrtvyasyaiva pan ni yuvate
keina ha drbhya ke styakmir uvca
saptapad te akvar vo yaje prayoktse yasyai vryea pra jtn bhrtvyn
nudate prati janiyamnn yasyai vryeobhayor lokayor jyotir dhatte yasyai vryea
prvrdhennavn bhunakti jaghanrdhena dhenur iti
purastllakm puro'nuvky bhavati jtn eva bhrtvyn pra udate |
uparillakm ||
[[2-6-2-4]]
yjy janiyamn eva prati nudate
purastllakm puro'nuvky bhavaty asminn eva loke jyotir dhatte |
uparillakm yjymuminn eva loke jyotir dhatte
jyotimantv asm imau lokau bhavato ya eva veda
purastllakm puro'nuvky bhavati tasmt prvardhennavn bhunakti |
uparillakm yjy tasmj jaghanrdhena dhenus |
ya eva veda bhukta enam etau
vajra jya vajra jyabhgau ||
[[2-6-2-5]]
vajro vaakras
trivtam eva vajra sambhtya bhrtvyya pra haraty achambakram
apagrya vaa karoti sttyai
gyatr puro'nuvky bhavati triug yjy
brahmann eva katram anvrambhayati
tasmd brhmao mukhyas |
mukhyo bhavati ya eva veda
praivainam puro'nuvkyayha
pra ayati yjyay
gamayati vaakrea |
aivainam puro'nuvkyay datte
pra yachati yjyay
prati ||
[[2-6-2-6]]
vaakrea sthpayati
tripad puro'nuvky bhavati
traya ime loks |
ev eva lokeu prati tihati
catupad yjy
catupada eva pan ava runddhe
dvyakaro vaakro dvipd yajamna pauv evoparit prati tihati
gyatr puro'nuvky bhavati triug yjy |
Taittirya-Sahita - Searchable Text, Page 129 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
e vai saptapad akvar
yad v etay dev aikan tad aaknuvan
ya eva veda aknoty eva yac chikati ||
[[2-6-3-1]]
prajpatir devebhyo yajn vydiat sa tmann jyam adhatta ta dev abruvann
ea vva yajo yad jyam apy eva notrstv iti so 'bravd yajn va jya bhgv upa
stn abhi ghrayn iti tasmd yajanty jyabhgv upa stanty abhi ghrayanti
brahmavdino vadanti kasmt satyd ytaymny anyni havy aytaymam
jyam iti prjpatyam iti bryd aytaym hi devnm prajpatir iti
chandsi devebhyo 'pkrman na vo 'bhgni havya vakyma iti tebhya etac
caturavattam adhrayan puro'nuvkyyai yjyyai devatyai vaakrya yac
caturavatta juhoti chandsy eva tat prti tny asya prtni devebhyo havya
vahanti |
agiraso v ita uttam suvarga lokam yan tad ayo yajavstv abhyavyan te ||
[[2-6-3-2]]
apayan puroa krmam bhta sarpanta tam abruvann indrya dhriyasva
bhaspataye dhriyasva vivebhyo devebhyo dhriyasveti sa ndhriyata tam abruvann
agnaye dhriyasveti so 'gnaye 'dhriyata yad gneyo 'kaplo 'mvsyy ca
pauramsy ccyuto bhavati suvargasya lokasybhijityai
tam abruvan kathhsth ity anupkto 'bhvam ity abravd yathko 'nupkta ||
[[2-6-3-4]]
avrchaty evam avram ity uparid abhyajydhastd upnakti suvargasya lokasya
samayai
sarvi kaplny abhi prathayati tvata puron amumilloke 'bhi jayati
yo vidagdha sa nairto yo 'ta sa raudro ya ta sa sadevas tasmd avidahat
taktya sadevatvya
bhasmanbhi vsayati tasmn mensthi channa vedenbhi vsayati tasmt ||
[[2-6-3-5]]
keai ira channam
pracyuta v etad asml lokd agata devaloka yac chta havir anabhighritam
abhighryod vsayati devatraivainad gamayati
yady eka kapla nayed eko msa savatsarasynaveta syd atha yajamna
pra myeta yad dve nayet dvau msau savatsarasynavetau sytm atha
yajamna pra myeta sakhyyod vsayati yajamnasya ||
[[2-6-3-6]]
gopthya
yadi nayed vina dvikapla nir vaped dyvpthivym ekakaplam avinau vai
devnm bhiajau tbhym evsmai bheaja karoti
dyvpthivya ekakaplo bhavaty anayor v etan nayati yan nayaty anayor
evainad vindati pratihityai ||
[[2-6-4-1]]
devasya tv savitu prasava iti sphyam datte prastyai |
avinor bhubhym ity hvinau hi devnm adhvary stm
po hastbhym ity ha yatyai |
atabhir asi vnaspatyo dviato vadha ity ha vajram eva tat sa yati
bhrtvyya prahariyant |
Taittirya-Sahita - Searchable Text, Page 130 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
stambayajur haraty etvat vai pthiv yvat vedis tasy etvata eva bhrtvya nir
bhajati ||
[[2-6-4-2]]
tasmn nbhga nir bhajanti |
trir harati traya ime lok ebhya evaina lokebhyo nir bhajati
t caturtha haraty aparimitd evaina nirbhajati |
ud dhanti yad evsy amedhya tad apa hanti |
ud dhanti tasmd oadhaya par bhavanti
mla chinatti bhrtbyasyaiva mla chinatti
pitdevatytikhteyat khanati prajpatin ||
[[2-6-4-3]]
yajamukhena sammitm
pratihyai khanati yajamnam eva pratih gamayati
dakiato varyas karoti devayajanasyaiva rpam aka
puravat karoti praj vai paava puram prajayaivainam paubhi
puravanta karoti |
uttaram parigrham pari ghty etvat vai pthiv yvat vedis tasy etvata eva
bhrtvya nirbhajytmana uttaram parigrham pari ghti
krram iva vai ||
[[2-6-4-4]]
etat karoti yad vedi karoti
dh asi svadh asti yoyupyate ntyai
prokar sdayaty po vai rakoghn rakasm apahatyai
sphyasya vartmant sdayati yajasya satatyai
ya dviyt ta dhyyec chucaivainam arpayati ||
[[2-6-5-1]]
brahmavdino vadanti |
adbhir havi prauk kenpa iti
brahmaeti bryt |
adbhir hy eva havi prokati brahmapas |
idhmbarhi prokati
medhyam evainat karoti
vedim prokati |
k v elomakmedhy yad vedis |
medhym evain karoti
dive tvntarikya tv pthivyai tveti barhir sdya pra ||
[[2-6-5-2]]
ukati |
ebhya evainal lokebhya prokati
krram iva v etat karoti yat khanati |
apo ni nayati ntyai
purastt prastara ghti mukhyam evaina karoti |
iyanta ghti prajpatin yajamukhena sammitam
barhi stti
praj vai barhi pthiv vedi
praj eva pthivym prati hpayati |
anatidna stti
Taittirya-Sahita - Searchable Text, Page 131 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
prajayaivainam paubhir anatidna karoti ||
[[2-6-5-3]]
uttaram barhia prastara sdayati
prajvai barhir yajamna prastaras |
yajamnam evyajamnd uttara karoti
tasmd yajamno 'yajamnd uttaras |
antar dadhti
vyvttyai |
anakti
haviktam evaina suvarga loka gamayati
tredhnakti
traya ime loks |
ebhya evaina lokebhyo 'nakti
na prati ti
yat pratiyd anrdhvambhvuka yajamnasya syt |
uparva pra harati ||
[[2-6-5-4]]
uparva hi suvargo lokas |
ni yachati
vim evsmai ni yachati
ntyagram pra haret |
yad atyagram prahared atysriy adhvaryor nuk syt |
na purastt praty asyet |
yat purastt pratyasyt suvargl lokd yajamnam prati nudet
prcam pra harati
yajamnam eva suvarga loka gamayati
na vivaca vi yuyt |
yad vivaca viyuyt ||
[[2-6-5-5]]
stry asya jyeta |
rdhvam ud yauti |
rdhvam iva hi pusa pumn evsya jyate
yat sphyena vopaveea v yoyupyeta sttir evsya s
hastena yoyupyate yajamnasya gopthya
brahmavdino vadanti
ki yajasya yajamna iti
prastara iti
tasya kva suvargo loka iti |
havanya iti bryt |
yat prastaram havanye praharati yajamnam eva ||
[[2-6-5-6]]
suvarga loka gamayati
vi v etad yajamno liate yat prastara yoyupyante
barhir anu praharati ntyai |
anrambhaa iva v etarhy adhvaryu
sa varo vepano bhavitos |
dhruvstmm abhi mati |
iya vai dhruv |
Taittirya-Sahita - Searchable Text, Page 132 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
asym eva prati tihati
na vepano bhavati |
ag3n agnd ity ha
yad bryt |
agann agnir ity agnv agni gamayen nir yajamna suvargl lokd bhajet |
agann ity eva bryd yajamnam eva suvarga loka gamayati ||
[[2-6-6-1]]
agnes trayo jyyso bhrtara san te devebhyo havya vahanta prmyanta
so 'gnir abibhed ittha vva sya rtim riyatti sa nilyata so 'pa prviat ta
devat praiam aichan
tam matsya prbravt tam aapad dhiydhiy tv vadhysur yo m prvoca iti
tasmn matsya dhiydhiy ghnanti apta ||
[[2-6-6-2]]
hi
tam anv avindan tam abruvann upa na vartasva havya no vaheti
so 'bravd vara vai yad eva ghtasyhutasya bahiparidhi skandt tan me
bhrtm bhgadheyam asad iti tasmd yad ghtasyhutasya bahiparidhi
skandati te tad bhgadheya tn eva tena prti
paridhn pari dadhti rakasm apahatyai
sa sparayati ||
[[2-6-6-3]]
rakasm ananvavacrya
na purastt pari dadhty dityo hy evodyan purastd raksy apahanti |
rdhve samidhv dadhty uparid eva raksy apa hanti
yajuny tm anym mithuna tvya
dve dadhti dvipd yajamna pratihityai
brahmavdino vadanti
sa tvai yajeta yo yajasyrty vasyant syd iti
bhpataye svh bhuvanapataye svh bhtnm ||
[[2-6-6-4]]
pataye svheti skannam anu mantrayeta
yajasyaiva tad rty yajamno vasyn bhavati bhyasr hi devat prti
jmi v etad yajasya kriyate yad anvacau puroau |
upuyjam antar yajaty ajmitvytho mithunatvya |
agnir amumilloka sd yamo 'smin
te dev abruvann etemau vi pary hmeti |
anndyena dev agnim ||
[[2-6-6-5]]
upmantrayanta rjyena pitaro yama tasmd agnir devnm anndo yama
pit rj
ya eva veda pra rjyam anndyam pnoti
tasm etad bhgadheyam pryachan yad agnaye sviakte 'vadyanti
yad agnaye sviakte 'vadyati bhgadheyenaiva tad rudra sam ardhayati
saktsakd ava dyati sakd iva hi rudras |
uttarrdhd ava dyaty e vai rudrasya ||
[[2-6-6-6]]
Taittirya-Sahita - Searchable Text, Page 133 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
dik svym eva dii rudra niravadayate
dvir abhi ghrayati caturavattasyptyai
paavo vai prv hutayas |
ea rudro yad agnis |
yat prv hutr abhi juhuyd rudrya pan api dadhyt |
apaur yajamna syt |
atihya prv hutr juhoti pan gopthya ||
[[2-6-7-1]]
manu pthivy yajiyam aichat
sa ghta niiktam avindat
so 'bravt
ko 'syevaro yaje 'pi kartor iti
tv abrtm mitrvaruau
gor evvam varau karto sva iti
tau tato g sam airayatm |
s yatrayatra nyakrmat tato ghtam apyata
tasmd ghtapady ucyate
tad asyai janma |
upahta rathatara saha pthivyety ha ||
[[2-6-7-2]]
iya vai rathataram
imm eva sahnndyenopa hvayate |
upahta vmadevya sahntarikeety ha
paavo vai vmadevyam
pan eva sahntarikeopa hvayate |
upahtam bhat saha divety ha |
aira vai bhat |
irm eva saha divopa hvayate |
upaht dhenu ||
[[2-6-7-3]]
saharabhety ha
mithunam evopa hvayate |
upahto bhaka sakhety ha
somaptham evopa hvayate |
upaht3 ho ity ha |
tmnam evopa hvayate |
tm hy upahtn vasihas |
im upa hvayate
paavo v i
pan evopa hvayate
catur upa hvayate
catupdo hi paavas |
mnavty ha manur hy etm ||
[[2-6-7-4]]
agre 'payat |
ghtapadty ha yad evsyai padd ghtam apyata tasmd evam ha
maitrvaruty ha mitrvaruau hy en samairayatm
brahma devaktam upahtam ity ha
Taittirya-Sahita - Searchable Text, Page 134 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
bramaivopa hvayate
daivy adhvaryava upaht upaht manuy ity ha
devamanuyn evopa hvayate
ya ima yajam avn ye yajapati vardhn ity ha ||
[[2-6-7-5]]
yajya caiva yajamnya ciam ste |
upahte dyvpthiv ity ha
dyvpthiv evopa hvayate
prvaje tvar ity ha prvaje hy ete tvar
dev devaputre ity ha dev hy ete devaputre
upahto 'ya yajamna ity ha
yajamnam evopa hvayate |
uttarasy devayajyym upahto bhyasi havikaraa upahto divye dhmann
upahta ||
[[2-6-7-6]]
ity ha
praj v uttar devayajy paavo bhyo havikaraa suvargo loko divya dhma |
idam asdam asty eva yajasya priya dhmopa hvayate
vivam asya priyam upahtam ity ha |
achambakram evopa hvayate ||
[[2-6-8-1]]
paavo v i svayam datte kmam evtman panm datte na hy anya
kmam panm prayachati
vcas pataye tv hutam prnmty ha vcam eva bhgadheyena prti sadasas
pataye tv hutam prnmty ha svagktyai
caturavattam bhavati havir vai caturavattam paava caturavattam |
yad dhot prnyd dhot ||
[[2-6-8-2]]
rtim rched yad agnau juhuyd rudrya pan api dadhyd apaur yajamna syt
|
vcas pataye tv hutam prnmty ha paro'kam evainaj juhoti sadasas pataye tv
hutam prnmty ha svagktyai
prnanti trtha eva prnanti daki dadti trtha eva daki dadti
vi v etad yajam ||
[[2-6-8-3]]
chindanti yan madhyata prnanty adbhir mrjayanta po vai sarv devat
devatbhir eva yaja sa tanvanti
dev vai yajd rudram antar yant sa yajam avidhyat ta dev abhi sam
agachanta
kalpat na idam iti te 'bruvant svia vai na idam bhaviyati yad ima
rdhayiyma iti tat sviakta sviakttvam |
tasyviddha ni ||
[[2-6-8-4]]
akntan yavena sammita tasmd yavamtram ava dyed yaj jyyo 'vadyed ropayet
tad yajasya yad upa ca styd abhi ca ghrayed ubhayatasavyi kuryt |
avadybhi ghrayati dvi sam padyate dvipd yajamna pratihityai
Taittirya-Sahita - Searchable Text, Page 135 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
yat tiracnam atihared anabhividdha yajasybhi vidhyet |
agrea pari harati trthenaiva pari harati tat pe pary aharan
tat ||
[[2-6-8-5]]
p prya dato 'ruat tasmt p prapiabhgo 'dantako hi
ta dev abruvan
vi v ayam ardhy apritriyo v ayam abhd iti
tad bhaspataye pary aharant so 'bibhed bhaspatir ittha vva sya rtim riyatti
sa etam mantram apayat sryasya tv caku prati paymty abravn na hi
sryasya caku ||
[[2-6-8-6]]
ki cana hinasti
so 'bibhet pratighantam m hisiyatti devasya tv savitu prasave 'vinor
bhubhym po hastbhym prati ghmty abravt savitprasta evainad
brahma devatbhi praty aght
so 'bibhet prnantam m hisiyatty agnes tvsyena prnmty abravn na hy
agner sya ki cana hinasti
so 'bibhet ||
[[2-6-8-7]]
pritam m hisiyatti brhmaasyodareety abravn na hi brhmaasyodara
ki cana hinasti bhaspater brahmaeti sa hi brahmihas |
apa v etasmt pr krmanti ya pritram prnti |
adbhir mrjayitv prnt sam mate |
amta vai pr amtam pa prn eva yathsthnam upa hvayate ||
[[2-6-9-1]]
agndha dadhty agnimukhn evartn prti
samidham dadhty uttarsm hutnm pratihity atho samidvaty eva juhoti
paridhnt sam mri punty evainnt saktsakt sam mri par iva hy etarhi
yajas |
catu sam padyate catupda paava pan evva runddhe
brahman pra sthsyma ity htra v etarhi yaja rita ||
[[2-6-9-2]]
yatra brahm yatraiva yaja ritas tata evainam rabhate
yad dhastena pramved vepana syd yac chr raktivnt syd yat tm
stsampratto yaja syt
pra tihety eva bryd
vci vai yaja rito yatraiva yaja ritas tata evaina sam pra yachati
deva savitar etat te pra ||
[[2-6-9-3]]
hety ha prastyai
bhaspatir brahmety ha sa hi brahmiha
sa yajam phi sa yajapatim phi sa mm phty ha
yajya yajamnytmane tebhya eviam ste 'nrty
rvyha
devn yajeti
Taittirya-Sahita - Searchable Text, Page 136 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
brahmavdino vadant devat atha katama ete dev iti chandsti bryd
gyatr triubham ||
[[2-6-9-4]]
jagatm ity
atho khalv hur
brhma vai chandsti
tn eva tad yajati
devn v i devat sann athgnir nod ajvalat ta dev hutbhir anyjev
anv avindan
yad anyjn yajati |
agnim eva tat sam inddhe |
etadur vai nmsura st
sa etarhi yajasyiam avkta
yad bryd etat ||
[[2-6-9-5]]
u dyvpthiv bhadram abhd ity etadum evsura yajasyia gamayed
ida dyvpthiv bhadram abhd ity eva bryd yajamnam eva yajasyiam
gamayaty
rdhma sktavkam uta namovkam ity hedam artsmeti vvaitad ha |
uparito diva pthivyor ity ha dyvpthivyor hi yaja uparitas |
omanvat te 'smin yaje yajamna dyvpthiv ||
[[2-6-9-6]]
stm ity hiam evaitm ste
yad bryt spvasn ca svadhyavasn ceti pramyuko yajamna syd yad hi
pramyate |
athemm upvasyati
spacara ca svadhicara cety eva bryd varyasm evsmai gavytim ste na
pramyuko bhavati
tayo vidy agnir ida havir ajuatety ha y aykma ||
[[2-6-9-7]]
devats t arradhmeti vvaitad ha
yan na nirdiet prativea yajasyr gached
ste 'ya yajamno 'sv ity ha nirdiyaivaina suvarga loka gamayati |
yur ste suprajstvam sta ity hiam evaitm ste
sajtavanasym sta ity ha pr vai sajt prn eva ||
[[2-6-9-8]]
nntar eti
tad agnir devo devebhyo vanate vayam agner mnu ity hgnir devebhyo vanute
vayam manuyebhya iti vvaitad ha |
iha gatir vmasyeda ca namo devebhya ity ha y caiva devat yajati y ca na
tbhya evobhyaybhyo namas karoty tmano 'nrtyai ||
[[2-6-10-1]]
dev vai yajasya svagkartra nvindan
te amyum brhaspatyam abruvan |
ima no yaja svag kurv iti
so 'bravt |
Taittirya-Sahita - Searchable Text, Page 137 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
vara vai yad evbrhmaokto 'raddadhno yajtai s me yajasyr asad iti
tasmd yad abrhmaokto 'raddadhno yajate amyum eva tasya brhaspatya
yajasyr gachati |
etan mamety abravt kim me prajy ||
[[2-6-10-2]]
iti
yo 'pagurtai atena ytayt |
yo nihanat sahasrea ytayt |
yo lohita karavad yvata praskadya psnt saght tvata savatsarn
pitloka na pra jnd iti
tasmd brhmaya npa gureta na ni hanyn na lohita kuryt |
etvat hainas bhavati
tac chamyor vmaha ity ha
yajam eva tat svag karoti
tat ||
[[2-6-10-3]]
amyor vmaha ity ha
amyum eva brhaspatyam bhgadheyena sam ardhayati
gtu yajya gtu yajapataya ity ha |
iam evaitm ste
soma yajati reta eva tad dadhti
tvara yajati reta eva hita tva rpi vi karoti
devnm patnr yajati mithunatvya |
agni ghapati yajati pratihityai
jmi v etad yajasya kriyate ||
[[2-6-10-4]]
yad jyena prayj ijyanta jyena patnsayjs |
cam ancya patnsayjnm c yajati |
ajmitvytho mithunatvya
paktipryao vai yaja paktyudayana
paca prayj ijyante
catvra patnsayj samiayaju pacamam
paktim evnu prayanti paktim yanti ||
[[2-6-11-1]]
yukv devahtam av agne rathr iva | ni hot prvya sada ||
uta no deva dev ach voco viduara | rad viv vry kdhi ||
tva ha yad yavihya sahasa snav huta | tv yajiyo bhuva ||
ayam agni sahasrio vjasya atinas pati | mrdh kav raym ||
ta nemim bhavo yath namasva sahtibhi | nedyo yajam ||
[[2-6-11-2]]
agira ||
tasmai nnam abhidyave vc virpa nityay | ve codasva suutim ||
kam u vid asya senaygner apkacakasa | pai gou starmahe ||
m no devn via prasntr ivosr | ka na hsur aghniy ||
m na samasya dhya paridveaso ahati rmir na nvam vadht ||
namas te agna ojase ganti deva kaya | amai ||
Taittirya-Sahita - Searchable Text, Page 138 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[2-6-11-3]]
amitram ardaya ||
kuvit su no gaviaye 'gne saveio rayim | urukd uru as kdhi ||
m no asmin mahdhane par varg bhrabhd yath | savarga sa rayi jaya ||
anyam asmad bhiy iyam agne siaktu duchun | vardh no amavac chava ||
yasyjuan namasvina amm adurmakhasya v | ta ghed agnir vdhvati ||
parasy adhi ||
[[2-6-11-4]]
savato 'var abhy tara | yatrham asmi t ava ||
vidm hi te pur vayam agne pitur yathvasa | adh te sumnam mahe |
ya ugra iva aryah tigmago na vasaga | agne puro rurojitha ||
sakhya sa va samyacam ia stoma cgnaye | varihya kitnm rjo
naptre sahasvate ||
sasam id yuvase vann agne vivny arya | ias pade sam idhyase sa no vasny
bhara ||
prajpate
sa veda
sompa |
imau devau ||
[[2-6-12-1]]
uantas tv havmaha uanta sam idhmahi | uann uata vaha pitn havie
attave ||
tva soma pracikito man tva rajiham anu nei panthm | tava prat pitaro na
indo deveu ratnam abhajanta dhr ||
tvay hi na pitara soma prve karmi cakru pavamna dhr | vanvann avta
paridhr aporu vrebhir avair maghav bhava ||
[[2-6-12-2]]
na ||
tva soma pitbhi savidno 'nu dyvpthiv tatantha | tasmai ta indo havi
vidhema vaya syma patayo raym ||
agnivtt pitara eha gachata sadasada sadata suprataya | att havi
prayatni barhiy ath rayi sarvavra dadhtana ||
barhiada pitara ty arvg im vo havy cakm juadhvam | ta gatvas
atamenthsmabhyam ||
[[2-6-12-3]]
a yor arapo dadhta ||
ham pitnt suvidatr avitsi napta ca vikramaa ca vio | barhiado ye
svadhay sutasya bhajanta pitvas ta ihgamih ||
upaht pitara somyso barhiyeu nidhiu priyeu | ta gamantu ta iha ruvantv
adhi bruvantu te avantv asmn ||
ud ratm avara ut parsa un madhyam pitara somysa | asum ||
[[2-6-12-4]]
ya yur avk tajs te no 'vantu pitaro haveu ||
idam pitbhyo namo astv adya ye prvso ya upars yu | ye prthive rajasy
niatt ye v nna suvjansu viku ||
adh yath na pitara parsa pratnso agna tam u | ucd ayan ddhitim
ukthasa km bhindanto arur apa vran ||
Taittirya-Sahita - Searchable Text, Page 139 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
yad agne ||
[[2-6-12-5]]
kavyavhana pitn yaky tvdha | pra ca havyni vakyasi devebhya ca pitbhya
||
tvam agna ito jtavedo 'v havyni surabhi ktv | prd pitbhya svadhay
te akann addhi tva deva prayat havi ||
mtal kavyair yamo agirobhir bhaspatir kvabhir vvdhna | y ca dev
vvdhur ye ca devnt svhnye svadhaynye madanti ||
[[2-6-12-6]]
ima yama prastaram hi sdgirobhi pitbhi savidna | tv mantr
kaviast vahantv en rjan havi mdayasva ||
agirobhir gahi yajiyebhir yama vairpair iha mdayasva | vivasvanta huve ya
pit te 'smin yaje barhiy niadya ||
agiraso na pitaro navagv atharvo bhgava somysa | te vaya sumatau
yajiynm api bhadre saumanase syma ||
[[3-1-1-1]]
prajpatir akmayata praj sjeyeti
sa tapo 'tapyata sa sarpn asjata
so 'kmayata praj sjeyeti
sa dvityam atapyata sa vaysy asjata
so 'kmayata praj sjeyeti
sa ttyam atapyata sa eta dkitavdam apayat tam avadat tato vai sa praj
asjata
yat tapas taptv dkitavda vadati praj eva tad yajamna ||
[[3-1-1-2]]
sjate
yad vai dkito 'medhyam payaty apsmd dk krmati nlam asya haro vy eti |
abaddham mano daridra caku sryo jyoti reho dke m m hss |
ity ha
nsmd dkpa krmati nsya nla na haro vy eti
yad vai dkitam abhivarati divy po 'nt ojo bala dkm ||
[[3-1-1-3]]
tapo 'sya nir ghnanti |
undatr bala dhattaujo dhatta bala dhatta m me dkm m tapo nir vadhia |
ity ha |
etad eva sarvam tman dhatte
nsyaujo bala na dk na tapo nir ghnanti |
agnir vai dkitasya devat
so 'smd etarhi tira iva yarhi yti tam vara raksi hanto ||
[[3-1-1-4]]
bhadrd abhi reya prehi bhaspati puraet te astv ity ha brahma vai devnm
bhaspatis tam evnvrabhate sa ena sam prayati |
edam aganma devayajanam pthivy ity ha
devayajana hy ea pthivy gachati yo yajate
vive dev yad ajuanta prva ity ha vive hy etad dev joayante yad brhma
kmbhy yaju sataranta ity ha |
Taittirya-Sahita - Searchable Text, Page 140 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
ksmbhy hy ea yaju satarati yo yajate
ryas poea sam i mademety hiam evaitm ste ||
[[3-1-2-1]]
ea te gyatro bhga iti me somya brtt |
ea te traiubho jgato bhga iti me somya brtt |
chandomn smrjya gacheti me somya brtt |
yo vai soma rjna smrjya loka gamayitv krti gachati svn
smrjya chandsi khalu vai somasya rja smrjyo loka
purastt somasya krayd evam abhi mantrayeta
smrjyam eva ||
[[3-1-2-2]]
ena loka gamayitv krti gachati svn smrjyam
yo vai tnnaptrasya pratih veda praty eva tihati
brahmavdino vadanti
na prnanti na juhvaty atha kva tnnaptram prati tihatti prajpatau manasti
bryt
trir ava jighret
prajpatau tv manasi juhomi |
ity e vai tnnaptrasya pratih ya eva veda praty eva tihati
ya ||
[[3-1-2-3]]
v adhvaryo pratih veda praty eva tihati
yato manyetnabhikramya hoymti tat tihann rvayet
e v adhvaryo pratih ya eva veda praty eva tihati
yad abhikramya juhuyt pratihy iyt tasmt samnatra tihat hotavyam
pratihityai
yo v adhvaryo sva veda svavn eva bhavati
srug v asya sva vyavyam asya ||
[[3-1-2-4]]
sva camaso 'sya sva yad vyavya v camasa vnanvrabhyrvayet svd
iyt tasmd anvrabhyrvya svd eva naiti
yo vai somam apratihpya stotram upkaroty apratihita somo bhavaty
apratihita stomo 'pratihitny ukthny apratihito yajamno 'pratihito
'dhvaryus |
vyavya vai somasya pratih camaso 'sya pratih soma stomasya stoma
ukthn graha v ghtv camasa vonnya stotram upkuryt
praty eva soma sthpayati prati stomam praty ukthni prati yajamnas tihati
praty adhvaryu ||
[[3-1-3-1]]
yaja v etat sam bharanti yat somakrayayai padam |
yajamukha havirdhne
yarhi havirdhne prc pravartayeyus tarhi tenkam upjyt |
yajamukha eva yajam anu sa tanoti
prcam agnim pra haranty ut patnm nayanty anv ansi pra vartayanti |
atha v asyaia dhiiyo hyate so 'nu dhyyati sa varo rudro bhtv ||
[[3-1-3-2]]
Taittirya-Sahita - Searchable Text, Page 141 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
prajm pan yajamnasya amayitos |
yarhi paum prtam udaca nayanti tarhi tasya paurapaa haret tenaivainam
bhgina karoti
yajamno v havanyas |
yajamna v etad vi karante yad havanyt paurapaa haranti
sa vaiva syn nirmanthya v kuryd yajamnasya stmatvya
yadi paor avadna nayed jyasya pratykhyyam ava dyet
saiva tata pryacittis |
ye pau vimathnran yas tn kmayeta |
rtim rcheyur iti kuvid ageti namovktivatyarcgndhre juhuyt |
namovktim evai vkte tjag rtim rchanti ||
[[3-1-4-1]]
prajpater jyamn praj jt ca y im | tasmai prati pra vedaya cikitv anu
manyatm ||
imam paum paupate te adya badhnmy agne suktasya madhye | anu manyasva
suyaj yajma jua devnm idam astu havyam ||
prajnanta prati ghanti prve pram agebhya pary carantam | suvarga
yhi pathibhir devaynair oadhu prati tih arrai ||
yem e ||
[[3-1-4-2]]
paupati pan catupadm uta ca dvipadm | nikrto 'ya yajiyam bhgam
etu ryas po yajamnasya santu ||
ye badhyamnam anu badhyamn abhyaikanta manas caku ca | agnis t
agre pra mumoktu deva prajpati prajay savidna ||
ya ray paavo vivarp virp santo bahudhaikarp | vyus t agre pra
mumoktu deva prajpati prajay savidna ||
pramucamn ||
[[3-1-4-3]]
bhuvanasya reto gtu dhatta yajamnya dev | upkta aamna yad asthj
jva devnm apy etu pth ||
nn pro yajamnasya paun yajo devebhi saha devayna | jva devnm
apy etu ptha saty santu yajamnasya km ||
yat paur myum aktoro v padbhir hate | agnir m tasmd enaso vivn mucatv
ahasa ||
amitra upetana yajam ||
[[3-1-4-4]]
devebhir invitam | pt paum pra mucata bandhd yajapatim pari ||
aditi pam pra mumoktv eta nama paubhya paupataye karomi | artyantam
adhara komi ya dvimas tasmin prati mucmi pam ||
tvm u te dadhire havyavha takartram uta yajiya ca | agne sadaka
satanur hi bhtvtha havy jtavedo juasva ||
jtavedo vapay gacha devn tva hi hot prathamo babhtha | ghtena tva
tanuvo vardhayasva svhkta havir adantu dev ||
svh devebhyo devebhya svh ||
[[3-1-5-1]]
pjpaty vai paavas te rudro 'dhipatis |
yad etbhym upkaroti tbhym evainam pratiprocy labhata tmano 'nvraskya
Taittirya-Sahita - Searchable Text, Page 142 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
dvbhym upkaroti
dvipd yajamna
pratihityai |
upktya paca juhoti
pkt paava
pan evva runddhe
mtyave v ea nyate yat paus
ta yad anvrabheta pramyuko yajamna syt |
nn pro yajamnasya paunety ha vyvttyai ||
[[3-1-5-2]]
yat paur myum akteti juhoti ntyai
amitra upetanety ha
yathyajur evaitat |
vapy v hriyamym agner medho 'pa krmati
tvm u te dadhire havyavham iti vapm abhi juhoti |
agner eva medham ava runddhe |
atho tatvya
purasttsvhktayo v anye dev 'nye
svh devebhyo devebhya svhety abhito vap juhoti
tn evobhayn prti ||
[[3-1-6-1]]
yo v ayathdevata yajam upacaraty devatbhyo vcyate ppyn bhavati yo
yathdevata na devatbhya vcyate vasyn bhavati |
gneyyarcgndhram abhi med vaiavy havirdhnam gneyy sruco vyavyay
vyavyny aindriy sado yathdevatam eva yajam upa carati na devatbhya
vcyate vasyn bhavati
yunajmi te pthiv jyoti saha yunajmi vyum antarikea ||
[[3-1-6-2]]
te saha yunajmi vca saha sryea te yunajmi tisro vipca sryasya te
agnir devat gyatr chanda upo ptram asi somo devat triup chando
'ntarymasya ptram asndro devat jagat chanda indravyuvo ptram asi
bhaspatir devatnuup chando mitrvaruayo ptram asy avinau devat pakti
chando 'vino ptram asi sryo devat bhat ||
[[3-1-6-3]]
chanda ukrasya ptram asi candram devat satobhat chando manthina
ptram asi vive dev devatoih chanda grayaasya ptram asndro devat
kakuc chanda ukthnm ptram asi pthiv devat vir chando dhruvasya ptram
asi ||
[[3-1-7-1]]
iargo v adhvaryur yajamnasyearga khalu vai prvo 'ru kyate |
sanyn m mantrt phi kasy cid abhiastys |
iti pur prtaranuvkj juhuyd tmana eva tad adhvaryu purastc charma
nahyate 'nrtyai
saveya tvopaveya tv gyatriys tiriubho jagaty abhibhtyai svh
prpnau mtyor m ptam prpnau m m hsia devatsu v ete
prpnayo ||
Taittirya-Sahita - Searchable Text, Page 143 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[3-1-7-2]]
vyyachante ye soma samchate
saveya tvopaveya tv |
ity ha chandsi vai savea upavea chandobhir evsya chandsi vkte
pretivanty jyni bhavanty abhijityai marutvat pratipado vijityai |
ubhe bhadrathantare bhavatas |
iya vva rathataram asau bhad bhym evainam antar eti |
adya vva rathatara vo bhad adyvd evainam antar eti
bhtam ||
[[3-1-7-3]]
vva rathataram bhaviyad bhad bht caivainam bhaviyata cntar eti
parimita vva rathataram aparimitam bhat parimitc caivainam aparimitc
cantar eti
vivmitrajamadagn vasihenspardhet sa etaj jamadagnir vihavyam apayat
tena vai sa vasihasyendriya vryam avkta
yad vihavya syata indriyam eva tad vrya yajamno bhrtvyasya vkte
yasya bhyso yajakratava ity hu
sa devat vkta iti
yady agnioma soma parastt syd ukthya kurvta yady ukthya syd
atirtra kurvta yajakratubhir evsya devat vkte vasyn bhavati ||
[[3-1-8-1]]
nigrbhy stha devaruta yur me tarpayata pram me tarpayatpnam me
tarpayata vynam me tarpayata cakur me tarpayata rotram me tarpayata mano
me tarpayata vcam me tarpayattmnam me tarpayatgni me tarpayata prajm
me tarpayata pan me tarpayata ghn me tarpayata gan me tarpayata
sarvagaam m tarapayata tarpayata m ||
[[3-1-8-2]]
ga me m vi tan |
oadhayo vai somasya vio via khalu vai rja pradtor var aindra somas |
avvdha vo manas sujt taprajt bhaga id va syma | indrea devr vrudha
savidn anu manyant savanya somam
ity hauadhbhya evaina svyai via svyai devatyai nirycybhi uoti
yo vai somasybhiyamasya ||
[[3-1-8-3]]
prathamo 'u skandati sa vara indriya vryam prajm pan yajamnasya
nirhantos tam abhi mantrayeta |
msknt saha prajay saha ryas poeendriyam me vryam m nir vadhs |
ity iam evaitm sta indriyasya vryasya prajyai panm anirghtya
drapsa caskanda pthivm anu dym ima ca yonim anu ya ca prva | ttya
yonim anu sacaranta drapsa juhomy anu sapta hotr ||
[[3-1-9-1]]
yo vai devn devayaasenrpayati manuyn manuyayaasena devayaasy eva
deveu bhavati manuyayaas manuyeu
yn prcnam grayad grahn ghyt tn upu ghyd yn rdhvs tn
upabdimato devn eva tad devayaasenrpayati manuyn manuyayaasena
devayaasy eva deveu bhavati manuyayaas manuyeu |
Taittirya-Sahita - Searchable Text, Page 144 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
agni prtasavane ptv asmn vaivnaro mahin vivaambh | sa na pvako
dravia dadhtu ||
[[3-1-9-2]]
yumanta sahabhak syma ||
vive dev maruta indro asmn asmin dvitye savane na jahyu | yumanta priyam
e vadanto vaya devn sumatau syma ||
ida tritya savana kavnm tena ye camasam airayanta | te saudhanvan
suvar nan svii no abhi vasyo nayantu ||
yatanavatr v any hutayo hyante 'nyatan anys |
y ghravats t yatanavatr y ||
[[3-1-9-3]]
saumys t anyatan aindravyavam dyghram ghrayet |
adhvaro yajo 'yam astu dev oadhbhya paave no janya vivasmai
bhtydhvaro 'si sa pinvasva ghtavad deva soma |
iti
saumy eva tad hutr yatanavat karoty yatanavn bhavati ya eva veda |
atho dyvpthiv eva ghtena vy unatti
te vyunatte upajvnye bhavata upavvanyo bhavati ||
[[3-1-9-4]]
ya eva veda |
ea te rudra bhgo ya niraycaths ta juasva vider gaupatya ryas suvrya
savatsar svastim
manu putrebhyo dya vy abhajat sa nbhnediham brahmacarya vasanta
nir abhajat sa gachat so 'bravt
kath m nir abhg iti
na tv nir abhkam ity abravd agirasa ime sattam sate te ||
[[3-1-9-5]]
suvarga loka na pra jnanti tebhya idam brhmaam brhi te suvarga lokam
yanto ya em paavas ts te dsyantti
tad ebhyo 'bravt te suvarga loka yanto ya em paava san tn asm adadus
tam paubhi caranta yajavstau rudra gachat so 'bravn mama v ime paava
ity adur vai ||
[[3-1-9-6]]
mahyam imn ity aravn na vai tasya ta ata ity abravd yad yajavstau hyate
mama vai tad iti tasmd yajavstu nbhyavetyam |
so 'bravd yaje m bhajtha te pan nbhi masya iti
tasm etam manthina sasrvam ajuhot tato vai tasya rudra pan nbhy
amanyata
yatraitam eva vidvn manthina sasrva juhoti na tatra rudra pan abhi
manyate ||
[[3-1-10-1]]
juo vco bhysa juo vcas pataye devi vk | yad vco madhumat tasmin m
dh svh sarasvatyai ||
c stoma sam ardhaya gyatrea rathataram | bhad gyatravartani ||
yas te drapsa skandati yas te aur bhucyuto dhiaayor upastht | adhvaryor v
pari yas te pavitrt svhktam indrya ta juhomi ||
Taittirya-Sahita - Searchable Text, Page 145 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
yo drapso au patita prathivym parivpt ||
[[3-1-10-2]]
purot karambht | dhnsomn manthina indra ukrt svhktam indrya ta
juhoti ||
yas te drapso madhum indriyvnt svhkta punar apyeti devn | diva
pthivy pary antarikt svhktam indrya ta juhomi ||
adhvaryur v tvijm prathamo yujyate tena stomo yoktavyas |
ity hus |
vg agreg agra etv jug devebhyo yao mayi dadhat prn pauu prajm mayi ||
[[3-1-10-3]]
ca yajamne ca |
ity ha vcam eva tad yajamukhe yunakti
vstu v etad yajasya kriyate yad grahn ghtv bahipavamna sarpanti
parco hi yanti parcbhi stuvate vaiavyarc punar etyopa tihate yajo vai
viur yajam evkar
vio tva no antama arma yacha sahantya | pra te dhr madhucuta utsa
duhrata akitam
ity ha yad evsya aynasyopauyati tad evsyaiten pyyyati ||
[[3-1-11-1]]
agnin rayim anavat poam eva divedive | yaasa vravattamam ||
gom agne 'vim av yajo nvatsakh sadam id apramya | iv eo asura
prajvn drgho rayi pthubudhna sabhvn ||
pyyasva
sa te ||
iha tvaram agriya vivarpam upa hvaye | asmkam astu kevala ||
tan nas turpam adha poayitnu deva tvaar vi rara syasva | yato vra ||
[[3-1-11-2]]
karmaya sudako yuktagrv jyate devakma ||
ivas tvaar ih gahi vibhu poa uta tman | yajeyaje na ud ava ||
piagarpa subharo vayodh ru vro jyate devakma | praj tva vi
yatu nbhim asme ath devnm apy etu ptha ||
pra o dev |
no diva ||
ppivsa sarasvata stana yo vivadarata | dhukmahi prajm iam ||
[[3-1-11-3]]
ye te sarasva rmayo madhumanto ghtacuta | te te sumnam mahe ||
yasya vratam paavo yanti sarve yasya vratam upatihanta pa | yasya vrate
puipatir nivias ta sarasvantam avase huvema ||
divya supara vayasam bhantam ap garbha vabham oadhnm |
abhpato vy tarpayanta ta sarasvantam avase huvema ||
sinvli pthuuke y devnm asi svas | juasva havyam ||
[[3-1-11-4]]
hutam praj devi didihi na ||
y supi svaguri sum bahusvar | tasyai vipatniyai havi sinvlyai
juhotana ||
indra vo vivatas pari |
Taittirya-Sahita - Searchable Text, Page 146 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
indra nara ||
asitavar haraya supar miho vasn divam ut patanti | ta vavtrant sadanni
ktvd it pthiv ghtair vy udyate ||
hirayakeo rajaso visre 'hir dhunir vta iva dhrajmn | ucibhrj uasa ||
[[3-1-11-5]]
naved yaasvatr apasyuvo na saty ||
te supra aminanta evai ko nonva vabho yaddam | ivbhir na
smayamnbhir gt patanti miha stanayanty abhr ||
vreva vidyun mimti vatsa na mt siakti | yad e vir asarji ||
parvata cin mahi vddho bibhya diva cit snu rejata svane va | yat kratha
maruta ||
[[3-1-11-6]]
imanta pa iva sadhriyaco dhavadhve ||
abhi kranda stanaya garbham dh udanvat pari dy rathena | dti su kara
viita nyaca sam bhavantdvat nipd ||
tva ty cid acyutgne paur na yavase | dhm ha yat te ajara van vcanti
ikvasa ||
agne bhri tava jtavedo deva svadhvo 'mtasya dhma | y ca ||
[[3-1-11-7]]
my myin vivaminva tve prv sadadhu pabandho ||
divo no vim maruto rardhvam pra pinvata vo avasya dhr | arv etena
stanayitnutehy apo niicann asura pit na ||
pinvanty apo maruta sudnava payo ghtavad vidathev bhuva | atya na mihe
vi nayanti vjinam utsa duhanti stanayantam akitam ||
udapruto marutas t iyarta vim ||
[[3-1-11-8]]
ye vive maruto junanti | kroti gard kanyeva tunn peru tujn patyeva jy ||
ghtena dyvpthiv madhun sam ukata payasvat kutpa oadh | rja ca
tatra sumati ca pinvatha yatr naro maruta sicath madhu ||
ud u tyam |
citram ||
aurvabhguvac chucim apnavnavad huve | agni samudravsasam ||
sava savitur yath bhagasyeva bhuji huve | agni samudravsasam ||
huve vtasvana kavim parjanyakrandya saha | agni samudravsasam ||
[[3-2-1-1]]
yo vai pavamnnm anvrohn vidvn yajate 'nu pavamnn rohati na
pavamnebhyo 'va chidyate
yeno 'si gyatrachand anu tv rabhe svasti m sam praya
suparo 'si triupchand anu tv rabhe svasti m sam praya
saghsi jagatchand anu tv rabhe svasti m sam praya |
ity ha |
ete ||
[[3-2-1-2]]
vai pavamnnm anvrohs
tn ya eva vidvn yajate 'nu pavamnn rohati na pavamnebhyo 'va chidyate
Taittirya-Sahita - Searchable Text, Page 147 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
yo vai pavamnasya satati veda sarvam yur eti na puryua pra myate
paumn bhavati vindate prajm
pavamnasya grah ghyante |
atha v asyaite 'ght droakalaa dhavanya ptabht tn yad aghtvopkuryt
pavamna vi ||
[[3-2-1-3]]
chindyt ta vichidyamnam adhvaryo pro 'nu vi chidyeta |
upaymaghto 'si prajpataye tv |
iti droakalaam abhi met |
indrya tv |
ity dhavanyam |
vivebhyas tv devebhyas |
iti ptabhtam pavamnam eva tat sa tanoti sarvam yur eti na puryua pra
myate paumn bhavati vindate prajm ||
[[3-2-2-1]]
tri vva savanyi |
atha ttya savanam ava lumpanty anau kurvanta upu hutvopuptre
'um avsya ta ttyasavane 'pisjybhi uuyd yad pyyayati tenumad
yad abhiuoti tenarji
sarvy eva tat savanny aumanti ukravanti samvadvryi karoti
dvau samudrau vitatv ajryau paryvartete jahareva pd | tayo payanto ati
yanty anyam apayanta ||
[[3-2-2-2]]
setunti yanty anyam ||
dve dradhas satat vasta eka ke viv bhuvanni vidvn | tirodhyaity asita
vasna ukram datte anuhya jryai ||
dev vai yad yaje 'kurvata tad asur akurvata
te dev etam mahyajam apayan
tam atanvata |
agnihotra vratam akurvata
tasmd dvivrata syt |
dvir hy agnihotra juhvati
pauramsa yajam agnomyam ||
[[3-2-2-3]]
paum akurvata
drya yajam gneyam paum akurvata
vaivadevam prtasavanam akurvata
varuapraghsn mdhyadina savana skamedhn pityaja tryambaks
ttyasavanam akurvata
tam em asur yajam anvavajigsan ta nnvavyan
te 'bruvann adhvartavy v ime dev abhvann iti
tad adhvarasydhvaratvam |
tato dev abhavan parsurs |
ya eva vidvnt somena yajate bhavaty tman parsya bhrtvyo bhavati ||
[[3-2-3-1]]
paribhr agnim paribhr indram paribhr vivn devn paribhr m saha
brahmavarcasena sa na pavasva a gave a janya am arvate a rjann
Taittirya-Sahita - Searchable Text, Page 148 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
oadhbhyo 'chinnasya te rayipate suvryasya ryas poasya daditra syma | tasya
me rsva tasya te bhakya tasya ta idam un mje ||
prya me varcod varcase pavasva |
apya
vynya
vce ||
[[3-2-3-2]]
dakakratubhym |
cakurbhym me varcodau varcase pavethm |
rotrya |
tmane |
agebhyas |
yue
vryya
vios |
indrasya
vive devn jaharam asi varcod me varcase pavasva
ko 'si ko nma kasmai tv kya tv ya tv somenttpa ya tv
somenmmada supraj prajay bhysa suvro vrai suvarc varcas supoa
poair
vivebhyo me rpebhyo varcod ||
[[3-2-3-3]]
varcase pavasva tasya me rsva tasya te bhakya tasya ta idam un mje ||
bubhann aveketaia vai ptriya prajpatir yaja prajpatis tam eva tarpayati
sa ena tpto bhtybhipavate
brahmavarcasakmo 'veketaia vai ptriya prajpatir yaja prajpatis tam eva
tarpayati sa ena tpto brahmavarcasenbhi pavata
mayv ||
[[3-2-3-4]]
aveketaia vai ptriya prajpatir yaja prajpatis tam eva tarpayati sa ena
tpta yubhi pavate |
abhicarann aveketaia vai ptriya prajpatir yaja prajpatis tam eva tarpayati
sa ena tpta prpnbhy vco dakakratubhy cakurbhy rotrbhym
tmano 'gebhya yuo 'ntar eti tjak pra dhanvati ||
[[3-2-4-1]]
sphya svastir vighana svasti parur vedi paraur na svasti | yajiy yajakta
stha te msmin yaja upa hvayadhvam
upa m dyvpthiv hvayetm upstva kalaa somo agnir upa dev upa yaja
upa m hotr upahave hvayantm
namo 'gnaye makhaghne makhasya m yao 'ryt |
ity havanyam upa tihate yajo vai makha ||
[[3-2-4-2]]
yaja vva sa tad ahan tasm eva namasktya sada pra sarpaty tmano 'nrtyai
namo rudrya makhaghne namaskty m phi |
ity gndhra tasm eva namasktya sada pra sarpaty tmano 'nrtyai
nama indrya makhaghna indriyam me vryam m nir vadhs |
iti hotryam iam evaitm sta indriyasya vryasynirghtya
Taittirya-Sahita - Searchable Text, Page 149 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
y vai ||
[[3-2-4-3]]
devat sadasy rtim rpayanti yas t vidvn prasarpati na sadasy rtim rchati
namo 'gnaye makhaghne |
ity hait vai devat sadasy rtim rchati
ddhe stha ithire samc mhasas ptam |
sryo m devo divyd ahasas ptu vyur antarikt ||
[[3-2-4-4]]
agni pthivy yama pitbhya sarasvat manuyebhyas |
dev dvrau m m sa tptam
nama sadase nama sadasas pataye nama sakhn purog cakue namo
dive nama pthivyai |
ahe daidhiavyod atas tihnyasya sadane sda yo 'smat pkataras |
un nivata ud udvata ca geam
ptam m dyvpthiv adyhna
sado vai prasarpantam ||
[[3-2-4-5]]
pitaro 'nu pra sarpanti ta enam var hisito sada praspya dakirdham
pareketa |
ganta pitara pitmn aha yumbhir bhysa suprajaso may yyam bhysta
|
iti tebhya eva namasktya sada pra sarpaty tmano 'nrtyai ||
[[3-2-5-1]]
bhakehi m via drghyutvya atanutvya ryas poya varcase
suprajstvyehi vaso purovaso priyo me hdo 'si |
avinos tv bhubhy saghysam |
ncakasa tv deva soma sucak ava khyeam
mandrbhibhti ketur yajn vg ju somasya tpyatu mandr svarvcy
aditir anhatar vg ju somasya tpyatu |
ehi vavacarae ||
[[3-2-5-2]]
ambhr mayobh svasti m harivara pra cara kratve dakya ryas poya
suvratyai
m m rjan vi bbhio m me hrdi tvi vadh | vae umyyue varcase ||
vasumadgaasya soma deva te mativida prtasavanasya gyatrachandasa
indraptasya narasaptasya pitptasya madhumata upahtasyopahto
bhakaymi
rudravadgaasya soma deva te mativido mdhyadinasya savanasya
tupchandasa indraptasya narasaptasya ||
[[3-2-5-3]]
pitptasya madhumata upahtasyopahto bhakaymi |
dityavadgaasya soma deva te matividas ttyasya savanasya jagatchandasa
indraptasya narasaptasya pitptasya madhumata upahtasyopahto
bhakaymi ||
pyyasva sam etu te vivata soma viyam | bhav vjasya sagathe ||
Taittirya-Sahita - Searchable Text, Page 150 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
hinva me gtr harivo gan me m vi tta | ivo me saptarn upa tihasva m
mev nbhim ati ||
[[3-2-5-4]]
g ||
apma somam amt abhmdarma jyotir avidma devn | kim asmn kavad
arti kim u dhrtir amta martyasya ||
yan ma tmano mindbhd agnis tat punar hr jtaved vicarai | punar agni
cakur adt punar indro bhaspati | punar me avin yuva cakur dhattam
akyo ||
iayajuas te deva soma stutastomasya ||
[[3-2-5-5]]
astokthasya harivata indraptasya madhumata upahtasyopahto bhakaymi ||
pry sth m prayata prajay ca dhanena ca ||
etat te tata ye ca tvm anv etat te pitmaha prapitmaha ye ca tvm anu |
atra pitaro yathbhgam mandadhvam |
namo va pitaro rasya namo va pitara umya namo va pitaro jvya namo va
pitara ||
[[3-2-5-6]]
svadhyai namo va pitaro manyave namo va pitaro ghorya pitaro namo vas |
ya etasmilloke stha yums te 'nu ye 'smilloke m te 'nu
ya etasmilloke stha yya te vasih bhysta ye 'smilloke 'ha te
vasiho bhysam
prajpate na tvad etny anyo viv jtni pari t babhva ||
[[3-2-5-7]]
yatkms te juhumas tan no astu vaya syma patayo raym ||
devaktasyainaso 'vayajanam asi manuyaktasyainaso 'vayajanam asi
pitktasyainaso 'vayajanam asi |
apsu dhautasya soma deva te nbhi sutasyeayajua stutastomasya astokthasya
yo bhako avasanir yo gosanis tasya te pitbhir bhakaktasyopahtasyopahto
bhakaymi ||
[[3-2-6-1]]
mahnm payo 'si vive devn tanr dhysam adya patn graham
patn graho 'si vior hdayam asy ekam ia vius tvnu vi cakrame bhtir
dadhn ghtena vardhat tasya measya vtasya draviam gamyj jyotir asi
vaivnaram pniyai dugdham |
yvat dyvpthiv mahitv yvac ca sapta sindhavo vitasthu | tvantam indra te ||
[[3-2-6-2]]
graha sahorj ghmy asttam ||
yat kaakuna padjyam avapec chdr asya pramyuk syur yac
chvvamec catupdo 'sya paava pramyuk syur yat skanded yajamna
pramyuka syt
paavo vai padjyam paavo v etasya skandanti yasya padjya skandati yat
padjyam punar ghti pan evsmai punar ghti
pro vai padjyam pro vai ||
[[3-2-6-3]]
Taittirya-Sahita - Searchable Text, Page 151 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
etasya skandati yasya padjya skandati yat padjyam punar ghti pram
evsmai punar ghti
hirayam avadhya ghty amta vai hirayam pra padjyam amtam
evsya pre dadhti
atamnam bhavati atyu purua atendriya yuy evendriye prati tihati |
avam ava ghrpayati prjpatyo v ava prjpatya pra svd evsmai yone
pra nir mimte
vi v etasya yaja chidyate yasya padjya skandati vaiavyarc punar ghti
yajo vai viur yajenaiva yaja sa tanoti ||
[[3-2-7-1]]
deva savitar etat te prha tat pra ca suva pra ca yaja
bhaspatir brahm |
yumaty co mgta tanpt smna
saty va ia santu saty ktayas |
ta ca satya ca vadata
stuta devasya savitu prasave
stutasya stutam asy rjam mahya stuta duhm m stutasya stuta gamyt |
astrasya astram ||
[[3-2-7-2]]
asy rjam mahya astra duhm m astrasya astra gamyt |
indriyvanto vanmahe dhukmahi prajm iam |
s me satyr deveu bhyt |
brahmavarcasam mgamyt ||
yajo babhva sa babhva sa pra jaje sa vvdhe | sa devnm adhipatir babhva
so asm adhipatn karotu vaya syma patayo raym ||
yajo v vai ||
[[3-2-7-3]]
yajapati duhe yajapatir v yaja duhe
sa ya stutaastrayor doham avidvn yajate ta yajo duhe sa iv ppyn bhavati
ya enayor doha vidvn yajate sa yaja duhe sa iv vasyn bhavati
stutasya stutam asy rjam mahya stuta duhm m stutasya stuta gamyc
chastrasya astram asy rjam mahya astra duhm m astrasya astra
gamyd ity haia vai stutaastrayo dohas ta ya eva vidvn yajate duha eva
yajam iv vasyn bhavati ||
[[3-2-8-1]]
yenya patvane svh va svayamabhigrtya namo viambhya dharmae svh
va svayamabhigrtya namo paridhaye janaprathanya svh va
svayamabhigrtya nama rje hotr svh va svayamabhigrtya nama
payase hotr svh va svayamabhigrtya nama prajpataye manave svh
va svayamabhigrtya nama tam tap suvarv svh va svayamabhigrtya
namas
tmpant hotr madhor ghtasya
yajapatim aya enas ||
[[3-2-8-2]]
hu praj nirbhakt anutapyamn madhavyau stokv apa tau rardha sa nas
tbhy sjatu vivakarm
Taittirya-Sahita - Searchable Text, Page 152 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
ghor ayo namo astv ebhya | cakua em manasa ca sadhau bhaspataye
mahi ad dyuman nama | namo vivakarmae sa u ptv asmn
ananynt somapn manyamna | prasya vidvnt samare na dhra ena cakvn
mahi baddha em | ta vivakarman ||
[[3-2-8-3]]
pra muc svastaye
ye bhakayanto na vasny nhu | yn agnayo 'nvatapyanta dhiiy iya tem
avay duriyai svii nas t kotu vivakarm
nama pitbhyo abhi ye no akhyan yajakto yajakm sudev akm vo
daki na nnima m nas tasmd enasa ppayia
yvanto vai sadasyas te sarve dakiyas tebhyo yo daki na ||
[[3-2-8-4]]
nayed aibhyo vcyeta yad vaivakarmani juhoti sadasyn eva tat prti |
asme devso vapue cikitsata yam ir dampat vmam anuta | pumn putro
jyate vindate vasv atha vive arap edhate gha ||
rdy dampat vmam anutm ario rya sacat samoks | ya sicat
sadugdha kumbhy saheena ymann amati jahtu sa ||
sarpirgrv ||
[[3-2-8-5]]
pvary asya jy pvna putr akso asya | saha jnir ya sumakhasyamna
indryira saha kumbhydt ||
r ma rjam uta suprajstvam ia dadhtu dravia savarcasam | sajayan
ketri sahasham indra kvno any adharnt sapatnn ||
bhtam asi bhte ma dh mukham asi mukham bhysam |
dyvpthivbhy tv pari ghmi
vive tv dev vaivnar ||
[[3-2-8-6]]
pra cyvayantu
divi devn dhntarike vaysi pthivym prthivn
dhruva dhruvea haviva soma naymasi | yath na sarvam ij jagad
ayakma suman asat ||
yath na indra id via keval sarv samanasa karat | yath na sarv id dio
'smka kevalr asan ||
[[3-2-9-1]]
yad vai hotdhvaryum abhyhvayate vajram enam abhi pra vartayati |
uktha ity ha prtasavanam pratigrya try etny akari tripad gyatr
gyatram prtasavana gyatriyaiva prtasavane vajram antar dhatte |
uktha vcty ha mdhyadina savanam pratigrya catvry etny akari
catupad triup traiubham mdhyadina savana triubhaiva mdhyadine
savane vajram antar dhatte ||
[[3-2-9-2]]
uktha vcndryety ha ttyasavanam pratigrya saptaitny akari saptapad
akvar kvaro vajro vajreaiva ttyasavane vajram antar dhatte
brahmavdino vadanti
sa tv adhvaryu syd yo yathsavanam pratigare chandsi sampdayet teja
prtasavana tman dadhtendriyam mdhyadine savane pas ttyasavana iti |
Taittirya-Sahita - Searchable Text, Page 153 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
uktha ity ha prtasavanam pratigrya try etny akari ||
[[3-2-9-3]]
tripad gyatr gyatram prtasavanam prtasavana eva pratigare chandsi
sam pdayati |
atho tejo vai gyatr teja prtasavana teja eva prtasavana tman dhatte |
uktha vcty ha mdhyadina savanam pratigrya catvry etny akari
catupad triup traiubham mdhyadina savanam mdhyadina eva savane
pratigare chandsi sam prdayati |
atho indriya vai triug indriyam mdhyadina savanam ||
[[3-2-9-4]]
indriyam eva mdhyadine savana tman dhatte |
uktha vcndryety ha ttyasavanam pratigrya saptaitny akari saptapad
akvar kvar paavo jgata ttyasavana ttyasavana eva pratigare
chandsi sam pdayati |
atho paavo vai jagat paavas ttyasavanam pan eva ttyasavana tman dhatte
yad vai hotdhvaryum abhyhvayata vyam asmin dadhti tad yan na ||
[[3-2-9-5]]
apahanta pursya savatsard gha vevran |
os moda iveti pratyhvayate tenaiva tad apa hate
yath v yatm pratkata evam adhvaryu pratigaram pratkate
yad abhipratigyd yathyatay samchate tdg eva tat |
yad ardharcl lupyeta yath dhvadbhyo hyate tdg eva tat
prabhug v tvijm udgth udgtha evodgtm ||
[[3-2-9-6]]
ca praava ukthaasinm pratigaro 'dhvarym |
ya eva vidvn pratigty annda eva bhavaty sya prajy vj jyate |
iyam vai hotsv adhvaryus |
yad sna asaty asy eva tad dhot naity sta iva hyam atho imm eva tena
yajamno duhe
yat tihan pratigrity amuy eva tad adhvaryur naiti ||
[[3-2-9-7]]
tihatva hy asv atho amm eva tena yajamno duhe
yad sna asati tasmd itapradna dev upa jvanti yat tihan pratigti
tasmd amutapradnam manuy upa jvanti
yat pr sna asati pratya tihan pratigti tasmt prcna reto dhyate
pratc praj jyante
yad vai hotdhvaryum abhyhvayate vajram enam abhi pra vartayati par vartate
vajram eva tan ni karoti ||
[[3-2-10-1]]
upaymaghto 'si vkasad asi vkpbhy tv kratupbhym asya yajasya
dhruvasydhyakbhy ghmi |
upaymaghto 'sy tasad asi cakupbhy tv kratupbhym asya yajasya
dhruvasydhyakbhy ghmi |
upaymaghto 'si rutasad asi rotrapbhy tv kratupbhym asya yajasya
dhruvasydhyakbhy ghmi
devebhyas tv
Taittirya-Sahita - Searchable Text, Page 154 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
vivadevebhyas tv
vivebhyas tv devebhyas |
viav urukramaia te somas ta rakasva ||
[[3-2-10-2]]
ta te ducak mva khyat |
mayi vasu purovasur vkp vcam me phi
mayi vasur vidadvasu cakup cakur me phi
mayi vasu sayadvasu rotrap rotram me phi
bhr asi reho ramnm prap pram me phi
dhr asi reho ramnm apnap apnam me phi
yo na indravy
mitrvaruau |
avinv abhidsati bhrtvya utpipte ubhas pat idam aha tam adharam
pdaymi yathendrham uttama cetayni ||
[[3-2-11-1]]
pra so agne tavotibhi suvrbhis tarati vjakarmabhi | yasya tva sakhyam vitha
||
pra hotre prvya vaco 'gnaye bharat bhat | vip jyoti bibhrate na vedhase ||
agne tr te vjin tr adhasth tisras te jihv tajta prv | tisra u te tanuvo
devavts tbhir na phi giro aprayuchan ||
sa v karma sam i ||
[[3-2-11-2]]
hinomndrvi apasas pre asya | jueth yaja dravia ca dhattam ariair
na pathibhi prayant ||
ubh jigyathur na par jayethe na par jigye katara canaino | indra ca vio yad
apaspdheth tredh sahasra vi tad airayethm ||
try yi tava jtavedas tisra jnr uasas te agne | tbhir devnm avo yaki
vidvn atha ||
[[3-2-11-3]]
bhava yajamnya a yo ||
agnis tri tridhtny keti vidath kavi | sa trr ekda iha | yakac ca
piprayac ca no vipro dta parikta | nabhantm anyake same ||
indrvi dhit ambarasya nava puro navati ca nathiam | ata varcina
sahasra ca ska hatho apraty asurasya vrn ||
uta mt mahiam anv avenad am tv jahati putra dev | athbravd vtram indro
haniyant sakhe vio vitara vi kramasva ||
[[3-3-1-1]]
agne tejasvin tejasv tva deveu bhys tejasvantam mm yumanta
varcasvantam manuyeu kuru dkyai ca tv tapasa ca tejase juhomi
tejovid asi tejo m m hsn mha tejo hsiam m m tejo hst |
indraujasvinn ojasv tva deveu bhy ojasvantam mm yumanta
varcasvantam manuyeu kuru brahmaa ca tv katrasya ca ||
[[3-3-1-2]]
ojase juhomi |
ojovid asy ojo m m hsn mham ojo hsiam m mm ojo hst
Taittirya-Sahita - Searchable Text, Page 155 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
srya bhrjasvin bhrjasv tva deveu bhy bhrjasvantam mm yumanta
varcasvantam manuyeu kuru vyo ca tvp ca bhrjase juhomi
suvarvid asi suvar m m hsn mha suvar hsiam m m suvar hst |
mayi medhm mayi prajm mayy agnis tejo dadhtu mayi medhm mayi prajm
mayndra indriya dadhtu mayi medhm mayi prajm mayi sryo bhrjo dadhtu ||
[[3-3-2-1]]
vyur hikartgni prastot prajpati sma bhaspatir udgt vive dev
upagtro maruta pratihartra indro nidhana te dev prabhta pram mayi
dadhatu |
etad vai sarvam adhvaryur upkurvann udgtbhya upkaroti te dev prabhta
pram mayi dadhatv ity haitad eva sarvam tman dhatte |
i devahr manur yajans |
bhaspatir ukthmadni asiat |
vive dev ||
[[3-3-2-2]]
suktavcas |
pthivi mtar m m hiss |
madhu maniye madhu janiye madhu vakymi madhu vadiymi madhumat
devebhyo vcam udysa ureym manuyebhyas
tam m dev avantu obhyai pitaro 'nu madantu ||
[[3-3-3-1]]
vasavas tv pra bhantu gyatrea chandasgne priyam ptha upehi
rudrs tv pra bhantu traiubhena chandasendrasya priyam ptha upehi |
ditys tv pra bhantu jgatena chandas vive devnm priyam ptha upehi
mndsu te ukra ukram dhunomi
bhandansu
kotansu
ntansu
reu
meu
vu
vivabhtsu
mdhvu
kakuhsu
akvaru ||
[[3-3-3-2]]
ukrsu te ukra ukram dhnomi
ukra te ukrea ghmy ahno rpea sryasya ramibhi |
sminn ugr acucyavur divo dhr asacata
kakuha rpa vabhasya rocate bhat soma somasya purog ukra ukrasya
purog |
yat te somdbhya nma jgvi tasmai te soma somya svh |
uik tva deva soma gyatrea chandasgne ||
[[3-3-3-3]]
priyam patho aphi
va tva deva soma traiubhena chandasendrasya priyam ptho aphi |
Taittirya-Sahita - Searchable Text, Page 156 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
asmatsakh tva deva soma jgatena chandas vive devnm priyam ptho
aphi |
na pra etu parvata ntarikd divas pari | yu pthivy adhy amtam asi
prya tv |
indrgn me varca kut varca somo bhaspati | varco me vive dev varco me
dhattam avin ||
dadhanve v yad m anu vocad brahmi ver u tat | pari vivni kvy nemi cakram
ivbhavat ||
[[3-3-4-1]]
etad v ap nmadheya guhya yad dhvs |
mndsu te ukra ukram dhnomty ha |
apm eva nmadheyena guhyena divo vim ava runddhe
ukra te ukrea ghmty ha |
etad v ahno rpa yad rtri
sryasya ramayo vy ate |
ahna eva rpea sryasya ramibhir divo vi cyvayati |
sminn ugr ||
[[3-3-4-2]]
acucyavur ity ha
yathyajur evaitat
kakuha rpa vabhasya rocate bhad ity ha |
etad v asya kakuha rpa yad vis |
rpeaiva vim ava runddhe
yat te somdbhya nma jgvty ha |
ea ha vai havi havir yajati yo 'dbhya ghtv somya juhoti
par v etasyyu pra eti ||
[[3-3-4-3]]
yo 'u ghti |
na pra etu parvata ity ha |
yur eva pram tman dhatte |
amtam asi prya tveti hirayam abhi vy aniti |
amta vai hirayam yu pras |
amtenaivyur tman dhatte
atamnam bhavati
atyu purua atendriyas |
yuy evendriye prati tihati |
apa upa spati
bheaja v pas |
bheajam eva kurute ||
[[3-3-5-1]]
vyur asi pro nma savitur dhipatye 'pnam me ds |
cakur asi rotra nma datur dhipatya yur me ds |
rpam asi varo nma bhaspater dhipatye prajm me ds |
tam asi satya nmendrasydhipatye katram me ds |
bhtam asi bhavya nm apitm dhipatye 'pm oadhn garbha dhs |
tasya tv vyomane |
tasya ||
Taittirya-Sahita - Searchable Text, Page 157 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[3-3-5-2]]
tv vibhmane |
tasya tv vidharmae |
tasya tv satyya |
tasya tv jyotie
prajpatir virjam apayat tay bhta ca bhavya csjata tm ibhyas tiro
'dadht t jamadagnis tapaspayat tay vai sa pnn kmn asjata tat pnnm
pnitvam |
yat pnayo ghyante pnn eva tai kmn yajamno 'va runddhe
vyur asi pra ||
[[3-3-5-3]]
nmety ha prpnv evva runddhe
cakur asi rotra nmety hyur evva runddhe
rpam asi varo nmety ha prajm evva runddhe |
tam asi satya nmety ha katram evva runddhe
bhtam asi bhavya nmety ha paavo v apm oadhn garbha pan eva ||
[[3-3-5-4]]
ava runddhe |
etvad vai puruam paritas tad evva runddhe |
tasya tv vyomana ity heya v tasya vyomemm evbhi jayati |
tasya tv vibhmana ity hntarikam v tasya vibhmntarikam evbhi jayati |
tasya tv vidharmaa ity ha dyaur v tasya vidharma divam evbhi jayati |
tasya ||
[[3-3-5-5]]
tv satyyety ha dio v tasya satya dia evbhi jayati |
tasya tv jyotia ity ha suvargo vai loka tasya jyoti suvargam eva lokam abhi
jayati |
etvanto vai devaloks tn evbhi jayati
daa sam padyante dakar vir anna vir virjy evnndye prati tihati ||
[[3-3-6-1]]
dev vai yad yajena nvrundhata tat parair avrundhata
tat parm paratvam |
yat pare ghyante yad eva yajena nvarunddhe tasyvaruddhyai
yam prathama ghtmam eva tena lokam abhi jayati
ya dvityam antarika tena
ya ttyam amum eva tena lokam abhi jayati
yad ete ghyanta e loknm abhijityai ||
[[3-3-6-2]]
uttarev ahasv amuto 'rvco ghyante |
abhijityaivemllokn punar ima lokam pratyavarohanti
yat prvev ahasv ita parco ghyante tasmd ita parca ime loks |
yad uttarev ahasv amuto 'rvco ghyante tasmd amuto 'rvca ime loks
tasmd aytaymno lokn manuy upa jvanti
brahmavdino vadanti
kasmt satyd adbhya oadhaya sam bhavanty oadhaya ||
[[3-3-6-3]]
Taittirya-Sahita - Searchable Text, Page 158 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
manuym annam prajpatim praj anu pra jyanta iti
parn anv iti bryt |
yad ghti |
adbhyas tvauadhbhyo ghmti tasmd adbhya oadhaya sam bhavanti
yad ghti |
oadhbhyas tv prajbhyo ghmti tasmd oadhayo manuym annam |
yad
prajbhyas tv prajpataye ghmti tasmt prajpatim praj anu pra jyante ||
[[3-3-7-1]]
prajpatir devsurn asjata
tad anu yajo 'sjyata yaja chandsi
te vivaco vy akrman |
so 'surn anu yajo 'pkrmad yaja chandsi
te dev amanyanta |
am v idam abhvan yad vaya sma iti
te prajpatim updhvan |
so 'bravt prajpatis |
chandas vryam dya tad va pra dsymti
sa chandas vryam ||
[[3-3-7-2]]
dya tad ebhya pryachat
tad anu chandsy apkrma chandsi yajas
tato dev abhavan parsurs |
ya eva chandas vrya ved rvaystu raua yaja ye yajamhe vaakro
bhavaty tman parsya bhrtvyo bhavati
brahmavdino vadanti
kasmai kam adhvaryur rvayatti
chandas vryyeti bryt |
etad vai ||
[[3-3-7-3]]
chandas vryam rvaystu raua yaja ye yajmahe vaakras |
ya eva veda savryair eva chandobhir arcati yat ki crcati
yad indro vtram ahann amedhya tad yad yatn apvapad amedhya tad atha
kasmd aindro yaja sasthtor ity ahus |
indrasya v e yajiy tanr yad yajas
tm eva tad yajanti
ya eva vedopaina yajo namati ||
[[3-3-8-1]]
yurd agne havio juo ghtaprathko ghtayonir edhi | ghtam ptv madhu cru
gavyam piteva putram abhi rakatd imam ||
vcyate v etad yajamno 'gnibhy yad enayo taktythnyatrvabhtham
avaiti |
yurd agne havio jua ity avabhtham avaiya juhuyd hutyaivainau
amayati
nrtim rchati yajamnas |
yat kusdam ||
[[3-3-8-2]]
Taittirya-Sahita - Searchable Text, Page 159 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
apratttam mayi yena yamasya balin carmi | ihaiva san niravadaye tad etat tad
agne ano bhavmi ||
vivalopa vivadvasya tvsa juhomy agdhd eko 'hutd eka samasand eka | te
na kvantu bheaja sada saho vareyam ||
aya no nabhas pura sasphno abhi rakatu | ghm asamartyai bahavo no
gh asan ||
sa tva na ||
[[3-3-8-3]]
nabhasas pata rja no dhehi bhadray | punar no naam kdhi punar no rayim
kdhi
deva sasphna sahasrapoasyeie sa no rsvjyni ryas poa suvra
savatsar svastim ||
agnir vva yama iya yam
kusda v etad yamasya yajamna datte yad oadhbhir vedi stti
yad anupauya prayyd grvabaddham enam ||
[[3-3-8-4]]
amumilloke nenyeran
yat kusdam apratttam mayty upauathaiva san yama kusda niravadyna
suvarga lokam eti
yadi miram iva cared ajalin saktn pradvye juhuyt |
ea v agnir vaivnaro yat pradvya sa evaina svadayati |
ahn vidhnym ekakym appa catuarvam paktv prtar etena kakam
upauet |
yadi ||
[[3-3-8-5]]
dahati puyasamam bhavati yadi na dahati ppasamam
etena ha sma v aya pur vijnena drghasattram upa yanti
yo v upadraram uparotram anukhytra vidvn yajate sam amumilloka
ipurtena gachate |
agnir v upadra vayur uparotdityo 'nukhyt
tn ya eva vidvn yajate sam amumilloka iprtena gachate |
aya no nabhas pura ||
[[3-3-8-6]]
itya ahgnir vai nabhas puro 'gnim eva tad ha |
etan me gopyeti
sa tva no nabhasas pata ity ha
vyur vai nabhasas patir vyum eva tad ha
etan me gopyeti
deva sasphnety ha
asau v dityo deva sasphna dityam eva tad ha
etan me gopyeti ||
[[3-3-9-1]]
eta yuvnam pari vo dadmi tena krant carata priyea | m na pta janu
subhg ryas poea sam i madema ||
namo mahimna uta cakue te marutm pitas tad aha gmi | anu manyasva
suyaj yajma jua devnm idam astu havyam ||
Taittirya-Sahita - Searchable Text, Page 160 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
devnm ea upanha sd ap garbha oadhu nyakta | somasya drapsam
avta p ||
[[3-3-9-2]]
bhann adrir abhavat tad em ||
pit vatsnm patir aghniynm atho pit mahat gargarm | vatso jaryu
pratidhuk pya mik mastu ghtam asya reta ||
tv gvo 'vata rjyya tv havanta maruta svark | varman katrasya
kakubhi iriyas tato na ugro vi bhaj vasni ||
vyddhena v ea paun yajate yasyaitni na kriyanta ea ha tvai samddhena
yajate yasyaitni kriyante ||
[[3-3-10-1]]
sryo devo diviadbhyo dht katrya vyu prajbhya | bhaspatis tv
prajpataye jyotimat juhotu ||
yasys te harito garbho 'tho yonir hirayay | agny ahrut yasyai t devai sam
ajgamam ||
vartana vartaya ni nivartana vartayendra nardabuda | bhmy catasra pradias
tbhir vartay puna ||
vi te bhinadmi takar vi yoni vi gavnyau | vi ||
[[3-3-10-2]]
mtara ca putra ca vi garbha ca jaryu ca |
bahis te astu bl iti |
urudrapso vivarpa indu pavamno dhra naja garbham
ekapad dvipad tripad catupad pacapad apad saptapady apad bhuvannu
prathat svh
mah dyau pthiv ca na ima yajam mimikatm | pipt no bharmabhi ||
[[3-3-11-1]]
ida vm sye havi priyam indrbhaspat | uktham mada ca asyate ||
aya vm pari icyate soma indrbhaspat | crur madya ptaye ||
asme indrbhaspat rayi dhatta atagvinam | avvanta sahasriam ||
bhaspatir na pari ptu pacd utottarasmd adhard aghyo | indra purastd
uta madhyato na sakh sakhibhyo variva kotu ||
vi te vivag vtajtso agne bhmsa ||
[[3-3-11-2]]
uce ucaya caranti | tuvimrakso divy navagv van vananti dhat rujanta ||
tvm agne mnur ate vio hotrvida vivici ratnadhtamam | guh santa
subhaga vivadarata tuvimaasa suyaja ghtariyam ||
dht dadtu no rayim no jagatas pati | sa na prena vvanat ||
dht prajy uta rya e dhteda vivam bhuvana jajna | dht putra
yajamnya dt ||
[[3-3-11-3]]
tasm u havya ghtavad vidhema ||
dht dadtu no rayim prc jvtum akitm | vaya devasya dhmahi sumati
satyardhasa ||
dht dadtu due vasni prajkmya mhue duroe | tasmai dev amt sa
vyayant vive devso aditi sajo ||
Taittirya-Sahita - Searchable Text, Page 161 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
anu no 'dynumatir yaja deveu manyatm | agni ca havyavhano bhavat
due maya ||
anv id anumate tvam ||
[[3-3-11-4]]
manysai a ca na kdhi | kratve dakya no hinu pra a yi tria ||
anu manyatm anumanyamn prajvanta rayim akyamam | tasyai vaya
heasi mpi bhma s no dev suhav arma yachatu ||
yasym idam pradii yad virocate 'numatim prati bhanty yava | yasy upastha
urv antarika s no dev suhav arma yachatu ||
[[3-3-11-5]]
rkm aha suhav suut huve otu na subhag bodhatu tman | svyatv
apa scychidyamnay dadtu vra atadyam ukthyam ||
ys te rke sumataya supeaso ybhir dadsi due vasni | tbhir no adya
suman upgahi sahasrapoa subhage rar ||
sinvli
y supi |
kuhm aha subhag vidmanpasam asmin yaje suhav johavmi | s no
dadtu ravaam pit tasys te devi havi vidhema ||
kuhr devnm amtasya patn havy no asya havia ciketu | sa due kiratu
bhri vma ryas poa cikitue dadhtu ||
[[3-4-1-1]]
vi v etasya yaja dhyate yasya havir atiricyate
sryo devo diviadbhya ity ha
bhaspatin caivsya prajpatin ca yajasya vyddham api vapati
raksi v etat pau sacante yad ekadevatya labdho bhyn bhavati
yasys te harito garbha ity ha
devatraivain gamayati rakasm apahatyai |
vartana vartayety ha ||
[[3-4-1-2]]
brahmaaivainam vartayati
vi te bhinadmi takarm ity ha
yathyajur evaitat |
urudrapso vivarpa indur ity ha
praj vai paava indu
prajayaivainam paubhi sam ardhayati
diva vai yajasya vyddha gachati
pthivm atiriktam |
tad yan na amayed rtim rched yajamnas |
mah dyau pthiv ca na iti ||
[[3-4-1-3]]
ha
dyvpthivbhym eva yajasya vyddha ctirikta ca amayati nrtim rchati
yajamnas |
bhasmanbhi sam hati svagktyai |
atho anayor v ea garbho 'nayor evaina dadhti
yad avadyed ati tad recayet |
yan nvadyet paor labdhasya nva dyet
Taittirya-Sahita - Searchable Text, Page 162 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
purastn nbhy anyad avadyed uparid anyat
purastd vai nbhyai ||
[[3-4-1-4]]
pra uparid apnas |
yvn eva paus tasyva dyati
viave ipiviya juhoti
yad vai yajasytiricyate ya paor bhm y puis tad viu ipivias |
atirikta evtirikta dadhty atiriktasya ntyai |
apr hiraya daki |
apad hy e |
tm navama
paor ptyai |
antarakoa ueviitam bhavati |
evam iva hi paur ulbam iva carmeva msam ivsthva
yvn eva paus tam ptvva runddhe
yasyai yaje pryacitti kriyata iv vasyn bhavati ||
[[3-4-2-1]]
vyo bha ucip upa na sahasra te niyuto vivavra | upo te andho madyam
aymi yasya deva dadhie prvapeyam ||
ktyai tv kmya tv samdhe tv kikki te mana prajpataye svh kikki te
pra vyave svh kikki te caku sryya svh kikki te rotra
dyvpthivbhy svh kikki te vca sarasvatyai svh ||
[[3-4-2-2]]
tva tury vain vasi sakd yat tv manas garbha ayat | va tva vain
gacha devnt saty santu yajamnasya km ||
ajsi rayih pthivy sdordhvntarikam upa tihasva divi te bhad bh |
tantu tanvan rajaso bhnum anv ihi jyotimata patho raka dhiy ktn |
anulbaa vayata jognvm apo manur bhava janay daivya janam ||
manaso havir asi prajpater varo gtr te gtrabhjo bhysma ||
[[3-4-3-1]]
ime vai sahstm |
te vyur vy avt
te garbham adadhtm |
ta soma prjanayad agnir agrasata
sa etam prajpatir gneyam akaplam apayat
ta nir avapat
tenaivainm agner adhi nir akrt
tasmd apy anyadevatym labhamna gneyam akaplam purastn nir vapet |
agner evainm adhi nikry labhate
yat ||
[[3-4-3-2]]
vyur vyavt tasmd vyavy
yad ime garbham adadht tasmd dyvpthivy
yat soma prjanayad agnir agrasata tasmd agnomy
yad anayor viyatyor vg avadat tasmt srasvat
yat prajpatir agner adhi nirakrt tasmt prjpaty
s v e sarvadevaty yad aj va
Taittirya-Sahita - Searchable Text, Page 163 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
vyavym labheta bhtikmas |
vyur vai kepih devat
vyum eva svena ||
[[3-4-3-3]]
bhgadheyenopa dhvati
sa evainam bhti gamayati
dyvpthivym labheta kama pratihkmas |
diva evsmai parjanyo varati vy asym oadhayo rohanti samardhukam asya
sasyam bhavati |
agnomym labheta ya kmayeta |
annavn annda sym iti |
agninaivnnam ava runddhe somennndyam
annavn evnndo bhavati
srasvatm labheta ya ||
[[3-4-3-4]]
varo vco vadito san vca na vadet |
vg vai sarasvat
sarasvatm eva svena bhgadheyenopa dhvati
saivsmin vca dadhti
prjpatym labheta ya kmayeta |
anabhijitam abhi jayeyam iti
vyavyayopkaroti
vyor evainm avarudhy labhate |
ktyai tv kmya tv ||
[[3-4-3-5]]
ity ha
yathyajur evaitat
kikkikra juhoti
kikkikrea vai grmy paavo ramante prray patanti
yat kikkikra juhoti grmym pan dhtyai
paryagnau kriyame juhoti
jvantm evain suvarga lokam gamayati
tva tury vain vasty ha
devatraivain gamayati
saty santu yajamnasya km ity ha |
ea vai kma ||
[[3-4-3-6]]
yajamnasya yad anrta udca gachati
tasmd evam ha |
ajsi rayihety ha |
ev evain lokeu prati hpayati
divi te bhad bh ity ha
suvarga evsmai loke jyotir dadhti
tantu tanvan rajaso bhnum anv ihty ha |
imn evsmai lok jyotimata karoti |
anulbaa vayata joguvm apa iti ||
[[3-4-3-7]]
Taittirya-Sahita - Searchable Text, Page 164 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
ha
yad eva yaja ulbaa kriyate tasyaivai ntis |
manur bhava jaay daivya janam ity ha
mnavyo vai prajs t evdy kurute
manaso havir asty ha
svagktyai
gtr te gtrabhjo bhysmety ha |
iam evaitm ste
tasyai v etasy ekam evdevayajana yad labdhym abhra ||
[[3-4-3-8]]
bhavati
yad labdhym abhra syd apsu v praveayet sarv v prnyt |
yad apsu praveayed yajaveasa kuryt
sarvm eva prnyd indriyam evtman dhatte
s v ea traym evvaruddh savatsarasada sahasrayjino ghamedhinas
ta evaitay yajeran
tem evaipt ||
[[3-4-4-1]]
citta ca citti ckta ckti ca vijta ca vijna ca mana ca akvar ca
dara ca pramsa ca bhac ca rathatara ca
prajpatir jayn indrya ve pryachad ugra ptanjyeu tasmai via sam
anamanta sarv sa ugra sa hi havyo babhva
devsur sayatt sant sa indra prajpatim updhvat tasm et jayn
pryachat tn ajuhot
tato vai dev asurn ajayan
yad ajayan taj jayn jayatvam |
spardhamnenaite hotavy jayaty eva tm ptanm ||
[[3-4-5-1]]
agnir bhtnm adhipati sa mvatv indro jyehn yama pthivy vyur
antarikasya sryo diva candram nakatrm bhaspatir brahmao mitra
satyn varuo 'p samudra srotynm anna smrjynm adhipati tan
mvatu soma oadhn savit prasavn rudra pan tva rp
viu parvatnm maruto ganm adhipatayas te mvantu
pitara pitmah pare 'vare tats tatmah iha mvata |
asmin brahmann asmin katre 'sym iy asym purodhym asmin karmann
asy devahtym ||
[[3-4-6-1]]
dev vai yad yaje 'kurvata tad asur akurvata
te dev etn abhytnn apayan
tn abhytanvata
yad devn karmsd rdhyata tat |
yad asur na tad rdhyata
yena karmaertset tatra hotavys |
dhnoty eva tena karma
yad vive dev samabharan tasmd abhytn vaivadevs |
yad prajpatir jayn pryachat tasmj jay prjpaty ||
[[3-4-6-2]]
Taittirya-Sahita - Searchable Text, Page 165 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
yad rrabhdbh rram dadata tad rrabht rrabhttvam |
te dev abhytnair asurn abhytanvata jayair ajayan rrabhdbh rram
dadata
yad dev abhytnair asurn abhytanvata tad abhytnnm abhytnatvam |
yaj jayair ajayan taj javn jayatvam |
yad rrabhdbh rram dadata tad rrabht rrabhttvam |
tato dev abhavan parsurs |
yo bhrtvyavnt syt sa et juhuyt |
abhytnair eva bhrtvyn abhytanute jayair jayati rrabhdbh rram datte
bhavaty tman parsya bhrtvyo bhavati ||
[[3-4-7-1]]
t tadhmgnir gandharvas tasyauadhayo 'psarasa rjo nma sa idam brahma
katram ptu t idam brahma katram pntu tasmai svh tbhya svh
sahito vivasm sryo gandharvas tasya marcayo 'psarasa yuva
suumna sryarami candram gandharvas tasya nakatry apsaraso bekurayas
|
bhujyu suparo yajo gandharvas tasya daki apsarasa stav
prajpatir vivakarm mana ||
[[3-4-7-2]]
gandharvas tasyarksmny apsaraso vahnayas |
iiro vivavyac vto gandharvas tasypo 'psaraso muds |
bhuvanasya pate yasya ta upari gh iha ca | sa no rsvjyni ryas poa
suvrya savatsar svastim
paramehy adhipatir mtyur gandharvas tasya vivam apsaraso bhuva
sukiti subhtir bhadrakt suvarvn parjanyo gandharvas tasya vidyuto 'psaraso
rucas |
drehetir amaya ||
[[3-4-7-3]]
mtyur gandharvas tasya praj apsaraso bhruvas |
cru kpaak kmo gandharvas tasydhayo 'psarasa ocayantr nma sa idam
brhma katram ptu t idam brahma katram pntu tasmai svha tbhya svh
sa no bhuvanasya pate yasya ta upari gh iha ca | uru brahmae 'smai katrya
mahi arma yacha ||
[[3-4-8-1]]
rrakmya hotavy rra vai rrabhto rreaivsmai rram ava runddhe
rram eva bhavati |
tmane hotavy rra vai rrabhto rram praj rram paavo rra yac
chreho bhavati rreaiva rram ava runddhe vasiha samnnm bhavati
grmakmya hotavy rra vai rrabhto rra sajt rreaivsmai
rra sajtn ava runddhe grm ||
[[3-4-8-2]]
eva bhavati |
adhidevane juhoty adhidevana evsmai sajtn ava runddhe ta enam avaruddh
upa tihante
rathamukha ojaskmasya hotavy ojo vai rrabhta ojo ratha ojasaivsm ojo 'va
runddha ojasvy eva bhavati
Taittirya-Sahita - Searchable Text, Page 166 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
yo rrd apabhta syt tasmai hotavy yvanto 'sya rath syus tn bryd
yugdhvam iti rram evsmai yunakti ||
[[3-4-8-3]]
hutayo v etasykpt yasya rra na kalpate svarathasya dakia cakram
pravhya nm abhi juhuyd hutr evsya kalpayati t asya kalpamn rram
anu kalpate
sagrme sayatte hotavy rra vai rrabhto rre khalu v ete
vyyachante ye sagrma sayanti yasya prvasya juhvati sa eva bhavati jayati
ta sagrma mndhuka idhma ||
[[3-4-8-4]]
bhavaty agr eva prativeamn amitrm asya senm prati veayanti
ya unmdyet tasmai hotavy gandharvpsaraso v etam un mdayanti ya
unmdyaty ete khalu vai gandharvpsaraso yad rrabhtas tasmai svh tbhya
svheti juhoti tenaivain chamayati
naiyagrodha audumbara vattha plka itdhmo bhavaty ete vai
gandharvpsaras gh sva evainn ||
[[3-4-8-5]]
yatane amayati |
abhicarat pratiloma hotavy prn evsya pratca prati yauti ta tato yena
kena ca stute
svakta irie juhoti pradare vaitad v asyai nirtighta nirtighta evaina nirty
grhayati yad vca krram tena vaa karoti vca evaina krrea pra vcati tjag
rtim rchati
yasya kmayetnndyam ||
[[3-4-8-6]]
dadyeti tasya sabhym uttno nipadya bhuvanasya pata iti tni sa ghyt
prajpatir vai bhuvanasya pati prajpatinaivsynndyam datta idam aham
amuymuyyaasynndya harmty hnndyam evsya harati abhir harati
a v tava prajpatinaivsynndyam dyartavo 'sm anu pra yachanti ||
[[3-4-8-7]]
yo jyehabandhur apabhta syt ta sthale 'vasyya brahmaudana
catuarvam paktv tasmai hotavy varma vai rrabhto varma sthala
varmaaivaina varma samnn gamayati catuarvo bhavati dikv eva prati
tihati kre bhavati ruca evsmin dadhty ud dharati tatvya sarpivn bhavati
medhyatvya catvra rey prnanti dim eva jyotii juhoti ||
[[3-4-9-1]]
devik nir vapet prajkma chandsi vai devik chandsva khalu vai praj
chandobhir evsmai praj pra janayati
prathama dhtra karoti mithun eva tena karoty anv evsm anumatir manyate
rte rk pra sinval janayati prajsv eva prajtsu kuhv vca dadhti |
et eva nir vapet paukma chandsi vai devik chandsi ||
[[3-4-9-2]]
iva khalu vai paava chandobhir evsmai pan pra janayati prathama dhtra
karoti praiva tena vpayaty anv evsm anumatir manyate rte rk pra sinvl
janayati pan eva prajtn kuhv prati hpayati |
Taittirya-Sahita - Searchable Text, Page 167 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
et eva nir vaped grmakma chandsi vai devik chandsva khalu vai
grma chandobhir evsmai grmam ||
[[3-4-9-3]]
ava runddhe madhyato dhtra karoti madhyata evaina grmasya dadhti |
et eva nir vapej jyogmayv chandsi vai devik chandsi khalu v etam abhi
manayante yasya jyog mayati chandobhir evainam agada karoti madhyato
dhtra karoti madhyato v etasykpta yasya jyog mayati madhyata evsya
tena kalpayati |
et eva ni ||
[[3-4-9-4]]
vaped ya yajo nopanamec chandsi vai devik chandsi khalu v eta nopa
namanti ya yajo nopanamati prathama dhtra karoti mukhata evsmai
chandsi dadhty upaina yajo namati |
et eva nir vaped jna chandsi vai devik ytaymnva khalu v etasya
chandsi ya jna uttama dhtra karoti ||
[[3-4-9-5]]
uparid evsmai chandsy aytaymny ava runddha upainam uttaro yajo
namati |
et eva nir vaped yam medh nopanamec chandsi vai devik chandsi khalu
v eta nopa namanti yam medh nopanamati prathama dhtra karoti
mukhata evsmai chandsi dadhty upainam medh namati |
et eva nir vapet ||
[[3-4-9-6]]
rukkma chandsi vai devik chandsva khalu vai ruk chandobhir evsmin
ruca dadhti kre bhavanti rucam evsmin dadhati madhyato dhtra karoti
madhyata evaina ruco dadhti
gyatr v anumatis tug rk jagat sinvly anuup kuhr dht vaakra
prvapako rkparapaka kuhr amvsy sinval pauramsy anumati
candram dht |
aau ||
[[3-4-9-7]]
vasavo 'kar gyatry ekdaa rudr ekdakar triub dvdadity
dvdakar jagat prajpatir anuub dht vaakras |
etad vai devik sarvi ca chandsi sarv ca devat vaakras t yat saha sarv
nirvaped var enam pradaho dve prathame nirupya dhtus ttya nir vapet tatho
evottare nir vapet tathaina na pra dahanty atho yasmai kmya nirupyante tam
evbhir uppnoti ||
[[3-4-10-1]]
vsto pate prati jnhy asmnt svveo anamvo bhav na | yat tvemahe prati tan
no juasva a na edhi dvipade a catupade ||
vsto pate agmay sasad te sakmahi ravay gtumaty | va kema uta
yoge vara no yyam pta svastibhi sad na ||
yat syamprtar agnihotra juhoty hutak eva t upa dhatte ||
[[3-4-10-2]]
Taittirya-Sahita - Searchable Text, Page 168 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
yajamno 'hortri v etasyeak ya hitgnir yat syamprtar juhoty ahortry
evptveak ktvopa dhatte
daa samnatra juhoti dakar vir virjam evptveak ktvopa dhatte |
atho virjy eva yajam pnoti cityacityo 'sya bhavati tasmd yatra daoitv
prayti tad yajavstv avstv eva tad yat tato 'rvcnam ||
[[3-4-10-3]]
rudra khalu vai vstopatir yad ahutv vstopatyam prayyd rudra enam
bhtvgnir antthya hanyd vstopatya juhoti bhgadheyenaivaina amayati
nrtim rchati yajamnas |
yad yukte juhuyd yath prayte vstv huti juhoti tdg eva tad yad ayukte
juhuyd yath kema huti juhoti tdg eva tad ahutam asya vstopatya syt ||
[[3-4-10-4]]
dakio yukto bhavati savyo 'yuktas |
atha vstopatya juhoty ubhayam evkar aparivargam evaina amayati
yad ekay juhuyd darvihoma kuryt puro'nuvkym ancya yjyay juhoti
sadevatvya
yad dhuta dadhyd rudra ghn anvrohayed yad avakny asamprakpya
prayyd yath yajaveasa vdahana v tdg eva tat |
aya te yonir tviya ity arayo samrohayati ||
[[3-4-10-5]]
ea v agner yoni sva evaina yonau samrohayati |
atho khalv hur yad arayo samrho nayed ud asygni sdet punardheya
syd iti
y te agne yajiy tans tayehy rohety tmant samrohayate
yajamno v agner yoni svym evaina yony samrohayate ||
[[3-4-11-1]]
tvam agne bhad vayo dadhsi deva due | kavir ghapatir yuv ||
havyav agnir ajara pit no vibhur vibhv sudko asme | sugrhapaty sam
io didhy asmadriyak sam mimhi ravsi ||
tva ca soma no vao jvtu na marmahe | priyastotro vanaspati ||
brahm devnm padav kavnm ir viprm mahio mgm | yeno
gdhr svadhitir vann soma ||
[[3-4-11-2]]
pavitram aty eti rebhan ||
vivadeva satpati sktair ady vmahe | satyasava savitram ||
satyena rajas vartamno niveayann amtam martya ca | hiryayena savit
rathen devo yti bhuvan vipayan ||
yath no aditi karat pave nbhyo yath gave | yath tokya rudriyam ||
m nas toke tanaye m na yui m no gou m ||
[[3-4-11-3]]
no aveu rria | vrn m no rudra bhmito vadhr havimanto namas vidhema te
||
udapruto na vayo rakam vvadato abhriyasyeva gho | giribhrajo normayo
madanto bhaspatim abhy ark anvan ||
hasair iva sakhibhir vvadadbhir amanmayni nahan vyasyan | bhaspatir
abhikanikradad g uta prstaud uc ca vidvn agyat ||
Taittirya-Sahita - Searchable Text, Page 169 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
endra snasi rayim ||
[[3-4-11-4]]
sajitvna sadsaham | variham taye bhara ||
pra sashie puruhta atr jyehas te uma iha rtir astu | indr bhava
dakien vasni pati sindhnm asi revatnm ||
tva sutasya ptaye sadyo vddho ajyath | indra jyaihyya sukrato ||
bhuvas tvam indra brahma mahn bhuvo viveu savaneu yajiya | bhuvo n
cyautno vivasmin bhare jyeha ca mantra ||
[[3-4-11-5]]
vivacarae ||
mitrasya caradhta ravo devasya snasim | satya citraravastamam ||
mitro jann ytayati prajnan mitro ddhra pthivm uta dym | mitra kr
animibhi cae satyya havya ghtavad vidhema ||
pra sa mitra marto astu prayasvn yas ta ditya ikati vratena | na hanyate na
jyate tvoto nainam aho anoty antito na drt ||
yat ||
[[3-4-11-6]]
cid dhi te vio yath pra deva varua vratam | mimmasi dyavidyavi ||
yat ki ceda varua daivye jane 'bhidroham manuy carmasi | acitt yat tava
dharm yuyopima m nas tasmd enaso deva rria ||
kitavso yad riripur na dvi yad v gh satyam uta yan na vidma | sarv t vi ya
ithireva devth te syma varua priysa ||
[[3-5-1-1]]
pr pacd uta pr purastd un madhyata paurams jigya | tasy dev
adhi savasanta uttame nka iha mdayantm ||
yat te dev adadhur bhgadheyam amvsye savasanto mahitv | s no yajam
piphi vivavre rayi no dhehi subhage suvram ||
nivean sagaman vasn viv rpi vasny veayant | sahasrapoa
subhag rar s na gan varcas | savidn ||
[[3-5-1-2]]
agnomau prathamau vryea vasn rudrn dityn iha jinvatam | mdhya hi
pauramsa juethm brahma vddhau suktena stv athsmabhya
sahavr rayi ni yachata ||
dity cgirasa cgnn dadhata te darapramsau paripsan
tem agiras nirupta havir sd athdity etau homv apayan tv ajuhavus
tato vai te darapramsau ||
[[3-5-1-3]]
prva labhanta
darapramsv labhamna etau homau purastj juhuyt skd eva
darapramsv labhate
brahmavdino vadanti
sa tvai darapramsv labheta ya enayor anuloma ca pratiloma ca vidyd iti |
amvsyy rdhva tad anulomam pauramsyai pratcna tat pratilomam |
yat pauramsm prvm labheta pratilomam env labhetmum apakyamam
anv apa ||
Taittirya-Sahita - Searchable Text, Page 170 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[3-5-1-4]]
kyeta
srasvatau homau purastj juhuyd amvsy vai sarasvaty anulomam evainv
labhate 'mum pyyamnam anv pyyate |
gnvaiavam ekdaakaplam purastn nir vapet sarasvatyai caru sarasvate dv
daakaplam |
yad gneyo bhavaty agnir vai yajamukha yajamukham evarddhim purastd
dhatte
yad vaiavo bhavati yajo vai viur yajam evrabhya pra tanute
sarasvatyai carur bhavati sarasvate dvdaakaplo 'mvsy vai sarasvat
pramsa sarasvn tv eva skd rabhata dhnoty bhym |
dvdaakapla sarasvate bhavati mithunatvya prajtyai
mithunau gvau daki samddhyai ||
[[3-5-2-1]]
ayo v indram pratyaka npayan
ta vasiha pratyakam payat
so 'bravd brhmaa te vakymi yath tvatpurohit praj prajaniyante 'tha
metarebhya ibhyo m pra voca iti
tasm etnt stomabhgn abravt
tato vasihapurohit praj prjyanta
tasmd vsiho brahm krya praiva jyate
ramir asi kayya tv kaya jinveti ||
[[3-5-2-2]]
ha dev vai kayo devebhya eva yajam prha
pretir asi dharmya tv dharma jinvety ha manuy vai dharmo manuyebhya
eva yajam prhnvitir asi dive tv diva jinvety haibhya eva lokebhyo yajam
prha
viambho 'si vyai tv vi jinvety ha vi evva ||
[[3-5-2-3]]
runddhe
pravsy anuvsty ha mithunatvya |
uig asi vasubhyas tv vas jinvety hau vasava ekdaa rudr dvdadity
etvanto vai devs tebhya eva yajam prha |
ojo 'si pitbhyas tv pit jinvety ha devn eva pitn anu sa tanoti
tantur asi prajbhyas tv praj jinva ||
[[3-5-2-4]]
ity ha pitn eva praj anu sa tanoti
ptan asi paubhyas tv pa jinvety ha praj eva pan anu sa tanoti
revad asy oadhbhyas tvauadhr jinvety hauadhv eva pan prati hpayati |
abhijid asi yuktagrvendrya tvendra jinvety hbhijity adhipatir asi prya tv
pram ||
[[3-5-2-5]]
jinvety ha prajsv eva prn dadhti
trivd asi pravd asty ha mithunatvya
saroho 'si nroho 'sty ha prajtyai
vasuko 'si vearir asi vasyair asty ha pratihityai ||
Taittirya-Sahita - Searchable Text, Page 171 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[3-5-3-1]]
agnin devena ptan jaymi gyatrea chandas tvt stomena rathatarea
smn vaakrea vajrea prvajn bhrtvyn adharn pdaymy avainn bdhe
praty enn nude 'smin kaye 'smin bhmiloke yo 'smn dvei ya ca vaya dvimo
vio kramety enn krmmi |
indrea devena ptan jaymi traiubhena chandas pacadaena stomena bhat
smn vaakrea vajrea ||
[[3-5-3-2]]
sahajn
vivebhir devebhi ptan jaymi jgatena chandas saptadaena stomena
vmadevyena smn vaakrea vajreparajn
indrea sayujo vaya ssahyma ptanyata | ghnanto vtry aprati
yat te agne tejas tenha tejasv bhysa yat te agne varcas tenha vacasv
bhysa yat te agne haras tenha harasv bhysam ||
[[3-5-4-1]]
ye dev yajahano yajamua pthivym adhy sate | agnir m tebhyo rakatu
gachema sukto vayam ||
ganma mitrvaru varey rtrm bhgo yuvayor yo asti | nka ghn
suktasya loke ttye phe adhi rocane diva ||
ye dev yajahano yajamuo 'ntarike 'dhy sate | vyur m tebhyo rakatu
gachema sukto vayam ||
ys te rtr savita ||
[[3-5-4-2]]
devaynr antar dyvpthiv viyanti | ghai ca sarvai prajay nv agre suvo
ruhs tarat rajsi ||
ye dev yajahano yajamuo divy adhy sate | sryo m tebhyo rakatu gachema
sukto vayam ||
yenendrya samabhara paysy uttamena havi jtaveda | tengne tvam uta
vardhayema sajtn raihya dhehy enam ||
yajahano vai dev yajamua ||
[[3-5-4-3]]
santi ta eu lokev sata dadna vimathnn yo dadti yo yajate tasya | ye dev
yajahana pthivym adhy sate ye antarike ye divty hemn eva loks trtv
sagha sapau suvarga lokam eti |
apa vai somenejnd devat ca yaja ca krmanty gneyam pacakaplam
udavasnya nir vaped agni sarv devat ||
[[3-5-4-4]]
pkto yajo devat caiva yaja cva runddhe
gyatro v agnir gyatrachands ta chandas vy ardhayati yat pacakapla
karoty akapla kryo 'kar gyatr gyatro 'gnir gyatrachand
svenaivaina chandas sam ardhayati
paktyau yjynuvkye bhavata pkto yajas tenaiva yajn naiti ||
[[3-5-5-1]]
sryo m devo devebhya ptu vyur antarikd yajamno 'gnir m ptu cakua |
saka a savitar vivacaraa etebhi soma nmabhir vidhema te tebhi soma
nmabhir vidhema te |
Taittirya-Sahita - Searchable Text, Page 172 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
aham parastd aham avastd aha jyoti vi tamo vavra | yad antarika tad u me
pitbhd aha sryam ubhayato dadarham bhysam uttama samnnm ||
[[3-5-5-2]]
samudrd ntarikt prajpatir udadhi cyvaytndra pra snautu maruto
varayantu |
un nambhaya pthivm bhinddhda divya nabha | udno divyasya no dehno vi
sj dtim ||
paavo v ete yad ditya ea rudro yad agnir oadh prsygnv ditya juhoti
rudrd eva pan antar dadhty atho oadhv eva pan ||
[[3-5-5-3]]
prati hpayati
kavir yajasya vi tanoti panth nkasya phe adhi rocane diva | yena havya
vahasi ysi dta ita pracet amuta sanyn ||
ys te viv samidha santy agne y pthivym barhii srye y | ts te
gachantv huti ghtasya devyate yajamnya arma ||
sna suvrya ryas poa svaviyam | bhaspatin ry svagkto mahya
yajamnya tiha ||
[[3-5-6-1]]
sa tv nahymi payas ghtena sa tv nahymy apa oadhbhi | sa tv
nahymi prajayham adya s dkit sanavo vjam asme ||
praitu brahmaas patn vedi varena sdatu |
athham anukmin sve loke vi iha |
suprajasas tv vaya supatnr upa sedima | agne sapatnadambhanam adabdhso
adbhyam ||
ima vi ymi varuasya pam ||
[[3-5-6-2]]
yam abadhnta svit suketa | dhtu ca yonau suktasya loke syonam me saha
paty karomi ||
prehy udehy tasya vmr anv agnis te 'gra nayatv aditir madhya dadat
rudrvassi yuv nma m m hiss |
vasubhyo rudrebhya dityebhyo vivebhyo vo devebhya pannejanr ghmi
yajya va pannejan sdaymi
vivasya te vivvato viyvata ||
[[3-5-6-3]]
tavgne vmr anu sadi viv retsi dhiya |
agan devn yajo ni devr devebhyo yajam aiann asmint sunvati yajamna ia
svhkt samudreh gandharvam tihatnu | vtasya patmann ia it ||
[[3-5-7-1]]
vaakro vai gyatriyai iro 'chinat tasyai rasa parpatat sa pthivm prviat sa
khadiro 'bhavad yasya khdira sruvo bhavati chandasm eva rasenva dyati saras
asyhutayo bhavanti
ttyasym ito divi soma st ta gyatry harat tasya praam achidyata tat paro
'bhavat tat parasya praatva yasya praamay juh ||
[[3-5-7-2]]
bhavati saumy asyhutayo bhavanti juante 'sya dev huts |
Taittirya-Sahita - Searchable Text, Page 173 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
dev vai brahmann avadanta tat para upot surav vai nma yasya paramay
juhr bhavati na ppa loka oti
brahma vai paro vi maruto 'nna vi mruto 'vattho yasya paramay juhr
bhavaty vatthy upabhd brahmaaivnnam ava runddhe 'tho brahma ||
[[3-5-7-3]]
eva viy adhy hati
rra vai paro vi avattho yat paramay juhr bhavaty vatthy upabhd
rram eva viy adhy hati
prajpatir v ajuhot s yatrhuti pratyatihat tato vikakata ud atihat tata
praj asjata yasya vaikakat dhruv bhavati praty evsyhutayas tihanty atho
praiva jyate |
etad vai sruv rpa yasyaivarp sruco bhavanti sarvy evaina rpi
panm upa tihante nsyparpam tma jyate ||
[[3-5-8-1]]
upaymaghto 'si prajpataye tv jyotimate jyotimanta ghmi dakya
dakavdhe rta devebhyo 'gnijihvebhyas tvartyubhya indrajyehebhyo
varuarjabhyo vtpibhya parjanytmabhyo dive tvntarikya tv pthivyai tv |
apendra dviato mano 'pa jijysato jahy apa yo no 'rtyati ta jahi
prya tvpnya tv vynya tv sate tvsate tvdbhyas tvauadhbhyo
vivebhyas tv bhutebhyo yata praj 1 ajyanta tasmai tv prajpataye
vibhdvne jyotimate jyotimanta juhomi ||
[[3-5-9-1]]
y v adhvaryu ca yajamna ca devatm antaritas tasy vcyete
prjpatya dadhigraha ghyt
prajpati sarv devats |
devatbhya eva ni hnuvte
jyeho v ea grahm |
yasyaia ghyate jyaihyam eva gachati
sarvs v etad devatn rpa yad ea grahas |
yasyaia ghyate sarvy evaina rpi panm upa tihante |
upaymaghta ||
[[3-5-9-2]]
asi prajpataye tv jyotimate jyotimanta ghmty ha
jyotir evaina samnn karoti |
agnijihvebhyas tvartyubhya ity ha |
etvatr vai devats
tbhya evaina sarvbhyo ghti |
apendra dviato mana ity ha
bhrtvypanuttyai
prya tvpnya tvety ha
prn eva yajamne dadhti
tasmai tv prajpataye vibhdvne jyotimate jyotimanta juhomi ||
[[3-5-9-3]]
ity ha
prajpati sarv devat
sarvbhya evaina devatbhyo juhoti |
jyagraha ghyt tejaskmasya
Taittirya-Sahita - Searchable Text, Page 174 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
tejo v jyam |
tejasvy eva bhavati
somagraha ghyd brahmavarcasakmasya
brahmavarcasa vai somas |
brahmavarcasy eva bhavati
dadhigraha ghyt paukmasya |
rg vai dadhi |
rk paavas |
rjaivsm rjam pan ava runddhe ||
[[3-5-10-1]]
tve kratum api vjanti vive dvir yad ete trir bhavanty m | svdo svdya
svdun sj sam ata u madhu madhunbhi yodhi ||
upaymaghto 'si prajpataye tv jua ghmy ea te yoni prajpataye tv |
pragrahn ghty etvad v asti yvad ete grah stom chandsi phni
dio yvad evsti tat ||
[[3-5-10-2]]
ava runddhe
jyeh v etn brhma pur vidvm akran tasmt te sarv dio 'bhijit
abhvan yasyaite ghyante jyaihyam eva gachaty abhi dio jayati
paca ghyante paca dia sarvsv eva dikv dhnuvanti
navanava ghyante nava vai purue pr prn eva yajamneu dadhati
pryaye codayanye ca ghyante pr vai pragrah ||
[[3-5-10-3]]
prair eva prayanti prair ud yanti
daame 'han ghyante pr vai pragrah prebhya khalu v etat praj yanti
yad vmadevya yone cyavate daame 'han vmadevya yone cyavate yad
daame 'han ghyante prebhya eva tat praj na yanti ||
[[3-5-11-1]]
pra deva devy dhiy bharat jtavedasam | havy no vakad nuak ||
ayam u ya pra devayur hot yajya nyate | ratho na yor abhvto ghvn cetati
tman ||
ayam agnir uruyaty amtd iva janmana | sahasa cit sahyn devo jvtave kta ||
iys tv pade vaya nbh pthivy adhi | jtavedo ni dhmahy agne havyya
vohave ||
[[3-5-11-2]]
agne vivebhi svanka devair rvantam prathama sda yonim | kulyina
ghtavanta savitre yaja naya yajamnya sdhu ||
sda hota sva u loke cikitvnt sday yaja suktasya yonau | devvr devn
havi yajsy agne bhad yajamne vayo dh ||
ni hot hotadane vidnas tveo ddiv asadat sudaka | adabdhavratapramatir
vasiha sahasrambhara ucijihvo agni ||
tva dtas tvam ||
[[3-5-11-3]]
u na parasps tva vasya vabha praet | agne tokasya nas tane tannm
aprayuchan ddyad bodhi gop ||
abhi tv deva savitar na vrym | sadvan bhgam mahe ||
Taittirya-Sahita - Searchable Text, Page 175 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
mah dyau pthiv ca na ima yajam mimikatm | pipt no bharmabhi ||
tvm agne pukard adhy atharv nir amanthata | mrdhno vivasya vghata ||
tam u ||
[[3-5-11-4]]
tv dadhya i putra dhe atharvaa | vtrahaam puradaram ||
tam u tv pthyo v sam dhe dasyuhantamam dhanajaya raerae ||
uta bruvantu jantava ud agnir vtrahjani | dhanajayo raerae ||
ya haste na khdina iu jta na bibhrati | vim agni svadhvaram ||
pra deva devavtaye bharat vasuvittamam | sve yonau ni datu ||
||
[[3-5-11-5]]
jta jtavedasi priya ittithim | syona ghapatim ||
agningni sam idhyate kavir ghapatir yuv | havyav juhvsya ||
tva hy agne agnin vipro viprea sant sat | saka sakhy samidhyase ||
tam marjayanta sukratum puroyvnam jiu | sveu kayeu vjinam ||
yajena yajam ayajanta devs tni dharmi prathamny san | te ha nkam
mahimna sacante yatra prve sdhy santi dev ||
[[4-1-1-1]]
yujna prathamam manas tatvya savit dhiya | agni jyotir nicyya pthivy
adhy bharat ||
yuktvya manas devnt suvar yato dhiy divam | bhaj jyoti kariyata savit pra
suvati tn ||
yuktena manas vaya devasya savitu save | suvargeyya aktyai ||
yujate mana uta yujate dhiyo vipr viprasya bhato vipacita | vi hotr dadhe
vayuvid eka it ||
[[4-1-1-2]]
mah devasya savitu pariuti ||
yuje vm brahma prvya namobhir vi lok yanti pathyeva sr | vanti vive
amtasya putr ye dhmni divyni tasthu ||
yasya prayam av anya id yayur dev devasya mahimnam arcata | ya prthivni
vimame sa etao rajsi deva savit mahitvan ||
deva savita pra suva yajam pra suva ||
[[4-1-1-3]]
yajapatim bhagya divyo gandharva ketap keta na puntu vcas patir
vcam adya svadti na ||
ima no deva savitar yajam pra suva devyuva sakhivida satrjita
dhanajita suvarjitam ||
c stoma sam ardhaya gyatrea rathataram | bhad gyatravartani ||
devasya tv savitu prasave 'vinor bhubhym po hastbhym gyatrea
chandas dade 'girasvat |
abhrir asi nri ||
[[4-1-1-4]]
asi pthivy sadhasthd agnim puryam agirasvad bhara traiubhena tv
chandas dade 'girasvat |
babhrir asi nrir asi tvay vaya sadhastha gni akema khanitum purya
jgatena tv chandas dade 'girasvat |
Taittirya-Sahita - Searchable Text, Page 176 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
hasta dhya savit bibhrad abhri hirayaym | tay jyotir ajasram id agni khtv
na bharnuubhena tv chandas dade 'girasvat ||
[[4-1-2-1]]
imm agbhan raanm tasya prva yui vidatheu kavy | tay dev sutam
babhvur tasya smant saram rapant ||
pratrta drava varihm anu savatam | divi te janma paramam antarike
nbhi pthivym adhi yoni ||
yujth rsabha yuvam asmin yme vavas | agnim bharantam asmayum ||
yogeyoge tavastara vjevje havmahe | sakhya indram taye ||
pratrvan ||
[[4-1-2-2]]
ehy avakrmann aast rudrasya gapatyn mayobhr ehi | urv antarikam anv ihi
svastigavytir abhayni kvan ||
p sayuj saha pthivy sadhasthd agnim puriyam agirasvad achehi |
agnim puryam agirasvad achemas |
agnim puryam agirasvad bhariymas |
agnim puryam agirasvad bharma |
anv agnir uasm agram akhyad anv ahni prathamo jtaved | anu sryasya ||
[[4-1-2-3]]
purutr ca ramn anu dyvpthiv tatna ||
gatya vjy adhvana sarv mdho vi dhnute | agni sadhasthe mahati caku ni
cikate ||
kramya vjin pthivm agnim icha ruc tvam | bhy vtvya no brhi yata
khanma ta vayam ||
dyaus te pham pthiv sadhastham tmntarika samudras te yoni | vikhyya
caku tvam abhi tiha ||
[[4-1-2-4]]
ptanyata ||
ut krma mahate saubhagysmd sthnd draviod vjin | vaya syma
sumatau pthivy agni khaniyanta upasthe asy ||
ud akramd draviod vjy arvka sa loka suktam pthivy | tata khanema
supratkam agni suvo ruh adhi nka uttame ||
devr upa sja madhumatr ayakmya prajbhya | ts sthnd uj jihatm
oadhaya supippal ||
jigharmi ||
[[4-1-2-5]]
agnim manas ghtena pratikyantam bhuvanni viv | pthu tirac vayas
bhanta vyaciham anna rabhasa vidnam ||
tv jigharmi vacas ghtenrakas manas taj juasva | maryar sphayadvaro
agnir nbhime tanuv jarha ||
pari vjapati kavir agnir havyny akramt | dadhad ratnni due ||
pari tvgne pura vaya vipra sahasya dhmahi | dhadvara divedive
bhettram bhagurvata ||
tvam agne dyubhis tvam uukais tvam adbhyas tvam amanasa pari | tva
vanebhyas tvam oadhbhyas tva n npate jyase uci ||
[[4-1-3-1]]
Taittirya-Sahita - Searchable Text, Page 177 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
devasya tv savitu prasave 'vinor bhubhym po hastbhym pthivy
sadhasthe 'gnim puryam agirasvat khanmi ||
jyotimanta tvgne supratkam ajasrea bhnun ddynam | ivam prajbhyo
'hisantam pthivy sadhasthe 'gnim puryam agirasvat khanmi ||
apm pham asi saprath urv agnim bhariyad aparvapiham | vardhamnam
maha ca pukara divo mtray vari prathasva ||
arma ca stha ||
[[4-1-3-2]]
varma ca stho achidre bahule ubhe | vyacasvat sa vasthm bhartam agnim
puryam ||
sa vasth suvarvid samc uras tman | agnim antar bhariyant jyotimantam
ajasram it ||
puryo 'si vivabhar | atharv tv prathamo nir amanthad agne
tvm agne pukard adhy atharv nir amanthata | mrdhno vivasya vghata ||
tam u tv dadhya i putra dhe ||
[[4-1-3-3]]
atharvaa | vtrahaam pura daram ||
tam u tv pthyo v sam dhe dasyuhantamam | dhanajaya raerae ||
sda hota sva u loke cikitvnt sday yaja suktasya yonau | devvr devn
havi yajsy agne bhad yajamne vayo dh ||
ni hot hotadane vidnas tveo ddiv asadat sudaka | adabdhavratapramatir
vasiha sahasrambhara ucijihvo agni ||
sa sdasva mah asi ocasva ||
[[4-1-3-4]]
devavtama | vi dhmam agne aruam miyedhya sja praasta daratam ||
janiv hi jenyo agre ahnm hito hitev aruo vaneu | damedame sapta ratn
dadhno 'gnir hot ni asd yajyn ||
[[4-1-4-1]]
sa te vyur mtariv dadhtttnyai hdaya yad viliam | devn ya carati
prathena tasmai ca devi vaa astu tubhyam ||
sujto jyoti saha arma vartham sada suva | vso agne vivarpa sa
vyayasva vibhvaso ||
ud u tiha svadhvarv no devy kp | de ca bhs bhat suukvanir gne yhi
suastibhi ||
[[4-1-4-2]]
rdhva u a taye tih devo na savit | rdhvo vjasya sanit yad ajibhir
vghadbhir vihvaymahe ||
sa jto garbho asi rodasyor agne crur vibhta oadhu | citra iu pari tamsy
akta pra mtbhyo adhi kanikradad g ||
sthiro bhava vvaga ur bhava vjy arvan | pthur bhava suadas tvam agne
puravhana ||
ivo bhava ||
[[4-1-4-3]]
prajbhyo mnubhyas tvam agira | m dyvpthiv abhi uco mntarikam
m vanaspatn ||
Taittirya-Sahita - Searchable Text, Page 178 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
praitu vj kanikradan nnadad rsabha patv | bharann agnim puryam m pdy
yua pur ||
rsabho v kanikradat suyukto va rathe | sa vm agnim puryam ur dto
vahd ita ||
vgni vaam bharann ap garbha samudriyam | agna yhi ||
[[4-1-4-4]]
vtaya ta satyam ||
oadhaya prati ghtgnim eta ivam yantam abhy atra yumn | vyasyan viv
amatr artr nidan no apa durmati hanat ||
oadhaya prati modadhvam enam pupvat supippal | aya vo garbha tviya
pratna sadhastham sadat ||
[[4-1-5-1]]
vi pjas pthun oucno bdhasva dvio rakaso amv | suarmao bhata
armai sym agner aha suhavasya pratau ||
po hi h mayobhuvas t na rje dadhtana | mahe raya cakase ||
yo va ivatamo rasas tasya bhjayate 'ha na | uatr iva mtara ||
tasm ara gamma vo yasya kayya jinvatha | po janayath ca na ||
mitra ||
[[4-1-5-2]]
sasjya pthivm bhmi ca jyoti saha | sujta jtavedasam agni
vaivnara vibhum ||
ayakmya tv sa sjmi prajbhya | vive tv dev vaivnar sa sjantv
nuubhena chandasgirasvat ||
rudr sambhtya pthivm bhaj jyoti sam dhire | tem bhnur ajasra ic chukro
deveu rocate ||
sas vasubh rudrair dhrai karmaym mdam | hastbhym mdv ktv
sinvl karotu ||
[[4-1-5-3]]
tm ||
sinval sukapard sukrr svaupa | s tubhyam adite maha okh dadhtu
hastayo ||
ukh karotu akty bhubhym aditir dhiy | mt putra yathopasthe sgnim
bibhartu garbha ||
makhasya iro 'si
yajasya pade stha |
vasavas tv kvantu gyatrea chandasgirasvat pthivy asi rudrs tv kvantu
traiubhena chandasgirasvad antarikam asi ||
[[4-1-5-4]]
ditys tv kvantu jgatena chandasgirasvad dyaur asi vive tv dev
vaivnar kvantv nuubhena chandasgirasvad dio 'si dhruvsi dhray
mayi praj ryas poa gaupatya surrya sajtn yajamnya |
adityai rsnsi |
aditis te bila ghtu pktena chandasgirasvat |
ktvya s mahm ukhm mnmay yonim agnaye | tm putrebhya sam pryachad
aditi rapayn iti ||
[[4-1-6-1]]
Taittirya-Sahita - Searchable Text, Page 179 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
vasavas tv dhpayantu gyatrea chandasgirasvad rudrs tv dhpayantu
traiubhena chandasgirasvad ditys tv dhpayantu jgatena
chandasgirasvad vive tv dev vaivnar dhpayantv nuubhena
chandasgirasvad indras tv dhpayatv agirasvad vius tv dhpayatv
agirasvad varuas tv dhpayatv agirasvat |
aditis tv dev vivadevyvat pthivy sadhasthe 'girasvat khanatv avaa
devn tv patn ||
[[4-1-6-2]]
devr vivadevyvat pthivy sadhasthe 'girasvad dadhatkhe
dhias tv devr vivadevyvat pthivy sadhasthe 'girasvad abhndhatm
ukhe gns tv devr vivadevyvat pthivy sadhasthe 'girasvac
chrapayantkhe vartrayo janayas tv devr vivadevyvat pthivy sadhasthe
'girasvat pacantkhe |
mitraitm ukhm pacai m bhedi |
et te pari dadmy abhittyai
abhmm ||
[[4-1-6-3]]
mahin divam mitro babhva saprath | uta ravas pthivm ||
mitrasya caradhta ravo devasya snasim | dyumna citraravastamam ||
devas tv savitod vapatu supi svaguri | subhur uta akty ||
apadyamn pthivy dia pa | ut tiha bhat bhavordhv tiha dhruv
tvam ||
vasavas tv chndantu gyatrea chandasgirasvad rudrs tv chndantu
traiubhena chandasgirasvad ditys tv chndantu jgatena chandasgirasvad
vive tv dev vaivnar chndantv nuubhena chandasgirasvat ||
[[4-1-7-1]]
sams tvgna tavo vardhayantu savatsar ayo yni saty | sa divyena ddihi
rocanena viv bhhi pradia pthivy ||
sa cedhyasvgne pra ca bodhayainam uc ca tiha mahate saubhagya | m ca
ad upasatt te agne brahmas te yaasa santu mnye ||
tvm agne vate brhma ime ivo agne ||
[[4-1-7-2]]
savarae bhav na | sapatnah no abhimtijic ca sve gaye jghy aprayuchan ||
ihaivgne adhi dhray rayim m tv ni kran prvacito nikria | katram agne
suyamam astu tubhyam upasatt vardhat te anita ||
katregne svyu sa rabhasva mitregne mitradheye yatasva | sajtnm
madhyamasth edhi rjm agne vihavyo ddihha ||
ati ||
[[4-1-7-3]]
nibo ati sridho 'ty acittim aty artim agne | viv hy agne durit
sahasvthsmabhya sahavr rayi d ||
andhyo jtaved anito vir agne katrabhd ddihha | viv pramucan
mnur bhiya ivbhir adya pari phi no vdhe ||
bhaspate savitar bodhayaina saita cit satar sa idhi | vardhayainam
mahate saubhagya ||
[[4-1-7-4]]
Taittirya-Sahita - Searchable Text, Page 180 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
viva enam anu madantu dev ||
amutrabhyd adha yad yamasya bhaspate abhiaster amuca | praty auhatm
avin mtyum asmd devnm agne bhiaj acbhi ||
ud vaya tamasas pari payanto jyotir uttaram | deva devatr sryam aganma
jyotir uttamam ||
[[4-1-8-1]]
rdhv asya samidho bhavanty rdhv ukr ocy agne | dyumattam
supratkasya sno ||
tannapd asuro vivaved devo deveu deva | patha nakti madhv ghtena ||
madhv yaja nakase prno naraso agne | sukd deva savit vivavra ||
achyam eti avas ghteneno vahnir namas | agni sruco adhvareu prayatsu ||
sa yakad asya mahimnam agne sa ||
[[4-1-8-2]]
mandrsu prayasa | vasu cetiho vasudhtama ca ||
dvro devr anv asya vive vrat dadante agne | uruvyacaso dhmn patyamn ||
te asya yoae divye na yonv usnakt | ima yajam avatm adhvara na ||
daivy hotrv rdhvam adhvara no 'gner jihvm abhi gtam | kuta na
sviim ||
tisro devr barhir eda sadantv i sarasvat ||
[[4-1-8-3]]
bhrat mah gn ||
tan nas turpam adbhutam puruku tva suvram | ryas poa vi yatu nbhim
asme ||
vanaspate 'va sj raras tman deveu | agnir havya amit sdayti ||
agne svh kuhi jtaveda indrya havyam | vive dev havir ida juantm ||
hirayagarbha sam avartatgre bhtasya jta patir eka st | sa ddhra pthiv
dym ||
[[4-1-8-4]]
utem kasmai devya havi vidhema ||
ya prato nimiato mahitvaika id rj jagato babhva | ya e asya dvipada
catupada kasmai devya havi vidhema ||
ya tmad balad yasya viva upsate praia yasya dev | yasya chymta
yasya mtyu kasmai devya havi vidhema ||
yasyeme hima vanto mahitv yasya samudra rasay saha ||
[[4-1-8-5]]
hu | yasyem pradio yasya bh kasmai devya bavi vidhema ||
ya krandas avas tastabhne abhyaiketm manas rejamne | yatrdhi sra
uditau vyeti kasmai devya havi vidhema ||
yena dyaur ugr pthiv ca dhe yena suva stabhita yena nka | yo antarike
rajaso vimna kasmai devya havi vidhema ||
po ha yan mahatr vivam ||
[[4-1-8-6]]
yan daka dadhn janayantr agnim | tato devn nir avartatsur eka kasmai
devya havi vidhema ||
ya cid po mahin paryapayad daka dadhn janayantr agnim | yo devev adhi
deva eka st kasmai devya havi vidhema ||
Taittirya-Sahita - Searchable Text, Page 181 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[4-1-9-1]]
ktim agnim prayuja svh mano medhm agnim prayuja svh citta
vijtam agnim prayuja svh vco vidhtim agnim prayuja svh prajpataye
manave svhgnaye vaivnarya svh
vive devasya netur marto vta sakhya vive rya iudhyasi dyumna vta
puyase svh
m su bhitth m su rio dhasva vayasva su | amba dhu vrayasva ||
[[4-1-9-2]]
agni ceda kariyatha ||
dhasva devi pthivi svastaya sur my svadhay ktsi | jua devn idam
astu havyam ari tvam ud ihi yaje asmin ||
mitraitm ukh tapai m bhedi |
etm te pari dadmy abhittyai |
drvanna sarpirsuti pratno hot vareya | sahasas putro adbhuta ||
parasy adhi savato 'var abhy ||
[[4-1-9-3]]
tara | yatrham asmi t ava ||
paramasy parvato rhidava ih gahi | purya purupriyo 'gne tva tar mdha
||
sda tvam mtur asy upasthe vivny agne vayunni vidvn | mainm arci m
tapasbhi uco 'ntar asy ukrajyotir vi bhhi ||
antar agne ruc tvam ukhyai sadane sve | tasys tva haras tapa jtaveda ivo
bhava ||
ivo bhtv mahyam agne 'tho sda ivas tvam | iv ktv dia sarv sv
yonim ihsada ||
[[4-1-10-1]]
yad agne yni kni c te dri dadhmasi | tad astu tubhyam id ghta taj juasva
yavihya ||
yad atty upajihvik yad vamro atisarpati | sarva tad astu te ghta taj juasva
yavihya ||
rtrirtrim aprayvam bharatno 'vyeva tihate ghsam asmai | ryas poea
sam i madanto 'gne m te prative rima ||
nbh ||
[[4-1-10-2]]
pthivy samidhnam agni ryas poya bhate havmahe | irammadam
bhaduktha yajatra jetram agnim ptansu ssahim ||
y sen abhtvarr vydhinr uga uta | ye sten ye ca taskars ts te agne 'pi
dadhmy sye ||
darbhym maliml jambhyais taskar uta | hanbhy stenn bhagavas
ts tva khda sukhditn ||
ye janeu malimlava stensas taskar vane | ye ||
[[4-1-10-3]]
kakev aghyavas ts te dadhmi jambhayo ||
yo asmabhyam artyd ya ca no dveate jana | nindd yo asmn dipsc ca sarva
tam masmas kuru ||
Taittirya-Sahita - Searchable Text, Page 182 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
saitam me brahma saita vryam balam | saitam katra jiu yasyham
asmi purohita ||
ud em bh atiram ud varca ud balam | kiomi brahmamitrn un naymi ||
[[4-1-10-4]]
sv aham |
dno rukma urvy vy adyaud durmaram yu riye rucna | agnir amto
abhavad vayobhir yad ena dyaur ajanayat suret ||
viv rpi prati mucate kavi prsvd bhadra dvipade catupade | vi nkam
akhyat savit vareyo 'nu prayam uaso vi rjati ||
naktos samanas virpe dhpayete ium eka samc | dyv km rukma ||
[[4-1-10-5]]
antar vi bhti dev agni dhrayan draviod ||
suparo 'si garutmn trivt te iro gyatra caku stoma tm sma te tanr
vmadevyam bhadrathantare pakau yajyajiyam pucha chandsy agni
dhiiy aph yaji nma |
suparo 'si garutmn diva gacha suva pata ||
[[4-1-11-1]]
agne ya yajam adhvara vivata paribhr asi | sa id deveu gachati ||
soma ys te mayobhuva taya santi due | tbhir no 'vit bhava ||
agnir mrdh
bhuva |
tva na soma
y te dhmni |
tat savitur vareyam bhargo devasya dhmahi | dhiyo yo na pracodayt ||
acitt yac cakm daivye jane dnair dakai prabht pruatvat ||
[[4-1-11-2]]
deveu ca savitar mnueu ca tva no atra suvatd angasa ||
codayitr sntn cetant sumatnm | yaja dadhe sarasvat ||
pvrav kany citryu sarasvat vrapatn dhiya dht | gnbhir achidra araa
sajo durdhara gate arma yasat ||
p g anv etu na p rakatv arvata | p vja sanotu na ||
ukra te anyad yajata te anyat ||
[[4-1-11-3]]
viurpe ahan dyaur ivsi | viv hi my avasi svadhvo bhadr te pann iha rtir
astu ||
te 'vardhanta svatavaso mahitvan nka tasthur uru cakrire sada | viur yad
dhvad vaam madacyuta vayo na sdann adhi barhii priye |
pra citram arka gate turya mrutya svatavase bharadhvam | ye sahsi
sahas sahante ||
[[4-1-11-4]]
rejate agne pthiv makhebhya ||
vive devs |
vive dev |
dyv na pthiv ima sidhram adya divispam | yaja deveu yachatm ||
pra prvaje pitar navyasbhir grbhi kudhva sadane tasya | no dyvpthiv
daivyena janena ytam mahi v vartham ||
Taittirya-Sahita - Searchable Text, Page 183 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
agni stomena bodhaya samidhno amartyam | havy deveu no dadhat ||
sa havyav amartya uig dta canohita | agnir dhiy sam vati ||
a no bhavantu
vjevje ||
[[4-2-1-1]]
vio kramo 'sy abhimtih gyatra chanda roha pthivm anu vi kramasva
nirbhakta sa ya dvimo vio kramo 'sy abhiastih traiubha chanda
rohntarikam anu vi kramasva nirbhakta sa ya dvimo vio kramo 'sy
artyato hant jgata chanda roha divam anu vi kramasva nirbhakta sa ya
dvimo vio ||
[[4-2-1-2]]
kramo 'si atryato hantnuubha chanda roha dio 'nu vi kramasva nirbhakta
sa ya dvima |
akrandad agni stanayann iva dyau km rerihad vrudha samajan | sadyo
jajno vi hm iddho akhyad rodas bhnun bhty anta ||
agne 'bhyvartinn abhi na vartasvyu varcas sany medhay prajay dhanena
||
agne ||
[[4-2-1-3]]
agira ata te santv vta sahasra ta upvta | tsm poasya poea punar
no naam kdhi punar no rayim kdhi ||
punar rj ni vartasva punar agna iyu | punar na phi vivata ||
saha rayy ni vartasvgne pinvasva dhray | vivapsniy vivatas pari ||
ud uttama varua pam asmad avdhamam ||
[[4-2-1-4]]
vi madhyama rathya | ath vayam ditya vrate tavngaso aditaye syma ||
tvhram antar abhr dhruvas tihviccali | vias tv sarv vchantv asmin
rram adhi raya ||
agre bhann uasm rdhvo asthn nirjagmivn tamaso jyotigt | agnir bhnun
ruat svaga jto viv sadmny apr ||
sda tvam mtur asy ||
[[4-2-1-5]]
upasthe vivny agne vayunni vidvn | mainm arci m tapasbhi uco 'ntar
asy ukrajyotir vi bhhi ||
antar agne ruc tvam ukhyai sadane sve | tasys tva haras tapa jtaveda ivo
bhava ||
ivo bhtv mahyam agne 'tho sda ivas tvam | iv ktv dia sarv sv
yonim ihsada ||
hasa uciad vasur antarikasad dhot vediad atithir duroasat | nad varasad
vyomasad abj goj taj adrij tam bhat ||
[[4-2-2-1]]
divas pari prathama jaje agnir asmad dvityam pari jtaved | ttyam apsu
nma ajasram indhna ena jarate svdh ||
vidm te agne tredh trayi vidm te sadma vibhtam purutr | vidm te nma
parama guh yad vidm tam utsa yata jagantha ||
samudre tv nma apsv antar ncak dhe divo agna dhan | ttye tv ||
Taittirya-Sahita - Searchable Text, Page 184 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[4-2-2-2]]
rajasi tasthivsam tasya yonau mahi ahinvan ||
akrandad agni stanayann iva dyau km rerihad vrudha samajan | sadyo
jajno vi hm iddho akhyad rodas bhnun bhty anta ||
uik pvako arati sumedh martev agnir amto nidhyi | iyarti dhmam aruam
bharibhrad uc chukrea oci dym inakat ||
vivasya ketur bhuvanasya garbha ||
[[4-2-2-3]]
rodas apj jyamna | vu cid adrim abhinat parya jan yad agnim ayajanta
paca ||
rm udro dharuo raym mahm prrpaa somagop | vaso snu
sahaso apsu rj vi bhty agra uasm idhna ||
yas te adya kavad bhadraoce 'ppa deva ghtavantam agne | pra ta naya
pratar vasyo achbhi dyumna devabhakta yaviha ||
||
[[4-2-2-4]]
tam bhaja sauravasev agna ukthauktha bhaja asyamne | priya srye priyo
agn bhavty uj jtena bhinadad uj janitvai ||
tvm agne yajamn anu dyn viv vasni dadhire vryi | tvay saha draviam
ichamn vraja gomantam uijo vi vavru ||
dno rukma urvy vy adyaud durmaram yu riye rucna | agnir amto
abhavad vayobhir yad ena dyaur ajanayat suret ||
[[4-2-3-1]]
annapate 'nnasya no dehy anamvasya umia | pra pradtra tria rja no
dhehi dvipade catupade ||
ud u tv vive dev agne bharantu cittibhi | sa no bhava ivatama supratko
vibhvasu ||
pred agne jyotimn yhi ivebhir arcibhis tvam | bhadbhir bhnubhir bhsan m
hiss tanuv praj ||
samidhgni duvasyata ghtair bodhayattithim | ||
[[4-2-3-2]]
asmin havy juhotana ||
prapryam agnir bharatasya ve vi yat sryo na rocate bhad bh | abhi ya
prum ptansu tasthau ddya daivyo atithi ivo na ||
po dev prati ghta bhasmaitat syone kudhva surabhv u loke | tasmai
namant janaya supatnr mteva putram bibht sv enam ||
apsv agne sadhi ava ||
[[4-2-3-3]]
sauadhr anu rudhyase | garbhe sa jyase puna ||
garbho asy oadhn garbho vanaspatn | garbho vivasya bhtasygne garbho
apm asi ||
prasadya bhasman yonim apa ca pthivm agne | sasjya mtbhis tva
jyotimn punar sada ||
punar sadya sadanam apa ca pthivm agne | ee mtur yathopasthe 'ntar asy
ivatama ||
punar rj ||
Taittirya-Sahita - Searchable Text, Page 185 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[4-2-3-4]]
ni vartasva punar agna iyu | punar na phi vivata ||
saha rayy ni vartasvgne pinvasva dhray | vivapsniy vivatas pari ||
punas tvdity rudr vasava sam indhatm punar brahmo vasuntha yajai |
ghtena tva tanuvo vardhayasva saty santu yajamnasya km ||
bodh no asya vacaso yaviha mahihasya prabhtasya svadhva | pyati tvo
anu tvo gti vandrus te tanuva vande agne ||
sa bodhi srir maghav vasudv vasupati | yuyodhy asmad dvesi ||
[[4-2-4-1]]
apeta vta vi ca sarpatto ye 'tra stha pur ye ca ntan | add ida yamo
'vasnam pthivy akrann imam pitaro lokam asmai ||
agner bhasmsy agne puram asi
sajnam asi kmadharaam mayi te kmadharaam bhyt
sa y va priys tanuva sam priy hdayni va | tm vo astu ||
[[4-2-4-2]]
sampriya sampriys tanuvo mama ||
aya so agnir yasmint somam indra suta dadhe jahare vvana | sahasriya
vjam atya na sapti sasavnt sant styase jtaveda ||
agne divo aram ach jigsy ach dev cie dhiiy ye | y parastd rocane
sryasya y cvastd upatihanta pa ||
agne yat te divi varca pthivy yad oadhu ||
[[4-2-4-3]]
apsu v yajatra | yenntarikam urv tatantha tvea sa bhnur aravo ncak ||
puryso agnaya prvaebhi sajoasa | juant havyam hutam anamv io
mah ||
im agne purudasa sani go avattama havamnya sdha | syn na
sunus tanayo vijvgne s te sumatir bhtv asme ||
aya te yonir tviyo yato jto arocath | ta jnan ||
[[4-2-4-4]]
agna rohth no vardhay rayim ||
cid asi tay devataygiravad dhruv sda
paricid asi tay devataygirasvad dhruv sda
lokam pa chidram ptho sda iv tvam | indrgn tv bhaspatir asmin yonv
asadan ||
t asya sdadohasa soma ranti pnaya | janman devn vias triv
rocane diva ||
[[4-2-5-1]]
sam ita sa kalpeth sampriyau roci sumanasyamnau | iam rjam abhi
savasnau a vm mansi sa vrat sam u cittny karam ||
agne purydhip bhav tva na | iam rja yajamnya dhehi ||
puryas tvam agne rayimn puim asi | iv ktv dia sarv sv yonim
ihsada ||
bhavata na samanasau samokasau ||
[[4-2-5-2]]
Taittirya-Sahita - Searchable Text, Page 186 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
arepasau | m yaja hisiam m yajapati jtavedasau ivau bhavatam adya
na ||
mteva putram pthiv puryam agni sve yonv abhr ukh | t vivair devair
tubhi savidna prajpatir vivakarm vi mucatu ||
yad asya pre rajasa ukra jyotir ajyata | tan na parad ati dvio 'gne
vaivnara svh ||
nama su te nirte vivarpe ||
[[4-2-5-3]]
ayasmaya vi ct bandham etam | yamena tva yamy savidnottama nkam
adhi rohayemam ||
yat te dev nirtir babandha dma grvsv avicartyam | ida te tad vi ymy yuo
na madhyd ath jva pitum addhi pramukta ||
yasys te asy krra sa juhomy em bandhnm avasarjanya | bhmir iti tv
jan vidur nirti ||
[[4-2-5-4]]
iti tvham pari veda vivata ||
asunvantam ayajamnam icha stenasyety taskarasynv ei | anyam asmad icha
a ta ity namo devi nirte tubhyam astu ||
devm aha nirti vandamna piteva putra dasaye vacobhi | vivasya y
jyamnasya veda iraira prati sr vi cae ||
niveana sagamano vasn viv rpbhi cae ||
[[4-2-5-5]]
acbhi | deva iva savit satyadharmendro na tasthau samare pathnm ||
sa varatr dadhtana nir hvn kotana | sicmah avaam udria vaya
vivhdastam akitam ||
nikthvam avaa suvaratra suecanam | udria sice akitam ||
sr yujanti kavayo yug vi tanvate pthak | dhr deveu sumnay
yunakta sr vi yug tanota kte yonau vapateha ||
[[4-2-5-6]]
bjam | gir ca rui sabhar asan no nedya it sy pakvam yat ||
lgalam pavrava sueva sumatitsaru | ud it kati gm avim prapharvaya ca
pvarm | prasthvad rathavhanam ||
una na phl vi tudantu bhmi una kn abhi yantu vhn | unam
parjanyo madhun payobhi unsr unam asmsu dhattam ||
kma kmadughe dhukva mitrya varuya ca | indrygnaye pa
oadhbhya prajbhya ||
ghtena st madhun samakt vivair devair anumat marudbhi | rjasvat payas
pinvamnsmnt ste payasbhyvavtsva ||
[[4-2-6-1]]
y jt oadhayo devebhyas triyugam pur | mandmi babhrm aha ata
dhmni sapta ca ||
ata vo amba dhmni sahasram uta vo ruha | ath atakratvo yyam imam me
agada kta ||
pupvat prasvat phalinr aphal uta | av iva sajitvarr vrudha prayiava
||
oadhr iti mtaras tad vo devr upa bruve | rapsi vighnatr ita rapa ||
Taittirya-Sahita - Searchable Text, Page 187 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[4-2-6-2]]
ctayamn ||
avatthe vo niadanam pare vo vasati kt | gobhja it kilsatha yat sanavatha
pruam ||
yad aha vjayann im oadhr hasta dadhe | tm yakmasya nayati pur
jvagbho yath ||
yad oadhaya sagachante rjna samitv iva | vipra sa ucyate bhiag
rakohmvactana ||
niktir nma vo mtth yya stha sakt | sar patatri ||
[[4-2-6-3]]
sthana yad mayati ni kta ||
any vo anym avatv anynyasy upvata | t sarv oadhaya savidn idam
me prvat vaca ||
uc chum oadhn gvo gohd iverate | dhana saniyantnm tmna tava
prua ||
ati viv parih stena iva vrajam akramu | oadhaya prcucyavur yat ki ca
tanuv rapa ||
y ||
[[4-2-6-4]]
ta tasthur tmna y viviu paruparu | ts te yakma vi bdhantm ugro
madhyamar iva ||
ska yakma pra pata yenena kikidvin | ska vtasya dhrjy ska naya
nihkay ||
avvat somavatm rjayantm udojasam | vitsi sarv oadhr asm ariattaye
||
y phalinr y aphal apup y ca pupi | bhaspatiprasts t no mucantv
ahasa ||
y ||
[[4-2-6-5]]
oadhaya somarj pravi pthivm anu | ts tvam asy uttam pra o
jvtave suva ||
avapatantr avadan diva oadhaya pari | ya jvam anavmahai na sa riyti
prua ||
y cedam upavanti y ca dram pargat | iha sagatya t sarv asmai sa
datta bheajam ||
m vo riat khanit yasmai cha khanmi va | dvipac catupad asmka sarvam
astv anturam ||
oadhaya sa vadante somena saha rj | yasmai karoti brhmaas ta rjan
praymasi ||
[[4-2-7-1]]
m no hisj janit ya pthivy yo v diva satyadharm jajna | ya cpa candr
bhatr jajna kasmai devya havi vidhema ||
abhyvartasva pthivi yajena payas saha | vap te agnir iito 'va sarpatu ||
agne yat te ukra yac candra yat pta yad yajiyam | tad devebhyo bharmasi
||
iam rjam aham ita ||
[[4-2-7-2]]
Taittirya-Sahita - Searchable Text, Page 188 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
dada tasya dhmno amtasya yone | no gou viatv auadhu jahmi sedim
anirm amvm ||
agne tava ravo vayo mahi bhrjanty arcayo vibhvaso | bhadbhno avas vjam
ukthya dadhsi dsue kave ||
irajyann agne prathayasva jantubhir asme ryo amartya | sa daratasya vapuo vi
rjasi paki snasi rayim ||
rjo napj jtaveda suastibhir mandasva ||
[[4-2-7-3]]
dhtibhir hita | tve ia sa dadhur bhriretasa citrotayo vmajt ||
pvakavarc ukravarc annavarc ud iyari bhnun | putra pitar vicarann
upvasy ubhe paki rodas ||
tvnam mahia vivacaraim agni sumnya dadhire puro jan | rutkara
saprathastamam tv gir daivyam mnu yug ||
nikartram adhvarasya pracetasa kayanta rdhase mahe | rtim bhgm
uija kavikratum paki snasim ||
[[4-2-7-4]]
rayim ||
cita stha paricita rdhvacita rayadhva tay devataygirasvad dhruv sdata ||
pyyasva sam etu te vivata soma viyam | bhav vjasya sagathe ||
sa te paysi sam u yantu vj sa viyny abhimtiha | pyyamno
amtya soma divi ravnsy uttamni dhiva ||
[[4-2-8-1]]
abhy asthd viv ptan arts tad agnir ha tad u soma ha | bhaspati savit
tan ma ha pu mdht suktasya loke ||
yad akranda prathama jyamna udyant samudrd uta v purt | yenasya
pak hariasya bh upastuta janima tat te arvan ||
apm pham asi yonir agne samudram abhita pinvamnam | vardhamnam
maha ||
[[4-2-8-2]]
ca pukara divo mtray var prathasva ||
brahma jajnam prathamam purastd vi smata suruco vena va | sa budhniy
upam asya vih sata ca yonim asata ca viva ||
hirayagarbha sam avartatgre bhtasya jta patir eka st | sa ddhra pthiv
dym utem kasmai devya havi vidhema ||
drapsa caskanda pthivm anu ||
[[4-2-8-3]]
dym ima ca yonim anu ya ca prva | ttya yonim anu sacaranta drapsa
juhomy anu sapta hotr ||
namo astu sarpebhyo ye ke ca pthivm anu | ye antarike ye divi tebhya sarpebhyo
nama ||
ye 'do rocane divo ye v sryasya ramiu | yem apsu sada kta tebhya
sarpebhyo nama ||
y iavo ytudhnn ye v vanaspatr anu | ye vvaeu erate tebhya
sarpebhyo nama ||
[[4-2-9-1]]
Taittirya-Sahita - Searchable Text, Page 189 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
dhruvsi dharustt vivakarma sukrit | m tv samudra ud vadhn m
suparo 'vyathamn pthiv dha ||
prajpatis tv sdayatu pthivy phe vyacasvatm prathasvatm pratho 'si
pthivy asi bhr asi bhmir asy aditir asi vivadhy vivasya bhuvanasya dhartr
pthiv yacha pthiv dha pthivm m hisr vivasmai prya
vynyodnya pratihyai ||
[[4-2-9-2]]
caritrygnis tvbhi ptu mahy svasty chardi atamena tay
devataygirasvad dhruv sda
ktkt prarohant paruaparua pari | ev no drve pra tanu sahasrea
atena ca ||
y atena pratanoi sahasrea virohasi tasys te devake vidhema havi vayam ||
ahsi sahamn sahasvrt sahasvrtyata
sahasva ptan sahasva ptanyata sahasravry ||
[[4-2-9-3]]
asi s m jinva ||
madhu vt tyate madhu karanti sindhava | mdhvr na santv oadh ||
madhu naktam utoasi madhumat prthiva raja | madhu dyaur astu na pit ||
madhumn no vanaspatir madhum astu srya | mdhvr gvo bhavantu na ||
mah dyau pthiv ca na ima yajam mimikatm | pipt no bharmabhi ||
tad vio paramam ||
[[4-2-9-4]]
pada sad payanti sraya | divva cakur tatam ||
dhruvsi pthivi sahasva ptanyata | syt devebhir amteng ||
ys te agne srye ruca udyato divam tanvanti ramibhi | tbhi sarvbh ruce
janya nas kdhi ||
y vo dev srye ruco gov aveu y ruca | indrgn tbhi sarvbh ruca no
dhatta bhaspate
vir ||
[[4-2-9-5]]
jyotir adhrayat samr jyotir adhrayat svar jyotir adhrayat
agne yukv hi ye tavvso deva sdhava | ara vahanty ava ||
yukv hi devahtam av agne rathr iva | ni hot prvya sada ||
drapsa caskanda pthivm anu dym ima ca yonim anu ya ca prva | ttya
yonim anu sacaranta drapsa juhomy anu sapta ||
[[4-2-9-6]]
hotr ||
abhd ida vivasya bhuvanasya vjinam agner vaivnarasya ca | agnir jyoti
jyotimn rukmo varcas varcasvn ||
ce tv ruce tv
sam it sravanti sarito na dhen | antar hd manas pyamn | ghtasya dhr
abhi ckami | hirayayo vetaso madhya sm ||
tasmint suparo madhukt kuly bhajann ste madhu devatbhya | tasysate
haraya sapta tre svadh duhn amtasya dhrm ||
[[4-2-10-1]]
Taittirya-Sahita - Searchable Text, Page 190 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
ditya garbham payas samajant sahasrasya pratim vivarpam | pari vgdhi
haras mbhi mka atyua kuhi cyamna ||
imam m hisr dvipdam pan sahasrka medha cyamna | mayum
rayam anu te dimi tena cinvnas tanuvo ni da ||
vtasya dhrji varuasya nbhim ava jajna sarirasya madhye | iu
nadn harim adribuddham agne m his ||
[[4-2-10-2]]
parame vyoman ||
imam m hisr ekaapham pan kanikrada vjina vjineu | gauram
rayam anu te dimi tena cinvnas tanuvo ni da ||
ajasram indum aruam bhurayum agnim e prvacittau namobhi | sa parvabhir
tua kalpamno gm m hisr aditi virjam ||
ima samudra atadhram utsa vyacyamnam bhuvanasya madhye | ghta
duhnm aditi janygne m ||
[[4-2-10-3]]
his parame vyoman | gavayam rayam anu te dimi tena cinvnas tanuvo ni
da ||
vartri tvaur varuasya nbhim avi jajn rajasa parasmt | mah
sahasrm asurasya maym agne m his parame vyoman ||
imm ryu varuasya my tvacam pan dvipad catupadm | tvau
prajnm prathama janitram agne m his parame vyoman | uram rayam
anu ||
[[4-2-10-4]]
te dimi tena cinvnas tanuvo ni da ||
yo agnir agnes tapaso 'dhi jta oct pthivy uta v divas pari | yena praj
vivakarm vyna tam agne hea pari te vaktu ||
aj hy agner ajania garbht s v apayaj janitram agre | tay roham yann upa
medhysa tay dev devatm agra yan | arabham rayam nu te dimi tena
cinvnas tanuvo ni da ||
[[4-2-11-1]]
indrgn rocan diva pari vjeu bhatha | tad v ceti pra rvyam ||
nathad vtram uta sanoti vjam indr yo agn sahur saparyt | irajyant vasavyasya
bhre sahastam sahas vjayant ||
pra caraibhya ptan haveu pra pthivy riricthe diva ca | pra sindhubhya
pra giribhyo mahitv prendrgn viv bhuvanty any ||
maruto yasya hi ||
[[4-2-11-2]]
kaye pth divo vimahasa | sa sugoptamo jana ||
yajair v yajavhaso viprasya v matnm | maruta riut havam ||
riyase kam bhnubhi sam mimikire te ramibhis ta kvabhi sukhdaya | te
vmanta imio abhravo vidre priyasya mrutasya dhmna ||
ava te hea
ud uttamam |
kay na citra bhuvad t sadvdha sakh | kay acihay vt ||
[[4-2-11-3]]
Taittirya-Sahita - Searchable Text, Page 191 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
ko adya yukte dhuri g tasya imvato bhmino durhyn | sannin htsvaso
mayobhn ya em bhtym adhat sa jvt ||
agne naya |
devnm |
a no bhavantu
vjevje
apsv agne sadhi ava sauadhr anu rudhyase garbhe sa jyase puna ||
v soma dyum asi v deva vavrata | v dharmi dadhie ||
imam me varua
tat tv ymi
tva no agne
sa tva no agne ||
[[4-3-1-1]]
ap tvemant sdaymy ap tvodmant sdaymy ap tv bhasmant sdaymy
ap tv jyotii sdaymy ap tvyane sdaymi |
arave sadane sda samudre sadane sda salile sadane sdp kaye sdp
sadhii sda |
ap tv sadane sdaymy ap tv sadhasthe sdaymy ap tv pure
sdaymy ap tv yonau sdaymy ap tv pthasi sdaymi
gyatr chandas triup chando jagat chando 'nuup chanda pakti chanda ||
[[4-3-2-1]]
ayam puro bhuvas tasya pro bhauvyano vasanta pryano gyatr vsant
gyatriyai gyatra gyatrd upur upos trivt trivto rathatara
rathatard vasiha i prajpatightay tvay pra ghmi prajbhyas |
aya daki vivakarm tasya mano vaivakarmaa grmo mnasas triug
graim triubha aiam aid antarymo 'ntarymt pacadaa pacadad bhad
bhato bharadvja i prajpatightay tvay mana ||
[[4-3-2-2]]
ghmi prajbhyas |
ayam pacd vivavycs tasya cakur vaivavyacasa vari ckui jagat
vr jagaty kamam kamc chukra ukrt saptadaa saptadad vairpa
vairpd vivmitra i prajpatightay tvay cakur ghnmi prajbhyas |
idam uttart suvas tasya rotra sauva arac chrautry anutp rady
anuubha svra svrn manth manthina ekavia ekavid vairja vairjj
jamadagnir i prajpatightay ||
[[4-3-2-3]]
tvay rotra ghmi prajbhyas |
iyam upari matis tasyai v mt hemanto vcyyana paktir haimant paktyai
nidhanavan nidhanavata grayaa grayat triavatrayastriau
triavatrayastribhy kvararaivate kvararaivatbhy vivakarmari
prajpatightay tvay vca ghmi pr
[[4-3-3-1]]
prc di vasanta tnm agnir devat brahma dravia trivt stoma sa u
pacadaavartanis tryavir vaya ktam aynm purovto vta snaga is |
daksi di grma rtnm indro devat katra draviam pacadaa stoma sa
u saptadaavartanir dityav vayas tretyn dakidvto vta santana i
prtc di var tn vive dev devat vi ||
Taittirya-Sahita - Searchable Text, Page 192 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[4-3-3-2]]
dravia saptadaa stoma su uv ekaviavartanis trivatso vayo dvparo 'ynm
pacdvto vto 'habhna is |
udic di arad tnm mitrvaruau devat pua draviam ekavia stoma
sa u triavavartanis turyav vaya skando 'ynm uttardvto vta pratna is |
rdhv di hemantaiirv tnm bhaspatir devat varco dravia triava
stoma sa u trayastriavartani pahavd vayo 'bhibhr ayn vivagvto
vta supara i
pitara pitmah pare 'vare te na pntu te no 'vantv asmin brahmann asmin
katre 'sym iy asym purodhym asmin karmann asy devahtym ||
[[4-3-4-1]]
dhruvakitir dhruvayonir dhruvsi dhruv yonim sda sdhy | ukhyasya ketum
prathamam purastd avindhvary sdayatm iha tv ||
sve dake dakapiteha sda devatr pthiv bhat rar | svsasth tanuv sa
viasva pitevaidhi snava suevvindhvary sdayatm iha tv ||
kulyin vasumat vayodh rayi no vardha bahula suvram ||
[[4-3-4-2]]
apmati durmatim bdhamn ryas poe yajapatim bhajant suvar dhehi
yajamnya poam avindhvary sdayatm iha tv ||
agne puram asi devayn t tv vive abhi gantu dev | stomaph
ghtavatha sda prajvad asme draviyajasvvindhvary sdayatm iha tv ||
divo mrdhsi pthivy nbhir viambhan dim abhipatn bhuvannm ||
[[4-3-4-3]]
rmir drapso apm asi vivakarm ta ir avindhvary sdayatm iha tv ||
sajr tubhi sajr vidhbhi sajr vasubhi saj rudrai sajr dityai sajr vivair
devai sajr devai sajr devair vayondhair agnaye tv vaivnaryvindhvary
sdayatm iha tv
pram me phy apnam me phi vynam me phi cakur ma urvy vi bhhi
rotram me lokaya |
apas pinvauadhr jinva dvipt phi catupd ava divo vim eraya ||
[[4-3-5-1]]
tryavir vayas triup chandas |
dityav vayo vir chanda
pacvir vayo gyatr chandas
trivatso vaya uih chandas
turyav vayo 'nuup chanda
pahavd vayo bhat chandas |
uk vaya satobhat chandas |
abho vaya kakuc chandas |
dhenur vayo jagat chandas |
anavn vaya pakti chandas |
basto vayo vivala chandas |
vir vayo vila chanda
puruo vayas tandra chandas |
vyghro vayo 'ndha chanda
siho vaya chanid chandas |
viambho vayo 'dhipati chanda
Taittirya-Sahita - Searchable Text, Page 193 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
katra vayo mayada chandas |
vivakarm vaya parameh chandas |
mrdh vaya prajpati chanda ||
[[4-3-6-1]]
indrgn avyathamnm iak dhata yuvam | phena dyvpthiv
antarika ca vi bdhatm ||
vivakarm tv sdayatv antarikasya phe vyacasvatm prathasvatm bhsvat
srimatm y dym bhsy pthivm orv antarikam antarika yachntarika
dhntarikam m hisr vivasmai prypnya vynyodnya pratihyai
caritrya vyus tvbhi ptu mahy svasty chardi ||
[[4-3-6-2]]
atamena tay devataygirasvad dhruv sda |
rjy asi prc dig vir asi daki dik samr asipratc dik svar asy udc dig
adhipatny asi bhat |
yur me phi pram me phy apnam me phi vynam me phi cakur me phi
rotram me phi mano me jinva vcam me pinvtmnam me phi jyotir me yacha ||
[[4-3-7-1]]
m chanda pram chanda pratim chando 'srvi chanda prakti chanda uih
chando bhat chando 'nuup chando vir chando gyatr chandas triup chando
jagat chanda pthiv chando 'ntarika chando dyau chanda sam chando
nakatri chando mana chando vk chanda ki chando hiraya chando gau
chando 'j chando 'va chanda |
agnir devat ||
[[4-3-7-2]]
vto devat sryo devat candram devat vasavo devat rudr devatdity devat
vive dev devat maruto devat bhaspatir devatendro devat varuo devat |
mrdhsi r dhruvsi dharu yantry asi yamitre tvorje tv kyai tv kemya
tv yantr r dhruvsi dhara dhartry asi dharitry yue tv varcase tvaujase tv
balya tv ||
[[4-3-8-1]]
us trvt |
bhnta pacadaas |
vyoma saptadaa
pratrtir adaas
tapo navadaas |
abhivarta savias |
dharua ekavias |
varco dvvia
sambharaas trayovias |
yoni caturvias |
garbh pacavias |
ojas triava
kratur ekatria
pratih trayastrias |
bradhnasya viapa catustrias |
nka atrias |
vivarto 'catvrias |
Taittirya-Sahita - Searchable Text, Page 194 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
dhartra catuoma ||
[[4-3-9-1]]
agner bhgo 'si dky dhipatyam brahma spta tvt stomas |
indrasya bhgo 'si vior dhipatya katra sptam pacadaa stomas |
ncakasm bhgo 'si dhtur dhipatya janitra spta saptadaa stomas |
mitrasya bhgo 'si varuasydhipatya divo vir vt spt ekavia stomas |
adityai bhgo 'si pa dhipatyam oja spta triava stomas |
vasnm bhgo 'si ||
[[4-3-9-2]]
rudrm dhipatya catupt spta caturvia stomas |
ditynm bhgo 'si marutm dhipatya garbh spt pacavia stomas |
devasya savitur bhgo 'si bhaspater dhipatya samcr dia spt catuoma
stomas |
yvnm bhgo 'sy ayvnm dhipatyam praj spt catucatvria stomas |
bhm bhgo 'si vive devnm dhipatyam bhta ninta spta
trayastria stoma ||
[[4-3-10-1]]
ekaystuvata praj adhyanta prajpatir adhipatir st
tisbhir astuvata brahmsjyata brahmaas patir adhipatir st
pacabhir astuvata bhtny asjyanta bhtnm patir adhipatir st
saptabhir astuvata saptarayo 'sjyanta dhtdhipatir st |
navabhir astuvata pitaro 'sjyantditir adhipatny st |
ekdaabhir astuvatartavo 'sjyantrtavo 'dhipatir st
trayodaabhir astuvata ms asjyanta savatsaro 'dhipati ||
[[4-3-10-2]]
st
pacadaabhir astuvata katram asjyatendro 'dhipatir st
saptadaabhir astuvata paavo 'sjyanta bhaspatir adhipatir st |
navadaabhir astuvata drryv asjyetm ahortre adhipatn stm
ekaviatystuvataikaaph paavo 'rjyanta varuo 'dhipatir st
trayoviatystuvata kudr paavo 'sjyanta pdhipatir st
pacaviatystuvatray paavo 'sjyanta vyur adhipatir st
saptaviatystuvata dyvpthiv vi ||
[[4-3-10-3]]
ait vasavo rudr dity anu vy yan tem dhipatyam st |
navaviatystuvata vanaspatayo 'sjyanta somo 'dhipatir st |
ekatriatstuvata praj asjyanta yvn cyvn cdhipatyam st
trayastriatstuvata bhtny amyan prajpati paramehy adhipatir st ||
[[4-3-11-1]]
iyam eva s y pratham vyauchad antar asy carati pravi | vadhr jajna
navagaj janitr traya enm mahimna sacante ||
chandasvat uas pepine samna yonim anu sacaratn | sryapatn vi carata
prajnat ketu kvne ajare bhriretas ||
tasya panthm anu tisra gus trayo gharmso anu yotigu | prajm ek rakaty
rjam ek ||
Taittirya-Sahita - Searchable Text, Page 195 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[4-3-11-2]]
vratam ek rakati devaynm ||
catuomo abhavad y tury yajasya pakv ayo bhavant | gyatr triubha
jagatm anuubham bhad arka yujn suvar bharann idam ||
pacabhir dht vi dadhv ida yat ts svasr ajanayat pacapaca | tsm u
yanti prayavea paca nn rpi kratavo vasn ||
triat svasra upa yanti nikta samna ketum pratimucamn ||
[[4-3-11-3]]
ts tanvate kavaya prajnatr madhyechandasa pari yanti bhsvat ||
jyotimat prati mucate nabho rtr dev sryasya vratni | vi payanti paavo
jyamn nnrp mtur asy upasthe ||
ekak tapas tapyamn jajna garbham mahimnam indram | tena dasyn vy
asahanta dev hantsurm abhavac chacbhi ||
annujm anujm mm akarta satya vadanty anv icha etat | bhysam ||
[[4-3-11-4]]
asya sumatau yath yyam any vo anym ati m pra yukta ||
abhn mama sumatau vivaved a pratihm avidad dhi gdham | bhysam
asya sumatau yath yyam any vo anym ati m pra yukta ||
paca vyur anu paca doh gm pacanmnm tavo 'nu paca | paca dia
pacadaena kpt samnamrdhnr abhi lokam ekam ||
[[4-3-11-5]]
tasya garbha pratham vyuy apm ek mahimnam bibharti | sryasyaik
carati nikteu gharmasyaik savitaik ni yachati ||
y pratham vyauchat s dhenur abhavad yame | s na payasvat
dhukvottarmuttar samm ||
ukrarabh nabhas jyotigd vivarp abalr agniketu | samnam artha
svapasyamn bibhrat jarm ajara ua g ||
tnm patn prathameyam gd ahn netr janitr prajnm | ek sat bahudhoo
vy uchasy ajr tva jarayasi sarvam anyat ||
[[4-3-12-1]]
agne jtn pra ud na sapatnn praty ajt jtavedo nudasva | asme ddihi
suman ahean tava sy arman trivartha udbhit ||
sahas jtn pra ud na sapatnn praty ajt jtavedo nudasva | adhi no brhi
sumanasyamno vaya syma pra ud na sapatnn ||
catucatvria stomo varco draviam |
oaa stoma ojo dravinam
pthivy puram asi ||
[[4-3-12-2]]
apso nma |
eva chando variva chanda ambh chanda paribh chanda chac chando
mana chando vyaca chanda sindhu chanda samudra chanda salila
chanda sayac chando viyac chando bhac chando rathatara chando nikya
chando vivadha chando gira chando bhraja chanda saup chando 'nuup
chanda kakuc chandas trikakuc chanda kvya chando 'kupa chanda ||
[[4-3-12-3]]
Taittirya-Sahita - Searchable Text, Page 196 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
padapakti chando 'karapakti chando virapakti chanda kuro bhjv
chanda prachac chanda paka chanda eva chando variva chando vaya chando
vayaskc chando vila chando vipardh chanda chandi chando drohaa
chandas tandra chando 'kka chanda ||
[[4-3-13-1]]
agnir vtri jaghanad draviasyur vipanyay | samiddha ukra huta ||
tva somsi satpatis tva rjota vtrah | tvam bhadro asi kratu ||
bhadr te agne svanka sadg ghorasya sato viuasya cru | na yat te ocis
tamas varanta na dhvasmnas tanuvi repa dhu ||
bhadra te agne sahasinn ankam upka rocate sryasya ||
[[4-3-13-2]]
ruad de dade naktay cid arkita da rpe annam ||
sainnkena suvidatro asme ya dev yajiha svasti | adabdho gop uta na
parasp agne dyumad uta revad didhi ||
svasti no divo agne pthivy vivyur dhehi yajathya deva | yat smahi divijta
praasta tad asmsu dravia dhehi citram ||
yath hotar manua ||
[[4-3-13-3]]
devatt yajebhi sno sahaso yajsi | evno adya saman samnn uann agna
uato yaki devn ||
agnim e purohita yajasya devam tvijam | hotra ratnadhtamam ||
v soma dyum asi v deva vavrata | v dharmi dadhie ||
stapan ida havir marutas taj jujuana | yumkot ridasa ||
yo no marto vasavo durhyus tira satyni maruta ||
[[4-3-13-4]]
jighst | druha pam prati sa muca tapihena tapas hantan tam ||
savatsar maruta svark urukay saga mnueu | te 'smat pn pra
mucantv ahasa stapan madir mdayiava ||
piprhi dev uato yaviha vidv tr tupate yajeha | ye daivy tvijas tebhir
agne tva hotm asy yajiha ||
agne yad adya vio adhvarasya hota pvaka ||
[[4-3-13-5]]
oce ve va hi yajv | t yajsi mahin vi yad bhr havy vaha yaviha y te
adya ||
agnin rayim anavat poam eva divedive | yaasa vravattamam ||
gayasphno amvah vasuvit puivardhana | sumitra soma no bhava ||
ghamedhsa gata maruto mpa bhtana | pramucanto no ahasa ||
prvbhir hi dadima aradbhir maruto vayam | mahobhi ||
[[4-3-13-6]]
caranm ||
pra budhniy rate vo mahsi pra mni prayajyavas tiradhvam | sahasriya
damyam bhgam eta ghamedhyam maruto juadhvam ||
upa yam eti yuvati sudaka do vastor havimat ghtc | upa svainam aramatir
vasyu ||
imo agne vtatamni havyjasro vaki devattim acha | prati na surabhi viyantu
kra va ardho mrutam anarva ratheubham ||
Taittirya-Sahita - Searchable Text, Page 197 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[4-3-13-7]]
kav abhi pra gyata ||
atyso na ye maruta svaco yakado na ubhayanta mary | te harmyeh
iavo na ubhr vatsso na prakrina payodh ||
praim ajmeu vithureva rejate bhmir ymeu yad dha yujate ubhe | te krayo
dhunayo bhrjadaya svayam mahitvam panayanta dhtaya ||
upahvareu yad acidhva yayi vaya iva maruta kena ||
[[4-3-13-8]]
cit path | cotanti ko upa vo rathev ghtam ukat madhuvaram arcate ||
agnimagni havmabhi sad havanta vipatim | havyavham purupriyam ||
ta hi avanta ate sruc deva ghtacut | agni havyya vohave ||
indrgn rocan diva
nathad vtram
indra vo vivatas pari |
indra naras |
vivakarman havi vvdhnas |
vivakarman havi vardhanena ||
[[4-4-1-1]]
ramir asi kayya tv kaya jinva pretir asi dharmya tv dharma jinvnvitir asi
dive tvdiva jinva sadhir asy antarikya tvntarika jinva pratidhir asi
pthivyai tv pthiv jinva viambho 'si vyai tv vi jinva pravsy ahne
tvhar jinva |
anuvsi rtriyai tv rtri jinvoig asi ||
[[4-4-1-2]]
vasubhyas tv vas jinva tantur asi prajbhyas tv praj jinva ptan asi
paubhyas tv pa jinva
revad asy oadhbhyas tvauadhr jinvbhijid asi yuktagrvendrya tvendra
jinvdhipatir asi prya ||
[[4-4-1-3]]
tv pra jinva yantsy apnya tvpna jinva sasarpo 'si cakue tv cakur
jinva vayodh asi rotrya tv rotra jinva trivd asi
pravd asi savd asi vivd asi saroho 'si ndroho 'si praroho 'si anuroho 'si
vasuko 'si vearir asi vasyair asi ||
[[4-4-2-1]]
rjy asi prc dig vasavas te dev adhipatayo 'gnir hetnm pratidhart trivt tv
stoma pthivy rayatv jyam uktham avyathayat stabhntu rathatara sma
pratihityai
vir asi daki dig rudrs te dev adhipataya indro hetnm pratidhart
pacadaas tv stoma pthivy rayatu praugam uktham avyathayat stabhntu
bhat sma pratihityai
samr asi prcc dik ||
[[4-4-2-2]]
ditys te dev adhipataya somo hetnm pratidhart saptadaas tv stoma
pthivy rayatu marutvatyam uktham avyathayat stabhntu vairpa sma
pratihityai
Taittirya-Sahita - Searchable Text, Page 198 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
svar asy udc dig vive te dev adhipatayo varuo hetnm pratidhartaikavias
tv stoma pthivy rayatu nikevalyam uktham avyathayat stabhntu vairja
sma pratihityai |
adhipatny asi bhat di marutas te dev adhipataya ||
[[4-4-2-3]]
bhaspatir hetnm pratidhart triavatrayastriau tv stomau pthivy
rayat vaivadevgnimrute ukthe avyathayant stabhnt kvararaivate
sman pratihityai |
antarikyarayas tv prathamaj deveu divo mtray vari prathantu vidhart
cyam adhpati ca te tv sarve savidn nkasya phe suvarge loke yajamna
ca sdayantu ||
[[4-4-3-1]]
ayam puro harikea sryaramis tasya rathagtsa ca rathauj ca
sennigrmayau pujikasthal ca ktasthal cpsarasau ytudhn het raksi
prahetis |
aya daki vivakarm tasya rathasvana ca rathecitra ca sennigrmayau
menak ca sahajany cpsarasau dakava paavo heti paurueyo vadha
prahetis |
ayam pacd vivavyacs tasya ratheprota csamaratha ca sennigrmayau
pramlocant ca ||
[[4-4-3-2]]
anumlocant cpsarasau sarp hetir vyghr prahetis |
ayam uttart sayadvasus tasya senajic ca suea ca sennigrmayau vivc ca
ghtc cpsarasv po hetir vta prahetis |
ayam upary arvgvasus tasya trkya crianemi ca sennigrmayv urva ca
prvacitti cpsarasau vidyud dhetir avasphrjan prahetis
tebhyo namas te no mayantu te ya ||
[[4-4-3-3]]
dvimo ya ca no dvei ta vo jambhe dadhmi |
yos tv sadane sdaymy avata chyy nama samudrya nama samudrasya
cakase
parameh tv sdayatu diva phe vyacasvatm prathasvat vibhmatm
prabhmatm paribhmat diva yacha diva dha divam m hisr vivasmai
prypnya vynyodnya pratihyai caritrya sryas tvbhi ptu mahy
svasty chardi atamena tay devataygirasvad dhruv sda
prothad avo na yavase aviyan yad maha savarad vyasth | d asy vto anu
vti ocir adha sma te vrajana kam asti ||
[[4-4-4-1]]
agnir mrdh diva kakut pati pthivy ayam | ap retsi jinvati ||
tvm agne pukard adhy atharv nir amanthata | mrdhno vivasya vghata ||
ayam agni sahasrio vjasya atinas pati | mrdh kav raym ||
bhuvo yajasya rajasa ca net yatr niyudbhi sacase ivbhi | divi mrdhna
dadhie suvar jihvm agne cake havyavham ||
abodhy agni samidh jannm ||
[[4-4-4-2]]
Taittirya-Sahita - Searchable Text, Page 199 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
prati dhenum ivyatm usam | yahv iva pra vaym ujjihn pra bhnava sisrate
nkam acha ||
avocma kavaye medhyya vaco vandru vabhya ve | gavihiro namas
stomam agnau divva rukmam urvyacam aret ||
janasya gop ajania jgvir agni sudaka suvitya navyase | ghtapratko bhat
divisp dyumad vi bhti bharatebhya uci ||
tvm agne agirasa ||
[[4-4-4-3]]
guh hitam anv avinda chiriya vanevane | sa jyase mathyamna saho
mahat tvm hu sahasas putram agira ||
yajasya ketum prathamam putohitam agni naras triadhasthe sam indhate |
indrea devai saratha sa barhii sdan ni hot yajathya sukratu ||
tv citraravastama havante viku jantava | ocikeam purupriygne havyya
vohave ||
sakhya sa va samyacam iam ||
[[4-4-4-4]]
stoma cgnaye | varihya kitnm rjo naptre sahasvate ||
sasam id yuvase vann agne vivny arya | ias pade sam idhyase sa no vasny
bhara ||
en vo agni namasorjo naptam huve | priya cetiham arati svadhvara
vivasya dtam amtam ||
sa yojate aruo vivabhojas sa dudravat svhuta | subrahm yaja suam ||
[[4-4-4-5]]
vasn deva rdho jannm ||
ud asya ocir asthd juhvnasya mhua | ud dhumso aruso divispa sam
agnim indhate nara ||
agne vjasya gomata na sahaso yaho | asme dhehi jtavedo mahi rava ||
sa idhno vasu kavir agnir enyo gir | revad asmabhyam purvaka ddihi ||
kapo rjann uta tmangne vastor utoasa | sa tigmajambha ||
[[4-4-4-6]]
rakaso daha prati ||
te agna idhmahi dyumanta devjaram | yad dha sy te panyas samid ddayati
dyava stotbhya bhara ||
te agna c havi ukrasya jyotias tape | sucandra dasma vipate havyav
tubhya hyata ia stotbhya bhara ||
ubhe sucandra sarpio darv ra sani | uto na ut pupry ||
[[4-4-4-7]]
uktheu avasas pata ia stotbhya bhara ||
agne tam adyva na stomai kratu na bhadra hdispam | dhym ta ohai ||
adh hy agne krator bhadrasya dakasya sdho | rathr tasya bhato babhtha ||
bhi e adya grbhir ganto 'gne dema | pra te divo na stanayanti um ||
ebhir no arkair bhav no arv ||
[[4-4-4-8]]
suvar na jyoti | agne vivebhi suman ankai ||
agni hotram manye dsvantam vaso smu sahaso jtavedasam | vipra na
jtavedasam ||
Taittirya-Sahita - Searchable Text, Page 200 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
ya rdhvay svadhvaro devo devcy kp | ghtasya vibhrim anu ukraocia
juhvnasya sarpia ||
agne tvam no antama | uta trt ivo bhava varthya ||
ta tv ociha ddiva | sumnya nnam mahe sakhibhya ||
vasur agnir vasurav | ach naki dyumattamo rayi d ||
[[4-4-5-1]]
indrgnibhy tv sayuj yuj yunajmy ghrbhy tejas varcasokthebhi
stomebhi chandobh rayyai poya sajtnm madhyamastheyya may tv sayuj
yuj yunajmi |
amb dul nitatnir abhrayant meghayant varayant cupuk nmsi prajpatin
tv vivbhir dhbhir upa dadhmi
pthivy upapuram annena vi manuys te goptro 'gnir viyatto 'sy tm aham
pra padye s ||
[[4-4-5-2]]
me arma ca varma cstu |
adhidyaur antarikam brahma vi marutas te goptro vyur viyatto 'sy tm
aham pra padye s me arma ca varma cstu
dyaur aparjitm tena viditys te goptra sryo viyatto 'sy tm aham pra
padye s me arma ca varma cstu ||
[[4-4-6-1]]
bhaspatis tv sdayatu pthivy phe jyotimat vivasmai prypnya
viva jyotir yachgnis te 'dhipatis |
vivakarm tv sdayatv antarikasya phe jyotimat vivasmai prypnya
viva jyotir yacha vyus te 'dhipati
prajpatis tv sdayatu diva phe jyotimat vivasmai prypnyaviva
jyotir yacha parameh te 'dhipati
purovtasanir asy abhrasanir asi vidyutsani ||
[[4-4-6-2]]
asi stanayitnusanir asi visanir asi |
agner yny asi devnm agneyny asi
vyor yny asi devn vyoyny asi |
antarikasya yny asi devnm antarikayny asi |
antarikam asy antarikya tv
salilya tv sarkya tv satkya tv ketya tv pracetase tv vivasvate tv divas
tv jyotia dityebhyas tv |
ce tv ruce tv dyute tv bhse tv jyotie tv
yaod tv yaasi tejod tv tejasi payod tv payasi varcod tv varcasi
draviod tv dravie sdaymi tenari tena brahma tay devataygirasvad
dhruv sda ||
[[4-4-7-1]]
bhyaskd asi varivaskd asi prcy asy rdhvsy antarikasad asy antarike sda |
apsuad asi yenasad asi gdhrasad asi suparasad asi nkasad asi
pthivys tv dravie sdaymy antarikasya tv dravie sdaymi divas tv
dravie sdaymi di tv dravie sdaymi draviod tv dravie sdaymi
pram me phy apnam me phi vynam me ||
[[4-4-7-2]]
Taittirya-Sahita - Searchable Text, Page 201 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
phy yur me phi vivyur me phi sarvyur me phi |
agne yat te para hn nma tv ehi sa rabhvahai pcajanyev apy edhy agne
yv ayv ev m sabda sagara sumeka ||
[[4-4-8-1]]
agnin viv
sryea svar
kratv acpatis |
abhea tva
yajena maghavn
dakiay suvargas |
manyun vtrah
sauhrdyena tandhd |
annena gaya
pthivysanot |
gbhir anndas |
vaakrearddha
sman tanps |
virj jyotimn
brahma somaps |
gobhir yaja ddhra katrea manuyn
avena ca rathena ca vajr |
tubhi prabhu
savatsarea paribhs
tapasndha
srya san tanbhi ||
[[4-4-9-1]]
prajpatir manas |
andho 'chetas |
dht dkym |
savit bhtym
p somakrayaym |
varua upanaddhas |
asura kryamas |
mitra krta
ipivia sditas |
naradhia prohyamnas |
adhipatir gata
prajpati prayamnas |
agnir gndhre
bhaspatir gndhrt prayamnas |
indro havirdhne |
aditir sditas |
viur upvahriyamas |
atharvopottas |
yamo 'bhiutas |
aptap dhyamnas |
vyu pyamnas |
mitra krars |
manth sakturs |
vaivadeva unntas |
Taittirya-Sahita - Searchable Text, Page 202 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
rudra hutas |
vyur vttas |
ncak pratikhytas |
bhaka gata
pit nrasas |
asur tta
sindhur avabhtham avaprayan |
samudro 'vagata
salila prapluta
suvar udca gata ||
[[4-4-10-1]]
kttik nakatram agnir devatgne ruca stha prajpater dhatu somasyarce tv ruce
tv dyute tv bhse tv jyotie tv
rohi nakatram prajpatir devat mgara nakatra somo devatrdr
nakatra rudro devat punarvas nakatram aditir devat tiyo nakatram
bhaspatir devatre nakatra sarp devat magh nakatram pitaro devat
phalgun nakatram ||
[[4-4-10-2]]
aryam devat phalgun nakatram bhago devat hasto nakatra savit devat
citr nakatram indro devat svt nakatra vyur devat vikhe nakatram
indrgn devat anrdh nakatram mitro devat rohi nakatram indro devat
victau nakatram pitaro devath nakatram po devath nakatra vive
dev devat ro nakattra viur devat ravih nakatra vasava ||
[[4-4-10-3]]
devat atabhia nakatram indro devat prohapad nakatram aja ekapd
devat prohapad nakatram ahir budhniyo devat revat nakatram p
devatvayujau nakatram avinau devatpabharar nakatra yamo devat
pr pacd yat te dev adadhu ||
[[4-4-11-1]]
madhu ca mdhava ca vsantikv t
ukra ca uci ca graimv t
nabha ca nabhasya ca vrikv t
ia corja ca radv t
saha ca sahasya ca haimantikv t
tapa ca tapasya ca aiirv t
agner antaleo 'si kalpet dyvpthiv kalpantm pa oadh kalpantm
agnaya ptha mama jyaihyya savrat ||
[[4-4-11-2]]
ye 'gnaya samanaso 'ntar dyvpthiv aiirv t abhi kalpamn indram iva
dev abhi sa viantu
sayac ca pracet cgne somasya sryasya |
ugr ca bhm ca pit yamasyendrasya
dhruv ca pthiv ca devasya savitur marut varuasya
dhartr ca dharitr ca mitrvaruayor mitrasya dhtu
prc ca prtc ca vasn rudrm ||
[[4-4-11-3]]
Taittirya-Sahita - Searchable Text, Page 203 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
ditynm |
te te 'dhipatayas tebhyo namas te no mayantu te ya dvimo ya ca no dvei ta
vo jambhe dadhmi
sahasrasya pram asi sahasrasya pratim asi sahasrasya vim asi sahasrasyonm
asi shasro 'si sahasrya tv |
im me agna iak dhenava santv ek ca ata ca sahasra cyuta ca ||
[[4-4-11-4]]
niyuta ca prayuta crbuda ca nyarbuda ca samudra ca madhya cnta ca
parrdha cem me agna iak dhenava santu ahi sahasram ayutam
akyam tasth sthartvdho ghtacuto madhucuta rjasvat svadhvins t
me agna iak dhenava santu virjo nma kmadugh amutrmumilloke ||
[[4-4-12-1]]
samid dim ay na suvarvin madhor ato mdhava ptv asmn | agnir devo
duartur adbhya ida katra rakatu ptv asmn ||
rathatara smabhi ptv asmn gyatr chandas vivarp | trivn no vihay
stomo ahn samudro vta idam oja pipartu ||
ugr dim abhibhtir vayodh uci ukre ahany ojasn | indrdhipati piptd
ato no mahi ||
[[4-4-12-2]]
katra vivato dhrayedam ||
bhat sma katrabhd vddhaviya triubhauja ubhitam ugravram | indra
stomena pacadaena madhyam ida vtena sagarea raka ||
prc di sahaya yaasvat vive dev prvhn suvarvat | ida katra
duaram astv ojo 'ndha sahasriya sahasvat ||
vairpe smann iha tac chakema jagatyaina vikv veayma | vive dev
saptadaena ||
[[4-4-12-3]]
varca ida katra salilavtam ugram ||
dhartr di katram ida ddhropasthnm mitravad astv oja | mitrvaru
aradhn cikitn asmai rrya mahi arma yachatam ||
vairje smann adhi me mannuubh sambhta vrya saha | ida katram
mitravad rdradnu mitrvaru rakatam dhipatyai ||
samr di sahasmn sahasvaty tur hemanto vihay na pipartu |
avasyuvt ||
[[4-4-12-4]]
bhatr nu akvarr ima yajam avantu no ghtc ||
suvarvat sudugh na payasvat di devy avatu no ghtc | tva gop
puraetota pacd bhaspate ymy yugdhi vcam ||
rdhv di rantir auadhn savatsarea savit no ahnm | revat
smtichand u chandojtaatru syon no astu ||
stomatrayastrie bhuvanasya patni vivasvadvte abhi na ||
[[4-4-12-5]]
ghi | ghtavat savitar dhipatyai payasvat rantir no astu ||
dhruv di viupatny aghorsyen sahaso y manot | bhaspatir mtarivota
vyu sadhuvn vt abhi no gantu ||
Taittirya-Sahita - Searchable Text, Page 204 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
viambho divo dharua pthivy asyen jagato viupatn | vivavyac iayant
subhti iv no astv aditir upasthe ||
vaivnaro na ty
po divi |
anu no 'dynumatis |
anv id anumate tvam |
kay na citra bhuvat
ko adya yukte ||
[[4-5-1-1]]
namas te rudra manyava uto ta iave nama | namas te astu dhanvane bhubhym
uta te nama ||
y ta iu ivatam ivam babhva te dhanu | iv aravy y tava tay no rudra
maya ||
y te rudra iv tanr aghorppakin | tay nas tanuv atamay giriantbhi
ckahi ||
ym iu girianta haste ||
[[4-5-1-2]]
bibhary astave | iv giritra t kuru m his purua jagat ||
ivena vacas tv girich vadmasi | yath na sarvam ij jagad ayakma suman
asat ||
adhy avocad adhivakt prathamo daivyo bhiak | ah ca sarv jambhayant sarv
ca ytu dhnya ||
asau yas tmro arua uta babhru sumagala | ye cem rudr abhito diku ||
[[4-5-1-3]]
rit sahasrao 'vai hea mahe ||
asau yo 'vasarpati nlagrvo vilohita | utaina gop adann adann udahrya |
utaina viv bhtni sa do mayti na ||
namo astu nlagrvya sahasrkya mue | atho ye asya satvno 'ha tebhyo
'kara nama ||
pra muca dhanvanas tvam ubhayor rtniyor jym | y ca te hasta iava ||
[[4-5-1-4]]
par t bhagavo vapa ||
avatatya dhanus tva sahasrka ateudhe | nirya alynm mukh ivo na
suman bhava ||
vijya dhanu kapardino vialyo bav uta | aneann asyeava bhur asya
niagathi ||
y te hetir mhuama haste babhva te dhanu | taysmn vivatas tvam
ayakamay pari bhuja ||
namas te astv yudhyntatya dhave | ubhbhym uta te namo bhubhy
tava dhanvane ||
pari te dhanvano hetir asmn vaktu vivata | atho ya iudhis tavre asman ni
dhehi tam ||
[[4-5-2-1]]
namo hirayabhave sennye di ca pataye namas |
namo vkebhyo harikeebhya panm pataye namas |
nama saspijarya tvimate pathnm pataye namas |
namo babhluya vivydhine 'nnnm pataye namas |
Taittirya-Sahita - Searchable Text, Page 205 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
namo harikeyopavtine punm pataye namas |
namo bhavasya hetyai jagatm pataye namas |
namo rudrytatvine ketrm pataye namas |
nama styhantyya vannm pataye namas |
nama ||
[[4-5-2-2]]
rohitya sthapataye vkm pataye namas |
namo mantrie vijya kakm pataye namas |
namo bhuvantaye vrivasktyauadhnm pataye namas |
nama uccairghoykrandayate pattnm pataye namas |
nama ktsnavtya dhvate satvanm pataye nama ||
[[4-5-3-1]]
nama sahamnya nivydhina vydhinnm pataye namas |
nama kakubhya niagie stennm pataye namas |
namo niagia eudhimate taskarm pataye namas |
namo vacate parivacate stynm pataye namas |
namo nicerave paricaryraynm pataye namas |
nama skvibhyo jighsadbhyo muatm pataye namas |
namo 'simadbhyo akta caradbhya prakntnm pataye namas |
nama uie giricarya kulucnm pataye namas |
nama ||
[[4-5-3-2]]
iumadbhyo dhanvvibhya ca vo namas |
nama tanvnebhya pratidadhnebhya ca vo namas |
nama yachadbhyo visjadbhya ca vo namas |
namo 'syadbhyo vidhyadbhya ca vo namas |
nama snebhya aynebhya ca vo namas |
nama svapadbhyo jgradbhya ca vo namas |
namas tihadbhyo dhvadbhya ca vo namas |
nama sabhbhya sabhpatibhya ca vo namas |
namo avebhyo 'vapatibhya ca vo nama ||
[[4-5-4-1]]
nama vydhinbhyo vividhyantbhya ca vo namas |
nama ugabhyas thatbhya ca vo namas |
namo gtsebhyo gtsapatibhya ca vo namas |
namo vrtebhyo vrtapatibhya ca vo namas |
namo gaebhyo gaapatibhya ca vo namas |
namo virpebhyo vivarpebhya ca vo namas |
namo mahadbhya kullakebhya ca vo namas |
namo rathibhyo 'rathebhya ca vo namas |
namo rathebhya ||
[[4-5-4-2]]
rathapatibhya ca vo namas |
nama senbhya sennibhya ca vo namas |
nama kattbhya sagrahtbhya ca vo namas |
namas takabhyo rathakrebhya ca vo namas |
nama kullebhya karmrebhya ca vo namas |
Taittirya-Sahita - Searchable Text, Page 206 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
nama pujiebhyo nidebhya ca vo namas |
nama iukdbhyo dhanvakdbhya ca vo namas |
namo mgayubhya vanibhya ca vo namas |
nama vabhya vapatibhya ca vo nama ||
[[4-5-5-1]]
namo bhavya ca rudrya ca
nama arvya ca paupataye ca
namo nlagrvya ca itikahya ca
nama kapardine ca vyuptakeya ca
nama sahasrkya ca atadhanvane ca
namo giriya ca ipiviya ca
namo mhuamya ceumate ca
namo hrasvya ca vmanya ca
namo bhate ca varyase ca
namo vddhya ca savdhvane ca ||
[[4-5-5-2]]
namo agriyya ca prathamya ca
nama ave cjirya ca
nama ghriyya ca bhyya ca
nama rmyya cvasvanyya ca
nama srotasyya ca dvpyya ca ||
[[4-5-6-1]]
namo jyehya ca kanihya ca
nama prvajya cparajya ca
namo madhyamya cpagalbhya ca
namo jaghanyya ca budhniyya ca
nama sobhyya ca pratisaryya ca
namo ymyya ca kemyya ca
nama urvaryya ca khalyya ca
nama lokyya cvasnyya ca
namo vanyya ca kakyya ca
nama ravya ca pratiravya ca ||
[[4-5-6-2]]
nama ueya curathya ca
nama rya cvabhindate ca
namo varmie ca varthine ca
namo bilmine ca kavacine ca
nama rutya ca rutasenya ca ||
[[4-5-7-1]]
namo dundubhyya chanavyya ca
namo dhave ca pramya ca
namo dtya ca prahitya ca
namo niagie ceudhimate ca
namas tkeave cyudhine ca
nama svyudhya ca sudhanvane ca
nama srutyya ca pathyya ca
nama kyya ca npyya ca
Taittirya-Sahita - Searchable Text, Page 207 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
nama sdyya ca sarasyya ca
namo ndyya ca vaiantya ca ||
[[4-5-7-2]]
nama kpyya cvayya ca
namo varyya cvaryya ca
namo meghyya ca vidyutyya ca
nama dhriyya ctapyya ca
namo vtyya ca remiyya ca
namo vstavyya ca vstupya ca ||
[[4-5-8-1]]
nama somya ca rudrya ca
namas tmrya cruya ca
nama agya ca paupataye ca
nama ugrya ca bhmya ca
namo agrevadhya ca drevadhya ca
namo hantre ca hanyase ca
namo vkebhyo harikeebhyas |
namas trya
nama ambhave ca mayobhave ca
nama akarya ca mayaskarya ca
nama ivya ca ivatarya ca ||
[[4-5-8-2]]
namas trthyya ca klyya ca
nama pryya cvrtyya ca
nama prataraya cottaraya ca
nama tryya clyya ca
nama apyya ca phenyya ca
nama sikatyya ca pravhyya ca ||
[[4-5-9-1]]
nama iriyya ca prapathyya ca
nama kiilya ca kayaya ca
nama kapardine ca pulastaye ca
namo gohyya ca ghyya ca
namas talpyya ca gehyya ca
nama kyya ca gahvarehya ca
namo hradayyya ca niveyyya ca
nama psavyya ca rajasyya ca
nama ukyya ca harityya ca
namo lopyya colapyya ca ||
[[4-5-9-2]]
nama rvyya ca srmyya ca
nama paryya ca paraadyya ca
namo 'paguramya cbhighnate ca
nama kkhidate ca prakkhidate ca
namo va kirikebhyo devn hdayebhyas |
namo vikakebhyas |
namo vicinvatkebhyas |
Taittirya-Sahita - Searchable Text, Page 208 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
nama nirhatebhyas |
nama mvatkebhya ||
[[4-5-10-1]]
drpe andhasas pate daridran nlalohita | em purum em panm m bher
mro mo e ki canmamat ||
y te rudra iv tan iv vivhabheaj | iv rudrasya bheaj tay no ma jvase
||
im rudrya tavase kapardine kayadvrya pra bharmahe matim | yath na am
asad dvipade catupade vivam puam grme asmin ||
[[4-5-10-2]]
anturam ||
m no rudrota no mayas kdhi kayadvrya namas vidhema te | yac cha ca yo
ca manur yaje pit tad ayma tava rudra pratau ||
m no mahntam uta m no arbhakam m na ukantam uta m na ukitam | m no
vadh pitaram mota mtaram priy m nas tanuva ||
[[4-5-10-3]]
rudra rria ||
m nas toke tanaye m na yui m no gou m no aveu rria | vrn m no rudra
bhmito vadhr havimanto namas vidhema te ||
rt te goghna uta pruaghne kayadvrya sumnam asme te astu | rak ca no
adhi ca deva brhy adh ca na arma yacha dvibarh ||
stuhi ||
[[4-5-10-4]]
ruta gartasada yuvnam mga na bhmam upahatnum ugram | m jaritre
rudra stavno anya te asman ni vapantu sen ||
pari o rudrasya hetir vaktu pari tveasya durmatir aghyo | ava sthir
maghavadbhyas tanuva mhvas tokya tanayya maya ||
muama ivatama ivo na suman bhava | parame vka yudha nidhya
ktti vasna cara pinkam ||
[[4-5-10-5]]
bibhrad gahi ||
vikirida vilohita namas te astu bhagava | ys te sahasra hetayo 'nyam asman ni
vapantu t ||
sahasri sahasradh bhuvos tava hetaya | tsm no bhagava parcn
mukh kdhi ||
[[4-5-11-1]]
sahasri sahasrao ye rudr adhi bhmym | te sahasrayojane 'va dhanvni
tanmasi ||
asmin mahaty arave 'ntarike bhav adhi |
nlagrv itikah arv adha kamcar ||
nlagrv itikah diva rudr uparit |
ye vkeu saspijar nlagrv vilohit |
ye bhtnm adhipatayo viikhsa kapardina |
ye anneu vividhyanti ptreu pibato jann |
ye pathm pathirakaya ailabd yavyudha |
ye trthni ||
Taittirya-Sahita - Searchable Text, Page 209 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[4-5-11-2]]
pracaranti skvanto niagia |
ya etvanta ca bhysa ca dio rudr vitasthire | te sahasrayojane 'va
dhanvni tanmasi ||
namo rudrebhyo ye pthivy ye 'ntarike ye divi yem anna vto varam iavas
tebhyo daa prcr daa daki daa prtcr daodcr daordhvs tebhyo namas te
no mayantu te ya dvimo ya ca no dvei ta vo jambhe dadhmi ||
[[4-6-1-1]]
amann rjam parvate iriy vte parjanye varuasya ume | adbhya
oadhbhyo vanaspatibhyo 'dhi sambht t na iam rja dhatta maruta
sarar ||
amas te kud amu te ug chatu ya dvima
samudrasya tvvkaygne pari vyaymasi | pvako asmabhya ivo bhava ||
himasya tv jaryugne pari vyaymasi | pvako asmabhya ivo bhava ||
upa ||
[[4-6-1-2]]
jmann upa vetase 'vattara nadv | agne pittam apm asi ||
maki tbhir gahi sema no yajam | pvakavara iva kdhi ||
pvaka citayanty kp | kman ruruca uaso na bhnun ||
trvan na ymann etaasya n raa yo ghe | na tato ajara ||
agne pvaka roci mandray deva jihvay | devn ||
[[4-6-1-3]]
vaki yaki ca ||
sa na pvaka ddivo 'gne dev ih vaha | upa yaja havi ca na ||
apm ida nyayana samudrasya niveanam | anya te asmat tapantu hetaya
pvako asmabhya ivo bhava ||
namas te harase ocie namas te astv arcie | anya te asmat tapantu hetaya
pvako asmabhya ivo bhava ||
nade va ||
[[4-6-1-4]]
apsuade va vanasade va barhiade va suvarvide va ||
ye dev devn yajiy yajiyn savatsaram upa bhgam sate | ahutdo
havio yaje asmint svaya juhudhvam madhuno ghtasya ||
ye dev devev adhi devatvam yan ye brahmaa puraetro asya | yebhyo narte
pavate dhma ki cana na te divo na pthivy adhi snuu ||
prad ||
[[4-6-1-5]]
apnad vynad cakurd varcod varivod | anya te asmat tapantu hetaya
pvako asmabhya ivo bhava ||
agnis tigmena oci yasad viva ny atriam | agnir no vasate rayim ||
suvidatro asme ya dev yajiha svasti | adabdho gop uta na parasp agne
dyumad uta revad didhi ||
[[4-6-2-1]]
ya im viv bhuvanni juhvad ir hot niasd pit na | sa i draviam
ichamna paramachado vara vivea ||
Taittirya-Sahita - Searchable Text, Page 210 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
vivakarm manas yad vihy dht vidht paramota sadk | tem ini sam
i madanti yatra saptarn para ekam hu ||
yo na pit janit yo vidht yo na sato abhy saj jajna ||
[[4-6-2-2]]
yo devn nmadh eka eva ta sampranam bhuvan yanty any ||
ta yajanta dravia sam asm aya prve jaritro na bhn | asrt srt rajaso
vimne ye bhtni samakvann imni ||
na ta vidtha ya ida jajnnyad yumkam antaram bhavti | nhrea prvt
jalpy csutpa ukthasa caranti ||
paro div para en ||
[[4-6-2-3]]
pthivy paro devebhir asurair guh yat | ka svid garbha prathama dadhra po
yatra dev samagachanta vive ||
tam id garbham prathama dadhra po yatra dev samagachanta vive | ajasya
nbhv adhy ekam arpitam yasminn ida vivam bhuvanam adhi ritam ||
vivakarm hy ajania deva d id gandharvo abhavad dvitya | ttya pit
janitauadhnm ||
[[4-6-2-4]]
ap garbha vy adadht purutr ||
cakua pit manas hi dhro ghtam ene ajanan nanamne | yaded ant
adadhanta prva d id dyvpthiv aprathetm ||
vivatacakur uta vivatomukho vivatohasta uta vivataspt | sam bhubhy
namati sam patatrair dyvpthiv janayan deva eka ||
ki svid sd adhihnam rambhaa katamat svit kim st | yad bhmi
janayan ||
[[4-6-2-5]]
vivakarm vi dym auron mahin vivacak ||
ki svid vana ka u sa vka sd yato dyvpthiv niataku | manio manas
pchated u tad yad adhyatihad bhuvanni dhrayan ||
y te dhmni parami yvam y madhyam vivakarmann utem | ik
sakhibhyo havii svadhva svaya yajasva tanuva jua ||
vcas pati vivakarmam taye ||
[[4-6-2-6]]
manoyuja vje ady huvema | sa no nedih havanni joate vivaambhr avase
sdhukarm ||
vivakarman havi vvdhna svaya yajasva tanuva jua | muhyantv anye
abhita sapatn ihsmkam maghav srir astu ||
vivakarman havi vardhanena trtram indram akor avadhyam | tasmai via
sam anamanta prvr ayam ugro vihavyo yathsat ||
samudrya vayunya sindhnm pataye nama | nadn sarvsm pitre juhut
vivakarmae vivhmartya havi ||
[[4-6-3-1]]
ud enam uttar naygne ghtenhuta | ryas poea sa sja prajay ca dhanena
ca ||
indremam pratar kdhi sajtnm asad va | sam ena varcas sja devebhyo
bhgadh asat ||
Taittirya-Sahita - Searchable Text, Page 211 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
yasya kurmo havir ghe tam agne vardhay tvam | tasmai dev adhi bravann aya
ca brahmaas pati ||
ud u tv vive dev ||
[[4-6-3-2]]
agne bharantu cittibhi | sa no bhava ivatama supratko vibhvasu ||
paca dio daivr yajam avantu devr apmati durmatim bdhamn | ryas poe
yajapatim bhajant ||
ryas poe adhi yajo astht samiddhe agnv adhi mmahna | ukthapattra yo
gbhtas tapta gharmam parighyyajanta ||
rj yad yajam aamanta dev daivyya dhartre jore | devar rma
atapay ||
[[4-6-3-3]]
parighya dev yajam yan ||
sryaramir harikea purastt savit jyotir ud ay ajasram | tasya p prasava
yti deva sampayan viv bhuvanni gop ||
dev devebhyo adhvaryanto asthur vta amitre amit yajadhyai | turyo yajo
yatra havyam eti tata pvak aio no juantm ||
vimna ea divo madhya sta paprivn rodas antarikam | sa vivcr abhi ||
[[4-6-3-4]]
cae ghtcr antar prvam apara ca ketum ||
uk samudro arua supara prvasya yonim pitur vivea | madhye divo nihita
pnir am vi cakrame rajasa pty antau ||
indra viv avvdhant samudravyacasa gira | rathtama rathn vjn
satpatim patim ||
sumnahr yajo dev ca vakad yakad agnir devo dev ca vakat |
vjasya m prasavenodgrbheod agrabht | ath sapatn indro me
nigrbhedhar aka ||
udgrbha ca nigrbha ca brahma dev avvdhan | ath sapatnn indrgn me
vicnn vy asyatm ||
[[4-6-4-1]]
u ino vabho na yudhmo ghanghana kobhaa caranm |
sakrandano 'nimia ekavra ata sen ajayat skam indra ||
sakrandanennimiea jiun yutkrea ducyavanena dhun | tad indrea
jayata t at sahadhva yudho nara iuhastena v ||
sa iuhastai sa niagibhir v sasra sa yudha indro gaena | sasajit
somap bhuardhy rdhvadhanv pratihitbhir ast ||
bhaspate pari dya ||
[[4-6-4-2]]
rathena rakohmitr apabdhamna | prabhajant sen pramo yudh jayann
asmkam edhy avit rathnm ||
gotrabhida govida vajrabhu jayantam ajma pramantam ojas | ima sajt
anu vrayadhvam indra sakhyo 'nu sa rabhadhvam ||
balavijya sthavira pravra sahasvn vj sahamna ugra | abhivro abhisatv
sahoj jaitram indra ratham tiha govit ||
abhi gotri sahas ghamno 'dya ||
[[4-6-4-3]]
Taittirya-Sahita - Searchable Text, Page 212 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
vra atamanyur indra | ducyavana ptan ayudhyo 'smka sen avatu pra
yutsu ||
indra s net bhaspatir daki yaja pura etu soma | devasennm
abhibhajatn jayantnm maruto yantv agre ||
indrasya vo varuasya rja ditynm marut ardha ugram | mahmanasm
bhuvanacyavn ghoo devn jayatm ud astht ||
asmkam indra samteu dhvajev asmka y iavas t jayantu ||
[[4-6-4-4]]
asmka vr uttare bhavantv asmn u dev avat haveu ||
ud dharaya maghavann yudhny ut satvanm mmaknm mahsi | ud vtrahan
vjin vjinny ud rathn jayatm etu ghoa ||
upa preta jayat nara sthir va santu bhava | indro va arma yachatv andhy
yathsatha ||
avas par pata aravye brahmasait | gachmitrn pra ||
[[4-6-4-5]]
via mai ka canoc chia ||
marmi te varmabhi chdaymi somas tv rjmtenbhi vastm | uror varyo
varivas te astu jayanta tvm anu madantu dev ||
yatra b sampatanti kumr viikh iva | indro nas tatra vtrah vivh arma
yachatu ||
[[4-6-5-1]]
prcm anu prdiam prehi vidvn agner agne puroagnir bhaveha | viv ddyno
vi bhhy rja no dhehi dvipade catupade ||
kramadhvam agnin nkam ukhya hasteu bibhrata | diva pha suvar gatv
mir devebhir ddhvam ||
pthivy aham ud antarikam ruham antarikd divam ruham | divo nkasya
pht suvar jyotir agm ||
[[4-6-5-2]]
aham ||
suvar yanto npekanta dy rohanti rodas | yaja ye vivatodhra
suvidvso vitenire ||
agne prehi prathamo devayat cakur devnm uta martynm | iyakam
bhgubhi sajo suvar yantu yajamn svasti ||
naktos samanas virpe dhpayete ium eka samc | dyv km rukmo
antar vibhti dev agni dhrayan draviod ||
agne sahasrka ||
[[4-6-5-3]]
atamrdha chata te pr sahasram apn | tva shasrasya rya ie
tasmai te vidhema vjya svh ||
suparo 'si garutmn pthivy sda phe pthivy sda bhsntarikam pa
jyoti divam ut tabhna tejas dia ud dha ||
juhvna supratka purastd agne sv yonim sda sdhy | asmint sadhasthe
adhy uttarasmin vive dev ||
[[4-6-5-4]]
yajamna ca sdata ||
Taittirya-Sahita - Searchable Text, Page 213 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
preddho agne ddihi puro no 'jasray srmy yaviha | tv avanta upa yanti
vj ||
vidhema te parame janmann agne vidhema stomair avare sadhasthe | yasmd yoner
udrith yaje tam pra tve havi juhure samiddhe ||
t savitur vareyasya citrm ha ve sumati vivajanym | ym asya kavo
aduhat prapn sahasradhrm ||
[[4-6-5-5]]
payas mah gm ||
sapta te agne samidha sapta jihv saptaraya sapta dhma priyi | sapta
hotr saptadh tv yajanti sapta yonr pasv ghtena ||
d cnyd caitd ca pratid ca mita ca sammita ca sabhar |
ukrajyoti ca citrajyoti ca satyajyoti ca jyotim ca satya cartap ctyah
||
[[4-6-5-6]]
tajic ca satyajic ca senajic ca suea cntyamitra ca dreamitra ca gaa |
ta ca satya ca dhruva ca dharua ca dhart ca vidhart ca vidhraya |
dksa etdksa u a sadksa pratisadksa etana |
mitsa ca sammitsa ca na taye sabharaso maruto yaje asmin |
indra daivr vio maruto 'nuvartmno yathendra daivr vio maruto 'nuvartmna
evam ima yajamna daiv ca vio mnu cnuvartmno bhavantu ||
[[4-6-6-1]]
jmtasyeva bhavati pratka yad varm yti samadm upasthe | anviddhay
tanuv jaya tva sa tv varmao mahim pipartu ||
dhanvan g dhanvanji jayema dhanvan tvr samado jayema | dhanu atror
apakma koti dhanvan sarv pradio jayema ||
vakyantved ganganti karam priya sakhyam pariasvajn | yoeva ikte
vitatdhi dhanvan ||
[[4-6-6-2]]
jy iya samane prayant ||
te carant samaneva yo mteva putram bibhtm upasthe | apa atrn vidhyat
savidne rtn ime viphurant amitrn ||
bahvnm pit bahur asya putra cic koti samanvagatya | iudhi sak
ptan ca sarv phe ninaddho jayati prasta ||
rathe tihan nayati vjina puro yatrayatra kmayate surathi | abhnm
mahimnam ||
[[4-6-6-3]]
panyata mana pacd anu yachanti ramaya ||
tvrn ghon kvate vapayo 'v rathebhi saha vjayanta | avakrmanta
prapadair amitrn kianti atrr anapavyayanta ||
rathavhana havir asya nma yatryudha nihitam asya varma | tatr ratham upa
agma sadema vivh vaya sumanasyamn ||
svduasada pitaro vayodh kchrerita aktvanto gabhr | citrasen iubal
amdhr satovr uravo vrtash ||
brhmasa ||
[[4-6-6-4]]
Taittirya-Sahita - Searchable Text, Page 214 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
pitara somysa ive no dyvpthiv anehas | p na ptu duritd tvdho
rak mkir no aghaasa ata ||
supara vaste mgo asy danto gobhi sanaddh patati prast | yatr nara
sa ca vi ca dravanti tatrsmabhyam iava arma yasan ||
jte pari vgdhi no 'm bhavatu nas tan | somo adhi bravtu no 'diti ||
[[4-6-6-5]]
arma yachatu ||
jaghanti snv e jaghan upa jighnate | avjani pracetaso 'vnt samatsu
codaya ||
ahir iva bhogai pary eti bhu jyy hetim paribdhamna | hastaghno viv
vayunni vidvn pumn pumsam pari ptu vivata ||
vanaspate vvago hi bhy asmatsakh prataraa suvra | gobhi sanaddho
asi vayasvstht te jayatu jetvni ||
diva pthivy pari ||
[[4-6-6-6]]
oja udbhta vanaspatibhya pary bhta saha | apm ojmnam pari gobhir
vtam indrasya vajra havi ratha yaja ||
indrasya vajro marutm ankam mitrasya garbho varuasya nbhi | sem no
havyadti juo deva ratha prati havy gbhya ||
upa vsaya pthivm uta dym purutr te manut vihita jagat | sa dundubhe
sajr indrea devair drt ||
[[4-6-6-7]]
davyo apa sedha atrn ||
krandaya balam ojo na dh ni anihi durit bdhamna | apa protha dundubhe
duchun ita indrasya muir asi vayasva ||
mr aja pratyvartaye 'm ketumad dundubhir vvadti | sam avapar caranti
no naro 'smkam indra rathino jayantu ||
[[4-6-7-1]]
yad akranda prathama jyamna udyant samudrd uta v purt | yenasya
pak hariasya bh upastutyam mahi jta te arvan ||
yamena datta trita enam yunag indra eam prathamo adhy atihat | gandharvo
asya raanm agbht srd ava vasavo nir ataa ||
asi yamo asy dityo arvann asi trito guhyena vratena | asi somena samay vipkta ||
[[4-6-7-2]]
hus te tri divi bandhanni ||
tri ta hur divi bandhanni try apsu try anta samudre | uteva me varua
chantsy arvan yatr ta hu parama janitram ||
im te vjinn avamrjannm aphn sanitur nidhn | atr te bhadr raan
apayam tasya y abhirakanti gop ||
tmna te manasrd ajnm avo div ||
[[4-6-7-3]]
patayantam patagam | iro apayam pathibhi sugebhir areubhir jehamnam
patatri ||
atr te rpam uttamam apaya jigamam ia pade go | yad te marto anu
bhogam na d id grasiha oadhr ajga ||
Taittirya-Sahita - Searchable Text, Page 215 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
anu tv ratho anu maryo arvann anu gvo 'nu bhaga kannm | anu vrtsas tava
sakhyam yur anu dev mamire vryam ||
[[4-6-7-4]]
te ||
hirayago 'yo asya pd manojav avara indra st | dev id asya haviradyam
yan yo arvantam prathamo adhyatihat ||
rmntsa silikamadhyamsa sa raso divyso aty | has iva reio
yatante yad kiur divyam ajmam av ||
tava arram patayiv arvan tava citta vta iva dhrajmn | tava gi vihit
purutrrayeu jarbhur caranti ||
upa ||
[[4-6-7-5]]
prgc chasana vjy arv devadrc manas ddhyna | aja puro nyate nbhir
asynu pact kavayo yanti rebh ||
upa prgt parama yat sadhastham arv ach pitaram mtara ca | ady dev
juatamo hi gamy ath ste due vryi ||
[[4-6-8-1]]
m no mitro varuo aryamyur indra bhuk maruta pari khyan | yad vjino
devajtasya sapte pravakymo vidathe vryi ||
yan nirij rekas prvtasya rti gbhtm mukhato nayanti | supr ajo memyad
vivarpa indrpo priyam apy eti ptha ||
ea chga puro avena vjin po bhgo nyate vivadevya | abhipriya yat
puroam arvat tvaet ||
[[4-6-8-2]]
ena sauravasya jinvati
yad dhaviyam tuo devayna trir mnu pary ava nayanti | atr pa
prathamo bhga eti yaja devebhya prativedayann aja ||
hotdhvaryur vay agnimindho grvagrbha uta ast suvipra | tena yajena
svaraktena sviena vaka padhvam ||
ypavrask uta ye ypavh cala ye avaypya takati | ye crvate pacana
sambharanty uto ||
[[4-6-8-3]]
tem abhigrtir na invatu ||
upa prgt suman me 'dhyi manma devnm upa vtapha | anv ena vipr
ayo madanti devnm pue cakm subandhum ||
yad vjino dma sadna arvato y ray raan rajjur asya | yad v ghsya
prabhtam sye ta sarv t te api devev astu ||
yad avasya kravia ||
[[4-6-8-4]]
makika yad v svarau svadhitau riptam asti | yad dhastayo amitur yan nakheu
sarv t te api devev astu ||
yad vadhyam udarasypavti ya masya kravio gandho asti | sukt tac
chamitra kvantta medha tapkam pacantu ||
yat te gtrd agnin pacyamnd abhi la nihatasyvadhvati | m tad bhmym
rian m teu devebhyas tad uadbhyo rtam astu ||
Taittirya-Sahita - Searchable Text, Page 216 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[4-6-9-1]]
ye vjinam paripayanti pakva ya m hu surabhir nir hareti | ye crvato
msabhikm upsata uto tem abhigrtir na invatu ||
yan nkaam mspacany ukhy y ptri ya secanni | maypidhn
carm ak sn pari bhanty avam ||
nikramaa niadana vivartana yac ca pabam arvata | yac ca papau yac ca
ghsim ||
[[4-6-9-2]]
jaghsa sarv t te api devev astu ||
m tvgnir dhvanayid dhmagandhir mokh bhrjanty abhi vikta jaghri | ia
vtam abhigrta vaakta ta devsa prati gbhanty avam ||
yad avya vsa upastanty adhvsa y hirayny asmai | sadnam arvantam
pabam priy devev ymayanti ||
yat te sde mahas ktasya priy v kaay ||
[[4-6-9-3]]
v tutoda | sruceva t havio adhvareu sarv t te brahma sdaymi ||
catustriad vjino devabandhor vakrr avasya svadhiti sam eti | achidr gtr
vayun kota paruparur anughuy vi asta ||
ekas tvaur avasy viast dv yantr bhavatas tathartu | y te gtrm tuth
komi tt pinm pra juhomy agnau ||
m tv tapat ||
[[4-6-9-4]]
priya tmpiyantam m svadhitis tanuva tihipat te | m te gdhnur
aviasttihya chidr gtry asin mith ka ||
na v uv etan mriyase na riyasi dev id ei pathibhi sugebhi | har te yuj
pat abhtm upsthd vj dhuri rsabhasya ||
sugavya no vj svaviyam pusa putr uta vivpua rayim | angstva no
aditi kotu katra no avo vanat havimn ||
[[4-7-1-1]]
agnvi sajoasem vardhantu v gira | dyumnair vjebhir gatam ||
vja ca me prasava ca me prayati ca me prasiti ca me dhti ca me kratu ca me
svara ca me loka ca me rva ca me ruti ca me jyoti ca me suva ca me
pra ca me 'pna ||
[[4-7-1-2]]
ca me vyna ca me 'su ca me citta ca ma dhta ca me vk ca me mana ca me
caku ca me rotra ca me daka ca me bala ca ma oja ca me saha ca ma yu
ca me jar ca ma tm ca me tan ca me arma ca me varma ca me 'gni ca me
'sthni ca me pari ca me arri ca me ||
[[4-7-2-1]]
jyaihya ca ma dhipatya ca me manyu ca me bhmas ca me 'ma ca me
'mbha ca me jem ca me mahim ca me varim ca me prathim ca me varm ca
me drghuy ca me vddha ca me vddhi ca me satya ca me raddh ca me
jagac ca ||
[[4-7-2-2]]
Taittirya-Sahita - Searchable Text, Page 217 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
me dhana ca me vaa ca me tvii ca me kr ca me moda ca me jta ca me
janiyama ca me skta ca me sukta ca me vitta ca me vedya ca me
bhta ca me bhaviyac ca me suga ca me supatha ca ma ddha ca ma ddhi
ca me kpta ca me kpti ca me mati ca me sumati ca me ||
[[4-7-3-1]]
a ca me maya ca me priya ca me 'nukma ca me kma ca me saumanasa ca
me bhadra ca me reya ca me vasya ca me yaa ca me bhaga ca me dravia
ca me yant ca me dhart ca me kema ca me dhti ca me viva ca ||
[[4-7-3-2]]
me maha ca me savic ca me jtra ca me s ca me pras ca me sra ca me
laya ca ma ta ca me 'mta ca me 'yakma ca me 'nmayac ca me jvtu ca
me drghyutva ca me 'namitra ca me 'bhaya ca me suga ca me ayana ca
me s ca me sudina ca me ||
[[4-7-4-1]]
rk ca me snt ca me paya ca me rasa ca me ghta ca me madhu ca me
sagdhi ca me apti ca me ki ca me vi ca me jaitra ca ma audbhidya ca
me rayi ca me rya ca me pua ca me pui ca me vibhu ca ||
[[4-7-4-2]]
me prabhu ca me bahu ca me bhya ca me pra ca me pratara ca me 'kiti
ca me kyav ca me 'nna ca me 'kuc ca me vrhaya ca me yav ca me m ca
me til ca me mudg ca me khalv ca me godhm ca me masur ca me
priyagava ca me 'ava ca me ymk ca me nvr ca me ||
[[4-7-5-1]]
am ca me mttik ca me giraya ca me parvat ca me sikat ca me vanaspataya
ca me hiraya ca me 'ya ca me ssa ca me trapu ca me yma ca me loha ca
me 'gni ca ma pa ca me vrudha ca ma oadhaya ca me kapacya ca ||
[[4-7-5-2]]
me 'kiapacya ca me grmy ca me paava ray ca yajena kalpantm |
vitta ca me vitti ca me bhta ca me bhti ca me vasu ca me vasati ca me
karma ca me akti ca me 'rtha ca ma ema ca ma iti ca me gati ca me ||
[[4-7-6-1]]
agni ca ma indra ca me
soma ca ma indra ca me
savit ca ma indra ca me
sarasvat ca ma indra ca me
p ca ma indra ca me
bhaspati ca ma indra ca me
mitra ca ma indra ca me
varua ca ma indra ca me
tva ca ||
[[4-7-6-2]]
ma indra ca me
dht ca ma indra ca me
viu ca ma indra ca me |
Taittirya-Sahita - Searchable Text, Page 218 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
avinau ca ma indra ca me
maruta ca ma indra ca me
vive ca me dev indra ca me
pthiv ca ma indra ca me |
antarikam ca ma indra ca me
dyau ca ma indra ca me
dia ca ma indra ca me
mrdh ca ma indra ca me
prajpati ca ma indra ca me ||
[[4-7-7-1]]
au ca me rami ca me 'dbhya ca me 'dhipati ca ma upu ca me
'ntaryma ca ma aindravyava ca me maitrvarua ca ma vina ca me
pratiprasthna ca me ukra ca me manth ca ma grayaa ca me vaivadeva ca
me dhruva ca me vaivnara ca ma tugrah ca ||
[[4-7-7-2]]
me 'tigrhy ca ma aindrgna ca me vaivadeva ca me marutvaty ca me
mahendra ca ma ditya ca me svitra ca me srasvata ca me paua ca me
ptnvata ca me hriyojana ca me ||
[[4-7-8-1]]
idhma ca me barhi ca me vedi ca me dhiiy ca me sruca ca me camas ca
me grva ca me svarava ca ma uparav ca me 'dhiavae ca me droakalaa
ca me vyavyni ca me ptabhc ca ma dhavanya ca ma gndhra ca me
havirdhna ca me gh ca me sada ca me puro ca me pacant ca me
'vabhtha ca me svagkra ca me ||
[[4-7-9-1]]
agni ca me gharma ca me 'rka ca me srya ca me pra ca me 'vamedha ca
me pthiv ca me 'diti ca me diti ca me dyau ca me akvarr agulayo dia ca me
yajena kalpantm
k ca me sma ca me stoma ca me yaju ca me dk ca me tapa ca ma tu ca me
vrata ca me 'hortrayor vy bhadrathantare ca me yajena kalpetm ||
[[4-7-10-1]]
garbh ca me vats ca me
tryavi ca me tryav ca me
dityav ca me dityauh ca me
pacvi ca me pacv ca me
trivatsa ca me trivats ca me
turyav ca me turyauh ca me
pahavc ca me pahauh ca me |
uk ca me va ca me |
abha ca ||
[[4-7-10-2]]
me vehac c ame 'nav ca me dhenu ca me |
yur yajena kalpatm
pro yajena kalpatm
apno yajena kalpatm |
vyno yajena kalpatm |
Taittirya-Sahita - Searchable Text, Page 219 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
cakur yajena kalpatm |
rotra yajena kalpatm
mano yajena kalpatm |
vg yajena kalpatm
tm yajena kalpatm |
yajo yajena kalpatm ||
[[4-7-11-1]]
ek ca me tisra ca me paca ca me sapta ca me nava ca ma ekdaa ca me
trayodaa ca me pacadaa ca me saptadaa ca me navadaa ca ma ekaviati ca
me trayoviati ca me pacaviati ca me saptaviati ca me navaviati ca
ma ekatric ca me trayastriac ca ||
[[4-7-11-2]]
me
catasra ca me 'au ca me dvdaa ca me oaa ca me viati ca me
caturviati ca me 'viati ca me dvtriac ca me atriac ca me
catvriac ca me catucatvriac ca me 'catvriac ca me
vja ca prasava cpija ca kratu ca suva ca mrdh ca vyaniya cntyyana
cntya ca bhauvana ca bhuvana cdhipati ca ||
[[4-7-12-1]]
vjo na sapta pradia catasro v parvata | vjo no vivair devair dhanastv
ihvatu ||
vive adya maruto viva t vive bhavantv agnaya samiddh | vive no dev
avas gamantu viva astu dravia vjo asme ||
vjasya prasava dev rathair yt hirayayai | agnir indro bhaspatir maruta
somaptaye ||
vjevje 'vata vjino no dhaneu ||
[[4-7-12-2]]
vipr amt taj | asya madhva pibata mdayadhva tpt yta pathibhir
devaynai ||
vja purastd uta madhyato no vjo dev tubhi kalpayti | vjasya hi prasavo
nanamti viv vjapatir bhaveyam ||
paya pthivym paya oadhu payo divy antarike payo dhm | payasvat
pradia santu mahyam ||
sam m sjmi payas ghtena sam m sjmy apa ||
[[4-7-12-3]]
oadhbhi | so 'ha vja saneyam agne ||
naktos samanas virpe dhpayete ium eka samc | dyv km rukmo
antar vi bhti dev agni dhrayan draviod ||
samudro 'si nabhasvn rdradnu ambhr mayobhr abhi m vhi svh mruto
'si marut gaa ambhr mayobhr abhi m vhi svhvasyur asi duvasv
chambhr mayobhr abhi m vhi svh ||
[[4-7-13-1]]
agni yunajmi avas ghtena divya supara vayas bhantam | tena vayam
patema bradhnasya viapa suvo ruh adhi nka uttame ||
imau te pakv ajarau patatrio ybhy raksy apahasy agne | tbhym
patema suktm u loka yatraraya prathamaj ye pur ||
Taittirya-Sahita - Searchable Text, Page 220 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
cid asi samudrayonir indur daka yena tv | hirayapaka akuno bhurayur
mahnt sadhasthe dhruva ||
[[4-7-13-2]]
niatta ||
namas te astu m m hisr vivasya mrdhann adhi tihasi rita | samudre te
hdayam antar yur dyvpthiv bhuvanev arpite ||
udno dattodadhim bhintta diva parjanyd antarikt pthivys tato no vyvata |
divo mrdhsi pthivy nbhir rg apm oadhnm | vivyu arma saprath
namas pathe ||
yenarayas tapas sattram ||
[[4-7-13-3]]
satendhn agni suvar bharanta | tasminn aha ni dadhe nke agnim eta
yam hur manava strabarhiam ||
tam patnbhir anu gachema dev putrair bhrtbhir uta v hirayai | nka
ghn suktasya loke ttye phe adhi rocane diva ||
vaco madhyam aruhad bhurayur ayam agni satpati cekitna | phe pthivy
nihito davidyutad adhaspada kute ||
[[4-7-13-4]]
ye ptanyava ||
ayam agnir vratamo vayodh sahasriyo dpyatm aprayuchan | vibhrjamna
sarirasya madhya upa pra yta divyni dhma ||
sam pra cyavadhvam anu sam pra ytgne patho devaynn kudhvam | asmint
sadhasthe adhy uttarasmin vive dev yajamna ca sdata ||
yen sahasra vahasi yengne sarvavedasam | tenema yaja no vaha devayno
ya ||
[[4-7-13-5]]
uttama ||
ud budhyasvgne prati jghy enam iprte sa sjethm aya ca | puna
kvas tv pitara yuvnam anvtst tvayi tantum etam ||
aya te yonir tviyo yato jto arocath | ta jnann agna rohth no vardhay
rayim ||
[[4-7-14-1]]
mamgne varco vihavev astu vaya tvendhns tanuvam puema | mahya
namantm pradia catasras tvaydhyakea ptan jayema ||
mama dev vihave santu sarva indrvanto maruto viur agni | mamntarikam uru
gopam astu mahya vta pavat kme asmin ||
mayi dev draviam yajantm mayy r astu mayi devahti | daivy hotr
vanianta ||
[[4-7-14-2]]
prveri syma tanuv suvr ||
mahya yajantu mama yni havykti saty manaso me astu | eno m ni g
katamac canha vive devso adhi vocat me ||
dev aurvr uru na knota vive devsa iha vrayadhvam | m hsmahi prajay
m tanbhir m radhma dviate soma rjan ||
agnir manyum pratinudan purastt ||
Taittirya-Sahita - Searchable Text, Page 221 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[4-7-14-3]]
adabdho gop pari phi nas tvam | pratyaco yantu niguta punas te 'mai
cittam prabudh vi neat ||
dht dhtm bhuvanasya yas patir deva savitram abhimtiham | ima
yajam avinobh bhaspatir dev pntu yajamna nyartht ||
uruvyac no mahia arma yasad asmin have puruhta puruku | sa na
prajyai haryava mayendra m ||
[[4-7-14-4]]
no rrio m par d ||
ye na sapatn apa te bhavantv indrgnibhym ava bdhmahe tn | vasavo rudr
dity uparispam mogra cettram adhirjam akran ||
arvcam indram amuto havmahe yo gojid dhanajid avajid ya | ima no yaja
vihave juasvsya kurmo harivo medina tv ||
[[4-7-15-1]]
agner manve prathamasya pracetaso yam pcajanyam bahava samindhate |
vivasy vii praviviivsam mahe sa no mucatv ahasa ||
yasyedam pran nimiad yad ejati yasya jta janamna ca kevalam | staumy
agni nthito johavmi sa no mucatv ahasa ||
indrasya manve prathamasya pracetaso vtraghna stom upa mm upgu | yo
dua sukto havam upa gant ||
[[4-7-15-2]]
sa no mucatv ahasa ||
ya sagrma nayati sa v yudhe ya puni sasjati trayi | satumndra
nthito johavmi sa no mucatv ahasa ||
manve vm mitrvaru tasya vitta satyaujas dha ya nudethe | y rjna
saratha ytha ugr t no mucatam gasa ||
yo v ratha jurami satyadharm mithu carantam upayti dayan | staumi ||
[[4-7-15-3]]
mitrvaru nthito johavmi tau no mucatam gasa ||
vyo savitur vidathni manmahe yv tmanvad bibhto yau ca rakata | yau
vivasya paribh babhvatus tau no mucatam gasa ||
upa reh na io devayor dharme asthiran | staumi vyu savitra nthito
johavmi tau no mucatam gasa ||
rathtamau rathnm ahva taye ubha gamihau suyamebhir avai | yayo ||
[[4-7-15-4]]
v devau devev aniitam ojas tau no mucatam gasa ||
yad ayta vahatu sryys tricakrea sasadam ichamnau | staumi devv
avinau nthito johavmi tau no mucatam gasa ||
marutm manve adhi no bruvantu prem vca vivm avantu vive | n huve
suyamn taye te no mucantv enasa ||
tigmam yudha vita shasvad divya ardha ||
[[4-7-15-5]]
ptansu jiu | staumi devn maruto nthito johavmi te no mucantv enasa ||
devnm manve adhi no bruvantu prem vca vivm avantu vive | n huve
suyamn taye te no mucantvenasa ||
Taittirya-Sahita - Searchable Text, Page 222 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
yad idam mbhiocati paurueyea daivyena | satumi vivn devn nthito johavmi
te no mucantv enasa ||
anu no 'dynumatis |
anu ||
[[4-7-15-6]]
id anumate tvam |
vaivnaro na ty
po divi
ye aprathetm amitebhir ojobhir ye pratihe abhavat vasnm | staumi
dyvpthiv nthito johavmi te no mucatam ahasa ||
urv rodas variva kota ketrasya patn adhi no brytam | staumi dyvpthiv
nthito johavmi te no mucatam ahasa ||
yat te vayam puruatr yavihvidvsa cakm kac cana ||
[[4-7-15-7]]
ga | kdh sv asm aditer ang vy ensi iratho vivag agne ||
yath ha tad vasavo gaurya cit padi itm amucat yajatr | ev tvam asmat pra
muc vy aha prtry agne pratar na yu ||
[[5-1-1-1]]
svitri juhoti
prastyai
caturghtena juhoti
catupda paava
pan evva runddhe
catasro dias |
dikv eva prati tihati
chandsi devebhyo 'pkrman
na vo 'bhgni havya vakyma iti
tebhya etac caturghtam adhrayan
puro'nuvkyyai yjyyai devatyai vaakrya
yac caturghta juhoti chandsy eva tat prti
tny asya prtni devebhyo havya vahanti
ya kmayeta ||
[[5-1-1-2]]
ppynt syd ity ekaika tasya juhuyt |
hutbhir evainam apa ghti ppyn bhavati
ya kmayeta
vasynt syd iti sarvi tasynudrutya juhuyt |
hutyaivainam abhi kramayati vasyn bhavati |
atho yajasyaivaibhikrntis |
eti v ea yajamukhd ddhy yo 'gner devaty eti |
av etni svitri bhavanti |
akar gyatr
gyatra ||
[[5-1-1-3]]
agnis
tenaiva yajamukhd ddhy agner devatyai naiti |
aau svitri bhavanty hutir navam
Taittirya-Sahita - Searchable Text, Page 223 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
trivtam eva yajamukhe vi ytayati
yadi kmayeta
chandsi yajayaasenrpayeyam ity cam antam kuryt |
chandsy eva yajayaasenrpayati
yadi kmayeta
yajamna yajayaasenrpayeyam iti yajur antama kuryt |
yajamnam eva yajayaasenrpayati |
c stoma sam ardhayeti ||
[[5-1-1-4]]
ha
samddhyai
caturbhir abhrim datte
catvri chandsi
chandobhir eva
devasya tv savitu prasava ity ha
prastyai |
agnir devebhyo nilyata
sa veum prviat
sa etm tim anu sam acarad yad veo suiram |
suirbhrir bhavati sayonitvya
sa yatrayatrvasat tat kam abhavat
kalms bhavati rpasamddhyai |
ubhayatakr bhavati |
ita cmuta crkasyvaruddhyai
vymamtr bhavati |
etvad vai purue vryam |
vryasammit |
aparimit bhavati |
aparimitasyvaruddhyai
yo vanaspatnm phalagrahi sa e vryvn
phalagrahir veus |
vaiav bhavati vryasyvaruddhyai ||
[[5-1-2-1]]
vyddha v etad yajasya yad ayajukea kriyate |
imm agbhan raanm tasyety avbhidhnm datte
yajuktyai yajasya samddhyai
pratrta vjinn dravety avam abhi dadhti
rpam evsyaitan mahimna vycae
yujth rsabha yuvam iti gardabham
asaty eva gardabham prati hpayati
tasmd avd gardabho 'sattaras |
yogeyoge tavastaram ity ha ||
[[5-1-2-2]]
yoge yoga evaina yukte
vjevje havmaha ity ha |
anna vai vjas |
annam evva runddhe
sakhya indram taya ity ha |
indriyam evva runddhe |
Taittirya-Sahita - Searchable Text, Page 224 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
agnir devebhyo nilyata
tam prajpatir anv avindat
prjpatyo 'vas |
avena sam bharaty anuvittyai
ppavasyasa v etat kriyate yac chreyas ca ppyas ca samna karma kurvanti
ppyn ||
[[5-1-2-3]]
hy avd gardabhas |
avam prva nayanti ppavasyasasya vyvttyai
tasmc chreysam ppyn pacd anv eti
bahur vai bhavato bhrtvyas |
bhavatva khalu v ea yo 'gnim cinute
vajry ava
pratrvann ehy avakrmann aastr ity ha
vajreaiva ppmnam bhrtvyam ava krmati
rudrasya gapatyd ity ha
raudr vai paavo rudrd eva ||
[[5-1-2-4]]
pan nirycytmane karma kurute
p sayuj sahety ha
p v adhvan sanet
samayai
puryatano v ea yad agnis |
agiraso v etam agre devatn sam abharan
pthivy sadhasthd agnim puryam agirasvad achehty ha
syatanam evaina devatbhi sam bharati |
agnim puryam agirasvad achema ity ha
yena ||
[[5-1-2-5]]
sagachate vjam evsya vkte
prajpataye pratiprocygni sambhtya ity hus |
iya vai prajpatis
tasy etac chrotra yad valmkas |
agnim puryam agirasvad bhariyma iti valmkavapm upa tihate
skd eva prajpataye pratiprocygni sam bharati |
agnim puryam agirasvad bharma ity ha
yena sagachate vjam evsya vkte |
anv agnir uasm agram ||
[[5-1-2-6]]
akhyad ity ha |
anukhytyai |
gatya vjy adhvana kramya vjin prthivm ity ha |
ichaty evainam prvay vindaty uttaray
dvbhym kramayati
pratihityai |
anurpbhym |
tasmd anurp paava pra jyante
dyaus te pham pthiv sadhastham ity ha |
Taittirya-Sahita - Searchable Text, Page 225 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
ebhyo v eta lokebhya prajpati sam airayat |
rpam evsyaitan mahimna vycae
vajr v ea yad avas |
dadbhir anyatodadbhyo bhyllomabhir ubhaydadbhyas |
ya dviyt tam adhaspada dhyyet |
vajreaivaina stute ||
[[5-1-3-1]]
ut krmod akramd iti dvbhym ut kramayati
pratihityai |
anurpbhym |
tasmd anurp paava pra jyante |
apa upa sjati
yatra v pa upagachanti tad oadhaya prati tihanti |
oadh pratitihant paavo 'nu prati tihanti
pan yajas |
yaja yajamnas |
yajamnam prajs
tasmd apa upa sjati
pratihityai
yad adhvaryur anagnv huti juhuyd andho 'dhvaryu ||
[[5-1-3-2]]
syd raksi yaja hanyus |
hirayam upsya juhoti |
agnivaty eva juhoti
nndho 'dhvaryur bhavati na yaja raksi ghnanti
jigharmy agnim manas ghtenety ha
manas hi puruo yajam abhigachati
pratikyantam bhuvanni vivety ha
sarva hy ea pratya keti
pthu tirac vayasa bhantam ity ha |
alpo hy ea jto mahn ||
[[5-1-3-3]]
bhavati
vyaciham anna rabhasa vidnam ity ha |
annam evsmai svadayati
sarvam asmai svadate ya eva veda |
tv jigharmi vacas ghtenety ha
tasmd yat puruo manasbhigachati tad vc vadati |
arakasety ha
rakasm apahatyai
martyar sphayadvaro agnir ity ha |
apacitim evsmin dadhti |
apacitimn bhavati ya eva ||
[[5-1-3-4]]
veda
manas tvai tm ptum arhati ym adhvaryur anagnv huti juhoti
manasvatbhy juhoti |
hutyor ptyai
Taittirya-Sahita - Searchable Text, Page 226 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
dvbhym
pratihityai
yajamukheyajamukhe vai kriyame yaja raksi jighsanti |
etarhi khalu v etad yajamukha yarhy enad hutir anute
pari likhati
rakasm apahatyai
tisbhi pari likhati
trivd v agnis |
yvn evgnis tasmd raksy apa hanti ||
[[5-1-3-5]]
gyatriy pari likhati
tejo vai gyatr
tejasaivainam pari ghti
triubh pari likhati |
indriya vai
indriyeaivainam pari ghti |
anuubh pari likhati |
anuup sarvi chandsi paribh paryptyai
madhyato 'nuubh
vg v
tasmn madhyato vc vadmas |
gyatriy prathamay pari likhaty athnuubhtha triubh
tejo vai gyatr yajo 'nuug indriya
tejas caivendriyea cobhayato yajam pari ghti ||
[[5-1-4-1]]
devasya tv savitu prasava iti khanati prasty atho dhmam evaitena janayati
jyotimanta tvgne supratkam ity ha jyotir evaitena janayati
so 'gnir jta praj ucrpayat ta dev ardharcenamayan |
ivam prajbhyo 'hisantam ity ha prajbhya evaina amayati
dvbhy khanati pratihityai |
apm pham asti pukaraparam ||
[[5-1-4-2]]
haraty ap v etat pha yat pukarapara rpeaivainad harati
pukaraparena sam bharati yonir v agne pukarapara sayonim evgni sam
bharati
kjinena sam bharati yajo vai kjina yajenaiva yaja sam bharati
yad grmym pan carma sambhared grmyn pa chucrpayet
kjinena sam bharaty rayn eva pan ||
[[5-1-4-3]]
ucrpayati
tasmt samvat panm prajyamnnm ray paava kanysa uc hy
ts |
lomata sam bharaty ato hy asya medhyam |
kjina ca pukarapara ca sa sttya vai kjinam asau
pukaraparam bhym evainam ubhayata pari ghti |
agnir devebhyo nilyata tam atharvnv apayat |
atharv tv prathamo nir amanthad agna iti ||
Taittirya-Sahita - Searchable Text, Page 227 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[5-1-4-4]]
ha ya evainam anvapayat tenaivaina sam bharati
tvm agne pukard adhty ha pukarapare hy enam uparitam avindat
tam u tv dadhya ir ity ha dadhya v tharvaas tejasvy st teja evsmin
dadhti
tam u tv pthyo vety ha prvam evoditam uttarebhi gti ||
[[5-1-4-5]]
catasbhi sam bharati catvri chandsi chandobhir eva
gyatrbhir brhmaasya gyatro hi brhmaas
triugbh rjanyasya traiubho hi rjanyo
ya kmayeta vasynt syd ity ubhaybhis tasya sam bharet teja caivsm
indriya ca samc dadhty
abhi sam bharaty akar gyatr gyatro 'gnir yvn evgnis ta sam bharati
sda hotar ity ha devat evsmai sa sdayati
ni hoteti manuynt sa sdasveti vaysi
janiv hi jenyo agre ahnm ity ha devamanuyn evsmai sasannn pra janayati
||
[[5-1-5-1]]
krram iva v asy etat karoti yat khanati |
apa upa sjati |
po vai nt
ntbhir evsyai uca amayati
sa te vyur mtariv dadhtv ity ha
pro vai vyu
prenaivsyai pra sa dadhti
sa te vayur ity ha
tasmd vyupracyut divo vir rte
tasmai ca devi vaa astu ||
[[5-1-5-2]]
tubhyam ity ha
a v tavas |
tuv eva vi dadhti
tasmt sarvn tn varati
yad vaakuryd raksi yaja hanyus |
va ity ha
paro'kam eva vaa karoti
nsya ytaym vaakro bhavati na yaja raksi ghanati
sujto jyoti sahety anuubhopa nahyati |
anuup ||
[[5-1-5-3]]
sarvi chandsi
chandsi khalu v agne priy tan
priyayaivaina tanuv pari dadhti
veduko vso bhavati ya eva veda vruo v agnir upanaddhas |
ud u tiha svadhvarordhva u a taya iti svitrbhym ut tihati
savitprasta evsyordhv varua menim ut sjati
dvbhym
pratihityai
Taittirya-Sahita - Searchable Text, Page 228 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
sa jto garbho asi ||
[[5-1-5-4]]
rodasyor ity ha |
ime vai rodas
tayor ea garbho yad agnis
tasmd evam ha |
agne crur vibhta oadhv ity ha
yad hy eta vibharanty atha crutaro bhavati
pra mtbhyo adhi kanikradad g ity ha |
oadhayo v asya mtaras
tbhya evainam pra cyvayati
sthiro bhava vvaga iti gardabha sdayati ||
[[5-1-5-5]]
sa nahyaty evainam etay sthemne
gardabhena sam bharati
tasmd gardabha panm bhrabhritamas |
gardabhena sam bharati
tasmd gardabho 'py anleety anyn pan medyati |
anna hy enenrka sambharanti
gardabhena sam bharati
tasmd gardabho dviret san kaniham panm pra jyate |
agnir hy asya yoni nirdahati
prajsu v ea etarhy rha ||
[[5-1-5-6]]
sa vara praj uc pradaha
ivo bhava prajbhya ity ha
prajbhya evaina amayati
mnubhyas tvam agira ity ha
mnavyo hi prajs |
m dyvpthiv abhi uco mntarikam m vanaspatn ity ha |
ebhya evaina lokebhya amayati
praitu vj kanikradad ity ha
vj hy
nnadad rsabha patveti ||
[[5-1-5-7]]
ha
rsabha iti hy etam ayo 'vadan
bharann agnim puryam ity ha |
agni hy ea bharati
m pdy yua purety ha |
yur evsmin dadhti
tasmd gardabha sarvam yur eti
tasmd gardabhe puryua pramte bibhyati
vgni vaam bharann ity ha
v hy
vgnis |
ap garbham ||
Taittirya-Sahita - Searchable Text, Page 229 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[5-1-5-8]]
samudriyam ity ha |
ap hy ea garbho yad agnis |
agna yhi vtaya iti v imau lokau vy aitm
agna yhi vtaya iti yad ha |
anayor lokayor vtyai
pracyuto v ea yatand agata pratihm |
sa etarhy adhvaryu ca yajamna ca dhyyati |
ta satyam ity ha |
iya v tam asau ||
[[5-1-5-9]]
satyam
anayor evainam prati hpayati nrtim rchaty adhvaryur na yajamnas |
varuo v ea yajamnam abhy aiti yad agnir upanaddhas |
oadhaya prati ghtgnim etam ity ha
ntyai
vyasyan viv amatr artr ity ha
rakasm apahatyai
nidan no apa durmati hanad ity ha
pratihityai |
oadhaya prati modadhvam ||
[[5-1-5-10]]
enam ity ha |
oadhayo v agner bhgadheyam |
tbhir evaina sam ardhayati
pupvat supippal ity ha
tasmd oadhaya phala ghanti |
aya vo garbha tviya pratna sadhastham sadad ity ha
ybhya evainam pracyvayati tsv evainam prati hpayati
dvbhym upvaharati
pratihityai ||
[[5-1-6-1]]
vruo v agnir upanaddhas |
vi pjaseti vi srasayati
savitprasta evsya vic varuameni vi sjati |
apa upa sjati |
po vai nt
ntbhir evsya uca amayati
tisbhir upa sjati
trivd v agnis |
yvn evgnis tasya uca amayati
mitra sasjya pthivm ity ha
mitro vai ivo devnm |
tenaiva ||
[[5-1-6-2]]
ena sa sjati
ntyai
yad grmym ptr kaplai sasjed grmyi ptri ucrpayet |
Taittirya-Sahita - Searchable Text, Page 230 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
armakaplai sa sjati |
etni v anupajvanyni
tny eva ucrpayati
arkarbhi sa sjati
dhtyai |
atho atvya |
ajalomai sa sjati |
e v agne priy tanr yad aj
priyayaivaina tanuv sa sjaty atho tejas
kjinasya lomabhi sam ||
[[5-1-6-3]]
sjati
yajo vai kjinam |
yajenaiva yaja sa sjati
rudr sambhtya pthivm ity ha |
et v eta devat agre sam abharan
tbhir evaina sam bharati
makhasya iro 'sty ha
yajo vai makhasa
tasyaitac chiro yad ukh
tasmd evam ha
yajasya pade stha ity ha
yajasya hy ete ||
[[5-1-6-4]]
pade
atho pratihityai
prnybhir yachaty anv anyair mantrayate
mithunatvya
tryuddhi karoti traya ime lok e loknm ptyai
chandobhi karoti
vrya vai chandsi
vryeaivain karoti
yaju bila karoti
vyvttyai |
iyat karoti
prajpatin yajamukhena sammitm |
dvistan karoti
dyvpthivyor dohya
catustan karoti
pan dohya |
astan karoti
chandas dohya
navrim abhicarata kuryt
trivtam eva vajra sambhtya bhrtvyya pra harati
sttyai
ktvya sa mahm ukhm iti ni dadhti
devatsv evainm prati hpayati ||
[[5-1-7-1]]
saptabhir dhpayati
Taittirya-Sahita - Searchable Text, Page 231 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
sapta vai ray pr
ira etad yajasya yad ukh
rann eva yajasya prn dadhti
tasmt sapta ran prs |
avaakena dhpayati
prjpatyo v ava
sayonitvya |
aditis tvety ha |
iya v aditis |
adityaivdity khanaty asy akrrakrya
na hi sva sva hinasti
devn tv patnr ity ha
devnm ||
[[5-1-7-2]]
v etm patnayo 'gre 'kurvan
tbhir evain dadhti
dhias tvety ha
vidy vai dhias |
vidybhir evainm abhnddhe
gns tvety ha
chandsi vai gns |
chandobhir evain rapayati
vartrayas ttvety ha
hotr vai vartrayas |
hotrbhir evainm pacati
janayas tvety ha
devn vai patn ||
[[5-1-7-3]]
janayas
tbhir evainm pacati
abhi pacati
a v tavas |
tubhir evainm pacati
dvi pacantv ity ha
tasmd dvi savatsarasya sasyam pacyate
vruy ukhbhddh
maitriyopaiti
ntyai
devas tv savitod vapatv ity ha
savitprasta evainm brahma devatbhir ud vapati |
apadyamn pthivy dia pa ||
[[5-1-7-4]]
ity ha
tasmd agni sarv dio 'nu vi bhti |
ut tiha bhat bhavordhv tiha dhruv tvam ity ha
pratihityai |
asuryam ptram ancham
chatti devatrkar
ajakre chatti
Taittirya-Sahita - Searchable Text, Page 232 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
parama v etat payo yad ajakram
parameaivainam payas chatti
yaju
vyvttyai
chandobhir chatti
chandobhir v e kriyate
chandobhir eva chandsy chatti ||
[[5-1-8-1]]
ekaviaty mai puruaram achaiti |
amedhy vai m amedhyam puruaram
amedhyair evsymedhya niravadya medhya ktv harati |
ekaviatir bhavanti |
ekavio vai purua
puruasyptyai
vyddha v etat prair amedhya yat puruaram |
saptadh vit valmkavapm prati ni dadhti
sapta vai ray pr
prair evainat sam ardhayati
medhyatvya
yvanta ||
[[5-1-8-2]]
vai mtyubandhavas te yama dhipatyam paryya
yamagthbhi pari gyati
yamd evainad vkte
tisbhi pari gyati
traya ime loks |
ebhya evainal lokebhyo vkte
tasmd gyate na deyam |
gth hi tad vkte |
agnibhya pan labhate
km v agnaya
kmn evva runddhe
yat pan nlabhetnavaruddh asya ||
[[5-1-8-3]]
paava syus |
yat paryagniktn utsjed yajaveasa kuryt |
yat sasthpayed ytaymni ri syus |
yat pan labhate tenaiva pan ava runddhe
yat paryagniktn utsjati rm aytaymatvya
prjpatyena sa sthpayati yajo vai prajpatir yaja eva yajam prati hpayati
prajpati praj asjata
sa riricno 'manyata
sa et prr apayat
tbhir vai sa mukhata ||
[[5-1-8-4]]
tmnam prta
yad et priyo bhavanti
yajo vai prajpatis |
Taittirya-Sahita - Searchable Text, Page 233 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
yajam evaitbhir mukhata prti |
aparimitachandaso bhavanti |
aparimita prajpati
prajpater ptyai |
ntirikt mithun
prajtyai
lomaa vai nmaitac chanda prajpate
paavo loma
pan evva runddhe
sarvi v et rpi
sarvi rpy agnau citye kriyante
tasmd et agne cityasya ||
[[5-1-8-5]]
bhavanti |
ekaviati smidhenr anv ha
rug v ekavio rucam eva gachati |
atho pratihm eva pratih hy ekavias |
caturviatim anv ha
caturviatir ardhams savatsara
savatsaro 'gnir vaivnara
skd eva vaivnaram ava runddhe
parcr anv ha
par iva hi suvargo loka
sams tvgna tavo vardhayantv ity ha
sambhir evgni vardhayati ||
[[5-1-8-6]]
tubhi savatsaram |
viv bhhi pradia pthivy ity ha
tasmd agni sarv dio 'nu vi bhti
praty auhatm avin mtyum asmd ity ha
mtyum evsmd apa nudati |
ud vaya tamasas party ha
ppm vai tama
ppmnam evsmd apa hanti |
aganma jyotir uttamam ity ha |
asau v dityo jyotir uttamam
dityasyaiva syujya gachati
na savatsaras tihati nsya rs tihati yasyait kriyante
jyotimatm uttamm anv ha
jyotir evsm uparid dadhti
suvargasya lokasynukhytyai ||
[[5-1-9-1]]
abhir dkayati
a v tavas |
tubhir evaina dkayati
saptabhir dkayati
sapta chandsi
chandobhir evaina dkayati
vive devasya netur ity anuubhottamay juhoti
Taittirya-Sahita - Searchable Text, Page 234 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
vg v
tasmt prn vg uttam |
ekasmd akard anptam prathamam padam |
tasmd yad vco 'npta tan manuy upa jvanti
pray juhoti
pra iva hi prajpati ||
[[5-1-9-2]]
prajpater patyai
nynay juhoti
nynd dhi prajpati praj asjata
prajn syai
yad arcii pravjyd bhtam ava rundhta
yad agreu bhaviyat |
agreu pra vakti
bhaviyad evva runddhe
bhaviyad dhi bhyo bhtt |
dvbhym pra vakti
dvipd yajamna
pratihityai
brahma v e yaju sambht yad ukh
s yad bhidyetrtim rchet ||
[[5-1-9-3]]
yajamno hanyetsya yajas |
mitraitm ukh tapety ha
brahma vai mitras |
brahmann evainm prati hpayati
nrtim rchati yajamno nsya yajo hanyate
yadi bhidyeta tair eva kaplai sa sjet
saiva tata pryacittis |
yo gatar syn mathitv tasyva dadhyt |
bhto v
sa sv ||
[[5-1-9-4]]
devatm upaiti yo bhtikma syt |
ya ukhyai sambhavet sa eva tasya syt |
ato hy ea sambhavati |
ea vai svayambhr nma
bhavaty eva
ya kmayeta
bhrtvyam asmai janayeyam ity anyatas tasyhtyva dadhyt
skd evsmai bhrtvya janayati |
ambard annakmasyva dadhyt |
ambare v annam bhriyate
sayony evnnam ||
[[5-1-9-5]]
ava runddhe
mujn ava dadhti |
rg vai mujs |
Taittirya-Sahita - Searchable Text, Page 235 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
rjam evsm api dadhti |
agnir devebhyo nilyata
sa krumukam prviat
krumukam ava dadhti
yad evsya tatra nyakta tad evva runddhe |
jyena sa yauti |
etad v agne priya dhma yad jyam
priyeaivaina dhmn sam ardhayaty atho tejas ||
[[5-1-9-6]]
vaikakarm dadhti
bh evva runddhe
ammaym dadhti
ntyai
sda tvam mtur asy upastha iti tisbhir jtam upa tihate
traya ime loks |
ev eva lokev vida gachati |
atho prn evtman dhatte ||
[[5-1-10-1]]
na ha sma vai purgnir aparauvka dahati
tad asmai prayoga evarir asvadayat |
yad agne yni kni ceti samidham dadhti |
aparauvkam evsmai svadayati
sarvam asmai svadate ya eva veda |
audumbarm dadhti |
rg v udumbaras |
rjam evsm api dadhti
prajpatir agnim asjata
ta sa raksi ||
[[5-1-10-2]]
ajighsan |
sa etad rkoghnam apayat
tena vai sa raksy aphata
yad rkoghnam bhavaty agner eva tena jtd raksy apa hanti |
vatthm dadhti |
avattho vai vanaspatn sapatnasho vijityai
vaikakatm dadhti
bh evva runddhe
ammaym dadhti
ntyai
saitam me brahmod em bh atiram ity uttame audumbar ||
[[5-1-10-3]]
vcayati
brahmaaiva katra sa ayati katrea brahma
tasmd brhmao rjanyavn aty anyam brhmaa tasmd rjanyo brhmaavn
aty anya rjanyam
mtyur v ea yad agnis |
amta hirayam |
rukmam antaram prati mucate |
Taittirya-Sahita - Searchable Text, Page 236 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
amtam eva mtyor antar dhatte |
ekaviatinirbdho bhavati |
ekaviatir vai devalok dvdaa ms pacartavas traya ime lok asv ditya ||
[[5-1-10-4]]
ekavia etvanto vai devaloks
tebhya eva bhrtvyam antar eti
nirbdhair vai dev asurn nirbdhe 'kurvata
tan nirbdhn nirbdhatvam |
nirbdh bhavati
bhrtvyn eva nirbdhe kurute
svitriy prati mucate
prastyai
naktosety uttaray |
ahortrbhym evainam ud yachate
dev agni dhrayan draviod ity ha
pr vai dev draviods |
ahortrbhym evainam udyatya ||
[[5-1-10-5]]
prair ddhra |
sna prati mucate
tasmd sn praj pra jyante
kjinam uttaram |
tejo vai hirayam brahma kjinam |
tejas caivainam brahma cobhayata pari ghti
audyma ikyam bhavati
a v tavas |
tubhir evainam ud yachate
yad dvdaodyma savatsareaiva
maujam bhavati |
rg vai mujs |
rjaivaina sam ardhayati
suparo 'si garutmn ity avekate
rpam evsyaitan mahimna vycae
diva gacha suva patety ha
suvargam evaina loka gamayati ||
[[5-1-11-1]]
samiddho ajan kdaram matn ghtam agne madhumat pinvamna | vj vahan
vjina jtavedo devn vaki piryam sadhastham ||
ghtenjant sam patho devaynn prajnan vjy apy etu devn | anu tv sapte
pradia sacant svadhm asmai yajamnya dhehi ||
ya csi vandya ca vjinn u csi medhya ca sapte | agni v ||
[[5-1-11-2]]
devair vasubhi sajo prta vahni vahatu jtaved ||
stram barhi suarm juoru pthu prathamnam pthivym | devebhir yuktam
aditi sajo syona kvn suvite dadhtu ||
et u va subhag vivarp vi pakobhi rayam ud tai | v sat kavaa
umbhamn dvro dev suprya bhavantu ||
antar mitrvaru carant mukha yajnm abhi savidne | us vm ||
Taittirya-Sahita - Searchable Text, Page 237 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[5-1-11-3]]
suhiraye suilpe tasya yonv iha sdaymi ||
pratham v sarathin suvar devau payantau bhuvanni viv | apipraya
codan vm mimn hotr jyoti pradi diant ||
dityair no bhrat vau yaja sarasvat saha rudrair na vt | iopaht vasubhi
sajo yaja no devr amteu dhatta ||
tva vra devakma jajna tvaur arv jyata ur ava ||
[[5-1-11-4]]
tvaeda vivam bhuvana jajna baho kartram iha yaki hota ||
avo ghtena tmany samakta upa dev tua ptha etu | vanaspatir devalokam
prajnann agnin havy svaditni vakat ||
prajpates tapas vvdhna sadyo jto dadhie yajam agne | svhktena havi
purog yhi sdhy havir adantu dev ||
[[5-2-1-1]]
viumukh vai dev chandobhir imllokn anapajayyam abhy ajayan
yad viukramn kramate viur eva bhtv yajamna chandobhir imllokn
anapajayyam abhi jayati
vio kramo 'sy abhimtihety ha
gyatr vai pthiv
traihubham antarikam |
jgat dyaus |
nuubhr dias |
chandobhir evemllokn yathprvam abhi jayati
prajpatir agnim asjata
so 'smt sa ||
[[5-2-1-2]]
par ait
tam etaynv ait |
akrandat iti
tay vai so 'gne priya dhmvrunddha
yad eam anvhgner evaitay priya dhmva runddhe |
varo v ea par pradagho yo viukramn kramate
catasbhir vartate
catvri chandsi
chandsi khalu v agne priy tan
priym evsya tanuvam abhi ||
[[5-2-1-3]]
paryvartate
daki paryvartate
svam eva vryam anu paryvartate
tasmd dakio 'rdha tmano vryvattaras |
atho dityasyaivvtam anu paryvartate
unaepam jgarti varuo 'ght
sa etm vrum apayat
tay vai sa tmna varuapd amucat |
varuo v eta ghti ya ukhm pratimucate |
ud uttama varua pam asmad ity ha |
Taittirya-Sahita - Searchable Text, Page 238 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
tmnam evaitay ||
[[5-2-1-4]]
varuapn mucati |
tvhram ity ha |
hy ena harati
dhruvas tihviccalir ity ha
pratihityai
vias tv sarv vchantv ity ha
viaivaina sam ardhayati |
asmin rram adhi rayety ha
rram evsmin dhruvam akar
ya kmayeta
rra syd iti tam manas dhyyet |
rram eva bhavati ||
[[5-2-1-5]]
agre bhann uasm rdhvo asthd ity ha |
agram evaina samnn karoti
nirjagmivn tamasa ity ha
tama evsmd apa hanti
jyotigd ity ha
jyotir evsmin dadhti
catasbhi sdayati
catvri chandsi
chandobhir eva |
atichandasottamay
varma v ea chandas yad atichands |
varmaivaina samnn karoti
sadvat ||
[[5-2-1-6]]
bhavati
sattvam evaina gamayati
vtsapreopa tihate |
etena vai vatsaprr bhlandano 'gne priya dhmvrunddha |
agner evaitena priya dhmva runddhe |
ekdaam bhavati |
ekadhaiva yajamne vrya dadhti
stomena vai dev asmilloka rdhnuva chandobhir amumin |
stomasyeva khalu v etad rpa yad vtsapram |
yad vtsapreopatihate ||
[[5-2-1-7]]
imam eva tena lokam abhi jayati
yad viukramn kramate 'mum eva tair lokam abhi jayati
prvedyu pra krmaty uttaredyur upa tihate
tasmd yoge 'nysm prajnm mana keme 'nysm |
tasmd yyvara kemyasyee
tasmd yyvara kemyam adhyavasyati
mu karoti
vca yachati
Taittirya-Sahita - Searchable Text, Page 239 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
yajasya dhtyai ||
[[5-2-2-1]]
annapate 'nnasya no dehty ha |
agnir v annapati
sa evsm annam pra yachati |
anamvasya umia ity ha |
ayakmasyeti vvaitad ha
pra pradtra tria rja no dhehi dvipade catupada ity ha |
iam evaitm ste |
ud u tv vive dev ity ha
pr vai vive dev ||
[[5-2-2-2]]
prair evainam ud yachate |
agne bharantu cittibhir ity ha
yasm evaina cittyodyachate tenaivaina sam ardhayati
catasbhir sdayati
catvri chandsi
chandobhir eva |
atichandasottamay
varma v e chandas yad atichand
varmaivaina samnn karoti
sadvat bhavati
sattvam evaina gamayati
pred agne jyotimn ||
[[5-2-2-3]]
yhty ha
jyotir evsmin dadhti tanuv v ea hinasti ya hinasti
m hiss tanuv praj ity ha
prajbhya evaina amayati
raksi v etad yaja sacante yad ana utsarjati |
akrandad ity anv ha
rakasm apahatyai |
anas vahanti |
apacitim evsmin dadhti
tasmd anasv ca rath ctithnm apacitatamau ||
[[5-2-2-4]]
apacitimn bhavati ya eva veda
samidhgni duvasyateti ghtnuiktm avasite samidham dadhti
yathtithaya gatya sarpivad tithya kriyate tdg eva tat |
gyatriy brhmaasya gyatro hi brhmaas
triubh rjanyasya traiubho hi rjanyas |
apsu bhasma pra veayati |
apsuyonir v agni
svm evaina yoni gamayati
tisbhi pra veayati
trivd vai ||
[[5-2-2-5]]
Taittirya-Sahita - Searchable Text, Page 240 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
agnis |
yvn evgnis tam pratih gamayati
par v eo 'gni vapati yo 'psu bhasma praveayati
jyotimatbhym ava dadhti
jyotir evsmin dadhti
dvbhym pratihityai
par v ea prajm pan vapati yo 'psu bhasma praveayati
punar rj saha rayyeti punar udaiti
prajm eva pan tman dhatte
punas tvdity ||
[[5-2-2-6]]
rudr vasava sam indhatm ity ha |
et v eta devat agre sam aindhata
tbhir evaina sam inddhe
bodh sa bodhty upa tihate
bodhayaty evainam |
tasmt suptv praj pra budhyante
yathsthnam upa tihate
tasmd yatasthnam paava punar etyopa tihante ||
[[5-2-3-1]]
yvat vai pthiv tasyai yama dhipatyam paryya
yo vai yama devayajanam asy anirycygni cinute yamyaina sa cinute |
apetety adhyavasyayati
yamam eva devayajanam asyai nirycytmane 'gni cinute |
ivagrea v asy anmtam ichanto nvindan
te dev etad yajur apayan |
apeteti
yad etendhyavasyayati ||
[[5-2-3-2]]
anmta evgni cinute |
ud dhanti
yad evsy amedhya tad apa hanti |
apo 'vokati
ntyai
sikat ni vapati |
etad v agner vaivnarasya rpam |
rpenaiva vaivnaram ava runddhe |
n ni vapati
puir v e prajanana yad
puym eva prajanane 'gni cinute |
atho sajna eva
sajna hy etat ||
[[5-2-3-3]]
pan yad s |
dyvpthiv sahstm |
te viyat abrtm
astv eva nau saha yajiyam iti
yad amuy yajiyam st tad asym adadht ta abhavan
Taittirya-Sahita - Searchable Text, Page 241 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
yad asy yajiyam st tad amuym adadht tad ada candramasi kam
n nivapann ado dhyyed dyvpthivyor eva yajiye 'gni cinute |
aya so agnir iti vivmitrasya ||
[[5-2-3-4]]
sktam bhavati |
etena vai vivmitro 'gne priya dhmvrunddha |
agner evaitena priya dhmva runddhe
chandobhir vai dev suvarga lokam
catasra prcr upa dadhti
catvri chandsi
chandobhir eva tad yajamna suvarga lokam eti
te suvarga loka yat dia sam avlyanta
te dve purastt samc updadhata dve ||
[[5-2-3-5]]
pact samc
tbhir vai te dio 'dhan
yad dve purastt samc upadadhti dve pact samc
di vidhtyai |
atho paavo vai chandsi
pan evsmai samco dadhti |
av upa dadhti |
akar gyatr
gyatro 'gnir yvn evgnis ta cinute |
av upa dadhti |
akar gyatr
gyatr suvarga lokam ajas veda
suvargasya lokasya ||
[[5-2-3-6]]
prajtyai
trayodaa lokamp upa dadhti |
ekaviati sam padyante
pratih v ekavia pratih grhapatyas |
ekaviasyaiva pratih grhapatyam anu prati tihati
praty agni cikynas tihati ya eva veda
pacacitka cinvta prathama cinvna
pkto yaja
pkt paavas |
yajam eva pan ava runddhe
tricitka cinvta dvitya cinvnas
traya ime loks |
ev eva lokeu ||
[[5-2-3-7]]
prati tihanti |
ekacitka cinvta ttya cinvnas |
ekadh vai suvargo lokas |
ekavtaiva suvarga lokam eti
purebhy hati
tasmn msensthi channam |
Taittirya-Sahita - Searchable Text, Page 242 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
na ducarm bhavati ya eva veda
paca citayo bhavanti
pacabhi purair abhy hati
daa sam padyante
daskar
anna
virjy evnndye prati tihati ||
[[5-2-4-1]]
vi v etau dvite ya ca purgnir ya cokhym |
sam itam iti catasbhi sa ni vapati
catvri chandsi
chandsi khalu v agne priy tan
priyayaivainau tanuv sa sti
sam itam ity ha
tasmd brahma katra sam eti
yat sanyupya viharati
tasmd brahma katra vy eti |
tubhi ||
[[5-2-4-2]]
v eta dkayanti
sa tubhir eva vimucyas |
mteva putram pthiv puryam ity ha |
tubhir evaina dkayaitvartubhir vi mucati
vaivnary ikyam datte
svadayaty evainad |
nairt ks tisras tuapakv bhavanti
nirtyai v etad bhgadheya yat tu nirtyai rpa kam |
rpeaiva nirti niravadayate |
im dia yanti |
e ||
[[5-2-4-3]]
vai nirtyai
svym eva dii nirti niravadayate
svakta iria upa dadhti pradare v |
etad vai nirty yatanam |
sva evyatane nirti niravadayate
ikyam abhy upa dadhti
nairto vai pa
skd evaina nirtipn mucati
tisra upa dadhti
tredhvihito vai puruas |
yvn eva puruas tasmn nirtim ava yajate
parcr upa ||
[[5-2-4-4]]
dadhti
parcm evsmn nirtim pra udate |
apratkam yanti
nirty antarhityai
Taittirya-Sahita - Searchable Text, Page 243 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
mrjayitvopa tihante
medhyatvya
grhapatyam upa tihante
nirtiloka eva caritv pt devalokam upvartante |
ekayopa tihante |
ekadhaiva yajamne vrya dadhati
niveana sagamano vasnm ity ha
praj vai paavo vasu
prajayaivainam paubhi sam ardhayanti ||
[[5-2-5-1]]
puruamtrea vi mimte
yajena vai purua sammitas |
yajaparuaivaina vi mimte
yvn purua rdhvabhus tvn bhavati |
etvad vai purue vryam |
vryeaivaina vi mimte
pak bhavati
na hy apaka patitum arhati |
aratnin pakau drghysau bhavatas
tasmt pakapravaysi vaysi
vymamtrau pakau ca pucha ca bhavati |
etvad vai purue vryam ||
[[5-2-5-2]]
vryasammitas |
veun vi mimte |
gneyo vai venu
sayonitvya
yaju yunakti
yaju kati
vyvttyai
agavena kati
a v tavas |
tubhir evaina kati
yad dvdaagavena savatsarenaiveya v agner atidhd abibhet
saitad dviguam apayat ka cka ca
tato v im nty adahat |
yat ka cka ca ||
[[5-2-5-3]]
bhavaty asy anatidhya
dvigua tv agnim udyantum arhatty hus |
yat ka cka ca bhavati |
agner udyatyai |
etvanto vai paavo dvipda ca catupda ca
tn yat prca utsjed rudrypi dadhyt |
yad daki pitbhyo ni dhuvet |
yat pratco raksi hanyus |
udca ut sjati |
e vai devamanuy nt dik ||
Taittirya-Sahita - Searchable Text, Page 244 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[5-2-5-4]]
tm evainn ant sjati |
atho khalv im diam ut sjati |
asau v ditya pra
pram evainn ant sjati
daki paryvartante
svam eva vryam anu paryvartante
tasmd dakio 'rdha tmano vryvattaras |
atho dityasyaivvtam anu paryvartante
tasmt parca paavo vi tihante pratyaca vartante
tisrastisra st ||
[[5-2-5-5]]
kati
trivtam eva yajamukhe vi ytayati |
oadhr vapati
brahmannam ava runddhe |
arke 'rka cyate
caturdaabhir vapati
sapta grmy oadhaya saptrays |
ubhaym avaruddhyai |
annasynnasya vapati |
annasynnasyvaruddhayi
ke vapati
ke hy oadhaya pratitihanti |
anusta vapati
prajtyai
dvdaasu stsu vapati
dvdaa ms savatsara
savatsareaivsm annam pacati
yad agnicit ||
[[5-2-5-6]]
anavaruddhasynyd avaruddhena vy dhyeta
ye vanaspatnm phalagrahayas tn idhme 'pi proket |
anavaruddhasyvaruddhyai
digbhyo lont sam asyati
dim eva vryam avarudhya di vrye 'gni cinute
ya dviyd yatra sa syt tasyai dio loam haret |
iam rjam aham ita dada itam evorja tasyai dio 'va runddhe
kodhuko bhavati yas tasy dii bhavati |
uttaravedim upa vapati |
uttaravedy hy agni cyate |
atho paavo v uttaravedi
pan evva runddhe |
atho yajaparuo 'nantarityai ||
[[5-2-6-1]]
agne tava ravo vaya iti sikat ni vapati |
etad v agner vaivnarasya sktam |
sktenaiva vaivnaram ava runddhe
abhir ni vapati
Taittirya-Sahita - Searchable Text, Page 245 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
a v tava savatsara
savatsaro 'gnir vaivnara
skd eva vaivnaram ava runddhe
samudra vai nmaitac chanda
samudram anu praj pra jyante
yad etena sikt nivapati
prajnm prajananya |
indra ||
[[5-2-6-2]]
vtrya vajram prharat
sa tredh vy abhavat sphyas ttya rathas ttya ypas ttyam |
ye 'ntaar aryanta t arkar abhavan
tac charkar arkaratvam |
vajro vai arkar
paur agnis |
yac charkarbhir agnim pariminoti vajreaivsmai pan pari ghti
tasmd vajrea paava parights
tasmt stheyn astheyaso nopa harate
trisaptbhi ||
[[5-2-6-3]]
paukmasya pari minuyt
sapta vai ray pr
pr paava
prair evsmai pan ava runddhe
triavbhir bhrtvyavatas
trivtam eva varja sambhtya bhrtvyya pra harati
sttyai |
aparimitbhi pari minuyd aparimitasyvaruddhyai
ya kmayetpau syd ity aparimitya tasya arkar sikat vy het |
aparighta evsya vicna reta par sicati |
apaur eva bhavati ||
[[5-2-6-4]]
ya kmayeta
paumnt syd iti parimitya tasya arkar sikt vy
parighta evsmai samcna reta sicati
paumn eva bhavati
saumy vy hati
somo vai retodhs |
reta eva tad dadhti
gyatriy brhmaasya gyatro hi brhmaas
triubh rjanyasya traiubho hi rjanya
amyum brhaspatyam medho nopnamat
so 'gnim prviat ||
[[5-2-6-5]]
so 'gne ko rpa ktvod yata
so 'vam prviat
so 'vasyvntaraapho 'bhavat |
yad avam kramayati ya eva medho 'vam prviat tam evva runddhe
Taittirya-Sahita - Searchable Text, Page 246 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
prajpatingni cetavya ity hu
prjpatyo 'vas |
yad avam kramayati prajpatinaivgni cinute
pukaraparam upa dadhti
yonir v agne pukaraparam |
sayonim evgni cinute |
apm pham asty upa dadhti |
ap v etat pha pukaraparam |
rpeaivainad upa dadhti ||
[[5-2-7-1]]
brahma jajnam iti rukmam upa dadhti
brahmamukh vai prajpati praj asjata
brahmamukh eva tat praj yajamna sjate
brahma jajnam ity ha
tasmd brhmao mukhyas |
mukhyo bhavati ya eva veda
brahmavdino vadanti
na pthivy nntarike na divy agni cetavya iti
yat pthivy cinvta pthiv ucrpayet |
nauadhayo na vanaspataya ||
[[5-2-7-2]]
pra jyeran
yad antarike cinvtntarika ucrpayet |
na vaysi pra jyeran
yad divi cinvta diva ucrpayet |
na parjanyo varet |
rukmam upa dadhti |
amta vai hirayam
amta evgni cinute
prajtyai
hiramayam puruam upa dadhti
yajamnalokasya vidhtyai
yad iaky tam anpadadhyt pan ca yajamnasya ca pram api
dadhyt |
dakiata ||
[[5-2-7-3]]
prcam upa dadhti
ddhra yajamnalokam |
na pan ca yajamnasya ca pram api dadhti |
atho khalv iaky tam anpa dadhti
prnm utsyai
drapsa caskandety abhi mati
hotrsv evainam prati hpayati
srucv upa dadhti |
jjyasya krmaryamay dadhna prm audumbarm
iya vai krmaryamayy asv audumbar |
ime evopa dhatte
tm upa dadhti
na hme yajuptum arhati
Taittirya-Sahita - Searchable Text, Page 247 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
daki krmaryamaym uttarm audumbarm |
tasmd asy asv uttar |
jyasya pr krmaryamatm |
vajro v jya vajra krmaryas |
vajreaiva yajasya dakiato raksy apa hanti
dadhna prm audumbarm
paavo vai dadhy rg udumbara
pauv evorja dadhti
pre upa dadhti
pre evainam ||
[[5-2-7-4]]
amumilloka upa tihete
virjy agni cetavya ity hu
srug vai
yat srucv upadadhti virjy evgni cinute
yajamukheyajamukhe vai kriyame yaja raksi jighsanti
yajamukha rukmas |
yad rukma vyghrayati yajamukhd eva raksy apa hanti
pacabhir vyghrayati
pkto yajas |
yvn eva yajas tasmd raksy apa hanti
akay vyghrayati
tasmd akay paavo 'gni pra haranti pratihityai ||
[[5-2-8-1]]
svayamtm upa dadhti |
iya vai svayamt |
imm evopa dhatte |
avam upa ghrpayati
pram evsy dadhti |
atho prjpatyo v ava
prajpatinaivgni cinute
prathameakopadhyamn pan ca yajamnasya ca pram api dadhti
svayamt bhavati
prnm utsy atho suvargasya lokasynukhytyai |
agnv agni cetavya ity hus |
ea vai ||
[[5-2-8-2]]
agnir vaivnaro yad brhmaas
tasmai prathamm iak yajuktm pra yachet
tm brhmaas copa dadhytm
agnv eva tad agni cinute |
varo v ea rtim rtor yo 'vidvn iakm upadadhti
trn varn dadyt
trayo vai pr
prn sptyai
dvv eva deyau
dvau hi prau |
eka eva deyas |
eko hi pra
Taittirya-Sahita - Searchable Text, Page 248 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
pau ||
[[5-2-8-3]]
v ea yad agnis |
na khalu vai paava yavase ramante
drveakm upa dadhti pan dhtyai
dvbhym pratihityai
ktkt prarohantty ha
kenakena hy e pratitihai |
ev no drve pra tanu sahasrea atena cety ha
shasra prajpati
prajpater ptyai
devalakma vai trylikhit
tm uttaralakma dev updadhatdharalakmam asurs |
yam ||
[[5-2-8-4]]
kmayeta
vasynt syd ity uttaralakma tasyopa dadhyt |
vasyn eva bhavati
ya kmayeta
ppynt syd ity adharalakma tasyopa dadhyt |
asurayonim evainam anu par bhvayati
ppyn bhavati
trylikhit bhavati |
ime vai loks trylikhit |
ebhya eva lokebhyo bhrtvyam antar eti |
agirasa suvarga loka vata puroa krmo bhtvnu prsarpat ||
[[5-2-8-5]]
yat krmam upadadhti yath ketravid ajas nayaty evam evaina krma
suvarga lokam ajas nayati
medho v ea pan yat krmas |
yat krmam upadadhti svam eva medham payanta paava upa tihante
mana v etat kriyate yan mtnm pan ry upadhyante
yaj jvanta krmam upadadhti tenmanacit |
vstavyo v ea yat ||
[[5-2-8-6]]
krmas |
madhu vt tyata iti dadhn madhumirebhy anakti
svadayaty evainam |
grmya v etad anna yad dadhy rayam madhu
yad dadhn madhumirebhyanakty ubhayasyvaruddhyai
mah dyau pthiv ca na ity ha |
bhym evainam ubhayata pari ghti
prcam upa dadhti
tasmt ||
[[5-2-8-7]]
purastt pratyaca paavo medham upa tihante
yo v apanbhim agni cinute yajamnasya nbhim anu pra viati
Taittirya-Sahita - Searchable Text, Page 249 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
sa enam varo hisitos |
ulkhalam upa dadhti |
e v agner nbhi
sanbhim evgni cinute 'hisyai |
audumbaram bhavati |
rg v udumbaras |
rjam evva runddhe
madhyata upa dadhti
madhyata evsm rja dadhti
tasmn madhyata rj bhujate |
iyad bhavati
prajpatin yajamukhena sammitam
ava hanti |
annam evkar
vaiavyarcopa dadhti
viur vai yajas |
vaiav vanaspatayas |
yaja eva yajam prati hpayati ||
[[5-2-9-1]]
e v etal lokn jyoti sambhta yad ukh
yad ukhm upadadhty ebhya ev lokebhyo jyotir ava runddhe
madhyata upa dadhti
madhyata evsmai jyotir dadhti
tasmn madhyato jyotir upsmahe
sikatbhi prayati |
etad v agner vaivnarasya rpam |
rpeaiva vaivnaram ava runddhe
ya kmayeta
kodhuka syd ity n tasyopa ||
[[5-2-9-2]]
dadhyt
kodhuka eva bhavati
ya kmayeta |
anupadasyad annam adyd iti pr tasyopa dadhyt |
anupadasyad evnnam atti
sahasra vai prati purua pan yachati sahasram anye paavas |
madhye puruaram upa dadhti
savryatvya |
ukhym api dadhti
pratihm evainad gamayati
vyddha v etat prair amedhya yat puruaram
amta khalu vai pr ||
[[5-2-9-3]]
amta hirayam
preu hirayaalkn praty asyati
pratihm evainad gamayitv prai sam ardhayati
dadhn madhumirea prayati |
madhvyo 'snti
ttakyena medhyatvya
Taittirya-Sahita - Searchable Text, Page 250 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
grmya v etad anna yad dadhy rayam madhu
yad dadhn madhumirea prayaty ubhayasyvaruddhyai
paury upa dadhti
paavo vai pauri
pan evva runddhe
ya kmayeta |
apau syd iti
vicnni tasyopa dadhyt |
vica evsmt pan dadhti |
apaur eva bhavati
ya kmayeta
paumnt syd iti samcnni tasyopa dadhyt
samca evsmai pan dadhti
paumn eva bhavati
purastt pratcnam avasyopa dadhti pact prcnam abhasya |
apaavo v anye goavebhya paavas |
goavn evsmai samco dadhti |
etvanto vai paava ||
[[5-2-9-4]]
dvipda ca catupda ca
tn v etad agnau pra dadhti yat paury upadadhti |
amum rayam anu te dimty ha
grmyebhya eva paubhya rayn pa chucam ant sjati
tasmt samvat panm prajyamnnm ray paava kanysa
uc hy t
sarparam upa dadhti
yaiva sarpe tviis tm evva runddhe ||
[[5-2-9-5]]
yat samcnam paurair upadadhyd grmyn pan dauk syus |
yad vicnam rayn
yajur eva vadet |
ava t tvii runddhe y sarpe
na grmyn pan hinasti nrayn
atho khalpadheyam eva
yad upadadhti tena t tviim ava runddhe y sarpe
yad yajur vadati tena ntam ||
[[5-2-10-1]]
paur v ea yad agnis |
yoni khalu v e paor vi kriyate yat prcnam aiakd yaju kriyate
reto 'pasys |
apasy upa dadhti
yonv eva reto dadhti
pacopa dadhti
pkt paava
pan evsmai pra janayati
paca dakiatas |
vajro v apasys |
vajreaiva yajasya dakiato raksy apa hanti
paca pact ||
Taittirya-Sahita - Searchable Text, Page 251 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[5-2-10-2]]
prcr upa dadhti
pacd vai prcna reto dhyate
pacd evsmai prcna reto dadhti
paca purastt pratcr upa dadhti paca pact prcs
tasmt prcna reto dhyate pratc praj jyante
pacottarata chandasy
paavo vai chandasy
pan eva prajtnt svam yatanam abhi pary hate |
iya v agner atidhd abibhet
sait ||
[[5-2-10-3]]
apasy apayat
t updhatta
tato v im nty adahat |
yad apasy upadadhty asy anatidhya
uvca heyam
adad it sa brahmanna yasyait upadhyntai ya u cain eva vedad iti
prabhta upa dadhti
retasy eva prn dadhti
tasmd vadan pran paya chvan paur jyate |
ayam pura ||
[[5-2-10-4]]
bhuva iti purastd upa dadhti
pram evaitbhir ddhra |
aya daki vivakarmeti dakiatas |
mana evaitbhir ddhra |
ayam pacd vivavyac iti pact |
cakur evaitbhir ddhra |
idam uttart suvar ity uttarata
rotram evaitbhir ddhra |
iyam upari matir ity uparit |
vcam evaitbhir ddhra
daadaopa dadhti savryatvya |
akay ||
[[5-2-10-5]]
upa dadhti
tasmd akay paavo 'gni pra haranti
pratihityai
y prcs tbhir vasiha rdhnot |
y daki tbhir bharadvjas |
y prtcs tbhir vivmitras |
y udcs tbhir jamadagnis |
y rdhvs tbhir vivakarm
ya evam etsm ddhi vedardhnoty eva
ya sm evam bandhut veda bandhumn bhavati
ya sm eva kpti veda kalpate ||
Taittirya-Sahita - Searchable Text, Page 252 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[5-2-10-6]]
asmai
ya sm evam yatana vedyatanavn bhavati
ya sm evam pratih veda praty eva tihati
prabhta upadhya sayata upa dadhti
prn evsmin dhitv sayadbhi sa yachati
tat sayat sayattvam
atho pra evpna dadhti
tasmt prpnau sa caratas |
vicr upa dadhti
tasmd vivacau prpnau
yad v agner asayatam ||
[[5-2-10-7]]
asuvargyam asya tat
suvargyo 'gnis |
yat sayata upadadhti sam evaina yachati suvargyam evkas
tryavir vaya ktam aynm ity ha
vayobhir evyn ava runddhe |
ayair vaysi
sarvato vyumatr bhavanti
tasmd aya sarvata pavate ||
[[5-2-11-1]]
gyatr triub jagaty anuuk pakty saha | bhaty uih kakut scbhi imyantu
tv ||
dvipad y catupad tripad y ca apad | sachand y ca vichand scbhi
imyantu tv ||
mahnmn revatayo viv prasvar | meghy vidyuto vca scbhi
imyantu tv ||
rajat hari ss yujo yujyante karmabhi | avasya vjinas tvaci scbhi imyantu
tv ||
nr ||
[[5-2-11-2]]
te patnayo loma vi cinvantu manay | devnm patnr dia scbhi imyantu tv
||
kuvid aga yavamanto yava cid yath dnty anuprva viyya | ihehai kuta
bhojanni ye barhio namovkti na jagmu ||
[[5-2-12-1]]
kas tv chyati kas tv vi sti kas te gtri imyati | ka u te amit kavi ||
tavas ta tudh paru amitro vi satu | savatsarasya dhyas imbhi
imyantu tv ||
daivy adhvaryavas tv chyantu vi ca satu | gtri parvaas te im kvantu
imyanta ||
ardhams pari te ms chyantu imyanta | ahortri maruto vilia ||
[[5-2-12-2]]
sdayantu te ||
pthiv te 'ntarikea vyu chidram bhiajyatu | dyaus te nakatrai saha rpa
kotu sdhuy ||
Taittirya-Sahita - Searchable Text, Page 253 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
a te parebhyo gtrebhya am astv avarebhya | am asthabhyo majjabhya am
u te tanuve bhuvat ||
[[5-3-1-1]]
utsannayajo v ea yad agni
ki vhaitasya kriyate ki v na
yad vai yajasya kriyamasyntaryanti pyati v asya tat |
vinr upa dadhti |
avinau vai devnm bhiajau
tbhym evsmai bheaja karoti
pacopa dadhti
pkto yajas |
yvn eva yajas tasmai bheaja karoti |
tavy upa dadhti |
tn kptyai ||
[[5-3-1-2]]
pacopa dadhti
paca v tavas |
yvanta evartavas
tn kalpayati
samnaprabhtayo bhavanti samnodarks
tasmt samn tavas |
ekena padena vyvartante
tasmd tavo vyvartante
prabhta upa dadhti |
tuv eva prn dadhti
tasmt samn santa tavo na jryanti |
atho pra janayaty evainn
ea vai vyur yat pras |
yad tavy upadhya prabhta ||
[[5-3-1-3]]
upadadhti tasmt sarvn tn anu vyur varvartti
visanr upa dadhti
vim evva runddhe yad ekadhopadadhyd ekam tu varet |
anuparihra sdayati tasmt sarvn tn varati
yat prabhta upadhya visanr upadadhti tasmd vyupracyut divo vir rte
paavo vai vayasys |
nnmanasa khalu vai paavo nnvrats te 'pa evbhi samanasa ||
[[5-3-1-4]]
ya kmayeta |
apau syd iti vayasys tasyopadhypasy upa dadhyd asajnam evsmai
paubhi karoti |
apaur eva bhavati
ya kmayeta
paumnt syd ity apasys tasyopadhya vayasy upa dadhyt sajnam evsmai
paubhi karoti
paumn eva bhavati
catasra purastd upa dadhti
tasmc catvri cakuo rpi dve ukle dve ke ||
Taittirya-Sahita - Searchable Text, Page 254 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[5-3-1-5]]
mrdhanvatr bhavanti
tasmt purastn mrdh
paca dakiy roym upa dadhti pacottarasy tasmt pacd varyn
purasttpravaa paus |
basto vaya iti dakie 'sa upa dadhti vir vaya ity uttare |
asv eva prati dadhti
vyghro vaya iti dakie paka upa dadhti siho vaya ity uttare
pakayor eva vrya dadhti
puruo vaya iti madhye tasmt purua panm adhipati ||
[[5-3-2-1]]
indrgn avyathamnm iti svayamtm upa dadhti |
indrgnibhy v imau lokau vidhtau |
anayor lokayor vidhtyai |
adhteva v e yan madhyam citis |
antarikam iva v e |
indrgn ity ha |
indrgn vai devnm ojobhtau |
ojasaivainm antarike cinute
dhtyai
svayamtm upa dadhti |
antarika vai svayamt |
antarikam evopa dhatte |
avam upa ||
[[5-3-2-2]]
ghrpayati
pram evsy dadhti |
atho prjpatyo v ava
prajpatinaivgni cinute
svayamt bhavati
prnm utsyai |
atho suvargasya lokasynukhytyai |
devn vai suvarga loka yat dia sam avlyanta
ta et diy apayan
t updadhata
tbhir vai te dio 'dhan
yad diy upadadhti
dia vidhtyai
daa prabhta purastd upa ||
[[5-3-2-3]]
dadhti
nava vai purue pr nbhir daam
prn eva purastd dhatte
tasmt purastt prs |
jyotimatm uttam upa dadhti
tasmt prn vg jyotir uttams |
daopa dadhti
dakar
Taittirya-Sahita - Searchable Text, Page 255 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
vir chandas jyotis |
jyotr eva purastd dhatte
tasmt purastj jyotir upsmahe
chandsi pauv jim ayus
tn bhaty ud ajayat
tasmd brhat ||
[[5-3-2-4]]
paava ucyante
m chanda iti dakiata upa dadhti tasmd dakivto m
pthiv chanda iti pact pratihityai |
agnir devatety uttarata ojo v agnir oja evottarato dhatte tasmd
uttarato'bhiprayy jayati
atriat sam padyante
atriadakar bhat
brhat paavas |
bhatyaivsmai pan ava runddhe
bhat chandas svrjyam paryya
yasyait ||
[[5-3-2-5]]
upadhyante gachti svrjyam |
sapta vlakhily purastd upa dadhti sapta pact
sapta vai ray pr dvv avcau prn savryatvya
mrdhsi r iti purastd upa dadhti yantr r iti pact
prn evsmai samco dadhti ||
[[5-3-3-1]]
dev vai yad yaje 'kurvata tad asur akurvata
te dev et akaystomy apayan
t anyathncynyathopdadhata
tad asur nnvavyan
tato dev abhavan parsurs |
yad akaystomy anyathncynyathopadadhti bhrtrivybhibhtyai
bhavaty tman parsya bhrtvyo bhavati |
us trivd iti purastd upa dadhti
yajamukha vai trivt ||
[[5-3-3-2]]
yajamukham eva purastd vi ytayati
vyoma saptadaa iti dakiatas |
anna vai vyoma |
anna saptadaas |
annam eva dakiato dhatte
tasmd dakiennnam adyate
dharua ekavia iti pact pratih v ekavia
pratihityai
bhnta pacadaa ity uttaratas |
ojo vai bhntas |
oja pacadaas |
oja evottarato dhatte
tasmd uttarato'bhiprayy jayati
Taittirya-Sahita - Searchable Text, Page 256 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
pratrtir adaa iti purastt ||
[[5-3-3-3]]
upa dadhti
dvau trivtv abhiprva yajamukhe vi ytayati |
abhivarta savia iti dakiatas |
anna v abhivartas |
anna savias |
annam eva dakiato dhatte
tasmd dakiennnam adyate
varco dvvia iti pact |
yad viatir dve tena virjau
yad dve pratih tena
virjor evbhiprvam anndye prati tihati
tapo navadaa ity uttaratas
tasmt savya ||
[[5-3-3-4]]
hastayos tapasvitaras |
yoni caturvia iti purastd upa dadhti
caturviatyakar gyatr
gyatr yajamukham |
yajamukham eva purastd vi ytayati
garbh pacavia iti dakiatas |
anna vai garbhs |
annam pacavias |
annam eva dakiato dhatte
tasmd dakiennnam adyate |
ojas triava iti pact |
ime vai loks triavas |
ev eva lokeu prati tihati
sambharaas trayovia iti ||
[[5-3-3-5]]
uttaratas
tasmt savyo hastayo sambhryatara
kratur ekatria iti purastd upa dadhti
vg vai kratus |
yajamukha vc |
yajamukham eva purastd vi ytayati
bradhnasya viapa catustria iti dakiatas |
asau v dityo bradhnasya viapam
brahmavarcasam eva dakiato dhatte
tasmd dakio 'rdho brahmavarcasitara
pratih trayastria iti pact
pratihityai
nka atria ity uttarata
suvargo vai loko nka
suvargasya lokasya samayai ||
[[5-3-4-1]]
agner bhgo 'sti purastd upa dadhti
Taittirya-Sahita - Searchable Text, Page 257 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
yajamukha v agnis |
yajamukha dk
yajamukham brahma
yajamukha trivt |
yajamukham eva purastd vi ytayati
ncakasm bhgo 'sti dakiata
uruvso vai ncakasas |
anna dht
jtyaivsm annam api dadhti
tasmj jto 'nnam atti
janitra spta saptadaa stoma ity ha |
anna vai janitram ||
[[5-3-4-2]]
anna saptadaas |
annam eva dakiato dhatte
tasmd dakiennnam adyate
mitrasya bhgo 'sti pact
pro vai mitro 'pno varua
prpnv evsmin dadhti
divo vir vt spt ekavia stoma ity ha
pratih v ekavia
pratihityai |
indrasya bhgo 'sty uttaratas |
ojo v indras |
ojo vius |
oja katram
oja pacadaa ||
[[5-3-4-3]]
oja evottarato dhatte
tasmd uttarato'bhiprayy jayati
vasnm bhgo 'sti purastd upa dadhti
yajamukha vai vasavas |
yajamukha rudrs |
yajamukha caturvias |
yajamukham eva purastd vi ytayati |
ditynm bhgo 'sti dakiatas |
anna v ditys |
annam marutas |
anna garbhs |
annam pacavias |
annam eva dakiato dhatte
tasmd dakennnam adyate |
adityai bhga ||
[[5-3-4-4]]
asti pact
pratih v aditi
pratih p
pratih triava
pratihityai
Taittirya-Sahita - Searchable Text, Page 258 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
devasya savitur bhgo 'sty uttaratas |
brahma vai deva savit
brahma bhaspatis |
brahma catuomas |
brahmavarcasam evottarato dhatte
tasmd uttaro 'rdho brahmavarcasitara
svitravat bhavati
prastyai
tasmd brhmanm udc sani prast
dhartra catuoma iti purastd upa dadhti
yajamukha vai dhartra ||
[[5-3-4-5]]
yajamukha catuomas |
yajamukham eva purastd vi ytayati
yvnm bhgo 'sti
dakiatas |
ms vai yv ardhams ayvs
tasmd dakivto mss |
anna vai yvs |
annam prajs |
annam eva dakiato dhatte
tasmd dakiennnam adyate |
bhm bhgo 'sti pact
pratihityai
vivarto 'catvria ity uttaratas |
anayor lokayo savryatvya
tasmd imau lokau samvadvryau ||
[[5-3-4-6]]
yasya mukhyavat purastd upadhyante mukhya eva bhavati |
sya mukhyo jyate
yasynnavatr dakiato 'tty annam
synndo jyate
yasya pratihvat pact praty eva tihati
yasyaujasvatr uttarata ojasvy eva bhavati |
syaujasv jyate |
arko v ea yad agnis
tasyaitad eva stotram etac chastram |
yad ea vidh ||
[[5-3-4-7]]
vidhyate 'rka eva tad arkyam anu vi dhyate |
atty annam synndyo jyate yasyai vidh vidhyate ya u cainm eva veda
sr upa dadhti
yathsam evva runddhe
na v ida div na naktam sd avyvttam |
te dev et vyur apayan
t updadhata
tato v ida vy auchat |
yasyait upadhyante vy evsm uchati |
atho tama evpa hate ||
Taittirya-Sahita - Searchable Text, Page 259 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[5-3-5-1]]
agne jtn pra ud na sapatnn iti purastd upa dadhti
jtn eva bhrtvyn pra udate
sahas jtn iti pact |
janiyamn eva prati nudate
catucatvria stoma iti dakiatas |
brahmavarcasa vai catucatvrias |
brahmavarcasam eva dakiato dhatte
tasmd dakio 'rdho brahmavarcasitara
oaa stoma ity uttaratas |
ojo vai oaas |
oja evottarato dhatte
tasmt ||
[[5-3-5-2]]
uttarato'bhiprayy jayati
vajro vai catucatvrio vajra oas |
yad ete iake upadadhti jt caiva janiyam ca bhrtvyn praudya
vajram anu pra harati
sttyai
puravatm madhya upa dadhti
pura vai madhyam tmana
stmnam evgni cinute
stmmumilloke bhavati ya eva veda |
et v asapatn nmeaks |
yasyait upadhyante ||
[[5-3-5-3]]
nsya sapatno bhavati
paur v ea yad agnis |
virja uttamy citym upa dadhti
virjam evottamm pauu dadhti
tasmt paumn uttam vca vadati
daadaopa dadhti savryatvya |
akayopa dadhti
tasmd akay paavo 'gni pra haranti pratihityai
yni vai chandsi suvargyy san tair dev suvarga lokam yan
tenaraya ||
[[5-3-5-4]]
armyan
te tapo 'tapyanta
tni tapaspayan
tebhya et iak nir
|eva chando variva chanda iti
t updadhata
tbhir vai te suvarga lokam yan
yad et iak upadadhti
yny eva chandsi suvargyi tair eva yajamna suvarga lokam eti
yajena vai prajpati praj asjata
t stomabhgair evsjata
Taittirya-Sahita - Searchable Text, Page 260 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
yat ||
[[5-3-5-5]]
stomabhg upadadhti praj eva tad yajamna sjate
bhaspatir v etad yajasya teja sam abharad yad stomabhgs |
yat stomabhg upadadhti satejasam evgni cinute
bhaspatir v et yajasya pratihm apayad yat stomabhgs |
yat stomabhg upadadhti yajasya pratihityai
saptasaptopa dadhti savryatvya
tisro madhye pratihityai ||
[[5-3-6-1]]
ramir ity evdityam asjata
pretir iti dharmam
anvitir iti divam |
sadhir ity antarikam
pratidhir iti pthivm |
viambha iti vim
pravety ahar
anuveti rtrim
uig iti vasn
praketa iti rudrn |
sudtir ity dityn
oja iti pitn |
tantur iti praj
ptan iti pan
revad ity oadhs |
abhijid asi yuktagrv ||
[[5-3-6-2]]
indrya tvendra jinvety eva dakiato vajram pary auhad abhijityai
t praj apapr asjata
tsv adhipatir asty eva pram adadht |
yantety apnam |
sasarpa iti cakus |
vayodh iti rotram |
t praj pratr apnat payant vatr na mithun abhavan
tsu trivd asty eva mithunam adadht
t praj mithun ||
[[5-3-6-3]]
bhavantr na prjyanta
t saroho 'si nroho 'sty eva prjanayat
t praj prajt na praty atihan
t vasuko 'si vearir asi vasyair asty evaiu lokeu praty asthpayat |
yad ha
vasuko 'si vearir asi vasyair asti praj eva prajt eu lokeu prati hpayati
stmntarika rohati
sapro 'mumilloke prati tihati |
avyardhuka prpnbhym bhavati ya eva veda ||
[[5-3-7-1]]
Taittirya-Sahita - Searchable Text, Page 261 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
nkasadbhir vai dev suvarga lokam yan
tan nkasad nkasattvam |
yan nkasada upadadhti nkasadbhir eva tad yajamna suvarga lokam eti
suvargo vai loko nkas |
yasyait upadhyante nsm akam bhavati
yajamnyatana vai nkasadas |
yan nkasada upadadhty yatanam eva tad yajamna kurute
phn v etat teja sambhta yan nkasadas |
yan nkasada ||
[[5-3-7-2]]
upadadhti phnm eva tejo 'va runddhe
pacaco upa dadhti |
apsarasa evainam et bht amumilloka upa ere |
atho tanpnr evait yajamnasya
ya dviyt tam upadadhad dhyyet |
etbhya evaina devatbhya vcati
tjag rtim rchati |
uttar nkasadbhya upa dadhti
yath jym nya gheu nidayati tdg eva tat ||
[[5-3-7-3]]
pact prcm uttamm upa dadhti tasmt pact prc patny anv ste
svayamt ca vikar cottame upa dadhti
pro vai svayamtyur vikar
pra caivyu ca prnm uttamau dhatte
tasmt pra cyu ca prnm uttamau
nnym uttarm iakm upa dadhyt |
yad anym uttarm iakm upadadhyt panm ||
[[5-3-7-4]]
ca yajamnasya ca pra cyu cpi dadhyt
tasmn nnyottareakopadhey
svayamtm upa dadhti |
asau vai svayamtmm evopa dhatte |
avam upa ghrpayati pram evsy dadhti |
atho prjpatyo v ava prajpatinaivgni cinute
svayamt bhavati prnm utsy atho suvargasya lokasynukhytyai |
e vai devn vikrntir yad vikar
yad vikarm upadadhti devnm eva vikrntim anu vi kramate |
uttarata upa dadhti
tasmd uttarataupacro 'gnis |
vyumat bhavati
samiddhyai ||
[[5-3-8-1]]
chandsy upa dadhti
paavo vai chandsi
pan evva runddhe
chandsi vai devn vmam paavas |
vmam eva pan ava runddhe |
et ha vai yajasena caitriyyaa citi vid cakra
Taittirya-Sahita - Searchable Text, Page 262 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
tay vai sa pan avrunddha
yad etm upadadhti pan evva runddhe
gyatr purastd upa dadhti
tejo vai gyatr
teja eva ||
[[5-3-8-2]]
mukhato dhatte
mrdhanvatr bhavanti
mrdhnam evaina samnn karoti
triubha upa dadhti |
indriya vai
indriyam eva madhyato dhatte
jagatr upa dadhti
jgat vai paava
pan evva runddhe |
anuubha upa dadhti
pr v
prnm utsyai
bhatr uih paktr akarapaktr iti viurpi chandsy upa dadhti
viurp vai paava
paava ||
[[5-3-8-3]]
chandsi
viurpn eva pan ava runddhe
viurpam asya ghe dyate yasyait upadhyante ya u cain eva veda |
atichandasam upa dadhti |
atichand vai sarvi chandsi
sarvebhir evaina chandobhi cinute
varma v e chandas yad atichands |
yat atichandasam upadadhti varmaivaina samnn karoti
dvipad upa dadhti
dvipd yajamna
pratihityai ||
[[5-3-9-1]]
sarvbhyo vai devatbhyo 'gni cyate
sayujo nopadadhyd devat asygni vjran
yat sayuja upadadhty tmanaivaina sayuja cinute ngnin vy dhyate |
atho yath purua snvabhi satata evam evaitbhir agni satatas |
agnin vai dev suvarga lokam yan t am kttik abhavan
yasyait upadhyante suvargam eva ||
[[5-3-9-2]]
lokam eti gachati praka citram eva bhavati
maaleak upa dadhti |
ime vai lok maaleaks |
ime khalu vai lok devapurs |
devapur eva pra viati nrtim rchaty agni cikynas |
vivajyotia upa dadhti |
imn evaitbhir lok jyotimata kurute |
Taittirya-Sahita - Searchable Text, Page 263 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
atho prn evait yajamnasya ddhrati |
et vai devat suvargys
t evnvrabhya suvarga lokam eti ||
[[5-3-10-1]]
visanr upa dadhti
vim evva runddhe
yad ekadhopadadhyd ekam tu varet |
anuparihra sdayati tasmt sarvn tn varati
purovtasanir asty ha |
etad vai vyai rpam |
rpeaiva vim ava runddhe
saynbhir vai dev imlloknt sam ayus
tat saynn saynitvam |
yat saynr upadadhti yathpsu nv sayty evam ||
[[5-3-10-2]]
evaitbhir yajamna imlloknt sa yti
plavo v eo 'gner yat sayns |
yat saynir upadadhti plavam evaitam agnaya upa dadhti |
uta yasyaitspahitsv po 'gni haranty ahta evsygnis |
dityeak upa dadhti |
dity v etam bhtyai prati nudante yo 'lam bhtyai san bhti na prpnoti |
dity ||
[[5-3-10-3]]
evainam bhti gamayanti |
asau v etasydityo rucam datte yo 'gni citv na rocate
yad dityeak upadadhy asv evsminn dityo ruca dadhti
yathsau devn rocata evam evaia manuy rocate
ghteak upa dadhti |
etad v agne priya dhma yad ghtam
priyeaivaina dhmn sam ardhayati ||
[[5-3-10-4]]
atho tejas |
anuparihra sdayati |
aparivargam evsmin tejo dadhti
prajpatir agnim acinuta
sa yaas vy rdhyata
sa et yaod apayat
t updhatta
tbhir vai sa yaa tmann adhatta
yad yaod upadadhti yaa eva tbhir yajamna tman dhatte
pacopa dadhti
pkta puruas |
yvn eva puruas tasmin yao dadhti ||
[[5-3-11-1]]
devsur sayatt san
kanyso dev san bhyso 'surs
te dev et iak apayan
Taittirya-Sahita - Searchable Text, Page 264 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
t updadhata
bhyaskd asty eva bhyso 'bhavan vanaspatibhir oadhbhis |
varivaskd astmm ajayan
prcy asti prc diam ajayan |
rdhvsty amm ajayan |
antarikasad asy antarike sdety antarikam ajayan
tato dev abhavan ||
[[5-3-11-2]]
parsurs |
yasyait upadhyante bhyn eva bhavati |
abhmllok jayati
bhavaty tman parsya bhrtvyo bhavati |
apsuad asi yenasad asty ha |
etad v agne rpam |
rpeaivgnim ava runddhe
pthivys tv dravie sdaymty ha |
imn evaitbhir lokn dravivata kurute |
yuy upa dadhti |
yur eva ||
[[5-3-11-3]]
asmin dadhti |
agne yat te para hn nmety ha |
etad v agne priya dhma
priyam evsya dhmoppnoti
tv ehi sa rabhvah ity ha
vy evainena pari dhatte
pcajanyev apy edhy agna ity ha |
ea v agni pcajanyo ya pacacitkas
tasmd evam ha |
tvay upa dadhti |
etad v tnm priya dhma yad tavys |
tnm eva priya dhmva runddhe
sumeka ity ha
savatsaro vai sumeka
savatsarasyaiva priya dhmoppnoti ||
[[5-3-12-1]]
prajpater aky avayat
tat parpatat
tad avo 'bhavat |
yad avayat tad avasyvatvam |
tad dev avamedhenaiva praty adadhus |
ea vai prajpati sarva karoti yo 'vamedhena yajate
sarva eva bhavati
sarvasya v e pryacitti sarvasya bheajam |
sarva v etena ppmna dev ataran |
api v etena brahmahatym ataran |
sarvam ppmnam ||
[[5-3-12-2]]
Taittirya-Sahita - Searchable Text, Page 265 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
tarati tarati brahmahaty yo 'vamedhena yajate ya u cainam eva veda |
uttara vai tat prajpater aky avayat
tasmd avasyottarato 'va dyanti dakiato 'nyem panm |
vaitasa kao bhavati |
apsuyonir v avas |
apsujo vetasa
sva evaina yonau prati hpayati
catuoma stomo bhavati
sara ha v avasya sakthy vhat
tad dev catuomenaiva praty adadhus |
yac catuoma stomo bhavaty avasya sarvatvya ||
[[5-4-1-1]]
devsur sayatt san
te na vy ajayanta
sa et indras tanr apayat
t updhatta
tbhir vai sa tanuvam indriya vryam tmann adhatta
tato dev abhavan parsurs |
yad indratanr upadadhti tanuvam eva tbhir indriya vrya yajamna tman
dhatte |
atho sendram evgni satanu cinute
bhavaty tman parsya bhrtvya ||
[[5-4-1-2]]
bhavati
yajo devebhyo 'pkrmat
tam avarudha naknuvan
ta et yajatanr apayan
t updadhata
tbhir vai te yajam avrundhata
yad yajatanr upadadhti yajam eva tbhir yajamno 'va runddhe
trayastriatam upa dadhti
trayastriad vai devats |
devat evva runddhe |
atho stmnam evgni satanu cinute
stmmumilloke ||
[[5-4-1-3]]
bhavati ya eva veda
jyotimatr upa dadhti
jyotir evsmin dadhti |
etbhir v agni cito jvalati
tbhir evaina sam inddhe |
ubhayor asmai lokayor jyotir bhavati
nakatreak upa dadhti |
etni vai divo jyoti
tny evva runddhe
sukt v etni jyoti yan nakatri
tny evpnoti |
atho ankam evaitni ||
Taittirya-Sahita - Searchable Text, Page 266 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[5-4-1-4]]
jyoti kurute suvargasya lokasynukhytyai
yat sasp upadadhyd vyai lokam api dadhyd avaruka parjanya syt |
asasp upa dadhti vy eva loka karoti varuka parjanyo bhavati
purastd any pratcr upa dadhti pacd any prcs
tasmt prcnni ca pratcnni ca nakatry vartante ||
[[5-4-2-1]]
tavy upa dadhti |
tn kptyai
dvadvam upa dadhti
tasmd dvadvam tavas |
adhteva v e yan madhyam citis |
antarikam iva v e
dvadvam anysu citpa dadhti catasro madhye dhtyai |
antaleaa v et citn yad tavys |
yad tavy upadadhti citn vidhtyai |
avakm anpa dadhti |
e v agner yoni
sayonim ||
[[5-4-2-2]]
evgni cinute |
uvca ha vivmitras |
adad it sa brahmanna yasyait upadhyntai ya u cain eva vedad iti
savatsaro v etam pratihyai nudate yo 'gni citv na pratitihati
paca prv citayo bhavanty atha ah citi cinute
a v tava savatsaras |
tuv eva savatsare prati tihati |
et vai ||
[[5-4-2-3]]
adhipatnr nmeaks |
yasyait upadhyante 'dhipatir eva samnnm bhavati
ya dviyt tam upadadhad dhyyet |
etbhya evaina devatbhya vcati
rtim rchati |
agirasa suvarga loka yanto y yajasya niktir st tm ibhya praty auhan
tad dhirayam abhavat |
yad dhirayaalkai prokati yajasya niktyai |
atho bheajam evsmai karoti ||
[[5-4-2-4]]
atho rpeaivaina sam ardhayati |
atho hirayajyotiaiva suvarga lokam eti
shasravat prokati
shasra prajpati
prajpater ptyai |
im me agna iak dhenava santv ity ha |
dhenr evain kurute
t ena kmadugh amutrmumilloka upa tihante ||
Taittirya-Sahita - Searchable Text, Page 267 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[5-4-3-1]]
rudro v ea yad agni
sa etarhi jto yarhi sarva cita
sa yath vatso jta stanam prepsaty eva v ea etarhi bhgadheyam prepsati
tasmai yad huti na juhuyd adhvaryu ca yajamna ca dhyyet |
atarudrya juhoti
bhgadheyenaivaina amayati
nrtim rchaty adhvaryur na yajamnas |
yad grmym panm ||
[[5-4-3-2]]
payas juhuyd grmyn pa chucrpayet |
yad raynm rayn |
jartilayavgv v juhuyd gavdhukayavgv v
na grmyn pan hinasti nrayn
atho khalv hus |
anhutir vai jartil ca gavdhuk ceti |
ajakrea juhoti |
gney v e yad aj |
hutyaiva juhoti
na grmyn pan hinasti nrayn
agirasa suvarga loka yanta ||
[[5-4-3-3]]
ajy gharmam prsican |
s ocant param parjihta
so 'rko 'bhavat
tad arkasyrkatvam
arkaparena juhoti sayonitvya |
uda tiha juhoti |
e vai rudrasya
svym eva dii rudra niravadayate
caramym iaky juhoti |
antata eva rudra niravadayate
tredhvibhakta juhoti
traya ime loks |
imn eva loknt samvadvryn karoti |
iyaty agre juhoti ||
[[5-4-3-4]]
atheyaty atheyati
traya ime loks |
ebhya evaina lokebhya amayati
tisra uttar hutr juhoti
a sam padyante
a v tavas |
tubhir evaina amayati
yad anuparikrma juhuyd antaravacria rudra kuryt |
atho khalv hu
kasy vha dii rudra kasy veti |
anuparikrmam eva hotavyam
aparivargam evaina amayati ||
Taittirya-Sahita - Searchable Text, Page 268 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[5-4-3-5]]
et vai devat suvargy y uttams
t yajamna vcayati
tbhir evaina suvarga loka gamayati
ya dviyt tasya sacare pan ny asyet |
ya prathama paur abhitihati sa rtim rchati ||
[[5-4-4-1]]
amann rjam iti pari icati
mrjayaty evainam
atho tarpayaty eva
sa ena tpto 'kudhyann aocann amumilloka upa tihate
tpyati prajay paubhir ya eva veda
t na iam rja dhatta maruta sarar ity ha |
anna v rj |
annam marutas |
annam evva runddhe |
amas te kudh |
amu te uk ||
[[5-4-4-2]]
chatu ya dvima ity ha
yam eva dvei tam asya kudh ca uc crpayati
tri pariican pary eti
trivd v agnis |
yvn evgnis tasya uca amayati
tri puna pary eti
a sam padyante
a v tavas |
tubhir evsya uca amayati |
ap v etat pupa yad vetasas |
apm ||
[[5-4-4-3]]
aro 'vaks |
vetasakhay cvakbhi ca vi karati |
po vai nt
ntbhir evsya uca amayati
yo v agni citam prathama paur adhikrmatvaro vai ta uc pradahas |
makena vi karati |
ea vai panm anupajvanyas |
na v ea grmyeu pauu hito nrayeu
tam eva ucrpayati |
abhir vi karati ||
[[5-4-4-4]]
akar gyatr
gyatro 'gnis |
yvn evgnir tasya uca amayati
pvakavatbhis |
anna vai pvakas |
Taittirya-Sahita - Searchable Text, Page 269 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
annenaivsya uca amayati
mtyur v ea yad agnis |
brahmaa etad rpa yat kjinam |
kr upnahv upa mucate
brahmaaiva mtyor antar dhatte
antar mtyor dhatte |
antar anndyd ity hus |
anym upamucate 'ny nnta ||
[[5-4-4-5]]
eva mtyor dhatte vnndya runddhe
namas te harase ocia ity ha
namasktya hi vasysam upacaranti |
anya te asmat tapantu hetaya ity ha
yam eva dvei tam asya ucrpayati
pvako asmabhya ivo bhavety ha |
anna vai pvakas |
annam evva runddhe
dvbhym adhi krmati pratihityai |
apasyavatbhy ntyai ||
[[5-4-5-1]]
nade va iti vyghrayati
paktyhuty yajamukham rabhate |
akay vyghrayati
tasmd akay paavo 'gni pra haranti pratihityai
yad vaakuryd ytaymsya vaakra syt |
yan na vaakuryd raksi yaja hanyus |
va ity ha paro'kam eva vaa karoti
nsya ytaym vaakro bhavati na yaja raksi ghnanti
hutdo v anye dev ||
[[5-4-5-2]]
ahutdo 'nye
tn agnicid evobhayn prti
ye dev devnm iti dadhn madhumirevokati
hutda caiva devn ahutda ca yajamna prti
te yajamnam pranti
dadhnaiva hutda prti madhuhutdas |
grmya v etad anna yad dadhy rayam madhu
yad dadhn madhumirevokaty ubhayasyvaruddhyai
grumuinvokati
prjpatya ||
[[5-4-5-3]]
vai grumui sayonitvya
dvbhym pratihityai |
anuparicram avokati |
aparivargam evainn prti
vi v ea prai prajay paubhir dhyate yo 'gni cinvann adhikrmati
prad apnad ity ha
prn evtman dhatte
Taittirya-Sahita - Searchable Text, Page 270 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
varcod varivod ity ha
praj vai varca paavo variva
prajm eva pan tman dhatte |
indro vtram ahan
ta vtra ||
[[5-4-5-4]]
hata oaabhir bhogair asint
sa etm agnaye 'nkavata hutim apayat
tm ajuhot
tasygnir ankavnt svena bhgadheyena prta oaadh vtrasya bhogn apy
adahat |
vaivakarmaena ppmano nir amucyata
yad agnaye 'nkavata huti juhoty agnir evsynkavnt svena bhgadheyena
prta ppmnam api dahati
vaivadarmaena ppmano nir mucyate
ya kmayeta
ciram ppmana ||
[[5-4-5-5]]
nir mucyetety ekaika tasya juhuyt |
ciram eva ppmano nir mucyate
ya kmayeta
tjak ppmano nir mucyeteti sarvi tasynudrutya juhyt
tjag eva ppmano nir mucyate |
atho khalu nnaiva sktbhy juhoti
nnaiva sktayor vrya dadhti |
atho pratihityai ||
[[5-4-6-1]]
ud enam uttar nayeti samidha dadhti
yath jana yate 'vasa karoti tdg eva tat
tisra dadhti
trivd v agnis |
yvn evgnis tasmai bhgadheya karoti |
audumbarr bhavanti |
rg v udumbaras |
rjam evsm api dadhti |
ud u tv vive dev ity ha
pr vai vive dev
prai ||
[[5-4-6-2]]
evainam ud yachate |
agne bharantu cittibhir ity ha
yasm evaina cittyodyachate tenaivaina sam ardhayati
paca dio daivr yajam avantu devr ity ha
dio hy eo 'nu pracyavate |
apmati durmatim bdhamn ity ha rakasm apahatyai
ryas poe yajapatim bhajantr ity ha
paavo vai ryas poa ||
Taittirya-Sahita - Searchable Text, Page 271 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[5-4-6-3]]
pan evva runddhe
abhir harati
a v tavas |
tubhir evaina harati
dve parighyavat bhavato rakasm apahatyai
sryaramir harikea purastd ity ha
prastyai
tata pvak io no juantm ity ha |
anna vai pvakas |
annam evva runddhe
devsur sayatt san
te dev etad apratiratham apayan
tenaiva te 'prati ||
[[5-4-6-4]]
asurn ajayan
tad apratirathasypratirathatvam |
yad apratiratha dvityo hotnvhpraty eva tena yajamno bhrtvy jayati |
atho anabhijitam evbhi jayati
daarcam bhavati
dakar
virjemau lokau vidhtau |
anayor lokayor vidhtyai |
atho dakar
anna
virjy evnndye prati tihati |
asad iva v antarikam
antarikam ivgndhram
gndhre ||
[[5-4-6-5]]
amna ni dadhti
sattvya
dvbhym
pratihityai
vimna ea divo madhya sta ity ha
vy evaitay mimte
madhye divo nihita pnir amety ha |
anna vai pni |
annam evva runddhe
catasbhir puchd eti
catvri chandsi
chandobhir eva |
indra viv avvdhann ity ha
vddhim evopvartate
vjn satpatim patim ||
[[5-4-6-6]]
ity ha |
anna vai vjas |
annam evva runddhe
Taittirya-Sahita - Searchable Text, Page 272 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
sumnahr yajo dev ca vakad ity ha
praj vai paava sumnam
prajm eva pan tman dhatte
yakad agnir devo dev ca vakad ity ha
svagktyai
vjasya m prasavenodgrbheod agrabhd ity ha |
asau v ditya udyann udgrbha ea nimrocan nigrbhas |
brahmaaivtmnam udghti brahma bhrtvya ni ghti ||
[[5-4-7-1]]
prcm anu pradiam prehi vidvn ity ha
devalokam evaitayopvartate
kramadhvam agnin nkam ity ha |
imn evaitay lokn kramate
pthivy aham ud antarikam ruham ity ha |
imn evaitay loknt samrohati
suvar yanto npekanta ity ha
suvargam evaitay lokam eti |
agne prehi ||
[[5-4-7-2]]
prathamo devayatm ity ha |
ubhayev evaitay devamanuyeu cakur dadhti
pacabhir adhi krmati
pkto yajas |
yvn eva yajas tena saha suvarga lokam eti
naktoseti puro'nuvkym anv ha
prattyai |
agne sahasrkety ha
shasra prajpati
prajpater ptyai
tasmai te vidhema vjya svhety ha |
anna vai vjas |
annam evva ||
[[5-4-7-3]]
runddhe
dadhna prm audumbar svayamty juhoti |
rg vai dadhi |
rg udumbaras |
asau svayamt |
amuym evorja dadhti
tasmd amuto 'rvcm rjam upa jvmas
tisbhi sdayati
trivd v agnis |
yvn evgnis tam pratih gamayati
preddho agne ddihi puro na ity audumbarm dadhti |
ea vai srm karakvat |
etay ha sma ||
[[5-4-7-4]]
vai dev asur atatarhs thanti
Taittirya-Sahita - Searchable Text, Page 273 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
yad etay samidham dadhti vajram evaitac chataghn yajamno bhrtvyya pra
harati sttyai |
achambakram |
vidhema te parame janmann agna iti vaikakatm dadhti
bh evva runddhe
t savitur vareyasya citrm iti ammay ntyai |
agnir v ha v agnicita duhe 'gnicid vgni duhe
tm ||
[[5-4-7-5]]
savitur vareyasya citrm ity ha |
ea v agner dohas
tam asya kava eva ryaso 'vet
tena ha samaina sa duhe
yad etay samidham dadhty agnicid eva tad agni duhe
sapta te agne samidha sapta jihv ity ha
saptaivsya sptni prti
pray juhoti
pra iva hi prajpati
prajpate ||
[[5-4-7-6]]
ptyai
nynay juhoti
nynd dhi prajpati praj asjata
prajn syai |
agnir devebhyo nilyata
sa dio 'nu prviat |
juhvan manas dio dhyyet |
digbhya evainam ava runddhe
dadhn purastj juhoty jyenoparit
teja caivsm indriya ca samc dadhti
dvdaakaplo vaivnaro bhavati
dvdaa ms savatsara
savatsaro 'gnir vaivnara
skt ||
[[5-4-7-7]]
eva vaivnaram ava runddhe
yat prayjnyjn kuryd vikasti s yajasya
darvihoma karoti yajasya pratihityai
rra vai vaivnaro vi marutas |
vaivnara hutv mrut juhoti
rra eva viam anu badhnti |
uccair vaivnarasy rvayaty upu mrut juhoti
tasmd rra viam ati vadati
mrut bhavanti
maruto vai devn vias |
devavienaivsmai manuya viam ava runddhe
sapta bhavanti
saptaga vai marutas |
gaaa eva viam ava runddhe
Taittirya-Sahita - Searchable Text, Page 274 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
gaena gaam anudrutya juhoti
viam evsm anu vartmna karoti ||
[[5-4-8-1]]
vasor dhr juhoti
vasor me dhrsad iti v e hyate
ghtasya v enam e dhrmumilloke pinvamnopa tihate |
jyena juhoti
tejo v jya tejo vasor dhr
tejasaivsmai tejo 'va runddhe |
atho km vai vasor dhr
kmn evva runddhe
ya kmayeta
prn asynndya vi ||
[[5-4-8-2]]
chindym iti vigrha tasya juhuyt
prn evsynndya vi chinatti
ya kmayeta
prn asynndya sa tanuym iti satat tasya juhuyt
prn evsynndya sa tanoti
dvdaa dvdani juhoti dvdaa ms savatsara
savatsareaivsm annam ava runddhe |
anna ca me 'kuc ca ma ity ha |
etad vai ||
[[5-4-8-3]]
annasya rpam |
rpeaivnnam ava runddhe |
agni ca ma pa ca ma ity ha |
e v annasya yoni
sayony evnnam ava runddhe |
ardhendri juhoti
devat evva runddhe
yat sarvem ardham indra prati tasmd indro devatnm bhyihabhktamas |
indram uttaram ha |
indriyam evsminn uparid dadhti
yajyudhni juhoti
yaja ||
[[5-4-8-4]]
vai yajyudhni
yajam evva runddhe |
atho etad vai yajasya rpam |
rpeaiva yajam ava runddhe |
avabhtha ca me svagkra ca ma ity ha
svagktyai |
agni ca me gharma ca ma ity ha |
etad vai brahmavarcasasya rpam |
rpenaiva brahmavarcasam ava runddhe |
k ca me sma ca ma ity ha ||
Taittirya-Sahita - Searchable Text, Page 275 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[5-4-8-5]]
etad vai chandas rpam |
rpeaiva chandsy ava runddhe
garbh ca me vats ca ma ity ha |
etad vai pan rpam |
rpeaiva pan ava runddhe
kalp juhoti |
akptasya kptyai
yugmadayuje juhoti
mithunatvya |
uttarvat bhavatas |
abhikrntyai |
ek ca me tisra ca ma ity ha
devachandasa v ek ca tisra ca ||
[[5-4-8-6]]
manuyachandasa catasra cau ca
devachandasa caiva manuyachandasa cva runddhe |
trayastriato juhoti
trayastriad vai devats |
devat evva runddhe |
catvriato juhoti |
acatvriadakar jagat
jgat paavas |
jagatyaivsmai pan ava runddhe
vja ca prasava ceti dvdaa juhoti
dvdaa ms savatsara
savatsara eva prati tihati ||
[[5-4-9-1]]
agnir devebhyo 'pkrmad bhgadheyam ichamnas
ta dev abruvan |
upa na vartasva havya no vaheti
so 'bravt |
vara vai mahyam eva vjaprasavya juhavann iti
tasmd agnaye vjaprasavya juhvati
yad vjaprasavya juhoty agnim eva tad bhgadheyena sam ardhayati |
atho abhieka evsya
caturdaabhir juhoti
sapta grmy oadhaya sapta ||
[[5-4-9-2]]
rays |
ubhaym avaruddhyai |
annasynnasya juhoti |
annasynnasyvaruddhyai |
audumbarea sruvea juhoti |
rg v udumbara rg annam
rjaivsm rjam annam ava runddhe |
agnir vai devnm abhiikto 'gnicin manuym |
tasmd agnicid varati na dhvet |
avaruddha hy asynnam
Taittirya-Sahita - Searchable Text, Page 276 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
annam iva khalu vai varam |
yad dhved anndyd dhvet |
upvarteta |
anndyam evbhi ||
[[5-4-9-3]]
upvartate
naktoseti kyai vetavatsyai payas juhoti |
ahnaivsmai rtrim pra dpayati rtriyhar
ahortre evsmai pratte kmam anndya duhte
rrabhto juhoti
rram evva runddhe
abhir juhoti
s v tavas |
tuv eva prati tihati
bhuvanasya pata iti rathamukhe pachutr juhoti
vajro vai rathas |
vajreaiva dia ||
[[5-4-9-4]]
abhi jayati |
agnicita ha v amumilloke vto 'bhi pavate
vtanmni juhoti |
abhy evainam amumilloke vta pavate
tri juhoti
traya ime loks |
ebhya eva lokebhyo vtam ava runddhe
samudro 'si nabhasvn ity ha |
etad vai vtasya rpam |
rpeaiva vtam ava runddhe |
ajalin juhoti
na hy etem anyathhutir avakalpate ||
[[5-4-10-1]]
suvargya vai lokya devaratho yujyate yatrktya manuyaratha ea khalu vai
devaratho yad agnir agni yunajmi avas ghtenety ha yunakty evaina sa ena
yukta suvarga lokam abhi vahati
yat svarvbhi pacabhir yujyd yukto 'sygni pracyuta syd apratihit
hutaya syur apratihit stom apratihitny ukthni tisbhi prtasavane 'bhi
mati trivt ||
[[5-4-10-2]]
v agnir yvn evgnis ta yunakti yathnasi yukta dhyata evam eva tat praty
hutayas tihanti prati stom praty ukthni
yajyajiyasya stotre dvbhym abhi maty etvn vai yajo yvn agniomo
bhm tv asyta rdhva kriyate yvn eva yajas tam antato 'nvrohati
dvbhym pratihity ekayprastutam bhavaty atha ||
[[5-4-10-3]]
abhi maty upainam uttaro yajo namaty atho satatyai
pra v eo 'sml lokc cyavate yo 'gni cinute na v etasyniaka hutir ava
kalpate y v eo 'niaka huti juhoti
Taittirya-Sahita - Searchable Text, Page 277 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
sravati vai s t sravant yajo 'nu par bhavati yaja yajamno yat punaciti
cinuta hutnm pratihityai praty hutayas tihanti ||
[[5-4-10-4]]
na yaja parbhavati na yajamnas |
av upa dadhty akar gyatr gyatreaivaina chandas cinute yad
ekdaa traiubhena yad dvdaa jgatena chandobhir evaina cinute
naptko vai nmaio 'gnir yat punacitir ya eva vidvn punaciti cinuta ttyt
purud annam atti
yath vai punardheya evam punacitir yo 'gnydheyena na ||
[[5-4-10-5]]
dhnoti sa punardheyam dhatte yo 'gni citv nardhnoti sa punaciti cinute yat
punaciti cinuta ddhyai |
atho khalv hur na cetavyeti rudro v ea yad agnir yath vyghra suptam
bodhayati tdg eva tat |
atho khalv hu cetavyeti yath vasysam bhgadheyena bodhayati tdg eva tat
|
manur agnim acinuta tena nrdhnot sa etm punacitim apayat tm acinuta tay
vai sa rdhnod yat punaciti cinuta ddhyai ||
[[5-4-11-1]]
chandacita cinvta paukma paavo vai chandsi paumn eva bhavati
yenacita cinvta suvargakma yeno vai vayasm patiha yena eva bhtv
suvarga lokam patati
kakacita cinvta ya kmayeta ravn amumilloke sym iti ravn
evmumilloke bhavati |
alajacita cinvta catustam pratihkma catasro dio dikv eva prati tihati
praugacita cinvta bhrtvyavn pra ||
[[5-4-11-2]]
eva bhrtvyn nudate |
ubhayataprauga cinvta ya kmayeta pra jtn bhrtvyn nudeya
pratijaniyamn iti praiva jtn bhrtvyn nudate prati janiyamn
rathacakracita cinvta bhrtvyavn vajro vai ratho vajram eva bhrtvyebhya pra
harati
droacita cinvtnnakmo droe v annam bhriyate sayony evnnam ava runddhe
samhya cinvta paukma paumn eva bhavati ||
[[5-4-11-3]]
paricyya cinvta grmakmo grmy eva bhavati
manacita cinvta ya kmayeta pitloka dhnuym iti pitloka evardhnoti
vivmitrajamadagn vasihenspardhet sa et jamadagnir vihavy apayat t
updhatta tbhir vai sa vasihasyendriya vryam avkta yad vihavy
upadadhtndriyam eva tbhir vrya yajamno bhrtvyasya vkte
hotur dhiiya upa dadhti yajamnyatana vai ||
[[5-4-11-4]]
hot sva evsm yatana indriya vryam ava runddhe
dvdaopa dadhti dvdakar jagat jgat paavo jagatyaivsmai pan ava
runddhe |
avav anyeu dhiiyepa dadhty aaph paava pan evva runddhe
Taittirya-Sahita - Searchable Text, Page 278 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
a mrjlye a v tava tava khalu vai dev pitara tn eva devn pitn prti
||
[[5-4-12-1]]
pavasva vjastaya ity anuuk pratipad bhavati
tirso 'nuubha catarso gyatriyas |
yat tisro 'nuubhas tasmd avas tribhis tihas tihati
yac catasro gyatriyas tasmt sarv catura pada pratidadhat palyate
param v e chandas yad
parama catuoma stomnm
paramas trirtro yajnm
paramo 'va panm
parameaivainam paramat gamayati |
ekaviam ahar bhavati ||
[[5-4-12-2]]
yasminn ava labhyate
dvdaa ms pacartavas traya ime lok asv ditya ekavia ea prajpati
prjpatyo 'vas
tam eva skd dhnoti
akvaraya pham bhavanti |
anyadanyac chandas |
anye'nye v ete paava labhyanta uteva grmy utevrays |
yac chakvaraya pham bhavanty avasya sarvatvya
prthuramam brahmasmam bhavati
ramin v ava ||
[[5-4-12-3]]
yatas |
varo v avo 'yato 'pratihita parm parvata gantos |
yat prthuramam brahmasmam bhavaty avasya yatyai dhtyai
sakty achvkasmam bhavati |
utsannayajo v ea yad avamedha
kas tad vedety hur yadi sarvo v kriyate na v sarva iti
yat sakty achvkasmam bhavaty avasya sarvatvya parypty anantaryya
sarvastomo 'tirtra uttamam ahar bhavati sarvasyptyai sarvasya jityai
sarvam eva tenpnoti sarva jayati ||
[[5-5-1-1]]
yad ekena sasthpayati yajasya sataty avichedya |
aindr paavo ye mukars |
yad aindr santo 'gnibhya labhyante devatbhya samada dadhti |
gneys triubho yjynuvky kuryt |
yad agneys tengneys |
yat triubhas tenaindr
samddhyai
na devatbhya samada dadhti
vyave niyutave tparam labhate tejo 'gner vyus
tejasa ea labhyate
tasmd yadriya vyu ||
[[5-5-1-2]]
Taittirya-Sahita - Searchable Text, Page 279 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
vti tadriya agnir dahati
svam eva tat tejo 'nv eti
yan na niyutvate syd un mdyed yajamnas |
niyutvate bhavati yajamnasynunmdya
vyumat vetavat yjynuvkye bhavata
satejastvya
hirayagarbha avartatgra ity ghram ghrayati
prajpatir vai hirayagarbha
prajpater anurpatvya
sarvi v ea rpi panm praty labhyate
yac chmaruas tat ||
[[5-5-1-3]]
puru rpam |
yat tparas tad avnm |
yad anyatodan tad gavm |
yad avy iva aphs tad avnm |
yad ajas tad ajnm |
vyur vai panm priya dhma
yad vyavyo bhavaty etam evainam abhi sajnn paava upa tihante
vyavya kry3 prjpaty3 ity hus |
yad vyavya kuryt prajpater iyt |
yat prjpatya kuryd vyo ||
[[5-5-1-4]]
iyt |
yad vyavya paur bhavati tena vyor naiti
yat prjpatya puroo bhavati tena prjpater naiti
yad dvdaakaplas tena vaivnarn naiti |
gnvaiavam ekdaakapla nir vapati dkiyamas |
agni sarv devat viur yajas |
devat caiva yaja c rabhate |
agnir avamo devatn viu paramas |
yad gnvaiavam ekdaakapla nirvapati devat ||
[[5-5-1-5]]
evobhayata parighya yajamno 'va runddhe
puroena vai dev amumilloka rdhuva carusmin
ya kmayeta |
amumilloka dhnuym iti sa puroa kurvta |
amuminn eva lika dhnoti
yad akaplas tengneyas |
yat trikaplas tena vaiava
samddhyai
ya kmayeta |
asmilloka dhnuym iti sa caru kurvta |
agner ghta vios tauls
tasmt ||
[[5-5-1-6]]
caru kryas |
asminn eva loka dhnoti |
Taittirya-Sahita - Searchable Text, Page 280 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
dityo bhavati |
iya v aditis |
asym eva prati tihaty atho asym evdhi yaja tanute
yo vai savatsaram ukhyam abhtvgni cinute yath smi garbho 'vapadyate
tdg eva tat |
rtim rchet |
vaivnara dvdaakaplam purastn nir vapet
savatsaro v agnir vaivnaras |
yath savatsaram ptv ||
[[5-5-1-7]]
kla gate vijyata evam eva savatsaram ptv kla gate 'gni cinute
nrtim rchati |
e v agne priy tanr yad vaivnara
priym evsya tanuvam ava runddhe
try etni havi bhavanti
traya ime loks |
e lokn rohya ||
[[5-5-2-1]]
prajpati praj sv prenu prviat
tbhya puna sambhavitu naknot
so 'bravt |
dhnavad it sa yo me 'ta puna saciavad iti
ta dev sam acinvan
tato vai ta rdhnuvan
yat samacinvan tac cityasya cityatvam |
ya eva vidn agni cinuta dhnoty eva
kasmai kam agni cyata ity hus |
agnivn ||
[[5-5-2-2]]
asnti v agni cyate |
agnivn eva bhavati
kasmai kam agni cyata ity hus |
dev m vedann iti v agni cyate
vidur ena dev
kasmai kam agni cyata ity hus |
ghy asnti v agni cyate
ghy eva bhavati
kasmai kam agni cyata ity hu
paumn asnti v agni ||
[[5-5-2-3]]
cyate
paumn eva bhavati
kasmai kam agni cyata ity hu
sapta m puru upa jvn iti v agni cyate
traya prcas traya pratyaca tm saptama etvanta evainam amumilloka
upa jvanti
prajpatir agnim acikata
tam pthivy abravt |
Taittirya-Sahita - Searchable Text, Page 281 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
na mayy agni ceyaseti m dhakyati s tvtidahyamn vi dhaviye ||
[[5-5-2-4]]
sa ppyn bhaviyasti
so 'bravt
tath v aha kariymi yath tv ntidhakyatti
sa imm abhy amat
prajpatis tv sdayatu tay devataygirasvad dhruv sda |
iti |
imm eveak ktvopdhattnatidhya
yat praty agni cinvta tad abhi met
prajpatis tv sdayatu tay devataygirasvad dhruv sda ||
[[5-5-2-5]]
iti |
imm evaak ktvopa dhatte 'natidhya
prajpatir akmayata
pra jyeyeti
sa etam ukhyam apayat
ta savatsaram abibhas
tato vai sa prjyata
tasmt savatsaram bhrya praiva jyate
ta vasavo 'bruvan
pra tvam ajanih vayam pra jymah iti
ta vasubhya pryachat
ta try ahny abibharus
tena ||
[[5-5-2-6]]
tri ca atny asjanta trayastriata ca
tasmt tryaham bhrya praiva jyate
tn rudr abruvan
pra yyam ajanihva vayam pra jymah iti
ta rudrebhya pryachan
ta a ahny abibharus
tena tri ca atny asjanta trayastriata ca
tasmt aaham bhrya praiva jyate
tn dity abruvan
pra yyam ajanihva vayam ||
[[5-5-2-7]]
pra jymah iti
tam dityebhya pryachan
ta dvdahny abibharus
tena tri ca atny asjanta trayastriata ca
tasmd dvdaham bhrya praiva jyate
tenaiva te sahasram asjantokh sahasratamm |
ya evam ukhya shasra veda pra sahasram pan pnoti ||
[[5-5-3-1]]
yaju e kriyate yaju pacyate yaju vi mucyate yad ukh
s v eaitarhi ytaymn s na puna prayujyety hus |
Taittirya-Sahita - Searchable Text, Page 282 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
agne yukv hi ye tava yukv hi devahtam ity ukhy juhoti
tenaivainm puna pra yukte tenytaymn
yo v agni yoga gate yunakti yukte yujneu |
agne ||
[[5-5-3-2]]
yukv hi ye tava yukv hi devahtam ity ha |
ea v agner yogas
tenaivaina yunakti yukte yujneu
brahmavdino vadanti
nya agni cetavy3 uttn3 iti
vayas v ea pratimay cyate yad agnis |
yan nyaca cinuyt pita enam hutaya cheyus |
yad uttna na patitu aknuyd asuvargyo 'sya syt
prcnam uttnam ||
[[5-5-3-3]]
puruaam upa dadhti mukhata evainam hutaya chanti nottna cinute
suvargyo 'sya bhavati
saury juhoti cakur evsmin prati dadhti
dvir juhoti dve hi caku
samny juhoti samna hi caku samddhyai
devsur sayatt san
te vma vasu sa ny adadhata
tad dev vmabhtvjata
tad vmabhto vmabhttvam |
yad vmabhtam upadadhti vmam eva tay vasu yajamno bhrtvyasya vkte
hirayamrdhn bhavati
jyotir vai hiraya jyotir vmam |
jyotiaivsya jyotir vma vkte
dviyajur bhavati pratihityai ||
[[5-5-4-1]]
po varuasya patnaya san t agnir abhy adhyyat t sam abhavat tasya reta
parpatat tad iyam abhavad yad dvityam parpatat tad asv abhavad iya vai vir
asau
yad virjv upadadhtme evopa dhatte
yad v asau reta sicati tad asym prati tihati tat pra jyate t oadhaya ||
[[5-5-4-2]]
vrudho bhavanti t agnir atti ya eva veda praiva jyate 'nndo bhavati yo retasv
syt prathamy tasya citym ubhe upa dadhyd ime evsmai samc reta sicato
ya siktaret syt prathamy tasya citym anym upa dadhyd uttamym
any reta evsya siktam bhym ubhayata pari ghti
savatsara na kam ||
[[5-5-4-3]]
cana pratyavarohen na hme ka cana pratyavarohatas tad enayor vratam |
yo v aparam agni cinute 'parmumilloke bhavati ya sara cinute
sarmumilloke bhavati
Taittirya-Sahita - Searchable Text, Page 283 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
citti juhomi manas ghtena yath dev ihgaman vtihotr tvdha samudrasya
vayunasya patma juhomi vivakarmae vivhmartya havir iti svayamtm
upadhya juhoti ||
[[5-5-4-4]]
etad v agne ira saram evgni cinute sarmumilloke bhavati ya
eva veda
suvargya v ea lokya cyate yad agnis tasya yad ayathprva kriyate
'suvargyam asya tat suvargyo 'gnis |
citim upadhybhi met |
cittim acitti cinavad vi vidvn pheva vt vjin ca martn rye ca na
svapatyya deva diti ca rsvditim uruyeti yathprvam evainm upa dhatte
prcam ena cinute suvargyo 'sya bhavati ||
[[5-5-5-1]]
vivakarm dim pati sa na pan ptu so 'smn ptu tasmai nama
prajpat rudro varuo 'gnir dim pati sa na pan ptu so 'smn ptu tasmai
namas |
et vai devat etem panm adhipatayas
tbhyo v ea vcyate ya paury upadadhti
hirayeak upa dadhti |
etbhya eva devatbhyo namas karoti
brahmavdina ||
[[5-5-5-2]]
vadanti |
agnau grmyn pan pra dadhti ucrayn arpayati ki tata uc chiatti
yad dhirayeak upadadhty amta vai hirayam amtenaiva grmyebhya
paubhyo bheaja karoti nainn hinasti
pro vai pratham svayamt vyno dvitypnas tty |
anu pryt pratham svayamtm upadhya
prenaiva pra sam ardhayati
vy anyt ||
[[5-5-5-3]]
dvitym upadhya
vynenaiva vyna sam ardhayati |
apnyt ttym upadhya |
apnenaivpna sam ardhayati |
atho prair evaina sam inddhe
bhr bhuva suvar iti svayamt upa dadhati |
ime vai lok svayamts |
etbhi khalu vai vyhtbhi prajpati prjyata
yad etbhir vyhtbhi svayamt upadadhtmn eva lokn upadhyaiu ||
[[5-5-5-4]]
lokev adhi pra jyate
prya vynypnya vce tv cakue tv tay devataygirasvad dhruv sda |
agnin vai dev suvarga lokam ajigsan
tena patitu naknuvan
ta et catasra svayamt apayan
t dikpdadhata
Taittirya-Sahita - Searchable Text, Page 284 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
tena sarvatacaku suvarga lokam yan
yac catasra svayamt dikpadadhti sarvatacakuaiva tad agnin
yajamna suvarga lokam eti ||
[[5-5-6-1]]
agna yhi vtaye |
ity hhvataivainam
agni dta vmahe |
ity ha hutvaivaina vte |
agningni sam idhyate |
ity ha sam inddha evainam
agnir vtri jaghanat |
ity ha samiddha evsminn indriya dadhti |
agne stomam manmahe |
ity ha manuta evainam
etni v ahn rpi ||
[[5-5-6-2]]
anvaham evaina cinute |
avhn rpi runddhe
brahmavdino vadanti
kasmt satyd ytaymnr any iak ayataymn lokampety aindrgn hi
brhaspatyeti bryt |
indrgn ca hi devnm bhaspati cytaymnas |
anucaravat bhavati |
ajmitvya |
anuubhnu carati |
tm vai lokamp pro 'nuup tasmt prasarvy agny anu carati
t asya sdadohasa ||
[[5-5-6-3]]
ity ha
tasmt paruiparui rasa
soma ranti punaya ity ha |
anna vai pny annam evva runddhe |
arko v agnir akro 'nnam annam evva runddhe
janman devn vias tv rocane diva ity ha |
imn evsmai lok jyotimata karoti
yo v iaknm pratih veda praty eva tihati
tay devataygirasvad dhruv sdety ha |
e v iaknm pratih ya eva veda praty eva tihati ||
[[5-5-7-1]]
suvargya v ea lokya cyate yad agnis |
vajra ekdain
yad agnv ekdainm minuyd vajreaina suvargl lokd antar dadhyt |
yan na minuyt svarubhi pan vy ardhayet |
ekaypam minoti
naina vajrea suvargl lokd antardadhti na svarubhi pan vy ardhayati
vi v ea indriyea vryeardhyate yo 'gni cinvann adhikrmati |
aindriy ||
Taittirya-Sahita - Searchable Text, Page 285 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[5-5-7-2]]
ckramaam pratakm upa dadhyt |
nendriyea vryea vy dhyate
rudro v ea yad agnis
tasya tisra aravy pratc tiracy anc
tbhyo v ea vcyate yo 'gni cinute |
agni citv tisdhanvam aycitam brhmaya dadyt
tbhya eva namas karoti |
atho tbhya evtmna ni krnte
yat te rudra pura ||
[[5-5-7-3]]
dhanus tad vto anu vtu te
tasmai te rudra savatsarea namas karomi
yat te rudra daki dhanus tad vto anu vtu te
tasmai te rudra parivatsarea namas karomi
yat te rudra pacd dhanus tad vto anu vtu te
tasmai te rudredvatsarea namas karomi
yat te rudrottard dhanus tat ||
[[5-5-7-4]]
vto anu vtu te
tasmai te rudreduvatsarea namas karomi
yat te rudropari dhanus tad vto anu vtu te
tasmai te rudra vatsarea namas karomi
rudro v ea yad agni
sa yath vyghra kruddhas tihaty eva v ea etarhi
sacitam etair upa tihate
namaskrair evaina amayati
ye 'gnaya ||
[[5-5-7-5]]
pury pravi pthivm anu |
te tvam asy uttama pra o jvtave suva ||
pa tvgne manas |
pa tvgne tapas |
pa tvgne dkay |
pa tvgna upasadbhis |
pa tvgne sutyay |
pa tvgne dakibhis |
pa tvgne 'vabhthena |
pa tvgne vaay |
pa tvgne svagkreety ha |
e v agner ptis
tayaivainam pnoti ||
[[5-5-8-1]]
gyatrea purastd upa tihate pram evsmin dadhti
bhadrathatarbhym pakv oja evsmin dadhti |
tusthyajyajiyena pucham tuv eva prati tihati
phair upa tihate
tejo vai phni
Taittirya-Sahita - Searchable Text, Page 286 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
teja evsmin dadhti
prajpatir agnim asjata
so 'smt sa par ait
ta vravantyenvrayata tad vravantyasya vravantyatvam |
yaitena yet akuruta tac chyaitasya yaitatvam ||
[[5-5-8-2]]
yad vravantyenopatihate vrayata evainam |
yaitena yet kurute
prajpater hdayenpipakam praty upa tihate
premam evsya gachati
prcy tv di sdaymi gyatrea chandasgnin devataygne rgne ira
upa dadhmi
dakiay tv di sdaymi traiubhena chandasendrea devataygne
pakegne pakam upa dadhmi
pratcy tv di sdaymi ||
[[5-5-8-3]]
jgatena chandas savitr devataygne puchengne pucham upa dadhmi |
udcy tv di sdaymy nuubhena chandas mitrvarubhy devataygne
pakegne pakam upa dadhmi |
rdhvay tv di sdaymi pktena chandas bhaspatin devataygne
phengne pham upa dadhmi
yo v aptmnam agni cinute 'ptmmumilloke bhavati
ya stmna stmmumilloke bhavati |
tmeak upa dadhti |
ea v agner tm
stmnam evgni cinute
stmmumilloke bhavati ya eva veda ||
[[5-5-9-1]]
agna udadhe y ta iur yuv nma tay no ma tasys te namas tasys ta upa
jvanto bhysama |
agne dudhra
gahya
kiila
vanya y ta iur yuv nma tay no ma tasys te namas tasys ta upa jvanto
bhysma
paca v ete 'gnayo yac citaya udadhir eva nma prathamo dudhra ||
[[5-5-9-2]]
dvityo gahyas ttya kiila caturtho vanya pacamas tebhyo yad hutr na
juhuyd adhvaryu ca yajamna ca pra daheyur yad et hutr juhoti
bhgadheyenaivain chamayati nrtim rchaty adhvaryur na yajamnas |
v ma san naso pro 'kyo caku karayo rotram bhuvor balam ruvor ojo
'ri vivny agni tan ||
[[5-5-9-3]]
tanuv me saha namas te astu m m hiss |
apa v etasmt pr krmanti yo 'gni cinvann adhikrmati v ma san naso
pras |
ity ha prn evtman dhatte
Taittirya-Sahita - Searchable Text, Page 287 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
yo rudro agnau yo apsu ya oadhu yo rudro viv bhuvanvivea tasmai rudrya
namo astu |
hutibhg v anye rudr havirbhg ||
[[5-5-9-4]]
anye atarudrya hutv gvdhuka carum etena yaju caramym iaky ni
dadhyd bhgadheyenaivaina amayati tasya tvai atarudrya hutam
ity hur yasyaitad agnau kriyata iti
vasavas tv rudrai purastt pntu pitaras tv yamarjna pitbhir dakiata
pntv ditys tv vivair devai pact pntu dyutnas tv mruto marudbhir
uttarata ptu | devs tvendrajyeh varuarjno 'dhastc coparihc ca pntu
[[5-5-9-5]]
na v etena pto na medhyo na prokito yad enam ata prcnam prokati yat
sacitam jyena prokati tena ptas tena medhyas tena prokita ||
[[5-5-10-1]]
samc nmsi prc
tasys te 'gnir adhipatir asito rakit
ya cdhipatir ya ca gopt tbhy namas tau no mayatm |
te ya dvimo ya ca no dvei ta v jambhe dadhmi |
ojasvin nmsi daki
tasys ta indro 'dhipati pdku
prc nmsi pratc
tasys te ||
[[5-5-10-2]]
somo 'dhipati svajas |
avasthv nmsy udc
tasys te varuo 'dhipatis tiracarjis |
adhipatn nmsi bhat
tasys te bhaspatir adhipati vitras |
vain nmsya
tasys te yamo 'dhipati kalmagrvo rakit
ya cdhipatir ya ca gopt tbhy namas tau no mayatm |
te ya dvimo ya ca ||
[[5-5-10-3]]
no dvei ta v jambhe dadhmi |
et vai devat agni cita rakanti
tbhyo yad hutr na juhuyd adhvaryu ca yajamna ca dhyyeyus |
yad et hutr juhoti bhgadheyenaivain chamayati
nrtim rchaty adhvaryur na yajamnas |
hetayo nma stha
te va puro ghs |
agnir va iava salilas |
nilimp nma ||
[[5-5-10-4]]
stha
te vo daki gh
pitaro va iava sagaras |
Taittirya-Sahita - Searchable Text, Page 288 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
vajrio nma stha
te va pacd gh
svapno va iavo gahvaras |
avasthvno nma stha
te va uttard ghs |
po va iava samudras |
adhipatayo nma stha
te va upari ghs |
vara va iavo 'vasvn
kravy nma stha prthivs
te va iha gh ||
[[5-5-10-5]]
anna va iavo nimio vtanmam |
tebhyo vo namas
te no mayata
te ya dvimo ya ca no dvei ta vo jambhe dadhmi
hutdo v anye dev ahutdo 'nye
tn agnicid evobhayn prti
dadhn madhumireait hutr juhoti
bhgadheyenaivainn prti |
atho khalv hus |
iak vai dev ahutda iti ||
[[5-5-10-6]]
anuparikrma juhoti |
aparivargam evainn prti |
ima stanam rjasvanta dhaypm prapytam agne sarirasya madhye |
utsa juasva madhumantam rva samudriya sadanam viasva ||
yo v agnim prayujya na vimucati yathvo yukto 'vimucyamna kudhyan
parbhavaty evam asygni par bhavati
tam parbhavanta yajamno 'nu par bhavati
so 'gni citv lka ||
[[5-5-10-7]]
bhavati |
ima stanam rjasvanta dhaypm ity jyasya pr sruca juhoti |
ea v agner vimokas |
vimucyaivsm annam api dadhti
tasmd hur ya caiva veda ya ca na
sudhya ha vai vj suhito dadhtti |
agnir vva vj
tam eva tat prti
sa enam prta prti vasyn bhavati ||
[[5-5-11-1]]
indrya rje skaras |
varuya rje kas |
yamya rja yas |
abhya rje gavaya
rdlya rje gaura
puruarjya markaa
Taittirya-Sahita - Searchable Text, Page 289 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
kiprayenasya vartik
nlago krimi
somasya rja kuluga
sindho iumras |
himavato hast ||
[[5-5-12-1]]
mayu prjpatyas |
lo halko vadaas te dhtu
sarasvatyai ri yet puruavc |
sarasvate uka yeta puruavc |
rayo 'jo nakula ak te paus |
vce krauca ||
[[5-5-13-1]]
ap naptre jaas |
nkro makara kulikayas te 'kprasya
vce paigarjas |
bhagya kutakas |
t vhaso darvid te vyavys |
digbhya cakravka ||
[[5-5-14-1]]
balyjagaras |
khu sjay ayaakas te maitrs |
mtyave 'sitas |
manyave svaja
kumbhnasa pukarasdo lohithis te tvr
pratirutkyai vhasa ||
[[5-5-15-1]]
puruamga candramase
godh klak drvghas te vanaspatnm
ey ahne ko rtriyai
pika kvik nlar te 'ryame
dhtu katkaa ||
[[5-5-16-1]]
saur balk |
yo mayra yenas te gandharvm |
vasn kapijalas |
rudr tittiris |
rohit kuc golattik t apsarasm
arayya smara ||
[[5-5-17-1]]
pato vaivadeva
pitvo nyaku kaas te 'numatyai |
anyavpo 'rdhamsnm
ms kayapa
kvayi kuarur dtyauhas te sinvlyai
bhaspataye itpua ||
Taittirya-Sahita - Searchable Text, Page 290 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[5-5-18-1]]
ak bhaum
pktra kao mnthlavas te pitm
tn jahak
savatsarya lop
kapota ulka aas te nairt
kkavku svitra ||
[[5-5-19-1]]
rur raudra
kkalsa akuni pippak te aravyyai
hario mrutas |
brahmae rgas
taraku ka v caturako gardabhas ta itarajannm
agnaye dhk ||
[[5-5-20-1]]
alaja ntarikas |
udro madgu plavas te 'pm
adityai hasascis |
indryai kr
gdhra itikak vrdhrasas te divys |
dyvpthivy vvit ||
[[5-5-21-1]]
supara prjanyas |
haso vko vadaas ta aindrs |
apm udras |
aryame lopa
siho nakulo vyghras te mahendrya
kmya parasvn ||
[[5-5-22-1]]
gneya kagrva
srasvat me
babhru saumya
paua yma
itipho brhaspatya
ilpo vaivadevas |
aindro 'ruas |
mruta kalmas |
aindrgna sahitas |
adhorma svitras |
vrua petva ||
[[5-5-23-1]]
avas tparo gomgas te prjpatys |
gneyau kagrvau
tvrau lomaasakthau
itiphau brhaspatyau
dhtre podara
Taittirya-Sahita - Searchable Text, Page 291 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
sauryo balaka petva ||
[[5-5-24-1]]
agnaye 'nkavate rohitjir anavn
adhormau svitrau
pauau rajatanbh
vaivadevau piagau dparau
mruta kalmas |
gneya ko 'ja
srasvat me
vrua ka ekaitipt petva ||
[[5-6-1-1]]
hirayavar ucaya pvak ysu jta kayapo ysv indra | agni garbha
dadhire virps t na pa a syon bhavantu ||
ys rj varuo yti madhye satynte avapaya jannm | madhucuta ucayo
y pvaks t na pa a syon bhavantu ||
ys dev divi kvanti bhaka y antarike bahudh bhavanti | y pthivm
payaso 'ndanti ||
[[5-6-1-2]]
ukrs t na pa a syon bhavantu ||
ivena m caku payatpa ivay tanuvo 'pa spata tvacam me | sarv
agnr apsuado huve vo mayi varco balam ojo ni dhatta ||
yad ada samprayatr ahv anadat hate | tasmd nadyo nma stha t vo nmni
sindhava ||
yat preit varuena t bha samavalgata ||
[[5-6-1-3]]
tad pnod indro vo yats tasmd po anu sthana ||
apakma syandamn avvarata vo hikam | indro va aktibhir devs tasmd vr
ma vo hitam ||
eko devo apy atihat syandamn yathvaam | ud niur mahr iti tasmd udakam
ucyate ||
po bhadr ghtam id pa sur agnomau bibhraty pa it t | tvro raso
madhupcm ||
[[5-6-1-4]]
aragama m prena saha varcas gan ||
d it paymy uta v omy m ghoo gachati v na sm | manye bhejno
amtasya tarhi hirayavar atpa yad va ||
po hi h mayobhuvas t na rje dadhtana | mahe raya cakase ||
yo va ivatamo rasas tasya bhjayateha na | uatr iva mtara ||
tasm ara gamma vo yasya kayya jinvatha | po janayath ca na ||
divi rayasvntarike yatasva pthivy sam bhava brahmavarcasam asi
brahmavarcasya tv ||
[[5-6-2-1]]
ap grahn ghti |
etad vva rjasya yad ete grah savo 'gnis |
varuasavo rjasyam agnisava cityas
tbhym eva syate |
Taittirya-Sahita - Searchable Text, Page 292 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
atho ubhv eva lokv abhi jayati ya ca rjasyenejnasya ya cgnicite |
po bhavanti |
po v agner bhrtvys |
yad apo 'gner adhastd upadadhti bhrtvybhibhtyai
bhavaty tman parsya bhrtvyo bhavati |
amtam ||
[[5-6-2-2]]
v pas
tasmd adbhir avatntam abhi icanti
nrtim rchati sarvam yur eti yasyait upadhyante ya u cain eva veda |
anna v pa
paava pas |
annam paavas |
annda paumn bhavati yasyait upadyante ya u cain eva veda
dvdaa bhavanti
dvdaa ms savatsara
savatsarenaivsmai ||
[[5-6-2-3]]
annam ava runddhe
ptri bhavanti
ptre v annam adyate
sayony evnnam ava runddhe |
dvdat purud annam atty atho ptrn na chidyate yasyait upadhyante ya u
cain eva veda
kumbh ca kumbh ca mithunni bhavanti
mithunasya prajtyai
pra prajay paubhir mithunair jyate yasyait upadhyante ya u ||
[[5-6-2-4]]
cain eva veda
ug v agni
so 'dhvaryu yajamnam praj ucrpayati
yad apa upadadhti ucam evsya amayati
nrtim rchaty adhvaryur na yajamna myanti praj yatrait upadhyante |
ap v etni hdayni yad et pas |
yad et apa upadadhti divybhir evain sa sjati varuka parjanya ||
[[5-6-2-5]]
bhavati
yo v etsm yatana kpti vedyatanavn bhavati kalpate 'smai |
anustam upa dadhti |
etad v sm yatanam e kptis |
ya eva vedyatanavn bhavati kalpate 'smai
dvadvam any upa dadhti catasro madhye dhtyai |
anna v iaks |
etat khalu vai skd anna yad ea carus |
yad eta carum upadadhti skt ||
[[5-6-2-6]]
evsm annam ava runddhe
Taittirya-Sahita - Searchable Text, Page 293 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
madhyata upa dadhti
madhyata evsm anna dadhti
tasmn madhyato 'nnam adyate
brhaspatyo bhavati
brahma vai devnm bhaspatis |
brahmaaivsm annam ava runddhe
brahmavarcasam asi brahmavarcasya tvety ha
tejasv brahmavarcas bhavati yasyaia upadhyate ya u cainam eva veda ||
[[5-6-3-1]]
bhteak upa dadhti |
atrtra vai mtyur jyate
yatrayatraiva mtyur jyate tata evainam ava yajate
tasmd agnicit sarvam yu eti sarve hy asya mtyavo 'ves
tasmd agnicin nbhicaritavai pratyag enam abhicra stute
syate v ea yo 'gni cinute
devasuvm etni havi bhavanti |
etvanto vai devn savs
ta eva ||
[[5-6-3-2]]
asmai savn pra yachanti
ta ena suvante
savo 'gnir varuasavo rjasyam brahmasava cityas |
devasya tv savitu prasava ity ha
savitprasta evainam brahma devatbhir abhi icati |
annasynnasybhi icati |
annasynnasyvaruddhyai
purastt pratyacam abhi icati
purastd dhi pratcnam annam adyate
rato 'bhi icati
rato hy annam adyate |
mukhd anvavasrvayati ||
[[5-6-3-3]]
mukhata evsm anndya dadhti |
agnes tv smrjyenbhi icmty ha |
ea v agne savas
tenaivainam abhi icati
bhaspates tv smrjyenbhi icmty ha
brahma vai devnm bhaspatis |
brahmaaivainam abhi icati |
indrasya tv smrjyenbhi icmty ha |
indriyam evsminn uparid dadhti |
etat ||
[[5-6-3-4]]
vai rjasyasya rpam |
ya eva vidvn agni cinuta ubhv eva lokv abhi jayati ya ca rjasyenejnasya
ya cgnicitas |
indrasya suuvasya daadhendriya vryam parpatat
tad dev sautrmay sam abharan |
Taittirya-Sahita - Searchable Text, Page 294 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
syate v ea yo 'gni cinute |
agni citv sautrmay yajetendriyam eva vrya sambhtytman dhatte ||
[[5-6-4-1]]
sajr abdo 'yvabhi
sajr u arubhi
saj srya etacena
sajov avin dasobhi
sajr agnir vaivnara ibhis |
ghtena svh
savatsaro v abdas |
ms ayvs |
u aru
srya etaas |
ime avin
savatsaro 'gnir vaivnara
paava i
paavo ghtam |
savatsaram paavo 'nu pra jyante
savatsareaivsmai pan pra janayati
darbhastambe juhoti
yat ||
[[5-6-4-2]]
v asy amta yad vrya tad darbhs
tasmi juhoti
praiva jyate 'nndo bhavati yasyaiva juhvati |
et vai devat agne purastdbhgs
t eva prti |
atho cakur evgne purastt prati dadhti |
anandho bhavati ya eva veda |
po v idam agre salilam st
sa prajpati pukarapare vto bhto 'lelyat
sa ||
[[5-6-4-3]]
pratih nvindata
sa etad ap kulyam apayat
tasminn agnim acinuta
tad iyam abhavat
tato vai sa praty atihat |
ym purastd updadht tac chiro 'bhavat s prc
y dakiata updadht sa dakia pako 'bhavat s daki
ym pacd updadht tat pucham abhavat s pratc
ym uttarata updadht ||
[[5-6-4-4]]
sa uttara pako 'bhavat sodc
ym uparid updadht tat pham abhavat sordhv
iyam v agni paceakas
tasmd yad asy khananty abhak tndanty abhi arkarm |
sarv v iya vayobhyo nakta de dpyate
Taittirya-Sahita - Searchable Text, Page 295 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
tasmd im vaysi nakta ndhy sate
ya eva vidvn agni cinute praty eva ||
[[5-6-4-5]]
tihaty abhi dio jayati |
gneyo vai brhmaas
tasmd brhmaya sarvsu dikv ardhukam |
svm eva tad diam anv eti |
ap v agni kulyam |
tasmd po 'gni hruk
svm eva tad yonim pra vianti ||
[[5-6-5-1]]
savatsaram ukhyam bhtv dvitye savatsara gneyam akapla nir vaped
aindram ekdaakapla vaivadeva dvdaakaplam brhaspatya caru
vaiava trikaplam |
tritye savatsare 'bhijit yajeta
yad akaplo bhavaty akar gyatry gneya gyatram prtasavanam
prtasavanam eva tena ddhra gyatr chandas |
yad ekdaakaplo bhavaty ekdakar triug aindra traiubham
mdhyadina savanam
mdhyadinam eva savana tena ddhra triubham ||
[[5-6-5-2]]
chandas |
yad dvdaakaplo bhavati dvdakar jagat vaivadeva jgata
ttyasavanam |
ttyasavanam eva tena ddhra jagat chandas |
yad brhaspatya carur bhavati brahma vai devnm bhaspatis |
brahmaiva tena ddhra
yad vaiavas trikaplo bhavati yajo vai vius |
yajam eva tena ddhra
yat ttye savatsare 'bhijit yajate 'bhijityai
yat savatsaram ukhyam bibhartmam eva ||
[[5-6-5-3]]
tena loka spoti
yad dvitye savatsare 'gni cinute 'ntarikam eva tena spoti
yat ttye savatsare yajate 'mum eva tena loka spoti |
eta vai para kakv auijo vtahavya ryasas trasadasyu paurukutsya
prajkm acinvata
tato vai te sahasrasahasram putrn avindanta
prathate prajay paubhis tm mtrm pnoti y te 'gachan ya eva vidvn agni
cinute ||
[[5-6-6-1]]
prajpatir agnim acinuta
sa kurapavir bhtvtihat
ta dev bibhyato nopyan
te chandobhir tmna chdayitvopyan
tac chandas chandastvam
brahma vai chandsi
Taittirya-Sahita - Searchable Text, Page 296 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
brahmaa etad rpa yat kjinam |
kr upnahv upa mucatehandobhir evtmna chdayitvgnim upa caraty
tmano 'hisyai
devanidhir v ea ni dhyate yad agni ||
[[5-6-6-2]]
anye v vai nidhim agupta vindanti na v prati pra jnti |
ukhm krmaty tmnam evdhip kurute guptyai |
atho khalv hus |
nkramyeti
nairty ukh yad krmen nirty tmnam api dadhyt tasmn nkramy
puruaram upa dadhti guptyai |
atho yath bryt |
etan me gopyeti tdg eva tat ||
[[5-6-6-3]]
prajpatir v atharv |
agnir eva dadhya tharvaas
tasyeak asthni |
eta ha vva tad ir abhyanvca |
indro dadhco asthabhir iti
yad iakbhir agni cinoti stmnam evgni cinute
stmmumilloke bhavati ya eva veda
arra v etad agner yac citya tm vaivnaras |
yac cite vaivnara juhoti arram eva sasktya ||
[[5-6-6-4]]
abhyrohati
arra v etad yajamna sas kurute yad agni cinute
yac cite vaivnara juhoti asram eva sasktytmanbhyrohati
tasmt tasya nva dyanti jvann eva devn apy eti
vaivnaryarc puram upa dadhti |
iya v agnir vaivnaras
tasyai citir yat puram
agnim eva vaivnara cinute |
e v agne priy tanr yad vaivnara
priym evsya tanuvam ava runddhe ||
[[5-6-7-1]]
agner vai dkay dev virjam pnuvan
tisro rtrr dkita syt
tripad
virjam pnoti
a rtrr dkita syt
a v tava savatsara
savatsaro
virjam pnoti
daa rtrr dkita syt |
dakar
virjam pnoti
dvdaa rtrr dkita syt |
dvdaa ms savatsara
Taittirya-Sahita - Searchable Text, Page 297 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
savatsaro
virjam pnoti
trayodaa rtrr dkita syt
trayodaa ||
[[5-6-7-2]]
ms savatsara
savatsaro
pacadaa rtrr dkita syt
pacadaa v ardhamsasya rtrayas |
ardhamsaa savatsara pyate
savatsaro
virjam pnoti
saptadaa rtrr dkita syt |
dvdaa ms pacartava sa savatsara
savatsaro
virjam pnoti
caturviati rtrr dkita syt |
caturviatir ardhams savatsara
savatsaro
virjam pnoti
triata rtrr dkita syt ||
[[5-6-7-3]]
triadakar
virjam pnoti
msa dkita syt |
yo msa sa savatsara
savatsaro
virjam pnoti
caturo mso dkita syt |
caturo v etam mso vasavo 'bibharus te pthivm jayan gyatr chandas |
aau rudrs te 'ntarikam jayan gyatr chandas |
aau rudrs te 'ntarikam jayan triubha chandas |
devdaditys te divam jaya jagat chandas
tato vai te vyvtam agacha charaihya devnm |
tasmd dvdaa mso bhtvgni cinvta
dvdaa ms savatsara
savatsaro 'gni cityas
tasyhortraks |
pteakam ena cinute 'tho vyvtam eva gachati raihya samnnm ||
[[5-6-8-1]]
suvargya v ea lokya cyate yad agnis
ta yan nnvrohet suvargl lokd yajamno hyeta
pthivm kramiam pro m m hst |
antarikam kramiam praj m m hst |
divam kramia suvar aganma |
ity ha |
ea v agner anvrohas
tenaivainam anvrohati
suvargasya lokasya samayai
Taittirya-Sahita - Searchable Text, Page 298 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
yat pakasammitm minuyt ||
[[5-6-8-2]]
kanysa yajakratum upeyt ppyasy asytmana praj syt |
vedisammitm minoti
jyysam eva yajakratum upaiti
nsytmana ppyas praj bhavati
shasra cinvta prathama cinvna
sahasrasammito v aya lokas |
imam eva lokam abhi jayati
dvihasra cinvta dvitya cinvnas |
dvihasra v antarikam
antarikam evbhi jayati
trihasra cinvta ttya cinvna ||
[[5-6-8-3]]
trihasro v asau loko 'mum eva lokam abhi jayati
jnudaghna cinvta prathama civnas |
gyatriyaivema lokam abhyrohati
nbhidaghna cinvta dvitya cinvnas
triubhaivntarikam abhyrohati
grvadaghna cinvta ttya cinvnas |
jagatyaivmu lokam abhyrohati
ngni citv rmm upeyd ayonau reto dhsymti
na dvitya citvnyasya striyam ||
[[5-6-8-4]]
upeyt |
na ttya citv k canopeyt |
reto v etan ni dhatte yad agni cinute
yad upeyd retas vy dhyeta |
atho khalv hus |
aprajasya tad yan nopeyd iti
yad retasicv upadadhti te eva yajamnasya reto bibhtas
tasmd upeyd retaso 'skandya
tri vva retsi pit putra pautra ||
[[5-6-8-5]]
yad dve retasicv upadadhyd reto 'sy vi chindyt
tisra upa dadhti retasa satatyai |
iya vva pratham retasig vg v iya tasmt payantmm payanti vca
vadantm
antarika dvity pro v antarika tasmn nntarikam payanti na pram
asau tty cakur v asau tasmt payanty amm payanti cakus |
yajuem ca ||
[[5-6-8-6]]
amcopa dadhti manas madhyamm
e lokn kptyai |
atho prnm
io yajo bhgubhir rd vasubhis tasya ta iasya vtasya dravieha bhakyety
ha
Taittirya-Sahita - Searchable Text, Page 299 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
stutaastre evaitena duhe
pit mtarivchidr pad dh achidr uija padnu taku somo vivavin net
nead bhaspatir ukthmadni asiad ity ha |
etad v agner uktham |
tenaivainam anu asati ||
[[5-6-9-1]]
syate v eo 'gnn ya ukhym bhriyate
yad adha sdayed garbh prapduk syus |
atho yath savt pratyavarohati tdg eva tat |
sand sdayati garbh dhty aprapdya |
atho savam evaina karoti
garbho v ea yad ukhyo yoni ikyam |
yac chikyd ukh nirhed yoner garbha nir hayt
audyma ikyam bhavati
ohvihito vai ||
[[5-6-9-2]]
purua tm ca ira ca catvry agni |
tmann evainam bibharti
prajpatir v ea yad agnis
tasyokh colkhala ca stanau
tv asya praj upa jvanti
yad ukh colkhala copadadhti tbhym eva yajamno 'mumilloke 'gni
duhe
savatsaro v ea yad agnis
tasya tredhvihit iak prjpaty vaiav ||
[[5-6-9-3]]
vaivakarmas |
hortry evsya prjpatys |
yad ukhyam bibharti prjpaty eva tad upa dhatte
yat samidha dadhti vaiav vai vanaspatayas |
vaiavr eva tad upa dhatte
yad iakbhir agni cinotya vai vivakarm
vaivakarmar eva tad upa dhatte
tasmd hus
trivd agnir iti
ta v eta yajamna eva cinvta
yad asynya cinuyd yat ta dakibhir na rdhayed agnim asya vjta
yo 'sygni cinuyt ta dakibh rdhayet |
agnim eva tat spoti ||
[[5-6-10-1]]
prajpatir agnim acinutartubhi savatsaram |
vasantenaivsya prvrdham acinuta
grmea dakiam pakam |
varbhi pucham |
aradottaram pakam |
hemantena madhyam
brahma v asya tat prvrdham acinuta
katrea dakiam pakam
Taittirya-Sahita - Searchable Text, Page 300 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
paubhi pucham |
viottaram pakam
ay madhyam |
ya eva vidvn agni cinuta tubhir evaina cinute |
atho etad eva sarvam ava ||
[[5-6-10-2]]
runddhe
vanty enam agni cikynam
atty annam |
rocate |
iya vva pratham citir oadhayo vanaspataya puram
antarika dvity vaysi puram
asau tty nakatri puram |
yaja caturth daki puram |
yajamna pacam praj puram |
yat tricitka cinvta yaja dakim tmnam prajm antar iyt
tasmt pacacitka cetavyas |
etad eva sarva spoti
yat tisra citaya ||
[[5-6-10-3]]
trivd dhy agnis |
yad dve dvipd yajamna pratihityai
paca citayo bhavanti
pkta puruas |
tmnam eva spoti
paca citayo bhavanti
pacabhi purair abhy hati
daa sam padyante
dakaro vai puruas |
yvn eva puruas ta spoti |
atho dakar
anna
virjy evnndye prati tihati
savatsaro vai ah citis |
tava puram |
a citayo bhavanti a puri
dvdaa sam padyante
dvdaa ms savatsara
savatsara eva prati tihati ||
[[5-6-11-1]]
rohito dhmrarohita karkandhurohitas te prjpatys |
babhrur aruababhru ukababhrus te raudr
yeta yetka yetagrvas te pitdevatys
tisra k va vruyas
tisra vet va sauryas |
maitrbrhaspaty dhmralalms tpar ||
[[5-6-12-1]]
pnis tiracnapnir rdhvapnis te mrut
Taittirya-Sahita - Searchable Text, Page 301 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
phalgr lohitor balak t srasvatya
pat sthlapat kudrapat t vaivadevyas
tisra ym va pauiyas
tisro rohir va maitriyas |
aindrbrhaspaty arualalms tpar ||
[[5-6-13-1]]
itibhur anyataitibhu samantaitibhus ta aindravyav
itirandhro 'nyataitirandhra samantaitirandhras te maitrvaru
uddhavla sarvauddhavlo maivlas ta vins
tisra ilp va vaivadevyas
tisra yen paramehine
sompau ymalalms tpar ||
[[5-6-14-1]]
unnata abho vmanas ta aindrvaru
itikakuc chitipha itibhasat ta aindrbrhaspaty
itipc chityoha itibhrus ta aindrvaiavs
tisra sidhm va vaivakarmayas
tisro dhtre podar aindrpau yetalalms tpar ||
[[5-6-15-1]]
kars trayo ym
saumys traya vitig agnaye yavihya trayo nakuls
tisro rohis tryavyas t vasnm |
tisro 'ru dityauhyas t rudrm |
somaindr babhrulalms tpar ||
[[5-6-16-1]]
uhs trayo vaiavs |
adhlodhakars trayo viava urukramya
lapsudinas trayo viava urugyya
pacvs tisra ditynm |
trivatss tisro 'girasm
aindrvaiav gauralalms tpar ||
[[5-6-17-1]]
indrya rje traya itiphs |
indrydhirjya traya itikakudas |
indrya svarje traya itibhasadas
tisras turyauhya sdhynm |
tisra pahauhyo vive devnm
gnendr kalalms tpar ||
[[5-6-18-1]]
adityai trayo rohitaits |
indryai traya kait
kuhvai trayo 'ruaits
tisro dhenavo rkyai
trayo 'navha sinvlys |
gnvaiav rohitalalms tpar ||
Taittirya-Sahita - Searchable Text, Page 302 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[5-6-19-1]]
saumys traya piag
somya rje traya srag
prjany nabhorps
tisro 'j malh indryai
tisro meya ditys |
mlags tpar ||
[[5-6-20-1]]
vrus traya kalalms |
varuya rje trayo rohitolalms |
varuya ridase trayo 'rualalm
ilps trayo vaivadevs
traya pnaya sarvadevatys |
aindrsr yetalalms tpar ||
[[5-6-21-1]]
somya svarje 'novhv anavhau |
indrgnibhym ojodbhym urau |
indrgnibhym baladbhy sravhv av
dve dhen bhaum
digbhyo vaabe
dve dhen bhaum
vairj puru
dve dhen bhaum
vayava rohaavhv anavhau
vru ke vae
aryau divyv abhau parimarau ||
[[5-6-22-1]]
ekdaa prtar gavy paava paava labhyante chagala kalma kikidvir
vidgayas te tvr
saurr nava vet va anbandhy bhavanti |
gneya aindrgna vinas te vilaypa labhyante ||
[[5-6-23-1]]
piags trayo vsant
srags trayo graim
pantas trayo vrik
pnayas traya rad
pnisakths trayo haimantiks
avalipts traya aiir
savatsarya nivakasa ||
[[5-7-1-1]]
yo v ayathdevatam agni cinuta devatbhyo vcyate ppyn bhavati
yo yathdevata na devatbhya vcyate vasyn bhavati |
gneyy gyatriy pratham citim abhi met triubh dvity jagaty ttym
anuubh caturthm pakty pacamm |
yathdevatam evgni cinute na devatbhya vcyate vasyn bhavati |
iyai v e vibhakti
paava i
Taittirya-Sahita - Searchable Text, Page 303 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
paubhir enam ||
[[5-7-1-2]]
cinute
yo vai prajpataye pratiprocygni cinoti nrtim rchati |
avv abhitas tihet ka uttarata veto dakias
tv labhyeak upa dadhyt |
etad vai prajpate rpam
prjpatyo 'va
skd eva prajpataye pratiprocygni cinoti nrtim rchati |
etad v ahno rpa yac chveto 'vo rtriyai kas |
etad ahna ||
[[5-7-1-3]]
rpa yad iak rtriyai puram
iak upadhsya chvetam avam abhi met puram upadhsyan kam
ahortrbhym evaina cinute
hirayaptram madho pra dadti
madhavyo 'snti
saury citravatyvekate
citram eva bhavati madhyadine |
avam ava ghrpayati |
asau v ditya indra ea prajpati
prjpatyo 'vas
tam eva skd dhnoti ||
[[5-7-2-1]]
tvm agne vabha cekitnam punar yuvnam janayann upgm | asthri o
grhapatyni santu tigmena no brahma sa idhi ||
paavo v ete yad iak citycitym abham upa dadhti mithunam evsya tad
yaje karoti prajananya tasmd ytheytha abha
savatsarasya pratim y tv rtry upsate | praj suvr ktv vivam yur
vy anavat ||
prjpatym ||
[[5-7-2-2]]
etm upa dadhtya vvaiaikak yad evaikakym anna kriyate tad
evaitayva runddhe |
e vai prajpate kmadugh tayaiva yajamno 'mumilloke 'gni duhe
yena dev jyotiordhv udyan yendity vasavo yena rudr | yengiraso
mahimnam naus tenaitu yajamna svasti ||
suvargya v ea lokya ||
[[5-7-2-3]]
cyate yad agnis |
yena dev jyotiordhv udyann ity ukhya sam inddha iak evait upa dhatte
vnaspaty suvargasya lokasya samayai
atyudhya atavryya atotaye 'bhimtihe | ata yo na arado ajtn indro
nead ati duritni viv ||
ye catvra pathayo devayn antar dyvpthiv viyanti | te yo ajynim ajtim
vaht tasmai no dev ||
Taittirya-Sahita - Searchable Text, Page 304 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[5-7-2-4]]
pari datteha sarve ||
grmo hemanta uta no vasanta arad var suvita no astu | tem tn
ataradn nivta e abhaye syma ||
iduvatsarya parivatsarya savatsarya kut bhan nama | te vaya
sumatau yajiyn jyog ajt ahat syma ||
bhadrn na reya sam anaia devs tvayvasena sam amahi tv | sa no
mayobh pito ||
[[5-7-2-5]]
viasva a tokya tanuve syona ||
ajynr et upa dadhty et vai devat aparjits t eva pra viati naiva jyate
brahmavdino vadanti
yad ardhams ms tava savatsara oadh pacanty atha kasmd anybhyo
devatbhya grayaa nir upyata iti |
et hi tad devat udajayan yad tubhyo nirvaped devatbhya samada dadhyt |
grayaa nirupyait hutr juhoti |
ardhamsn eva msn tnt savatsaram prti na devatbhya samadam
dadhti
bhadrn na reya sam anaia dev ity ha hutdyya yajamnasyparbhvya ||
[[5-7-3-1]]
indrasya vajro 'si vrtraghnas tanp na pratispaa | yo na purastd dakiata
pacd uttarato 'ghyur abhidsaty eta so 'mnam chatu ||
devsur sayatt san
te 'sur digbhya bdhanta
tn dev iv ca vajrea cpnudanta
yad vajrir upadadhtv caiva tad vajrea ca yajamno bhrtvyn apa nudate
dikpa ||
[[5-7-3-2]]
dadhti
devapur evaits tanpn pary hate |
agnvi sajoasem vardhantu v gira | dyumnair vjebhir gatam ||
brahmavdino vadanti
yan na devatyai juhvaty atha kidevaty vasor dhreti |
agnir vasus tasyai dhr
viur vasus tasyai dhr |
gnvaiavyarc vasor dhr juhoti
bhgadheyenaivainau sam ardhayati |
atho etm ||
[[5-7-3-3]]
evhutim yatanavat karoti
yatkma en juhoti tad evva runddhe
rudro v ea yad agnis
tasyaite tanuvau ghorny ivnay
yac chatarudrya juhoti yaivsya ghor tans t tena amayati
yad vasor dhr juhoti yaivsya iv tans t tena prti
yo vai vasor dhrayai ||
[[5-7-3-4]]
Taittirya-Sahita - Searchable Text, Page 305 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
pratih veda praty eva tihati
yad jyam ucchiyeta tamsin brahmaudanam pacet
tam brhma catvra prnyus |
ea v agnir vaivnaro yad brhmaas |
e khalu v agne priy tanr yad vaivnara
priyym evain tanuvm prati hpayati
catasro dhenr dadyt
tbhir eva yajamno 'mumilloke 'gni duhe ||
[[5-7-4-1]]
citti juhomi manas ghtena |
ity ha |
adbhy vai nmaihutir vaivakarma
naina cikynam bhrtvyo dabhnoti |
atho devat evva runddhe |
agne tam adya |
iti pakty juhoti
paktyhuty yajamukham rabhate
sapta te agne samidha sapta jihvs |
ity ha
hotr evva runddhe |
agnir devebhyo 'pkrmad bhgadheyam ||
[[5-7-4-2]]
ichamnas
tasm etad bhgadheyam pryachan |
etad v agner agnihotram
etarhi khalu v ea jto yarhi sarva citas |
jtyaivsm annam api dadhti
sa enam prta prti
vasyn bhavati
brahmavdino vadanti yad ea grhapatya cyate 'tha kvsyhavanya iti |
asv ditya iti bryt |
etasmin hi sarvbhyo devatbhyo juhvati ||
[[5-7-4-3]]
ya eva vidvn agni cinute skd eva devat dhnoti |
agne yaasvin yaasemam arpayendrvatm apacitm ih vaha | ayam mrdh
parameh suvarc samnnm uttamaloko astu ||
bhadram payanta upa sedur agre tapo dkm aya suvarvida | tata katram
balam oja ca jta ad asmai dev abhi sa namantu ||
dht vidht param ||
[[5-7-4-4]]
uta sadk prajpati parameh virj | stom chandsi nivido ma hur etasmai
rram abhi sa namma ||
abhyvartadhvam upa meta skam aya stdhipatir vo astu | asya vijnam anu
sa rabhadhvam imam pacd anu jvtha sarve ||
rrabhta et upa dadhti |
e v agne cit rrabht
tayaivsmin rra dadhti
rram eva bhavati
Taittirya-Sahita - Searchable Text, Page 306 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
nsmd rram bhraate ||
[[5-7-5-1]]
yath vai putro jto mriyata eva v ea mriyate yasygnir ukhya udvyati
yan nirmanthya kuryd vi chindyd bhrtvyam asmai janayet
sa eva puna pardhya
svd evaina yoner janayati
nsmai bhrtvya janayati
tamo v eta ghti yasygnir ukhya udvyati
mtyus tama
ka vsa k dhenur daki
tamas ||
[[5-7-5-2]]
eva tamo mtyum apa hate
hiraya dadti
jyotir vai hirayam |
jyotiaiva tamo 'pa hate |
atho tejo vai hirayam |
teja evtman dhatte
suvar na gharma svh
suvar nrka svh
suvar na ukra svh
suvar na jyoti svh
suvar na srya svh |
arko v ea yad agnir asv ditya ||
[[5-7-5-3]]
avamedhas |
yad et hutr juhoty arkvamedhayor eva jyoti sa dadhti |
ea ha tv arkvamedh yasyaitad agnau kriyate |
po v idam agre salilam st
sa etm prajpati pratham citim apayat tm updhatta tad iyam abhavat
ta vivakarmbravt |
upa tvynti
neha loko 'stti ||
[[5-7-5-4]]
abravt
sa et dvity citim apayat tm updhatta tad antarikam abhavat
sa yaja prajpatim bravt |
upa tvynti
neha loko 'stty abravt
sa vivakarmam abravt |
upa tvynti
kena mopaiyasti
diybhir ity abravt
tam diybhir upait
t updhatta
t dia ||
[[5-7-5-5]]
Taittirya-Sahita - Searchable Text, Page 307 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
abhavan |
sa parameh prajpatim abravt |
upa tvynti
neha loko 'stty abravt
sa vivakarma ca yaja cbravt |
upa vm ynti
neha loko 'stty abrtm |
sa et tty citim apayat
tm updhatta
tad asv abhavat
sa ditya prajpatim abravt |
upa tv ||
[[5-7-5-6]]
ynti
neha loko 'stty abravt
sa vivakarma ca yaja cbravt |
upa vm ynti
neha loko 'stty abrtm |
sa paramehinam abravt |
upa tvynti
kena mopaiyasti
lokampayety abravt
ta lokampayopait
tasmd aytaymn lokamp |
aytaym hy asau ||
[[5-7-5-7]]
dityas
tn ayo 'bruvan |
upa va ymeti
kena na upaiyatheti
bhmnety abruvan
tn dvbhy citbhym upyan |
sa pacacitka sam apadyata
ya eva vidvn agni cinute bhyn eva bhavaty abhmllok jayati vidur ena
devs |
atho etsm eva devatn syujya gachati ||
[[5-7-6-1]]
vayo v agnir yad agnicit pakio 'nyt tam evgnim adyd rtim rchet
savatsara vrata caret
savatsara hi vrata nti
paur v ea yad agnis |
hinasti khalu vai tam paur ya enam purastt pratyacam upacarati
tasmt pact pr upacarya tmano 'hisyai
tejo 'si tejo me yacha pthiv yacha ||
[[5-7-6-2]]
pthivyai m phi jyotir asi jyotir me yachntarika yachntarikn m phi suvar
asi suvar me yacha diva yacha divo m phi |
iti haitbhir v ime lok vidhts |
Taittirya-Sahita - Searchable Text, Page 308 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
yad et upadadhty e lokn vidhtyai
svayamt upadhya hirayeak upa dadhtme vai lok svayamt jyotir
hirayam |
yat svayamt upadhya ||
[[5-7-6-3]]
hirayeak upadadhtmn evaitbhir lok jyotimata kurute 'tho etbhir
evsm ime lok pra bhnti
ys te agne srye ruca udyato divam tanvanti ramibhi | tbhi sarvbh ruce
janya nas kdhi ||
y vo dev srye ruco gov aveu y ruca | indrgn tbhi sarvbh ruca no
dhatta bhaspate ||
ruca no dhehi ||
[[5-7-6-4]]
brhmaeu ruca rjasu nas kdhi | ruca viyeu dreu mayi dhehi ruc rucam
||
dvedh v agni cikynasya yaa indriya gachaty agni v citam jna v
yad et hutr juhoti |
tmann eva yaa indriya dhatte |
varo v ea rtim rtor yo 'gni cinvann adhikrmati
tat tv ymi brahma vandamnas |
iti vruyarc ||
[[5-7-6-5]]
juhuyc chntir evaigner guptir tmanas |
havikto v ea yo 'gni cinute
yath vai havi skandaty eva v ea skandati yo 'gni citv striyam upaiti
maitrvaruymikay yajeta maitrvaruatm evopaity tmano 'skandya
yo v agnim tusth vedarturtur asmai kalpamna eti praty eva tihati
savatsaro v agni ||
[[5-7-6-6]]
tusths tasya vasanta iro grmo dakia pako var pucha arad uttara
pako hemanto madhyam prvapak citayo 'parapak puram ahortrtak
ea v agnir tusth ya eva vedarturtur asmai kalpamna eti praty eva tihai
prajpatir v eta jyaihyakmo ny adhatta
tato vai sa jyaihyam agachat |
ya eva vidvn agni cinute jyaihyam eva gachati ||
[[5-7-7-1]]
yad ktt samasusrod dhdo v manaso v sambhta cakuo v | tam anu prehi
suktasya loka yatraraya prathamaj ye pur ||
eta sadhastha pari te dadmi yam vahc chevadhi jtaved | anvgant
yajapatir vo atra ta sama jnta parame vyoman ||
jntd enam parame vyoman dev sadhasth vida rpam asya | yad gacht ||
[[5-7-7-2]]
pathibhir devaynair iprte kutd vir asmai ||
sam pra cyavadhvam anu sam pra ytgne patho devaynn kudhvam | asmint
sadhasthe adhy uttarasmin vive dev yajamna ca sdata ||
Taittirya-Sahita - Searchable Text, Page 309 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
prastarea paridhin sruc vedy ca barhi | cema yaja no vaha suvar deveu
gantave ||
yad iam yat pardna yad datta y ca daki | tat ||
[[5-7-7-3]]
agnir vaivakarmaa suvar deveu no dadhat ||
yen sahasra vahasi yengne sarvavedasam | tenema yaja no vaha suvar
deveu gantave ||
yengne daki yukt yaja vahanty tvija | tenema yaja no vaha suvar
deveu gantave ||
yengne sukta path madhor dhr vynau | tenema yaja no vaha suvar
deveu gantave ||
yatra dhr anapet madhor ghtasya ca y | tad agnir vaivakarmaa suvar
deveu no dadhat ||
[[5-7-8-1]]
ys te agne samidho yni dhma y jihv jtavedo yo arci | ye te agne meayo ya
indavas tebhir tmna cinuhi prajnan ||
utsannayajo v ea yad agni ki vhaitasya kriyate ki v na yad v adhvaryur
agne cinvann antarety tmano vai tad antar eti ys te agne samidho yni ||
[[5-7-8-2]]
dhmety hai v agne svayacitir agnir eva tad agni cinoti ndhvaryur tmano
'ntar eti
catasra pra carantv agnaya ima no yaja nayatu prajnan | ghtam pinvann
ajara suvram brahma samid bhavaty hutnm ||
suvargya v ea lokyopa dhyate yat krma catasra pra carantv agnaya ity
ha ||
[[5-7-8-3]]
dia evaitena pra jntma no yaja nayatu prajnann ity ha suvargasya
lokasybhintyai brahma samid bhavaty hutnm ity ha brahma vai dev
suvarga lokam yan yad brahmavatyopadadhti brahmaaiva tad yajamna
suvarga lokam eti
prajpatir v ea yad agnis tasya praj paava chandsi rpa sarvn varn
iakn kuryd rpeaiva prajm pa chandsy ava runddhe 'tho prajbhya
evainam paubhya chandobhyo 'varuddhya cinute ||
[[5-7-9-1]]
mayi ghmy agre agni ryas poya suprajstvya suvryya | mayi prajm mayi
varco dadhmy ari syma tanuv suvr ||
yo no agni pitaro htsv antar amartyo marty vivea | tam tman pari ghmahe
vayam m so asm avahya par gt ||
yad adhvaryur tmann agnim aghtvgni cinuyd yo 'sya svo 'gnis tam api ||
[[5-7-9-2]]
yajamnya cinuyd agni khalu vai paavo 'npa tihante 'pakrmuk asmt
paava syur mayi ghmy agre agnim ity htmann eva svam agni ddhra
nsmt paavo 'pa krmanti
brahmavdino vadanti yan mc cpa cgner andyam atha kasmn md cdbhi
cgni cyata iti yad adbhi sayauti ||
Taittirya-Sahita - Searchable Text, Page 310 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[5-7-9-3]]
po vai sarv devat devatbhir evaina sa sjati yan md cinotya v agnir
vaivnaro 'gninaiva tad agni cinoti
brahmavdino vadanti yan md cdbhi cgni cyatetha kasmd agnir ucyata iti
yac chandobhi cinoty agnayo vai chandsi tasmd agnir ucyate 'tho iya v agnir
vaivnaro yat ||
[[5-7-9-4]]
md cinoti tasmd agnir ucyate
hirayeak upa dadhti jyotir vai hiraya jyotir evsmin dadhty atho tejo vai
hiraya teja evtman dhatte
yo v agni sarvatomukha cinute sarvsu prajsv annam atti sarv dio 'bhi jayati
gyatrm purastd upa dadhti tubha dakiato jagatm pacd anuubham
uttarata paktim madhya ea v agni sarvatomukhas ta ya eva vidv
cinute sarvsu prajsv annam atti sarv dio 'bhi jayaty atho diy eva diam pra
vayati tasmd dii dik prot ||
[[5-7-10-1]]
prajpatir agnim asjata
so 'smt sa pr prdaravat tasm avam praty syat
sa dakivartata tasmai vim praty syat
sa pratya vartata tasm abham praty syat
sa uda vartata tasmai bastam praty syat
sa rdhvo 'dravat tasmai puruam praty syat |
yat paury upadadhti sarvata evainam ||
[[5-7-10-2]]
avarudhya cinute |
et vai prabhta cakumatr iak yat pauri
yat paury upadadhti tbhir eva yajamno 'mumilloke prity atho tbhir
evsm ime lok pra bhnti
mdbhilipyopa dadhti medhyatvya
paur v ea yad agnir annam paavas |
ea khalu v agnir yat pauri
ya kmayeta
kanyo 'synnam ||
[[5-7-10-3]]
syd itisatar tasya paury upa dadhyt kanya evsynnam bhavati
ya kmayeta
samvad asynna syd iti madhyatas tasyopa dadhyt samvad evsynnam
bhavati
ya kmayeta
bhyo 'synna syd ity anteu tasya vyudhyopa dadhyd antata evsm annam
ava runddhe bhyo 'synnam bhavati ||
[[5-7-11-1]]
stegn darbhym
mak jambhyebhis |
dak khdena |
rja sasdena |
araya jmblena
Taittirya-Sahita - Searchable Text, Page 311 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
mdam barsvebhi
arkarbhir avakm
avakbhi arkarm
utsdena jihvm
avakrandena tlum |
sarasvat jihvgrea ||
[[5-7-12-1]]
vja hanbhym
apa syena |
dity chmarubhis |
upaymam adhareohena
sad uttarea |
antarenkam
prakena bhyam |
stanayinu nirbdhena
srygn cakurbhym |
vidyutau kannakbhym
aanim mastikea
balam majjabhi ||
[[5-7-13-1]]
krm chaphais |
achalbhi kapijaln |
sma kuhikbhis |
java jaghbhis |
agada jnubhym |
vrya kuhbhym
bhayam praclbhym |
guhopapakbhym
avinv asbhym
aditi r
nirti nirjlmakena r ||
[[5-7-14-1]]
yoktra gdhrbhis |
yugam natena
cittam manybhi
sakron prai
prakena tvacam
parkenntarm
maakn keais |
indra svapas vahena
bhaspati kunisdena
ratham uihbhi ||
[[5-7-15-1]]
mitrvaruau robhym
indrgn ikhabhym
indrbhaspat rubhym
indrvi ahvadbhym |
savitram puchena
Taittirya-Sahita - Searchable Text, Page 312 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
gandharv chepena |
apsaraso muskhbhym
pavamnam pyun
pavitram potrbhym
kramaa sthrbhym
pratikramaa kuhbhym ||
[[5-7-16-1]]
indrasya kroas |
adityai pjasyam |
di jatravas |
jmtn hdayaupabhym
antarikam puritat
nabha udaryea |
indrm plhn
valmkn klomn
girn plibhi
samudram udarea
vaivnaram bhasman ||
[[5-7-17-1]]
po vanihus |
andhhe sthragud
sarpn gudbhis |
tn pbhis |
divam phena
vasnm pratham kkas
rudr dvity |
dityn tty |
agiras caturth
sdhynm pacam
vive devn ah ||
[[5-7-18-1]]
ojo grvbhis |
nirtim asthabhis |
indra svapas vahena
rudrasya vicala skandhas |
ahortrayor dvityas |
ardhamsn ttyas |
ms caturthas |
tnm pacama
savatsarasya aha ||
[[5-7-19-1]]
nanda nandathun
kmam pratysbhym
bhaya itmabhym
praiam prasbhym |
srycandramasau vkybhym |
ymaabalau matasnbhym |
vyui rpea
Taittirya-Sahita - Searchable Text, Page 313 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
nimruktim arpea ||
[[5-7-20-1]]
ahar msena
rtrim pvas |
apo yea
ghta rasen
y vasay
dkbhir hrdunim
arubhi pvm |
diva rpea
nakatri pratirpea
pthiv carma
chav chavy |
upktya svh |
labdhya svh
hutya svh ||
[[5-7-21-1]]
agne pakati
sarasvatyai nipakati
somasya tty |
ap caturth |
oadhnm pacam
savatsarasya ah
marut saptam
bhaspater aam
mitrasya navam
varuasya daam |
indrasyaikda
vive devn dvda
dyvpthivyo prvam |
yamasya pra ||
[[5-7-22-1]]
vyo pakati
sarasvato nipakatis |
candramasas tty
nakatr caturth
savitu pacam
rudrasya ah
sarp saptam |
aryamo 'am
tvaur navam dhtur daam |
indry ekda |
adityai dvda
dyvpthivyo prvam |
yamyai pra ||
[[5-7-23-1]]
panthm anvgbhym |
satati snvanybhym |
Taittirya-Sahita - Searchable Text, Page 314 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
ukn pittena
harima yakn
halkn ppavatena
km chakabhi
avartn vadhyena
uno viasanena
sarpllohitagandhena
vaysi pakvagandhena
piplik pradena ||
[[5-7-24-1]]
kramair aty akramd vj vivair devair yajiyai savidna
sa no naya suktasya loka tasya te vaya svadhay madema ||
[[5-7-25-1]]
dyaus te pham
pthiv sadhastham
tmntarikam |
samudro yoni
sryas te cakus |
vta pras |
candram rotram
ms crdham ca parvi |
tavogni
savatsaro mahim ||
[[5-7-26-1]]
agni paur st
tenyajanta
sa eta lokam ajayad yasminn agni
sa te lokas
ta jeyasi |
athva jighra
vyu paur st
tenyajanta
sa eta lokam ajayad yasmin vyu
sa te lokas
tasmt tvntar eymi yadi nvajighrasi |
ditya paur st
tenyajanta
sa eta lokam ajayad yasminn ditya
sa te lokas
ta jeyasi yady avajighrasi ||
[[6-1-1-1]]
prcnavaa karoti
devamanuy dio vy abhajanta
prc dev daki pitara pratcm manuy udc rudrs |
yat prcnavaa karoti devalokam eva tad yajamna upvartate
pari rayati |
antarhito hi devaloko manuyalokt |
nsml lokt svetavyam ivety hu
Taittirya-Sahita - Searchable Text, Page 315 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
ko hi tad veda yady amumilloke 'sti v na veti
dhikv atkn karoti ||
[[6-1-1-2]]
ubhayor lokayor abhijityai
keamaru vapate nakhni ni kntate
mt v e tvag amedhy yat keamaru
mtm eva tvacam amedhym apahatya yajiyo bhtv medham upaiti |
agirasa suvarga lokam yanto 'psu dktapas prveayan |
apsu snti
skd eva dktapas ava runddhe
trthe snti
trthe hi te tm prveayan
trthe snti ||
[[6-1-1-3]]
trtham eva samnnm bhavati |
apo 'nti |
antarata eva medhyo bhavati
vsas dkayati
saumya vai kauma devatay
somam ea devatm upaiti yo dkate
somasya tanr asi tanuvam me phty ha
svm eva devatm upaiti |
atho iam evait ste |
agnes tdhnam |
vyor vtapnam
pit nvis |
oadhnm praghta ||
[[6-1-1-4]]
ditynm prcnatnas |
vive devnm otus |
nakatrm atks
tad v etat sarvadevatya yad vsas |
yad vsas dkayati sarvbhir evaina devatbhir dkayati
bahipro vai manuyas
tasyanam pras |
anti sapra eva dkate |
ito bhavati
yvn evsya pras tena saha medham upaiti
ghta devnm
mastu pitm |
nipakvam manuym |
tad vai ||
[[6-1-1-5]]
etat sarvadevatya yan navantam |
yan navantenbhyakte sarv eva devat prti
pracyuto v eo 'sml lokd agato devaloka yo dkitas |
antareva navantam |
tasmn navantenbhy akte |
Taittirya-Sahita - Searchable Text, Page 316 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
anulomam |
yaju
vyvttyai |
indro vtram ahan
tasya kannik parpatat
tad janam abhavat |
yad kte cakur eva bhrtvyasya vkte
dakiam prvam kte ||
[[6-1-1-6]]
savya hi prvam manuy jate
na ni dhvate
nva hi manuy dhvante
paca ktva kte
packar pakti
pkto yajas |
yajam evva runddhe
parimitam kte |
aparimita hi manuy jate
satlaykte |
apatlay hi manuy jate
vyvttyai
yad apatlayjta vajra iva syt
satlaykte mitratvya ||
[[6-1-1-7]]
indro vtram ahan |
so 'po 'bhyy amriyata
ts yan medhya yajiya sadevam st tad apod akrmat
te darbh abhavan
yad darbhapujlai pavayati y eva medhy yajiy sadev pas tbhir evainam
pavayati
dvbhym pavayati |
ahortrbhym evainam pavayati
tribhi pavayati
traya ime loks |
ebhir evaina lokai pavayati
pacabhi ||
[[6-1-1-8]]
pavayati
packar pakti
pkto yajas |
yajyaivainam pavayati
abhi pavayati
a v tavas |
tubhir evainam pavayati
saptabhi pavayati
sapta chandsi
chandobhir evainam pavayati
navabhi pavayati
nava vai purue pr
Taittirya-Sahita - Searchable Text, Page 317 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
sapram evainam pavayati |
ekaviaty pavayati
daa hasty agulayo daa pady tmaikavias |
yvn eva puruas tam aparivargam ||
[[6-1-1-9]]
pavayati
citpatis tv puntv ity ha
mano vai citpatis |
manasaivainam pavayati
vkpatis tv puntv ity ha
vcaivainam pavayati
devas tv savit puntv ity ha
savitprasta evainam pavayati
tasya te pavitrapate pavitrea yasmai kam pune tac chakeyam ity ha |
iam evaitm ste ||
[[6-1-2-1]]
yvanto vai dev yajypunata ta evbhavan
ya eva vidvn yajya punte bhavaty eva
bahi pavayitvnta pra pdayati
manuyaloka evainam pavayitv pta devalokam pra ayati |
adkita ekayhutyety hu
sruvea catasro juhoti dkitatvya sruc pacamm
packar pakiti
pkto yajas |
yajam evva runddhe |
ktyai prayuje 'gnaye ||
[[6-1-2-2]]
svhety ha |
kty hi puruo yajam abhi prayukte
yajeyeti
medhyai manase 'gnaye svhety ha
medhay hi manas puruo yajam abhigachati
sarasvatyai pe 'gnaye svhety ha
vg vai sarasvat pthiv p
vcaiva pthivy yajam pra yukte |
po devr bhatr vivaambhuva ity ha
y vai varys t ||
[[6-1-2-3]]
po devr bhatr vivaambhuvas |
yad etad yajur na bryd divy po 'nt ima lokam gacheyus |
po devr bhatr vivaambhuva ity ha |
asm evain lokya amayati
tasmc chnt ima lokam gachanti
dyvpthiv ity ha
dyvpthivyor hi yajas |
urv antarikam ity ha |
antarike hi yajas |
bhaspatir no havi vdhtu ||
Taittirya-Sahita - Searchable Text, Page 318 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[6-1-2-4]]
ity ha
brahma vai devnm bhaspatis |
brahmaaivsmai yajam ava runddhe
yad bryt |
vidher iti yajasthum chet |
vdhtv ity ha yajasthum eva pari vakti
prajpatir yajam asjata
so 'smt sa par ait
sa pra yajur avlnt pra sma
tam g ud ayachat |
yad g udayachat tad audgrahaasyaudgrahaatvam
c ||
[[6-1-2-5]]
juhoti yajasyodyatyai |
anuup chandasm ud ayachad ity hus
tasmd anuubh juhoti
yajasyodyatyai
dvdaa vtsabandhny ud ayachann ity hus
tasmd dvdaabhir vtsabandhavido dkayanti
s v earg
vg
yad etayarc dkayati vcaivaina sarvay dkayati
vive devasya netur ity ha svitry etena
marto vta sakhyam ||
[[6-1-2-6]]
ity ha pitdevatyaitena
vive rya iudhyasty ha vaivadevy etena
dyumna vta puyasa ity ha pauy etena
s v eark sarvadevaty
yad etayarc dkayati sarvbhir evaina devatbhir dkayati
saptkaram prathamam padam akari tri
yni tri tny av upa yanti
yni catvri tny aau
yad atkar tena ||
[[6-1-2-7]]
gyatr
yad ekdakar tena
yad dvdakar tena jagat sv eark sarvi chandsi
yad etayarc dkayati sarvebhir evaina chandobhir dkayati
saptkaram prathamam padam |
saptapad akvar
paava akvar
pan evva runddhe |
ekasmd akard anptam prathamam padam |
tasmd yad vco 'npta tan manuy upa jvanti
pray juhoti
pra iva hi prajpati
Taittirya-Sahita - Searchable Text, Page 319 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
prajpater ptyai
nynay juhoti
nynd dhi prajpati praj asjata prajn syai ||
[[6-1-3-1]]
ksme vai devebhyo yajytihamne ko rpa ktvpakramytihatm |
te 'manyanta
ya v ime upvartsyata sa ida bhaviyatti te upmantrayant te ahortrayor
mahimnam apanidhya devn upvartetm
ea v co varo yac chukla kjinasya |
ea smno yatkam
ksmayo ilpe stha ity ha |
ksme evva rundhe |
ea ||
[[6-1-3-2]]
v ahno varo yac chukla kjinasyaia rtriy yat ka yad evainayos tatra
nyakta tad evva runddhe
kjinena dayati brahmao v etad rpa yat kjinam brahmaaivaina
dkayati |
im dhiya ikamasya devety ha yathyajur evaitat |
garbho v ea yad dkita ulba vsa prorute tasmt ||
[[6-1-3-3]]
garbh prvt jyante
na pur somasya krayd aporvta yat pur somasya krayd aporvta garbh
prajnm parptuk syu
krte some 'porute jyata eva tad atho yath vasysam pratyaporute tdg eva
tad
agirasa suvarga loka yanta rja vy abhajanta tato yad atyaiyata te ar
abhavann rg vai ar yac charamay ||
[[6-1-3-4]]
mekhal bhavaty rjam evva runddhe
madhyata sa nahyati madhyata evsm rja dadhti tasmn madhyata rj
bhujate |
rdhva vai puruasya nbhyai medhyam avcnam amedhya yan madhyata
sanahyati medhya caivsymedhya ca vyvartayati |
indro vtrya vajram prharat sa tredh vy abhavat sphyas ttya rathas ttya
ypas ttyam ||
[[6-1-3-5]]
ye 'ntaar aryanta te ar abhavan tac char aratvam
vajro vai ar kut khalu vai manuyasya bhrtvyo yac charamay mekhal bhavati
vajreaiva skt kudham bhrtvyam madhyato 'pa hate
trivd bhavati trivd vai pras trivtam eva pram madhyato yajamne dadhti
pthv bhavati rajjn vyvttyai
mekhalay yajamna dkayati yoktrea patnm mithunatvya ||
[[6-1-3-6]]
yajo dakim abhy adhyyat t sam abhavat tad indro 'cyat so 'manyata yo v
ito janiyate sa idam bhaviyatti tm prviat tasy indra evjyata
Taittirya-Sahita - Searchable Text, Page 320 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
so 'manyata
yo vai mad ito 'paro janiyate sa idam bhaviyatti tasy anumya yonim chinat s
stavabhavat tat sta vayai janma ||
[[6-1-3-7]]
t haste ny aveayata tm mgeu ny adadht s kavibhavad indrasya
yonir asi m m hisr iti kavim pra yachati sayonim eva yaja karoti
sayoni daki sayonim indra sayonitvya
kyai tv susasyy ity ha tasmd akapacy oadhaya pacyante
supippalbhyas tvauadhbhya ity ha tasmd oadhaya phala ghanti
yad dhastena ||
[[6-1-3-8]]
kayeta pmanambhvuk praj syur yat smayeta nagnambhvuk
kaviay kayate 'pighya smayate prajn gopthya
na pur dakibhyo neto kavim ava cted yat pur dakibhyo neto
kavim avacted yoni prajnm parptuk syt |
ntsu dakisu ctvle kavim prsyati yonir vai yajasya ctvla yoni
avi yonv eva yoni dadhti yajasya sayonitvya ||
[[6-1-4-1]]
vg vai devebhyo 'pkrmad yajytihamn s vanaspatn prviat sai vg
vanaspatiu vadati y dundubhau y tave y vym |
yad dkitadaam prayachati vcam evva runddhe |
audumbaro bhavaty rg v udumbara rjam evva runddhe
mukhena sammito bhavati mukhata evsm rja dadhti tasmn mukhata rj
bhujate ||
[[6-1-4-2]]
krte some maitrvaruya daam pra yachati maitrvaruo hi purastd tvigbhyo
vca vibhajati tm tvijo yajamne prati hpayanti
svh yajam manasety ha manas hi puruo yajam abhigachati
svh dvyvpthivybhym ity ha dyvpthivyor hi yaja
svhoror antarikd ity hntarike hi yaja svh yaja vtd rabha ity hyam
||
[[6-1-4-3]]
vva ya pavate sa yajas tam eva skd rabhate
mu karoti vca yachati yajasya dhtyai |
adkiyam brhmaa iti trir upv ha devebhya evainam prha trir uccair
ubhayebhya evaina devamanuyebhya prha
na pur nakatrebhyo vca vi sjet |
yat pur nakatrebhyo vca visjed yaja vi chindyt ||
[[6-1-4-4]]
uditeu nakatreu vrata kuteti vca vi sjati yajavrato vai dkito yajam
evbhi vca vi sjati
yadi visjed vaiavm cam anu bryd yajo vai viur yajenaiva yaja sa
tanoti
daiv dhiyam manmaha ity ha yajam eva tan mradayati
supr no asad vaa ity ha vyuim evva runddhe ||
Taittirya-Sahita - Searchable Text, Page 321 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[6-1-4-5]]
brahmavdino vadanti
hotavya dkitasya ghsi na hotavy3m iti
havir vai dkito yaj juhuyd yajamnasyvadya juhuyd yan na juhuyd
yajaparur antar iyd ye dev manojt manoyuja ity ha
pr vai dev manojt manoyujas
tev eva paro'ka juhoti
tan neva huta nevhutam |
svapanta vai dkita raksi jighsanty agni ||
[[6-1-4-6]]
khalu vai rakohgne tva su jghi vaya su mandimahty hgnim evdhip
ktv svapiti
rakasm apahatyai |
avratyam iva v ea karoti yo dkita svapiti tvam agne vratap asty hgnir vai
devn vratapati sa evaina vratam lambhayati
deva martyev ety ha
deva ||
[[6-1-4-7]]
hy ea san martyeu
tva yajev ya ity haita hi yajev ate |
apa vai dkitt suupua indriya devat krmanti
vive dev abhi mm vavtrann ity ha |
indriyeaivaina devatbhi sa nayati
yad etad yajur na bryd yvata eva pan abhi dketa tvanto 'sya paava sy
rsveyat ||
[[6-1-4-8]]
som bhyo bharety hparimitn eva pan ava runddhe
candram asi mama bhogya bhavety ha
yathdevatam evain prati ghti
vyave tv varuya tveti yad evam et nnudied ayath devata daki
gamayed devatbhyo vcyeta
yad evam et anudiati yathdevatam eva daki gamayati na devatbhya
vcyate
[[6-1-4-9]]
devr po ap napd ity ha
yad vo medhya yajiya sadeva tad vo mva kramiam iti vvaitad ha |
achinna tantum pthivy anu geam ity ha setum eva ktvty eti ||
[[6-1-5-1]]
dev vai devayajanam adhyavasya dio na prjnan te 'nyo'nyam updhvan
tvay pra jnma tvayeti tedity sam adhriyanta
tvay pra jnmeti sbravd vara vai matprya eva vo yaj madudayan
asann iti
tasmd ditya pryayo yajnm ditya udayanya
paca devat yajati paca dio dim prajtyai ||
[[6-1-5-2]]
atho packar pakti pkto yajo yajam evva runddhe
Taittirya-Sahita - Searchable Text, Page 322 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
pathy svastim ayajan prcm eva tay diam prjnann agnin daki somena
pratc savitrodcm adityordhvm
pathy svasti yajati prcm eva tay diam pra jnti
pathy svastim ivgnomau yajati caku v ete yajasya yad agnomau
tbhym evnu payati ||
[[6-1-5-3]]
agnomv iv savitra yajati savitprasta evnu payati
savitram ivditi yajatya v aditir asym eva pratihynu payati |
aditim iv mrutm cam anvha vi kptyai
brahmavdino vadanti
prayjavad ananyjam pryaya kryam anyjavat ||
[[6-1-5-4]]
aprayjam udayanyam iti |
ime vai prayj am anyj saiva s yajasya satatis
tat tath na kryam tm vai prayj prajnyj yat prayjn antariyd tmnam
antar iyd yad anyjn antariyt prajm antar iyd yata khalu vai yajasya
vitatasya na kriyate tad anu yaja par bhavati
yajam parbhavanta yajamno 'nu ||
[[6-1-5-5]]
par bhavati
prayjavad evnyjavat pryaya kryam prayjavad anyjavad udayanya
ntmnam antareti na praj na yaja parbhavati na yajamna
pryayasya niksa udayanyam abhi nir vapati saiva s yajasya satatis |
y pryayasya yjy yat t udayanyasya yjy kuryt par amu lokam
rohet pramyuka syt |
y pryayasya puro'nuvkys t udayanyasya yjy karoty asminn eva loke
prati tihati ||
[[6-1-6-1]]
kadr ca vai supar ctmarpayor aspardhetm |
s kadr suparm ajayat
sbravt
ttyasym ito divi somas tam hara tentmna nikrveti |
iya vai kadrr asau supar
chandsi sauparey
sbravt |
asmai vai pitarau putrn bibhritas ttyasym ito divi somas tam hara tentmna
ni krva ||
[[6-1-6-2]]
iti m kadrr avocad iti
jagaty ud apatac caturdakar sat
sprpya ny avartata
tasyai dve akare amyetm |
s paubhi ca dkay cgachat
tasmj jagat chandasm paavyatam
tasmt paumanta dkopa namati
triug ud apatat trayodakar sat
sprpya ny avartata
Taittirya-Sahita - Searchable Text, Page 323 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
tasyai dve akare amyetm |
s dakibhi ca ||
[[6-1-6-3]]
tapas cgachat
tasmt triubho loke mdhyadine savane daki nyante |
etat khalu vva tapa ity hur ya sva dadtti
gyatry ud apatac caturakar saty ajay jyoti
tam asy ajbhy arunddha
tad ajy ajatvam |
s soma charac catvri ckari
skar sam apadyata
brahmavdino vadanti ||
[[6-1-6-4]]
kasmt satyd kanih chandas sat yajamukham paryyeti
yad evda somam harat tasmd yajamukham pary ait
tasmt tejasvintam
padbhy dve savane samaghn mukhenaikam |
yam mukhena samaght tad adhayat
tasmd dve savane ukravat prtasavana ca mdhyadina ca
tasmt ttyasavana jam abhi uvanti
dhtam iva hi manyante ||
[[6-1-6-5]]
iram ava nayati saukratvytho sam bharaty evainat
ta somam hriyama gandharvo vivvasu pary amut
sa tisro rtr parimuito 'vasat
tasmt tisro rtr krta somo vasati
te dev abruvan |
strkm vai gandharv striy ni krmeti
te vca striyam ekahyan ktv tay nir akran |
s rohid rpa ktv gandharvebhya ||
[[6-1-6-6]]
apakramytihat
tad rohito janma
te dev abruvan |
apa yumad akramn nsmn upvartate vi hvaymah iti
brahma gandharv avadann agyan dev
s devn gyata upvartata
tasmd gyanta striya kmayante
kmuk ena striyo bhavanti ya eva vedtho ya eva vidvn api janyeu bhavati
tebhya eva dadaty uta yad bahutay ||
[[6-1-6-7]]
bhavanti |
ekahyany krti
vcaivaina sarvay krti
tasmd ekahyan manuy vca vadanti |
akaykaraykaayloaysaptaaphay krti
sarvayaivaina krti
Taittirya-Sahita - Searchable Text, Page 324 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
yac chvetay kryd ducarm yajamna syt |
yat kaynustara syt
pramyuko yajamna syt |
yad dvirpay vtraghn syt
sa vnya jinyt ta vnyo jinyt |
aruay pigky krti |
etad vai somasya rpam |
svayaivaina devatay krti ||
[[6-1-7-1]]
tad dhirayam abhavat
tasmd adbhyo hirayam punanti
brahmavdino vadanti
kasmt satyd anasthikena praj pravyante 'sthanvatr jyanta iti
yad dhiraya ghte 'vadhya juhoti tasmd anasthikena praj pra vyante
'sthanvatr jyante |
etad v agne priya dhma yad ghta tejo hirayam
iya te ukra tanr ida varca ity ha
satejasam evaina satanum ||
[[6-1-7-2]]
karoti |
atho sam bharaty evainam |
yad abaddham avadadhyd garbh prajnm parptuk syus |
baddham ava dadhti garbh dhtyai
niarkyam badhnti
prajnm prajananya
vg v e yat somakraya
jr asty ha
yad dhi manas javate tad vc vadati
dht manasety ha
manas hi vg dht
ju viava ity ha ||
[[6-1-7-3]]
yajo vai vius |
yajyaivain ju karoti
tasys te satyasavasa prasava ity ha
savitprastm eva vcam ava runddhe
keke vai kriyame yaja raksi jighsanti |
ea khalu v arakohata panth yo 'gne ca sryasya ca
sryasya cakur ruham agner aka kannikm ity ha
ya evrakohata panths ta samrohati
[[6-1-7-4]]
vg v e yat somakraya
cid asi mansty ha
sty evainm etat
tasmc chi praj jyante
cid asty ha
yad dhi manas cetayate tad vc vadati
mansty ha
Taittirya-Sahita - Searchable Text, Page 325 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
yad dhi manasbhigachati tat karoti
dhr asty ha
yad dhi manas dhyyati tad vc ||
[[6-1-7-5]]
vadati
dakisty ha
daki hy e
yajiysty ha
yajiym evain karoti
katriysty ha
katriy hy e |
aditir asy ubhayatarty ha
yad evditya pryayo yajnm ditya udayanyas tasmd evam ha
yad abaddh syd ayat syt |
yat padibaddhnustara syt
pramyuko yajamna syt ||
[[6-1-7-6]]
yat karaght vrtraghn syt
sa vnya jinyt ta vnyo jinyt |
mitras tv padi badhntv ity ha
mitro vai ivo devnm |
tenaivainm padi badhnti
pdhvana ptv ity ha |
iya vai p |
imm evsy adhipm akar |
samayai |
indrydhyakyety ha |
indram evsy adhyaka karoti ||
[[6-1-7-7]]
anu tv mt manyatm anu pitety ha |
anumatayaivainay krti
s devi devam achehty ha
dev hy e deva somas |
indrya somam ity ha |
indrya hi soma hriyate
yad etad yajur na bryt parcy eva somakrayayt |
rudras tv vartayatv ity ha
rudro vai krra ||
[[6-1-7-8]]
devnm |
tam evsyai parastd dadhty vttyai
krram iva v etat karoti yad rudrasya krtayati
mitrasya pathety ha
ntyai
vc v ea vi krte ya somakrayay
svasti somasakh punar ehi saha rayyety ha
vcaiva vikrya punar tman vca dhatte |
anupadsuksya vg bhavati ya eva veda ||
Taittirya-Sahita - Searchable Text, Page 326 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[6-1-8-1]]
a padny anu ni krmati
aaha v nti vadati |
uta savatsarasyyane yvaty eva vk tm ava runddhe
saptame pade juhoti
saptapad akvar
paava akvar
pan evva runddhe
sapta grmy paava saptray sapta chandsi |
ubhayasyvaruddhyai
vasvy asi rudrsty ha
rpam evsy etan mahimnam ||
[[6-1-8-2]]
vycae
bhaspatis tv sumne ravatv ity ha
brahma vai devnm bhaspatis |
brahmaaivsmai pan ava runddhe
rudro vasubhir ciketv ity ha |
vttyai
pthivys tv mrdhann jigharmi devayajana ity ha
pthivy hy ea mrdh yad devayajanam
iy pada ity ha |
iyai hy etat pada yat somakrayayai
ghtavati svh ||
[[6-1-8-3]]
ity ha
yad evsyai padd ghtam apyata tasmd evam ha
yad adhvaryur anagnv huti juhuyd andho 'dhvaryu bhavati na yaja
raksi ghnanti
keke vai kriyame yaja raksi jighsanti
parilikhita raka parilikhit artaya ity ha
rakasm apahatyai ||
[[6-1-8-4]]
idam aha rakaso grv api kntmi yo 'smn dvei ya ca vaya dvima ity ha
dvau vva puruau ya caiva dvei ya caina dvei tayor evnantarya grv
kntati
paavo vai somakrayayai padam |
yvattmta sa vapati
pan evva runddhe |
asme rya iti sa vapati |
tmnam evdhvaryu ||
[[6-1-8-5]]
paubhyo nntar eti
tve rya iti yajamnya pra yachati
yajamna eva rayi dadhti
tote rya iti patniys |
ardho v ea tmano yat patn
Taittirya-Sahita - Searchable Text, Page 327 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
yath gheu nidhatte tdg eva tat
tvatmat te sapeyety ha
tva vai panm mithunn rpakt |
rpam eva pauu dadhti |
asmai vai lokya grhapatya dhyate 'mum havanyas |
yad grhapatya upavaped asmilloke paumnt syt |
yad havanye 'mumilloke paumnt syt |
ubhayor upa vapati |
ubhayor evaina lokayo paumanta karoti ||
[[6-1-9-1]]
brahmavdino vadanti
vicitya som3 na vicity3 iti
somo v oadhn rj
tasmin yad panna grasitam evsya tat |
yad vicinuyd yathsyd grasita nikhidati tdg eva tat |
yan na vicinuyd yathkann panna vidhvati tdg eva tat
kodhulo 'dhvaryu syt kodhuko yajamna
somavikrayint soma odhayety eva bryt |
yadtaram ||
[[6-1-9-2]]
yadtaram ubhayenaiva somavikrayiam arpayati
tasmt somavikray kodhukas |
aruo ha smhaupavei
somakrayaa evha ttyasavanam ava rundha iti
pan carman mimte pan evva runddhe
paavo hi ttya savanam |
ya kmayeta |
apau syd ity katas tasya mimta |
ka v apaavyam
apaur eva bhavati
ya kmayeta
paumnt syt ||
[[6-1-9-3]]
iti lommatas tasya mimta |
etad vai pan rpam |
rpeaivsmai pan ava runddhe
paumn eva bhavati |
apm ante krti
sarasam evaina krti |
amtyo 'sty ha |
amaivaina kurute
ukras te graha ity ha
ukro hy asya grahas |
anascha yti
mahimnam evsycha yti |
anas ||
[[6-1-9-4]]
acha yti
Taittirya-Sahita - Searchable Text, Page 328 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
tasmd anovhya same jvanam |
yatra khalu v eta r haranti
tasmc chrahrya girau jvanam
abhi tya deva savitram ity atichandasarc mimte |
atichand vai sarvi chandsi
sarvebhir evaina chandobhir mimte
varma v e chandas yad atichands |
yad atichandasarc mimte varmaivaina samnn karoti |
ekayaikayotsargam ||
[[6-1-9-5]]
mimte 'ytaymniyytaymniyaivainam mimte
tasmn nn agulaya
sarvsv aguham upa ni ghti
tasmt samvadvryo 'nybhir agulibhis
tasmt sarv anu sa carati
yat saha sarvbhir mimta sali agulayo jyeran |
ekayaikayotsargam mimte
tasmd vibhakt jyante
paca ktvo yaju mimte
packar pakti
pkto yajas |
yajam evva runddhe
paca ktvas tm ||
[[6-1-9-6]]
daa sam padyante
dakar
anna
virjaivnndyam ava runddhe
yad yaju mimte bhtam evva runddhe
yat tm bhaviyat
yad vai tvn eva soma syd yvantam mimte yajamnasyaiva syn npi
sadasynm
prajbhyas tvety upa sam hati
sadasyn evnvbhajati
vsasopa nahyati
sarvadevatya vai ||
[[6-1-9-7]]
vsa
sarvbhir evaina devatbhi sam ardhayati
paavo vai soma
prya tvety upa nahyati
pram eva pauu dadhti
vynya tvety anu nthati
vynam eva pauu dadhti
tasmt svapantam pr na jahati ||
[[6-1-10-1]]
yat kalay te aphena te krnti paetgoargha soma kuryd agoargha
yajamnam agoargham adhvaryum |
Taittirya-Sahita - Searchable Text, Page 329 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
gos tu mahimna nva tiret |
gav te krnty eva bryt |
goargham eva soma karoti goargha yajamna goargham adhvaryum |
na gor mahimnam ava tirati |
ajay krti
satapasam evaina krti
hirayena krti
saukram eva ||
[[6-1-10-2]]
ena krti
dhenv krti
siram evaina krti |
abhea krti
sendram evaina krti |
anauh krti
vahnir v anavn
vahninaiva vahni yajasya krti
mithunbhy krti
mithunasyvaruddhyai
vsas krti
sarvadevatya vai vsa sarvbhya evaina devatbhya krti
daa sam padyante
dakar vir anna vir virjaivnndyam ava runddhe ||
[[6-1-10-3]]
tapasas tanr asi prajpater vara ity ha
paubhya eva tad adhvaryur ni hnuta tmano 'nvraskya gachati riyam pra pan
pnoti ya eva veda
ukra te ukrea krmty ha yathyajur evaitat |
dev vai yena hirayena somam akran tat abhah punar dadata ko hi tejas
vikreyata iti
yena hirayena ||
[[6-1-10-4]]
soma kryt tad abhah punar dadta teja evtman dhatte |
asme jyoti somavikrayii tama ity ha
jyotir eva yajamne dadhti
tamas somavikrayiam arpayati
yad anupagrathya hanyd dandaks t sam sarp syus |
idam aha sarp dandakn grv upa grathnmty hdandaks t
sam sarp bhavanti tamas somavikrayia vidhyati
svna ||
[[6-1-10-5]]
bhrjety haite v amumilloke somam arakan tebhyo 'dhi somam haran
yad etebhya somakrayan nnudied akrto 'sya soma syn nsyaite
'mumilloke soma rakeyus |
yad etebhya somakrayan anudiati krto 'sya somo bhavaty ete 'symumilloke
soma rakanti ||
[[6-1-11-1]]
Taittirya-Sahita - Searchable Text, Page 330 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
vruo vai krta soma upanaddhas |
mitro na ehi sumitradh ity ha
ntyai |
indrayorum via dakiam ity ha
dev vai ya somam akran tam indrayorau dakia sdayan |
ea khalu v etarhndro yo yajate
tasmd evam aha |
ud yu svyuety ha
devat evnvrabhyot ||
[[6-1-11-2]]
tihati |
urv antarikam anv ihty ha |
antarikadevatyo hy etarhi somas |
adity sado 'sy adity sada sdety ha
yathyajur evaitat |
vi v enam etad ardhayati yad vrua santam maitra karoti
vruyarc sdayatisvayaivaina devatay sam ardhayati
vsas parynahyati
sarvadevatya vai vsa
sarvbhir eva ||
[[6-1-11-3]]
ena devatbhi sam ardhayati |
atho rakasm apahatyai
vaneu vy antarika tatnety ha
vaneu hi vy antarika tatn
vjam arvatsv ity ha
vja hy arvatsu
payo aghniysv ity ha
payo hy aghniysu
htsu kratum ity ha
htsu hi kratum |
varuo vikv agnim ity ha
varuo hi vikv agnim |
divi sryam ||
[[6-1-11-4]]
ity ha
divi hi sryam |
somam adrv ity ha
grvo v adrayas
teu v ea soma dadhti yo yajate
tasmd evam ha |
ud u tya jtavedasam iti sauryarc kjinam pratynahyati
rakasm apahatyai |
usrv eta dhrhv ity ha
yathyajur evaitat
pra cyavasva bhuvas pata ity ha
bhtn hi ||
[[6-1-11-5]]
Taittirya-Sahita - Searchable Text, Page 331 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
ea patis |
vivny abhi dhmnty ha
vivni hy eo 'bhi dhmni pracyavate
m tv paripar vidad ity ha
yad evda soma hriyama gandharvo vivvasu paryamut tasmd evam
ha |
aparimoya
yajamnasya svastyayany asty ha
yajamnasyaivaia yajasynvrambhas |
anavachittyai
varuo v ea yajamnam abhy aiti yat ||
[[6-1-11-6]]
krta soma upanaddhas |
namo mitrasya varuasya cakas ity ha
ntyai |
soma vahanti |
agnin prati tihate
tau sambhavantau yajamnam abhi sam bhavata
pur khalu vvaia medhytmnam rabhya carati yo dkitas |
yad agnomyam paum labhata tmanikrayaa evsya
tasmt tasya nyam
puruanikrayaa iva hi |
atho khalv hus |
agnombhy v indro vtram ahann iti
yad agnomyam paum labhate vrtraghna evsya
tasmd v yam |
vruyarc pari carati
svayaivaina devatay pari carati ||
[[6-2-1-1]]
yad ubhau vimucytithya ghyd yaja vi chindyt |
yad ubhv avimucya yathngatytithya kriyate tdg eva tat |
vimukto 'nyo 'navn bhavaty avimukto 'nyo 'thtithya ghti yajasya satatyai
patny anvrabhate
patn hi prahyasyee patniyaivnumata nir vapati
yad vai patn yajasya karoti mithuna tat |
atho patniy eva ||
[[6-2-1-2]]
ea yajasynvrambho 'navachittyai
yvadbhir vai rjnucarair gachati sarvebhyo vai tebhya tithya kriyate
chandsi khalu vai somasya rjo 'nucari |
agner tithyam asi viave tvety ha gyatriy evaitena karoti
somasytithyam asi viave tvety ha triubha evaitena karoti |
atither tithyam asi viave tvety ha jagatyai ||
[[6-2-1-3]]
evaitena karoti |
agnaye tv ryaspoadvne viave tvety hnuubha evaitena karoti
yenya tv somabhte viave tvety ha gyatriy evaitena karoti
paca ktvo ghti packar pakti pkto yajo yajam evva runddhe
Taittirya-Sahita - Searchable Text, Page 332 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
brahmavdino vadanti
kasmt satyd gyatriy ubhayata tithyasya kriyata iti
yad evda somam ||
[[6-2-1-4]]
aharat tasmd gyatriy ubhayata tithyasya kriyate purastc coparic ca
iro v etad yajasya yad tithya navakapla puroo bhavati tasmn navadh
iro viytam |
navakapla puroo bhavati te trayas trikapls trivt stomena sammits tejas
trivt teja eva yajasya ran dadhti
navakapla puroo bhavati te trayas trikapls trivt prena sammits trvd
vai ||
[[6-2-1-5]]
pras trivtam eva pram abhiprva yajasya ran dadhti
prajpater v etni pakmi yad avavl aikav tirac yad vavla prastaro
bhavaty aikav tirac prajpater eva tac caku sam bharati
dev vai y hutr ajuhavus t asur nikvam dan te dev krmaryam apayan
karmayo vai
karmainena kurvteti te krmaryamayn paridhn ||
[[6-2-1-6]]
akurvata tair vai te raksy apghnata
yat krmaryamay paridhayo bhavanti rakasm apahatyai
sa sparayati rakasm ananvavacrya
na purastt pari dadhty dityo hy evodyan purastd raksy apahanti |
rdhve samidhv dadhty uparid eva raksy apahanti
yajuny tm anym mithunatvya
dve dadhti dvipd yajamna pratihityai
brahmavdino vadanti ||
[[6-2-1-7]]
agni ca v etau soma ca kath somytithya kriyate ngnaya iti
yad agnv agnim mathitv praharati tenaivgnaya tithya kriyate |
atho khalv hur agni sarv devat iti yad dhavir sdygnim manthati
havyyaivsannya sarv devat janayati ||
[[6-2-2-1]]
devsur sayatt san
te dev mitho vipriy san
te 'nyo'nyasmai jyaihyytihamn pacadh vy akrmann agnir vasubhi
somo rudrair indro marudbhir varua dityair bhaspatir vivair devais
te 'manyanta |
asurebhyo v idam bhrtvyebhyo radhymo yan mitho vipriy smo y na im
priys tanuvas t samavadymahai tbhya sa nir chd ya ||
[[6-2-2-2]]
na prathamo 'nyo'nyasmai druhyd iti
tasmd ya satnnaptrim prathamo druhyati sa rtim rchati
yat tnnaptra samavadyati bhrtvybhibhtyai
bhavaty tman parsya bhrtvyo bhavati
paca ktvo 'va dyati
Taittirya-Sahita - Searchable Text, Page 333 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
pacadh hi te tat samavdyanta |
atho packar pakti
pkto yajas |
yajam evva runddhe |
pataye tv ghmty ha
pro vai ||
[[6-2-2-3]]
pati
pram eva prti
paripataya ity ha
mano vai paripatis |
mana eva prti
tannaptra ity ha
tanuvo hi te t samavdyanta
kvaryety ha
aktyai hi te t samavdyanta
akmann ojihyety ha |
ojiha hi te tad tmana samavdyanta |
andham asya andhyam ity ha |
andha hy etad andhyam |
devnm oja ||
[[6-2-2-4]]
ity ha
devn hy etad ojas |
abhiastip anabhiastenyam ity ha |
abhiastip hy etad anabhiastenyam
anu me dk dkpatir manyatm ity ha
yathyajur evaitat |
ghta vai dev vajra ktv somam aghnan |
antikam iva khalu v asyaitac caranti yat tnnaptrea pracaranti |
auras te deva som pyyatm ity ha
yat ||
[[6-2-2-5]]
evsypuvyate yan myate tad evsyaiten pyyayati |
tubhyam indra pyyatm tvam indrya pyyasvety ha |
ubhv evendra ca soma c pyyayati |
pyyaya sakhnt sany medhayety ha |
tvijo v asya sakhyas
tn ev pyyayati
svasti te deva soma sutym aya ||
[[6-2-2-6]]
ity ha |
ia evaitm ste
pra v ete 'sml lokc cyavante ye somam pyyayanti |
antarikadevatyo hi soma pyyitas |
et rya pree bhagyety ha
dyvpthivbhym eva namasktysmilloke prati tihanti
devsur sayatt san
Taittirya-Sahita - Searchable Text, Page 334 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
te dev bibhyato 'gnim prvian
tasmd hus |
agni sarv devat iti
te ||
[[6-2-2-7]]
agnim eva vartha ktvsurn abhy abhavan |
agnim iva khalu v ea pra viati yo 'vntaradkm upaiti
bhrtvybhibhtyai
bhavaty tman parsya bhrtvyo bhavati |
tmnam eva dkay pti prajm avntaradkay
satarm mekhal samyachate
praj hy tmano 'ntaratar
taptavrato bhavati
madantbhir mrjayate
nir hy agni tena vyati
samiddhyai
y te agne rudriy tanr ity ha
svayaivainad devatay vratayati
sayonitvya ntyai ||
[[6-2-3-1]]
tem asur tisra pura sann ayasmayy avamtha rajattha hari
t dev jetu naknuvan t upasadaivjigan
tasmd hur ya caiva veda ya ca na |
upasad vai mahpura jayantti
ta iu sam askurvatgnim anka soma alya viu tejanam |
te 'bruvan
ka imm asiyatti ||
[[6-2-3-2]]
rudra ity abruvan rudro vai krra so 'syatv iti
so 'bravt |
vara v aham eva panm adhipatir asnti tasmd rudra panm adhipatis
t rudro 'vsjat sa tisra puro bhittvaibhyo lokebhyo 'surn prudata
yad upasada upasadyante bhrtvyaparuttayai
nnym hutim purastj juhuyt |
yad anym hutim purastj juhuyt ||
[[6-2-3-3]]
anyan mukha kuryt
sruvenghram ghrayati yajasya prajatyai
par atikramya juhoti
parca evaibhyo lokebhyo yajamno bhrtvyn pra udate
punar atykramyopasada juhoti
praudyaivaibhyo lokebhyo jitv bhratvyalokam abhyrohati
dev vai y prtar upasada upsdann ahnas tbhir asurn prudanta
y sya rtriyai tbhis |
yat syamprtar upasada ||
[[6-2-3-4]]
upasadyante 'hortrbhym eva tad yajamno bhrtvyn pra udate
Taittirya-Sahita - Searchable Text, Page 335 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
y prtar yjy syus t syam puro'nuvky kuryd aytaymatvya
tisra upasada upaiti traya ime lok imn eva lokn prti
a sam padyante a v tava tn eva prti dvdahne soma upaiti dvdaa
ms savatsara savatsaram eva prti
caturviati sam ||
[[6-2-3-5]]
padyante
caturviatir ardhams ardhamsn eva prti |
rgrm avntaradkm upeyd ya kmayeta |
asmin me loke 'rdhuka syd ity ekam agre 'the dvv atha trn atha catura e v
rgrvntaradksminn evsmai loke 'rdhukam bhavati
parovaryasm avntaradkm upeyd ya kmayeta |
amumin me loke 'rdhuka syd iti caturo 'gre 'the trn atha dvv athaikam e vai
parovaryasy avnataradkmuminn evsmai loke 'rdhukam bhavati ||
[[6-2-4-1]]
suvarga v ete loka yanti ya upasada upayanti
te ya unnayate hyata eva
nod aneti snnyam iva
yo vai svrthet yat rnto hyata uta sa niyya saha vasati
tasmt sakd unnya nparam unnayeta
dadhnon nayeta |
etad vai pan rpam |
rpeaiva pan ava runddhe ||
[[6-2-4-2]]
yajo devebhyo nilyata vi rpa ktv
sa pthivm prviat
ta dev hastnt sarabhyaichan
tam indra uparyupary aty akrmat
so 'bravt
ko myam uparyupary aty akramd iti |
aha durge hantety atha kas tvam iti |
aha durgd harteti
so 'bravt |
durge vai hantvocath varho 'ya vmamoa ||
[[6-2-4-3]]
saptn girm parastd vitta vedyam asurm bibharti ta jahi yadi durge
hantsti
sa darbhapujlam udvhya saptagirn bhittv tam ahan |
so 'bravt |
durgd v hartvocath etam hareti
tam ebhyo yaja eva yajam harat |
yat tad vitta vedyam asurm avindanta tad eka vedyai veditvam
asurm ||
[[6-2-4-4]]
v iyam agra st |
yvad sna parpayati tvad devnm |
te dev abruvan |
Taittirya-Sahita - Searchable Text, Page 336 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
astv eva no 'sym apti
kiyad vo dsyma iti
yvad iya salvk tri parikrmati tvan no datteti
sa indra salvk rpa ktvem tri sarvata pary akrmat
tad imm avindanta
yad imm avindanta tad vedyai veditvam ||
[[6-2-4-5]]
s v iya sarvaiva vedis |
iyati akymti tv avamya yajante
triat padni pact tirac bhavati atriat prc caturviati purastt tirac
daadaa sam padyante
dakar
anna
virjaivnndyam ava runddhe |
ud dhanti
yad evsy amedhya tad apa hanti |
ud dhanti
tasmd oadhaya par bhavanti
barhi stti
tasmd oadhaya punar bhavanti |
uttaram barhia uttarabarhi stti
praj vai barhir yajamna uttarabarhis |
yajamnam evyajamnd uttara karoti
tasmd yajamno 'yajamnd uttara ||
[[6-2-5-1]]
yad v anno bhram datte vi vai sa liate
yad dvdaa shnasyopasada syus tisro 'hnasya yajasya viloma kriyeta
tisra eva shnasyopasado dvdahnasya yajasya savryatvytho saloma kriyate
vatsasyaika stano bhg hi so 'thaika stana vratam upaity atha dvv atha trn
atha catura etad vai ||
[[6-2-5-2]]
kurapavi nma vrata yena pra jtn bhrtvyn nudate prati janiyamn atho
kanyasaiva bhya upaiti
caturo 'gre stann vratam upaity atha trn atha dvv athaikam etad vai sujaghana
nma vrata tapasya suvargyam atho praiva jyate prajay paubhis |
yavg rjanyasya vrata krreva vai yavg krra iva ||
[[6-2-5-3]]
rjanyo vajrasya rpa samddhyai |
mik vaiyasya pkayajasya rpam puyai
payo brhmaasya tejo vai brhmaas teja payas tejasaiva teja paya tman
dhatte |
atho payas vai garbh vardhante garbha iva khalu v ea yad dkito yad asya payo
vratam bhavaty tmnam eva tad vardhayati
trivrato vai manur sd dvivrat asur ekavrat ||
[[6-2-5-4]]
devs |
prtar madhyadine sya tan manor vratam st pkayajasya rpam puyai
Taittirya-Sahita - Searchable Text, Page 337 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
prta ca sya csur nirmadhya kudho rpa tatas te parbhavan
madhyadine madhyartre devn tatas te 'bhavant suvarga lokam yan
yad asya madhyadine madhyartre vratam bhavati madhyato v annena bhujate
madhyata eva tad rja dhatte bhrtvybhibhtyai
bhavaty tman ||
[[6-2-5-5]]
parsya bhrtvyo bhavati
garbho v ea yad dkito yonir dkitavimita yad dkito dkitavimitt pravased
yath yoner garbha skandati tdg eva tan na pravastavyam tmano gopthya |
ea vai vyghra kulagopo yad agnis tasmd yad dkita pravaset sa enam varo
'ntthya hantor na pravastavyam tmano guptyai
dakiata aya etad vai yajamnasyyatana sva evyatane aye |
agnim abhyvtya aye devat eva yajam abhyvtya aye ||
[[6-2-6-1]]
purohavii devayajane yjayed ya kmayeta |
upainam uttaro yajo named abhi suvarga loka jayed iti |
etad vai purohavir devayajana yasya hot prtaranuvkam anubruvann agnim apa
dityam abhi vipayati |
upainam uttaro yajo namaty abhi suvarga loka jayati |
pte devayajane yjayed bhrtvyavantam
panth vdhisparayet karta v
yvan nnase ytavai ||
[[6-2-6-2]]
na rathyaitad v pta devayajanam
pnoty eva bhrtvya nainam bhrtvya pnoti |
ekonnate devayajane yjajet paukmam
ekonnatd vai devayajand agirasa pan asjanta |
antar sadohavirdhne unnata syt |
etad v ekonnata devayajanam
paumn eva bhavati
tryunnate devayajane yjayet suvargakmam |
tryunnatd vai devayajand agirasa suvarga lokam yan |
antarhavanya ca havirdhna ca ||
[[6-2-6-3]]
unnata syd antar havirdhna ca sada cntar sada ca grhapatya ca |
etad vai tryunnata devayajanam |
suvargam eva lokam eti
pratihite devayajane yjayet pratihkmam
etad vai pratihita devayajana yat sarvata samam
praty eva tihati
yatrnyany oadhayo vyatiakt syus tad yjayet paukmam
etad vai pan rpam |
rpeaivsmai pan ||
[[6-2-6-4]]
ava runddhe
paumn eva bhavati
nirtighte devayajane yjayed ya kmayeta
Taittirya-Sahita - Searchable Text, Page 338 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
nirtysya yaja grhayeyam iti |
etad vai nirtighta devayajana yat sadyai saty kam |
nirtyaivsya yaja grhayati
vyvtte devayajane yjayed vyvtkma yam ptre v talpe v mmseran
prcnam havanyt pravaa syt pratcna grhapatyd etad vai vyvtta
devayajanam |
vi ppman bhrtvye vartate
nainam ptre na talpe mmsante
krye devayajane yjayed bhtikmam |
kryo vai puruas |
bhavaty eva ||
[[6-2-7-1]]
tebhya uttaravedi sih rpa ktvobhayn antarpakramytihat
te dev amanyanta
yantarn v iyam upvartsyati ta idam bhaviyantti
tm upmantrayanta
sbravd
vara vai sarvn may kmn vy anavatha prv tu mgner hutir anavat iti
tasmd uttaravedim prvm agner vyghrayanti
vrevta hy asyai
amyay pari mimte ||
[[6-2-7-2]]
mtraivsyai stho yuktenaiva yuktam ava runddhe
vittyan me 'sty ha
vitt hy enn vat
tiktyan me 'sty ha
tiktn hy enn vat
avatn m nthitam ity ha
nthitn hy enn vad
avatn m vyathitam ity ha
vyathitn hy enn vad
vider agnir nabho nma ||
[[6-2-7-3]]
agne agira iti trir harati
ya evaiu lokev agnayas
tn evva runddhe t caturtha haraty
aniruktam evva runddhe
sihr asi mahir asty ha
sihr hy e rpa ktvobhayn antarpakramytihad
uru prathasvoru te yajapati prathatm ity ha
yajamnam eva prajay paubhi prathayati
dhruv ||
[[6-2-7-4]]
asti sa hanti dhtyai devebhya undhasvadevebhya umbhasvety ava cokati
pra ca kirati uddhyai |
indraghoas tv vasubhi purastt ptv ity ha digbhya evainm prokati
dev ced uttaravedir upvavarthaiva vi jaymah ity asur vajram udyatya
devn abhy yanta tn indraghoo vasubhi purastd apa ||
Taittirya-Sahita - Searchable Text, Page 339 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[6-2-7-5]]
anudata manojav pitbhir dakiata pracet rudrai pacd vivakarmdityair
uttarato
yad evam uttaravedim prokati digbhya eva tad yajamno bhrtvyn praudata
indro yatnt slvkebhya pryachat tn dakiata uttaravedy dan
yat prokanm ucchiyeta tad dakiata uttaravedyai ni nayed
yad eva tatra krra tat tena amayati
ya dviyt ta dhyyec chucaivainam arpayati
[[6-2-8-1]]
sottaravedir abravt
sarvn may kmn vy anavatheti
te dev akmayanta |
asurn bhrtvyn abhi bhavemeti
te 'juhavu
sihr asi sapatnash svheti
te 'srurn bhrtvyn abhy abhavan
te 'surn bhrtvyn abhibhykmayanta
praj vindemahti
te 'juhavu
sihr asi suprajvani svheti
te prajm avindanta
te praj vittv ||
[[6-2-8-2]]
akmayanta
pan vindemahti
te 'juhavu
sihr asi ryaspoavani svheti
te pan avindanta
te pan vittvkmayanta
pratih vindemahti
te 'juhavu
sihr asy dityavani svheti
ta imm pratihm avindanta
ta imm pratih vittvkmayanta
devat ia upeymeti
te 'juhavu
sihr asy vaha devn devayate ||
[[6-2-8-3]]
yajamnya svheti
te devat ia upyan
paca ktvo vyghrayati
packar pakti
pkto yajas |
yajam evva runddhe |
aky vyghrayati
tasmd akay paavo 'gni pra haranti
pratihityai
bhtebhyas tveti srucam ud ghti
Taittirya-Sahita - Searchable Text, Page 340 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
ya eva dev bhts te tad bhgadheyam |
tn eva tena prti
pautudravn paridhn pari dadhti |
em ||
[[6-2-8-4]]
lokn vidhtyai |
agnes trayo jyyso bhrtara san
te devebhyo havya vahanta prmynta
so 'gnir abibhet |
ittha vva sya rtim riyatti
sa nilyata
sa y vanaspativ avasat tm ptudrau ym oadhu t sugandhitejane ym
pauu tm petvasyntar ge
ta devat pariam aichan
tam anv avindan
tam abruvan ||
[[6-2-8-5]]
upa na vartasva havya no vaheti
so 'bravt |
vara vai yad eva ghtasyhutasya bahiparidhi skandt tan me bhrtm
bhgadheyam asad iti
tasmd yad ghtasyhutasya bahiparidhi skandati te tad bhgadheya tn
eva tena prti
so 'manyata |
asthanvanto me prve bhrtara prmeatsthni tay iti
sa yni ||
[[6-2-8-6]]
asthny atayata tat ptudrv abhavat |
yan msam upamta tad gulgulu yad etnt sambhrnt sambharaty agnim eva
tat sam bharati |
agne puram asty ha |
agner hy etat pura yat sabhrs |
atho khalv hus |
ete vvaina te bhrtara pari ere yat pautudrav paridhaya iti ||
[[6-2-9-1]]
baddham ava syati
varuapd evaine mucati
pra enekti medhye evaine karoti
svitriyarc hutv havirdhne pra vartayati
savitprasta evaine pra vartayati
varuo v ea durvg ubhayato baddho yad aka
sa yad utsarjed yajamnasya ghn abhyutsarjet
suvg deva dury vadety ha
gh vai dury
ntyai
patn ||
[[6-2-9-2]]
Taittirya-Sahita - Searchable Text, Page 341 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
upnakti
patn hi sarvasya mitram
mitratvya
yad vai patn yajasya karoti mithuna tat |
atho patniy evaia yajasynvrambhonavachittyai
vartman v anvitya yaja raksi jighsanti
vaiavbhym gbhy vartmanor juhoti
yajo vai vius |
yajd eva raksy apa hanti
yad adhvaryur anagnv huti juhuyd andho 'dhvaryu syd raksi yaja
hanyu ||
[[6-2-9-3]]
hirayam upsya juhoti |
agnivaty eva juhoti
nndho 'dhvaryur bhavati na yaja raksi ghnanti
prc pretam adhvara kalpayant ity ha
suvargam evaine loka gamayati |
atra rameth varman pthivy ity ha
varma hy etat pthivy yad devayajanam |
iro v etad yajasya yad dhavirdhnam |
divo v viav uta v pthivy ||
[[6-2-9-4]]
ity rpadayarc dakiasya havirdhnasya meth ni hanti
rata eva yajasya yajamna io 'va runddhe
dao v auparas ttyasya havirdhnasya vaakrekam achinat |
yat ttya chadir havirdhnayor udhriyate ttyasya havirdhnasyvaruddhyai
iro v etad yajasya yad dhavirdhnam |
vio raram asivio pham asty ha
tasmd etvaddh iro viytam |
vio syr asi vior dhruvam asty ha
vaiava hi devatay havirdhnam |
yam prathama granthi grathnyt yat ta na visrasayed amehendhvaryu pra
myeta
tasmt sa visrasya ||
[[6-2-10-1]]
devasya tv savitu prasava ity abhrim datte prastyai |
avinor bhubhym ity ha |
avinau hi devnm adhvary stm
po hastbhym ity ha yatyai
vajra iva v e yad abhrir abhrir asi nrir asty ha ntyai
keke vai kriyame yaja raksi jighsanti
parilikhita raka parilikhit artaya ity ha rakasm apahatyai ||
[[6-2-10-2]]
idam aha rakaso grv api kntmi yo 'smn dvei ya ca vaya dvima ity ha
dvau vva puruau ya caiva dvei ya caina dvei tayor evnantarya grv
kntati
dive tvntarikya tv pthivyai tvety haibhya evaina lokebhya prokati
parastd arvcm prokati tasmt ||
Taittirya-Sahita - Searchable Text, Page 342 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[6-2-10-3]]
parastd arvcm manuy rjam upa jvanti
krram iva v etat karoti yat khanaty apo 'va nayati ntyai
yavamatr ava nayaty rg vai yava rg udumbara rjaivorja sam ardhayati
yajamnena sammitaudumbar bhavati yvn eva yajamnas tvatm evsminn
rja dadhti
pit sadanam asti barhir ava stti pitdevatyam ||
[[6-2-10-4]]
hy etad yan nikhtam |
yad barhir anavastrya minuyt pitdevaty nikht syd barhir avastrya minoty
asym evain minoty atho svruham evain karoti |
ud diva stabhnntarikam pety hai lokn vidhtyai
dyutnas tv mruto minotv ity ha dyutno ha sma vai mruto devnm
audumbarm minoti tenaiva ||
[[6-2-10-5]]
enm minoti
brahmavani tv katravanim ity ha yathyajur evaitat |
ghtena dyvpthiv pethm ity audumbary juhoti dyvpthiv eva
rasennakti |
ntam anvavasrvayaty ntam eva yajamna tejasnakti |
aindram asti chadir adhi ni dadhty aindra hi devatay sadas |
vivajanasya chyety ha vivajanasya hy e chy yat sadas |
navachadi ||
[[6-2-10-6]]
tejaskmasya minuyt trivt stomena sammitam tejas trivt tejasvy eva bhavati |
ekdaachadndriyakmasyaikdakar tug indriya triug indriyvy eva
bhavati
pacadaachadi bhrtvyavata pacadao vajro bhrtvybhibhtyai
saptadaachadi prajkmasya saptadaa prajpati prajpater ptyai |
ekaviatichadi stomnm pratih pratihityai |
udara vai sada rg udumbaro madhyata audumbarm minoti madhyata eva
prajnm rja dadhti tasmt ||
[[6-2-10-7]]
madhyata rj bhujate
yajamnaloke vai dakini chadi bhrtvyaloka uttari dakiny uttari
karoti yajamnam evyajamnd uttara karoti tasmd yajamno 'yajamnd
uttaras |
antarvartn karoti vyvttyai tasmd arayam praj upa jvanti
pari tv girvao gira ity ha yathyajur evaitat |
indrasya syr asndrasya dhruvam asty haindra hi devatay sadas |
yam prathama granthi grathnyd yat ta na visrasayed amehendhvaryu
pra myeta tasmt sa visrasya ||
[[6-2-11-1]]
iro v etad yajasya yad dhavirdhnam pr uparavs |
havirdhne khyante
tasmc chran prs |
Taittirya-Sahita - Searchable Text, Page 343 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
adhastt khyante
tasmd adhastc chra prs |
rakohao valagahano vaiavn khanmty ha
vaiav hi devatayoparavs |
asur vai niryanto devnm preu valagn ny akhanan
tn bhumtre 'nv avindan
tasmd bhumtr khyante |
idam aha ta valaga ud vapmi ||
[[6-2-11-2]]
ya na samno yam asamno nicakhnety ha
dvau vva puruau ya caiva samno ya csamnas |
yam evsmai tau valaga nikhanastas tam evod vapati
sa tatti
tasmt sat antarata prs |
na sam bhinatti
tasmd asambhinn prs |
apo 'va nayati
tasmd rdr antarata prs |
yavamatr ava nayati ||
[[6-2-11-3]]
rg vai yava
pr uparav
prev evorja dadhti
barhir ava stti
tasml loma antarata prs |
jyena vyghrayati
tejo v jyam
pr uparav
prev eva tejo dadhti
han v ete yajasya yad adhiavae
na sa tatti |
asate hi han
atho khalu drghasome satdye
dhtyai
iro v etad yajasya yad dhavirdhnam ||
[[6-2-11-4]]
pr uparav han adhiavae jihv carma grvo dant mukham havanyo
nsikottaravedir udara sadas |
yad khalu vai jihvay datsv adhi khdaty atha mukha gachati
yad mukha gachaty athodara gachati
tasmd dhavirdhne carmann adhi grvabhir abhiutyhavanye hutv pratyaca
paretya sadasi bhakayanti
yo vai virjo yajamukhe doha veda
duha evainm
iya vai
tasyai tvak carmodho 'dhiavae stan uparav grvo vats tvijo duhanti soma
payas |
ya eva veda duha evainm ||
Taittirya-Sahita - Searchable Text, Page 344 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[6-3-1-1]]
ctvld dhiiyn upa vapati
yonir vai yajasya ctvla yajasya sayonitvya
dev vai yajam parjayanta
tam gndhrt punar apjayan |
etad vai yajasyparjita yad gndhram |
yad gndhrd dhiiyn viharati yad eva yajasyparjita tata evainam punas
tanute
parjityeva khalu v ete yanti ye bahipavamna sarpanti
bahipavamne stute ||
[[6-3-1-2]]
ha |
agnd agnn vi hara barhi stnhi puro ala kurv iti
yajam evpajitya punas tanvn yanti |
agrair dve savane vi harati alkbhis ttyam |
saukratvya |
atho sam bharaty evainad |
dhiiy v amumilloke somam arakan
tebhyo 'dhi somam haran
tam anvavyan tam pary avian
ya eva veda vindate ||
[[6-3-1-3]]
pariveram |
te somapthena vy rdhyanta
te deveu somaptham aichanta
tn dev abruvan
dvedve nman kurudhvam atha pra vpsyatha na veti |
agnayo v atha dhiiys
tasmd dvinm brhmao 'rdhukas
te ye nediham paryavian te somaptham prpnuvann havanya gndhryo
hotryo mrjlyas
tasmt teu juhvati |
atihya vaa karoti
vi hi ||
[[6-3-1-4]]
ete somapthenrdhyanta
dev vai y prcr hutr ajuhavur ye purastd asur san ts tbhi prudanta
y pratcr ye pacd asur san ts tbhir apnudanta
prcr any hutayo hyante pratya sno dhiiyn vyghrayati
pacc caiva purastc ca yajamno bhrtvyn pra udate
tasmt parc praj pra vyante pratc ||
[[6-3-1-5]]
jyante
pr v ete yad dhiiys |
yad adhvaryu pratya dhiiyn atisarpet prnt sa karet
pramyuka syt |
nbhir v e yajasya yad dhot |
rdhva khalu vai nbhyai pro 'v apnas |
Taittirya-Sahita - Searchable Text, Page 345 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
yad adhvaryu pratya hotram atisarped apne pra dadhyt pramyuka syt |
ndhvaryur upa gyet |
vgvryo v adhvaryus |
yad adhvaryur upagyed udgtre ||
[[6-3-1-6]]
vca sam pra yached upadsuksya vk syt |
brahmavdino vadanti
nsasthite some 'dhvaryu pratyak sado 'tyd atha kath dkini hotum eti
ymo hi sa te kasm aha dev yma vyma vnu jsyantti |
uttaregndhram partya juhoti dkini
na prnt sa karati
ny anye dhiiy upyante nnye
yn nivapati tena tn prti
yn na nivapati yad anudiati tena tn ||
[[6-3-2-1]]
suvargya v etni lokya hyante yad vaisarjanni
dvbhy grhapatye juhoti
dvipd yajamna
pratihityai |
gndhre juhoti |
antarika ev kramate |
havanye juhoti
suvargam evaina loka gamayati
devn vai suvarga loka yato raksy ajighsan
te somena rj raksy apahatyptum tmna ktv suvarga lokam yan
rakasm anupalbhy |
tta somo bhavaty atha ||
[[6-3-2-2]]
vaisarjanni juhoti rakasm apahatyai
tva soma tankdbhya ity ha
tankd dhy
dveobhyo 'nyaktebhya ity ha |
anyaktni hi raksi |
uru yantsi vartham ity ha |
uru as kdhti vvaitad ha
o aptur jyasya vetv ity ha |
aptum eva yajamna ktv suvarga loka gamayati
rakasm anupalbhya |
soma dadate ||
[[6-3-2-3]]
grva vyavyny droakalaam
ut patnm nayanti |
anv ansi pra vartayanti
yvad evsysti tena saha suvarga lokam eti
nayavatyarcgndhre juhoti
suvargasya lokasybhintyai
grvo vyavyni droakalaam gndhra upa vsayati
vi hy ena tair ghate
Taittirya-Sahita - Searchable Text, Page 346 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
yat sahopavsayed apuvyeta
saumyarc pra pdayati
svay ||
[[6-3-2-4]]
evaina devatay pra pdayati |
adity sado 'sy adity sada sdety ha
yathyajur evaitat |
yajamno v etasya pur gopt bhavati |
ea vo deva savita soma ity ha
savitprasta evaina devatbhya sam pra yachati |
etat tva soma devo devn upg ity ha
devo hy ea san ||
[[6-3-2-5]]
devn upaiti |
idam aham manuyo manuyn ity ha
manuyo hy ea san manuyn upaiti
yad etad yajur na bryd apraj apaur yajamna syt
saha prajay saha ryas poeety ha
prajayaiva paubhi sahema lokam upvartate
namo devebhya ity ha
namaskro hi devnm |
svadh pitbhya ity ha
svadhkro hi ||
[[6-3-2-6]]
pitm
idam aha nir varuasya pd ity ha
varuapd eva nir mucyate |
agne vratapate |
tmana prv tanr deyety hu
ko hi tad veda yad vasynt sve vae bhte punar v dadti na veti
grvo vai somasya rjo malimlusen
ya eva vidvn grva gndhra upavsayati nainam malimlusen vindati ||
[[6-3-3-1]]
vaiavyarc hutv ypam achaiti vaiavo vai devatay ypa svayaivaina
devataychaity
aty anyn ag nnyn upgm ity hti hy anyn eti nnyn upaity arvk tv
parair avidam parovarair ity hrvg ghy enam parair vindati parovarais ta tv jue
||
[[6-3-3-2]]
vaiava devayajyy ity ha devayajyyai hy ena juate
devas tv savit madhvnaktv ity ha tejasaivainam anakty oadhe tryasvaina
svadhite maina hisr ity ha vajro vai svadhiti ntyai
svadhiter vkasya bibhyata prathamena akalena saha teja par patati ya
prathama akala parpatet tam apy haret satejasam ||
[[6-3-3-3]]
Taittirya-Sahita - Searchable Text, Page 347 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
evainam haratme vai lok ypt prayato bibhyati divam agrea mlekhr
antarikam madhyena m hisr ity haibhya evaina lokebhya amayati
vanaspate atavalo vi rohety vracane juhoti tasmd vracand vkm
bhysa ut tihanti
sahasraval vi vaya ruhemety hiam evaitm ste |
anakasagam ||
[[6-3-3-4]]
vced yad akasaga vced adhaa yajamnasya pramyuka syd
ya kmayetpratihita syd ity roha tasmai vced ea vai vanaspatnm
apratihitopratihita eva bhavati
ya kmayetpau syd ity apara tasmai ukgra vced ea vai
vanaspatnm apaavyo 'paur eva bhavati
ya kmayeta paumnt syd iti bahupara tasmai bahukha vced ea vai ||
[[6-3-3-5]]
vanaspatnm paavya paumn eva bhavati
pratihita vcet pratihkmasyaia vai vanaspatnm pratihito ya same
bhmyai svd yone rha praty eva tihati ya pratya upanatas ta vcet sa
hi medham abhy upanata
pacratni tasmai vced ya kmayetopainam uttaro yajo named iti packar
pakti pkto yaja upainam uttaro yaja ||
[[6-3-3-6]]
namati
aaratnim pratihkmasya a v tava tuv eva prati tihati
saptratnim paukmasya saptapad akvar paava akvar pan evva runddhe
navratni tejaskmasya trivrt stomena sammita tejas trivt tejasvy eva bhavati
|
ekdaratnim indriyakmasyaikdakar tug indriya triug indriyvy eva
bhavati
pacadaratnim bhrtvyavata pacadao vajro bhrtvybhibhtyai
saptadaratnim prajkmasya saptadaa prajpati prajpater ptyai |
ekaviatyaratnim pratihkmasyaikavia stomnm pratih pratihityai |
arir bhavaty akar gyatr tejo gyatr gyatr yajamukha tejasaiva
gyatriy yajamukhena sammita ||
[[6-3-4-1]]
pthivyai tvntarikya tv dive tvety haibhya evaina lokebhya prokati
parcam prokati par iva hi suvargo loka
krram iva v etat karoti yat khanaty apova nayati ntyai yavamatr ava nayaty rg
vai yavo yajamnena ypa sammito yvn eva yajamnas tvatm evsminn rja
dadhti ||
[[6-3-4-2]]
pit sadanam asti barhir ava stti pitdevatya hy etad yan nikhta yad
barhir anavastrya minuyt pitdevatyo nikhta syd barhir avastrya minoty asym
evainam minoti
ypaakalam avsyati satejasam evainam minoti
devas tv savit madhvnaktv ity ha tejasaivainam anakti
supippalbhyas tvauadhbhya iti calam prati ||
Taittirya-Sahita - Searchable Text, Page 348 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[6-3-4-3]]
mucati tasmc chrata oadhaya phala ghanty
anakti tejo v jya yajamnengnihri sammit yad agnihm arim anakti
yajamnam eva tejasnakty
ntam anakty ntam eva yajamna tejasnakti
sarvata pari maty aparivargam evsmin tejo dadhty
ud diva stabhnntarikam pety hai lokn vidhtyai
vaiavyarc ||
[[6-3-4-4]]
kalpayati vaiavo vai devatay ypa svayaivaina devatay kalpayati
dvbhy kalpayati dvipd yajmna pratihityai
ya kmayeta tejasaina devatbhir indriyea vy ardhayeyam ity agnih
tasyri havanyd ittha vettha vti nvayet tejasaivaina devatbhir
indriyea vy ardhayati
ya kmayeta tejasaina devatbhir indriyea sam ardhayeyam iti ||
[[6-3-4-5]]
agnih tasyrim havanyena sam minuyt tejasaivaina devatbhir indriyea
sam ardhayati
brahmavani tv katravanim ity ha yathyajur evaitat
pari vyayaty rg vai raan yajamnena ypa sammito yajamnam evorj sam
ardhayati
nbhidaghne pari vyayati nbhidaghna evsm rja dadhti tasmn nbhidaghna
rj bhujate
ya kmayetorjainam ||
[[6-3-4-6]]
vy ardhayeyam ity rdhv v tasyvc vvohed rjaivaina vyardhayati
yadi kmayeta varuka parjanya syd ity avcm avohed vim eva ni yachati
yadi kmayetvaruka syd ity rdhvm ud hed vim evod yachati
pit nikhtam manuym rdhva nikhtd raany oadhn raan
vivem ||
[[6-3-4-7]]
devn rdhva raany cald indrasya cala sdhnm atirikta sa v
ea sarva devatyo yad ypo yad ypam minoti sarv eva devat prti
yajena vai dev suvarga lokam yan te 'manyanta manuy no 'nvbhaviyantti
te ypena yopayitv suvarga lokam yan tam ayo ypenaivnu prjnan tad
ypasya ypa tvam ||
[[6-3-4-8]]
yad ypam minoti suvargasya lokasya prajtyai
purastn minoti purastd dhi yajasya prajyate 'prajta hi tad yad atipanna
hur ida kryam sd iti sdhy vai dev yajam aty amanyanta tn yajo nspat
tn yad yajasytiriktam st tad aspad atirikta v etad yajasya yad agnv
agnim mathitv praharaty atiriktam etat ||
[[6-3-4-9]]
ypasya yad rdhva calt te tad bhgadheya tn eva tena prti
Taittirya-Sahita - Searchable Text, Page 349 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
dev vai sasthite some pra srucoharan pra ypa te 'manyanta yajaveasa v
ida kurma iti te prastara sruc nikrayaam apayant svaru ypasya
sasthite some pra prastara harati juhoti svaru ayajaveasya
[[6-3-5-1]]
sdhy vai dev asmilloka san
nnyat ki cana miat
te 'gnim evgnaye medhylabhanta
na hy anyad lambhyam avindan
tato v im praj prjyanta
yad agnv agnim mathitv praharati prajnm prajananya
rudro v ea yad agnir yajamna paus |
yat paum labhygnim manthed rudrya yajamnam ||
[[6-3-5-2]]
api dadhyt
pramyuka syt |
atho khalv hus |
agni sarv devat havir etad yat paur iti
yat paum labhygnim manthati havyyaivsannya sarv devat janayati |
upktyaiva manthyas
tan nevlabdha nevnlabdham
agner janitram asty ha |
agner hy etaj janitram |
vaau stha ity ha
vaau ||
[[6-3-5-3]]
hy etau |
urvay asy yur asty ha
mithunatvya
ghtenkte vaa dadhthm ity ha
vaa hy ete dadhte ye agnim |
gyatra chando 'nu pra jyasvety ha
chandobhir evainam pra janayati |
agnaye mathyamnynu brhty ha
svitrm cam anv ha
savitprasta evainam manthai
jtynu brhi ||
[[6-3-5-4]]
prahriyamnynu brhty ha
keka evaina kyame sam ardhayati
gyatr sarv anv ha
gyatrachand v agni
svenaivaina chandas sam ardhayati |
agni pur bhavaty agnim mathitv pra harati
tau sambhavantau yajamnam abhi sam bhavatas |
bhavata na samanasv ity ha
ntyai
prahtya juhoti
jtyaivsm annam api dadhti |
Taittirya-Sahita - Searchable Text, Page 350 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
jyena juhoti |
etad v agne priya dhma yad jyam
priyeaivaina dhmn sam ardhayaty atho tejas ||
[[6-3-6-1]]
ie tveti barhir datta ichata iva hy ea yo yajate |
upavr asty hopa hy enn karoti |
upo devn daivr via prgur ity ha daivr hy et via satr devn upayanti
vahnr uija ity hartvijo vai vahnaya uijas tasmd evam ha
bhaspate dhray vasnti ||
[[6-3-6-2]]
ha brahma vai devnm bhaspatir brahmaaivsmai pan ava runddhe
havy te svadantm ity ha svadayaty evainn
deva tvaar vasu ravety ha tva vai panm mithunn rpakd rpam eva
pauu dadhti
revat ramadhvam ity ha paavo vai revat pan evsmai ramayati
devasya tv savitu prasava iti ||
[[6-3-6-3]]
raanm datte prasty avinor bhubhym ity hvinau hi devnm adhvary
stm po hastbhym ity ha yatyai |
tasya tv devahavi pen rabha ity ha satya v ta satyenaivainam ten
rabhate |
akay pari harati vadhya hi pratyacam pratimucanti vyvttyai
dhar mnun iti ni yunakti dhtyai |
adbhya ||
[[6-3-6-4]]
tvauadhbhya prokmty hdbhyo hy ea oadhbhya sambhavati yat paus |
apm perur asty haia hy apm pt yo medhyrabhyate
svtta cit sadeva havyam po dev svadatainam ity ha svadayaty evainam
uparit prokaty uparid evainam medhya karoti pyayaty antarata evainam
medhya kroty adhastd upokati sarvata evainam medhya karoti ||
[[6-3-7-1]]
agnin vai hotr dev asurn abhy abhavann agnaye samidhyamnynu brhty
ha bhrtvybhibhtyai
saptadaa smidhenr anv ha saptadaa prajpati prajpater ptyai
saptadanv ha dvdaa ms pacartava sa savatsara savatsaram praj
anu pra jyante prajnm prajananya
dev vai smidhenr ancya yaja nnv apayant sa prajpatis tm ghram ||
[[6-3-7-2]]
ghrayat tato vai dev yajam anv apayan yat tm ghram ghrayati
yajasynukhytyai |
asureu vai yaja st ta devs thomenvjata yat tm ghram
ghrayati bhrtvyasyaiva tad yaja vkte
paridhnt sam mri punty evainn tristri sam mri tryvd dhi yajo 'tho
rakasm apahatyai dvdaa sam padyante dvdaa ||
[[6-3-7-3]]
Taittirya-Sahita - Searchable Text, Page 351 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
ms savatsara savatsaram eva prty atho savatsaram evsm upa
dadhti suvargasya lokasya samayai
iro v etad yajasya yad ghro 'gni sarv devat yad ghram ghrayati rata
eva yajasya yajamna sarv devat ava runddhe
iro v etad yajasya yad ghra tm paur ghram ghrya pau sam anakty
tmann eva yajasya ||
[[6-3-7-4]]
ira prati dadhti
sa te pro vyun gachatm ity ha vyudevatyo vai pro vyv evsya pra
juhoti sa yajatrair agni sa yajapatir iety ha yajapatim evsyia
gamayati
vivarpo vai tvra uparit paum abhy avamt tasmd uparit paor nva
dyanti yad uparit pau samanakti medhyam eva ||
[[6-3-7-5]]
ena karoti |
tvijo vte chandsy eva vte sapta vte sapta grmy paava saptray
sapta chandsy ubhayasyvaruddhyai |
ekdaa prayjn yajati daa vai pao pr tmaikdao yvn eva paus tam pra
yajati
vap eka pari aya tmaivtmnam pari aye
vajro vai svadhitir vajro ypaakalo ghta khalu vai dev vajra ktv somam
aghnan ghtenktau pau tryethm ity ha vajreaivaina vae ktv labhate ||
[[6-3-8-1]]
paryagni karoti sarvahutam evaina karoty askandyskanna hi tad yad dhutasya
skandati tri paryagni karoti tryvd dhi yajo 'tho rakasm apahatyai
brahmavdino vadanti |
anvrabhya pa3r nnvrabhy3 iti mtyave v ea nyate yat paus tam yad
anvrabheta pramyuko yajamna syd atho khalv hu
suvargya v ea lokya nyate yat ||
[[6-3-8-2]]
paur iti yan nnvrabheta suvargl lokd yajamno hyeta vaprapabhym
anvrabhate tan nevnvrabdha nevnanvrabdham
upa preya hotar havy devebhya ity heita hi karma kriyate
revatr yajapati priyadh viatety ha yathyajur evaitad
agnin purastd eti rakasm apahatyai
pthivy sapca phti barhi ||
[[6-3-8-3]]
upsyaty askandyskanna hi tad yad barhii skandaty atho barhiadam evaina
karoti
par vartate 'dhvaryu pao sajapyamnt paubhya eva tan ni hnuta
tmanonvraskya
gachati riyam pra pan pnoti ya eva veda
pacl lok v e prcy udnyate yat patn namas ta tnety hdityasya vai
ramaya ||
[[6-3-8-4]]
tns tebhya eva namas karoti |
Taittirya-Sahita - Searchable Text, Page 352 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
anarv prehty ha bhrtvyo v arv bhrtvypanuttyai
ghtasya kulym anu saha prajay saha ryas poeety hiam evaitm st
po dev uddhyuva ity ha yathyajur evaitat ||
[[6-3-9-1]]
paor v labdhasya pr chug chati
vk ta pyyatm pras ta pyyatm ity ha prebhya evsya uca amayati
s prebhyo 'dhi pthiv uk pra viati
am ahobhym iti ni nayaty ahortrbhym eva pthivyai uca amayati |
oadhe tryasvaina svadhite maina hisr ity ha varjo vai svadhiti ||
[[6-3-9-2]]
ntyai
prvata chyati madhyato hi manuy chyanti tiracnam chyaty ancna hi
manuy chyanti vyvttyai
rakasm bhgo 'sti sthvimato barhir aktvpsyaty asnaiva raksi niravadayate |
idam aha rako 'dhama tamo naymi yo 'smn dvei ya ca vaya dvima ity
ha dvau vva puruau ya caiva ||
[[6-3-9-3]]
dvei ya caina dvei tv ubhv adhama tamo nayati |
ie tveti vapm ut khidatdhata iva hy ea yo yajate
yad upatndyd rudro 'sya pan ghtuka syd yan nopatndyd ayat syd
anyayopatatty anyay na dhtyai
ghtena dyvpthiv prorvthm ity ha dyvpthiv eva rasennakti |
achinna ||
[[6-3-9-4]]
rya suvra ity ha yathyajur evaitat
krram iva v etat karoti yad vapm utkhidaty urv antarikam anv ihty ha ntyai
pra v eo 'sml lokc cyavate ya paum mtyave nyamnam anvrabhate
vaprapa punar avrabhate 'sminn eva loke prati tihati |
agnin purastd eti rakasm apahaty atho devat eva havyena ||
[[6-3-9-5]]
anv eti
nntamam agram ati hared yad antamam agram atihared devat ati manyeta
vyo vhi stoknm ity ha tasmd vibhakt stok ava padyante |
agra v etat pan yad vapgram oadhnm barhir agreaivgra sam
ardhayaty atho oadhv eva pan prati hpayati
svhktbhya preyety ha ||
[[6-3-9-6]]
yajasya samiyai
prpnau v etau pa yat padjyam tm vap padjyam abhighrya
vapm abhi ghrayaty tmann eva panm prpnau dadhti
svhordhvanabhasam mruta gachatam ity hordhvanabh ha sma vai mruto
devn vaprapa praharati tenaivaine pra harati vic pra harati tasmd
vivacau prpnau ||
[[6-3-10-1]]
paum labhya puroa nir vapati samedham evainam labhate
Taittirya-Sahita - Searchable Text, Page 353 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
vapay pracarya puroena pra caraty rg vai puroa rjam eva panm
madhyato dadhty atho paor eva chidram api dadhti
padjyasyopahatya tri pchati
ta hav3 amitar iti triaty hi dev yo 'ta tam ha sa enas
prpnau v etau panm ||
[[6-3-10-2]]
yat padjyam pao khalu v labdhasya hdayam tmbhi sam eti yat
padjyena hdayam abhighrayaty tmann eva panm prpnau dadhti
paun vai dev suvarga lokam yan te 'manyanta
manuy no 'nvbhaviyantti tasya ira chittv medham prkrayant sa prako
'bhavat tat prakasya prakatva yat plakakhottarabarhir bhavati
samedhasyaiva ||
[[6-3-10-3]]
paor ava dyati
pau vai hriyama raksy anu sacante 'ntar ypa chavanya ca harati
rakasm apahatyai
paor v labdhasya mano pa krmati
manotyai havio 'vadyamnasynu brhty ha mana evsyva runddhe |
ekdavadnny ava dyati daa vai pao pr tmaikdao yvn eva paus
tasyva ||
[[6-3-10-4]]
dyati
hdayasygre 'va dyaty atha jihvy atha vakaso yad vai hdayenbhigachati taj
jihvay vadati yaj jihvay vadati tad uraso 'dhi nir vadati |
etad vai paor yathprva yasyaivam avadya yathkmam uttarem avadyati
yathprvam evsya paor avattam bhavati
madhyato gudasyva dyati madhyato hi pra uttamasyva dyati ||
[[6-3-10-5]]
uttamo hi pro yadtara yadtaram ubhayam evjmi
jyamno vai brhmaas tribhir av jyate brahmacaryearibhyo yajena
devebhya prajay pitbhya ea v ano ya putr yajv brahmacrivs tad
avadnair evva dayate tad avadnnm avadnatvam |
devsur sayatt san te dev agnim abruvan
tvay vresurn abhi bhavmeti ||
[[6-3-10-6]]
so 'bravd
vara vai paor uddhram ud dhar iti sa etam uddhram ud aharata do
prvrdhasya gudam madhyata roi jaghanrdhasya tato dev abhavan
parsur yat tryag samavadyati bhrtvybhibhtyai bhavaty tman
parsya bhrtvyo bhavati |
akayva dyati tasmd akay paavo 'gni pra haranti pratihityai ||
[[6-3-11-1]]
medas srucau proroti medorp vai paavo rpam eva pauu dadhti
yann avadhya proroti raso v ea pan yad y rasam eva pauu dadhti
Taittirya-Sahita - Searchable Text, Page 354 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
prvena vashomam pra yauti madhya v etat pan yat prva rasa ea
pan yad vas yat prvena vashomam prayauti madhyata eva pan rasa
dadhti
ghnanti ||
[[6-3-11-2]]
v etat pau yat sajapayanty aindra khalu vai devatay pra aindro 'pna
aindra pro ageage ni dedhyad ity ha prpnv eva pauu dadhti
deva tvaar bhri te sasam etv ity ha tvr hi devatay paavas |
viurp yat salakmo bhavathety ha viurp hy ete santa salakma etarhi
havanti
devatr yantam ||
[[6-3-11-3]]
avase sakhyo 'nu tv mt pitaro madantv ity hnumatam evainam mtr pitr
suvarga loka gamayati |
ardharce vashoma juhoty asau v ardharca iyam ardhaca ime eva rasennakti
dio juhoti dia eva rasennakty atho digbhya evorja rasam ava runddhe
prpnau v etau pan yat padjya vnaspaty khalu ||
[[6-3-11-4]]
vai devatay paavo yat padjyasyopahatyha
vanaspataye 'nu brhi vanaspataye preyeti prpnv eva pauu dadhti |
anyasynyasya samavatta samavadyati tasmn nnrp paavas |
yopa sicati raso v ea pan yad y rasam eva pauu dadhti |
im upa hvayate paavo v i pan evopa hvayate catur upa hvayate ||
[[6-3-11-5]]
catupdo hi paavas |
ya kmayeta |
apau syd ity amedaska tasm dadhyn medorp vai paavo rpeaivainam
paubhyo nir bhajaty apaur eva bhavati
ya kmayeta
pau mnt syd iti medasvat tasm dadhyn medorp vai paavo rpeaivsmai
pan ava runddhe paumn eva bhavati
prajpatir yajam asja sa jyam ||
[[6-3-11-6]]
purastd asjata paum madhyata padjyam pact tasmd jyena prayj
ijyante paun paun madhyata padjyennyjs tasmd etan miram iva
pactsa hi |
ekdanyjn yajati daa vai pao pr tmaikdao yvn eva paus tam anu
yajati
ghnanti v etat pau yat sajapayanti prpnau khalu v etau pan yat
padjya yat padjyennyjn yajati prpnv ev pauu dadhti ||
[[6-4-1-1]]
yajena vai prajpati praj asjata
t upayabhir evsjata
yad upayaja upayajati praj eva tad yajamna sjate
jaghanrdhd ava dyati
jaghanrdhd dhi praj prajyante
Taittirya-Sahita - Searchable Text, Page 355 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
sthavimato 'va dyati
sthavimato hi praj prajyante |
asambhindann ava dyati prnm asambhedya
na paryvartayati
yat paryvartayed udvarta praj grhuka syt
samudra gacha svhety ha
reta ||
[[6-4-1-2]]
eva tad dadhti |
antarika gacha svhety ha |
antarikeaivsmai praj pra janayati |
antarika hy anu praj prajyante
deva savitra gacha svhety ha
savitprasta evsmai praj pra janayati |
ahortre gacha svhety ha |
ahortrbhym evsmai praj pra janayati |
ahortre hy anu praj prajyante
mitrvaruau gacha svh ||
[[6-4-1-3]]
ity ha
prajsv eva prajtsu prpnau dadhti
soma gacha svhety ha
saumy hi devatay prajs |
yaja gacha svhety ha
praj eva yajiy karoti
chandsi gacha svhety ha
paavo vai chandsi
pan evva runddhe
dyvpthiv gacha svhety ha
praj eva prajt dyvpthivbhym ubhayata pari ghti
nabha ||
[[6-4-1-4]]
divya gacha svhety ha
prajbhya eva prajtbhyo vi ni yachati |
agni vaivnara gacha svhety ha
praj eva prajt asym prati hpayati
prn v eo 'va dyati yo 'vadyati gudasya
mano me hrdi yachety ha
prn eva yathsthnam upa hvayate
paor v labdhasya hdaya ug chati
s hdayalam ||
[[6-4-1-5]]
abhi sam eti
yat pthivy hdayalam udvsayet pthiv ucrpayet |
yad apsv apa ucrpayet |
ukasya crdrasya ca sadhv ud vsayaty ubhayasya ntyai
ya dviyt ta dhyyet |
ucaivainam arpayati ||
Taittirya-Sahita - Searchable Text, Page 356 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[6-4-2-1]]
dev vai yajam gndhre vy abhajanta
tato yad atyaiyata tad
vasatu nu na idam iti
tad vasatvar vasatvaritvam |
tasmin prtar na sam aaknuvan
tad apsu prveayan
t vasatvarr abhavan
vasatvarr ghti
yajo vai vasatvars |
yajam evrabhya ghtvopa vasati
yasyght abhi nimroced anrabdho 'sya yaja syt ||
[[6-4-2-2]]
yaja vi chindyt |
jyotiy v ghyd dhiraya vvadhya saukrm eva ghti
yo v brhmao bahuyj tasya kumbhyn ghyt
sa hi ghtavasatvarkas |
vasatvarr ghti
paavo vai vasatvar
pan evrabhya ghtvopa vasati
yad anvpa tihan ghyn nirmrguk asmt paava syu
pratpa tihan ghti
pratirudhyaivsmai pan ghti |
indra ||
[[6-4-2-3]]
vtra ahan |
so 'po 'bhy amriyata
ts yan medhya yajiya sadevam st tad aty amucyata
t vahantr abhavan
vahantn ghti
y eva medhy yajiy sadev pas tsm eva ghti
nntam vahantr atyt |
yad antam vahantr atyd yajam ati manyeta
na sthvar ghyt |
varuaght vai sthvars |
yat sthvar ghyt ||
[[6-4-2-4]]
varuensya yaja grhayet |
yad vai div bhavaty apo rtri pra viati
tasmt tmr po div dadre
yan naktam bhavaty apo 'ha pra viati
tasmc candr po nakta dadre
chyyai ctapata ca sadhau ghti |
ahortrayor evsmai vara ghti
havimatr im pa ity ha
haviktnm eva ghti
havim astu ||
Taittirya-Sahita - Searchable Text, Page 357 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[6-4-2-5]]
srya ity ha
saukrm eva ghti |
anuubh ghti
vg v
vcaivain sarvay ghti
catupadayarc ghti
tri sdayati
sapta sam padyante
saptapad akvar
paava akvar
pan evva runddhe |
asmai vai lokya grhapatya dhyate 'mum havanyas |
yad grhapatya upasdayed asmilloke paumnt syt |
yad havanye 'mumin ||
[[6-4-2-6]]
loke paumnt syt |
ubhayor upa sdayati |
ubhayor evaina lokayo paumanta karoti
sarvata pari harati
rakasm apahatyai |
indrgniyor bhgadhey sthety ha
yathyajur evaitat |
gndhra upa vsayati |
etad vai yajasyparjita yad gndhram |
yad eva yajasyparjita tad evain upa vsayati
yata khalu vai yajasya vitatasya na kriyate tad anu yaja raksya ava caranti
yad vahantn ghti kriyamnm eva tad yajasya aye
rakasm ananvavacrya
na hy et layanti |
ttyasavant pari ere
yajasya satatyai ||
[[6-4-3-1]]
brahmavdino vadanti
sa tv adhvaryu syd ya somam upvaharant sarvbhyo devatbhya upvahared
iti
hde tvety ha manuyebhya evaitena karoti
manase tvety ha pitbhya evaitena karoti dive tv sryya tvety ha devebhya
evaitena karoti |
etvatr vai devats tbhya evaina sarvbhya upvaharati
pur vca ||
[[6-4-3-2]]
pravadito prtaranuvkam upkaroti yvaty eva vk tm ava runddhe |
apo 'gre 'bhivyharati yajo v po yajam evbhi vca vi sjati
sarvi chandsy anv ha paavo vai chandsi pan evva runddhe
gyatriy tejaskmasya pari dadhyt triubhendriyakmasya jagaty
paukmasynuubh pratihkmasya pakty yajakmasya virjnnakmasya
riotv agni samidh havam ||
Taittirya-Sahita - Searchable Text, Page 358 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[6-4-3-3]]
ma ity ha savitprasta eva devatbhyo nivedypo 'chaiti |
apa iya hotar ity heita hi karma kriyate
maitrvaruasya camasdhvaryav dravety ha maitrvaruau v ap netrau
tbhym evain achaiti
devr po ap napd ity hhutyaivain nikrya ghty atho haviktnm
evbhightn ghti ||
[[6-4-3-4]]
krir asty ha amalam evsm apa plvayati
samudrasya vokity un naya ity ha tasmd adyamn pyamn po na kyante
yonir vai yajasya ctvla yajo vasatvarr hotcamasa ca
maitrvaruacamasa ca sasparya vasatvarr vynayati yajasya sayonitvya |
atho svd evain yone pra janayati |
adhvaryo 'ver
ity ha |
utem ananamur utem paya |
iti vvaitad ha
yady agniomo juhoti yady ukthya paridhau ni mri yady atirtro yajur vadan
pra padyate yajakratn vyvttyai ||
[[6-4-4-1]]
devasya tv savitu prasava iti grvam datte
prastyai |
avinor bhubhym ity ha |
avinau hi devnm adhvary stm
po hastbhym ity ha yatyai
paavo vai somo vyna upusavanas |
yad upusavanam abhi mimte vynam eva pauu dadhti |
indrya tvendrya tveti mimte |
indrya hi soma hriyate
paca ktvo yaju mimte ||
[[6-4-4-2]]
packar pakti
pkto yajas |
yajam evva runddhe
paca ktvas tm |
daa sam padyante
dakar
anna
virjaivnndyam ava runddhe
vtr stha vtratura ity ha |
ea v ap somapthas |
ya eva veda npsv rtim rchati
yat te soma divi jyotir ity ha |
ebhya evainam ||
[[6-4-4-3]]
lokebhya sam bharati
somo vai rj dio 'bhy adhyyat
sa dio 'nu prviat
Taittirya-Sahita - Searchable Text, Page 359 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
prg apg udag adharg ity ha
digbhya evaina sam bharaty atho dia evsm ava runddhe |
amba ni varety ha
kmuk ena striyo bhavanti ya eva veda
yat te somdbhya nma jgvti ||
[[6-4-4-4]]
ha |
ea vai somasya somapthas |
ya eva veda na saumym rtim rchati
ghnanti v etat soma yad abhiuvanti |
an apa ghti
tryata evainam
pr v aava paava somas |
an punar api sjati
prn eva pauu dadhti
dvaudvv api sjati
tasmd dvaudvau pr ||
[[6-4-5-1]]
pro v ea yad upus |
yad upvagr grah ghyante pram evnu pra yanti |
aruo ha smhaupavei
prtasavana evha yaja sa sthpaymi tena tata sasthitena carmti |
aau kto 'gre 'bhi uoti |
akar gyatr
gyatram prtasavanam
prtasavanam eva tenpnoti |
ekdaa ktvo dvityam
ekdakar tubh |
traiubham mdhyadinam ||
[[6-4-5-2]]
savanam
mdhyadinam eva savana tenpnoti
dvdaa ktvas ttyam |
dvdakar jagat
jgata ttyasavanam |
ttyasavanam eva tenpnoti |
et ha vva sa yajasya sasthitim uvca |
askandya |
aksanna hi tad yad yajasya sasthitasya skandati |
atho khalv hus |
gyatr vva prtasavane ntivda iti |
anativduka enam bhrtvyo bhavati ya eva veda
tasmd avaau ||
[[6-4-5-3]]
ktvo 'bhiutyam
brahmavdino vadanati
pavitravanto 'nye grah ghyante kimpavitra upur iti
vkpavitra iti bryt |
Taittirya-Sahita - Searchable Text, Page 360 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
vcas pataye pavasva vjinn ity ha
vcaivainam pavayati
vo asubhym ity ha
vo hy etv as yau somasya
gabhastipta ity ha
gabhastin hy enam pavayati
devo devnm pavitram asty ha
devo hy ea ||
[[6-4-5-4]]
devnm pavitram |
yem bhgo 'si tebhyas tvety ha
ye hy ea bhgas tebhya ena ghti
svkto 'sty ha
pram eva svam akta
madhumatr na ias kdhty ha
sarvam evsm ida svadayati
vivebhyas tvendriyebhyo divyebhya prthivebhya ity ha |
ubhayev eva devamanuyeu prn dadhti
manas tv ||
[[6-4-5-5]]
av ity ha
mana evnute |
urv antarikam anv ihty ha |
antarikadevatyo hi pra
svh tv subhava sryyety ha
pr vai svabhavaso devs
tev eva paro'ka juhoti
devebhyas tv marcipebhya ity ha |
dityasya vai ramayo dev marcips
te tad bhgadheyam |
tn eva tena prti
yadi kmayeta
varuka parjanya ||
[[6-4-5-6]]
syd iti nc hastena ni mjyt |
vim eva ni yachati
yadi kmayeta |
avaruka syd ity uttnena ni mjyt |
vim evod yachati
yady abhicared amu jahy atha tv hoymti bryt |
hutim evainam prpsan hanti
yadi dre syd tamitos tihet
pram evsynugatya hanti
yady abhicared amuya ||
[[6-4-5-7]]
tv pre sdayet |
asanno vai pra
pram evsya sdayati
Taittirya-Sahita - Searchable Text, Page 361 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
abhir aubhi pavayati
a v tavas |
tubhir evainam pavayati
tri pavayati
traya ime loks |
ebhir evaina lokai pavayati
brahmavdino vadanti
kasmd satyt traya pan hastdn iti
yat trir upu hastena vighti
tasmd traya pan hastdn puruo hast markaa ||
[[6-4-6-1]]
dev vai yad yaje 'kurvata tad asur akurvata
te dev upau yaja sasthpyam apayan
tam upau sam asthpayan
te 'sur vajram udyatya devn abhy yanta
te dev bibhyata indram updhvan
tn indro 'ntarymentar adhatta
tad antarymasyntarymatvam |
yad antarymo ghyate bhrtvyn eva tad yajamno 'ntar dhatte |
antas te ||
[[6-4-6-2]]
dadhmi dyvpthiv antar urv antarikam ity ha |
ebhir eva lokair yajamno bhrtvyn antar dhatte
te dev amanyanta |
indro v idam abhd yad vaya sma iti
te 'bruvan
maghavann anu na bhajeti
sajo devair avarai parai cety abravt |
ye caiva dev pare ya cvare tn ubhayn ||
[[6-4-6-3]]
anvbhajat
sajo devair avarai parai cety ha
ye caiva dev pare ya cvare tn ubhayn anvbhajati |
antaryme maghavan mdayasvety ha
yajd eva yajamna nntar eti |
upaymaghto 'sty ha |
apnasya dhtyai
yad ubhv apavitrau ghyeytm pram apno 'nu ny chet
pramyuka syt
pavitravn antarymo ghyate ||
[[6-4-6-4]]
prpnayor vidhtyai
prpnau v etau yad upvantarymau vyna upusavanas |
ya kmayeta
pramyuka syd ity asaspau tasya sdayet |
vynenaivsya prpnau vi chinatti
tjak pramyate
ya kmayeta
Taittirya-Sahita - Searchable Text, Page 362 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
sarvam yur iyd iti saspau tasya sdayet |
vynenaivsya prpnau sa tanoti
sarvam yur eti ||
[[6-4-7-1]]
vg v e yad aindravyavas |
yad aindravyavgr grah ghyante vcam evnu pra yanti
vyu dev abruvan |
soma rjna hanmeti
so 'bravt |
vara vai madagr eva vo grah ghynt iti
tasmd aindravyavgr grah ghyante
tam aghnan |
so 'pyat
ta dev nopdhuvan
te vyum abruvan |
ima na svadaya ||
[[6-4-7-2]]
iti
so 'bravt |
vara vai maddevatyny eva va ptry ucynt iti
tasmn nndevatyni santi vyavyny ucyante
tam ebhyo vyur evsvadayat
tasmd yat pyati tat pravte vi ajanti
vyur hi tasya pavayit svadayit
tasya vigrahaa nvindan |
sditir abravt |
vara v atha may vi ghdhvam maddevaty eva va som ||
[[6-4-7-3]]
sann asann iti |
upaymaghto 'sty hditidevatys tena
yni hi drumayi ptry asyai tni yone sambhtni
yni mnmayni skt tny asyai
tasmd evam ha
vg vai parcy avyktvadat
te dev indram abruvan |
im no vca vykurv iti
so 'bravt |
vara vai mahya caivaia vyave ca saha ghyt iti
tasmd aindravyava saha ghyate
tm indro madhyato 'vakramya vykarot
tasmd iya vykt vg udyate
tasmt sakd indrya madhyato ghyate dvir vyave
dvau hi sa varv avta ||
[[6-4-8-1]]
mitra dev abruvan |
soma rjna hanmeti
so 'bravt |
nha sarvasya v aham mitram asmti
Taittirya-Sahita - Searchable Text, Page 363 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
tam abruvan
hanmaiveti
so 'bravt |
vara vai payasaiva me soma rann iti
tasmn maitrvaruam payas ranti
tasmt paavo 'pkrman
mitra san krram akar iti
krram iva khalu v ea ||
[[6-4-8-2]]
karoti ya somena yajate
tasmt paavo 'pa krmanti
yan maitrvaruam payas rti paubhir eva tan mitra samardhayati paubhir
yajamnam
pur khalu vvaivam mitro 'vet |
apa mat krra cakrua paava kramiyantti
tasmd evam avta
varua dev abruvan
tvayabhuv soma rjna hanmeti
so 'bravt |
vara vai mahya ca ||
[[6-4-8-3]]
evaia mitrya ca saha ghyt iti
tasmn maitrvarua saha ghyate
tasmd rj rjnam aabhuv ghnanti vaiyena vaiya drea sdram |
na v ida div na naktam sd avyvttam |
te dev mitrvaruv abruvan |
ida no vi vsayatam iti
tv abrtm |
vara vvah eka evvat prvo ghyt iti
tasmd aindravyava prvo maitrvarud ghyate
prpnau hy etau yad upvantarymau
mitro 'har ajanayad varuo rtrim |
tato v ida vy auchat |
yan maitrvaruo ghyate vyuyai ||
[[6-4-9-1]]
yajasya iro 'chidyata
te dev avinv abruvan
bhiajau vai stha ida yajasya ira prati dhattam iti
tv abrtm |
vara vvahai graha eva nv atrpi ghyatm iti
tbhym etam vinam aghan
tato vai tau yajasya ira praty adhatm |
yad vino ghyate yajasya niktyai
tau dev abruvan |
aptau v imau manuyacarau ||
[[6-4-9-2]]
bhiajv iti
tasmd brhmaena bheaja na kryam apto hy eo 'medhyo yo
Taittirya-Sahita - Searchable Text, Page 364 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
tau bahipavamnena pavayitv tbhym etam vinam aghan
tasmd bahipavamne stuta vino ghyate
tasmd eva vidu bahipavamna upasadya pavitra vai bahipavamna
tmnam eva pavayate
tayos tredh bhaiajya vi ny adadhus |
agnau ttyam apsu ttyam brhmae ttyam |
tasmd udaptram ||
[[6-4-9-3]]
upanidhya brhmaa dakiato nidya bheaja kuryt |
yvad eva bheaja tena karoti samardhukam asya ktam bhavati
brahmavdino vadanti
kasmt satyd ekaptr dvidevaty ghyante dviptr hyanta iti
yad ekaptr ghyante tasmd eko 'ntarata pro dvipttr hyante tasmd
dvaudvau bahit pr
p v ete yad dvidevaty paava i yad im prv dvidevatyebhya
upahvayeta ||
[[6-4-9-4]]
paubhi prn antar dadhta pramyuka syt |
dvidevatyn bhakayitvem upa hvayate
prn evtman dhitv pan upa hvayate
vg v aindra vyava cakur maitrvarua rotram vina
purastd aindravyavam bhakayati tasmt purastd vc vadati
purastn maitrvarua tasmd purastc caku payati sarvata praihram
vina tasmt sarvata rotrea oti
pr v ete yad dvidevaty ||
[[6-4-9-5]]
ariktni ptri sdayati
tasmd arikt antarata pr yata khalu vai yajasya vitatasya na kriyate tad anu
yaja raksy ava caranti
yad ariktni ptri sdayati kriyamam eva tad yajasya aye rakasm
ananvavacrya
dakiasya havirdhnasyottarasy vartany sdayati vcy eva vca dadhti |
ttyasavant pari ere yajasya satatyai
[[6-4-10-1]]
bhaspatir devnm purohita sc chamarkv asurm
brahmavanto dev san brahmavanto 'surs
te 'nyo'nya naknuvann abhibhavitum |
te dev amarkv upmantrayanta
tv abrtm |
vara vvahai grahv eva nv atrpi ghyetm iti
tbhym etau ukrmanthinv aghan
tato dev abhavan parsurs |
yasyaiva vidua ukrmanthinau ghyete bhavaty tman par ||
[[6-4-10-2]]
asya bhrtrivyo bhavati
tau dev apanudytmana indryjuhavus |
apanuttau amarkau sahmuneti bryd ya dviyt |
Taittirya-Sahita - Searchable Text, Page 365 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
yam eva dvei tenainau sahpa nudate
sa prathama saktir vivakarmety evainv tmana indryjuhavus |
indro hy etni rpi karikrad acarat |
asau v ditya ukra candram manth |
apighya prcau ni ||
[[6-4-10-3]]
krmatas
tasmt prcau yantau na payanti
pratyacv vtya juhutas
tasmt pratyacau yantau payanti
caku v ete yajasya yac chukrmanthinau nsikottaravedis |
abhita parikramya juhutas
tasmd abhito nsik caku
tasmn nsikay caku vidhte
sarvata pari krmato rakasm apahatyai
dev vai y prcr hutr ajuhavur ye purastd asur san ts tbhi pra ||
[[6-4-10-4]]
anudanta
y pratcr ye pacd asur san ts tbhir apnudanta
prcr any hutayo hyante pratyacau ukrmanthinau
pacc caiva purastc ca yajamno bhrtvyn pra udate
tasmt parc praj pra vyante pratcr jyante
ukrmanthinau v anu praj pra jyante 'ttr cdy ca
suvr praj prajanayan parhi ukra ukraoci ||
[[6-4-10-5]]
supraj praj prajanayan parhi manth manthiociety ha |
et vai suvr y attrs |
et supraj y dys |
ya eva vedttry asya praj jyate ndy
prajpater aky avayat
tat parpatat
tad vikakatam prviat
tad vikakate nramata
tad yavam prviat
tad yave 'ramata
tad yavasya ||
[[6-4-10-6]]
yavatvam |
yad vaikakatam manthiptram bhavati saktubhi rti prajpater eva tac caku
sam bharati
brahmavdino vadanti
kasmt satyn manthiptra sado nnuta iti |
rtaptra hti bryt |
yad anuvtndho 'dhvaryu syd rtim rchet
tasmn nnute ||
[[6-4-11-1]]
dev vai yad yaje 'kurvata tad asur akurvata
Taittirya-Sahita - Searchable Text, Page 366 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
te dev grayagrn grahn apayan
tn aghata
tato vai te 'gram pary yan
yasyaiva vidua grayagr grah ghyante 'gram eva samnnm pary eti
rugavatyarc bhrtvyavato ghyt |
bhrtvyasyaiva ruktvgra samnnm pary eti
ye dev divy ekdaa sthety ha ||
[[6-4-11-2]]
etvatr vai devats tbhya evaina sarvbhyo ghti |
ea te yonir vivebhyas tv devebhya iti ha
vaivadevo hy ea devatay
vg vai devebhyyo 'pkrmad yajytihamn te dev vcy apakrnty
t grahn aghata smanyata vg antar yanti vai meti sgrayaam praty
gachat
tad grayaasygrayaatvam ||
[[6-4-11-3]]
tasmd grayae vg vi sjyate
yat tm prve grah ghyante yath tsr |
iyati ma kha iyati npa rtsymty upvasjaty evam eva tad adhvaryur grayaa
ghtv yajam rabhya vca vi sjate
trir hi karoty udgtn eva tad vte
prajpatir v ea yad grayao yad grayaa ghtv hikaroti prajpatir eva ||
[[6-4-11-4]]
tat praj abhi jighrati
tasmd vatsa jta gaur abhi jighrati |
tm v ea yajasya yad grayaa savanesavane 'bhi ghty tmann eva yaja
sa tanoti |
uparid nayati reta eva tad dadhti |
adhastd upa ghti pra janayaty eva tat |
brahmavdino vadanti
kasmt satyd gyatr kanih chandas sat sarvi savanni vahatti |
ea vai gyatriyai vatso yad grayaas tam eva tad abhinivarta sarvi savanni
vahati
tasmd vatsam apkta gaur abhi ni vartate ||
[[6-5-1-1]]
indro vtrya vajram ud ayachat
sa vtro vajrd udyatd abibhet
so 'bravt |
m me pra hr asti v idam mayi vrya tat te pra dsymti
tasm ukthyam pryachat
tasmai dvityam ud ayachat
so 'bravt |
m me pra hr asti v ida mayi vrya tat te pra dsymti ||
[[6-5-1-2]]
tasm ukthyam eva pryachat
tasmai ttyam ud ayachat
ta viur anv atihata
Taittirya-Sahita - Searchable Text, Page 367 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
jahti
so 'bravt |
m me pra hr asti v idam mayi vrya tat te pra dsymti
tasm ukthyam eva pryachat
ta nirmyam bhtam ahan
yajo hi tasya myst |
yad ukthyo ghyata indriyam eva ||
[[6-5-1-3]]
tad vrya yajamno bhrtvyasya vkte |
indrya tv bhadvate vayasvata ity ha |
indrya hi sa tam pryachat
tasmai tv viave tvety ha
yad eva viur anvatihata
jahti tasmd vium anvbhajati
trir nir ghti
trir hi sa ta tasmai pryachat |
ea te yoni punarhavir asty ha
punapuna ||
[[6-5-1-4]]
hy asmn nirghti
cakur v etad yajasya yad ukthyas
tasmd ukthya huta som anvyanti
tasmd tm cakur anv eti
tasmd eka yantam bahavo 'nu yanti
tasmd eko bahnm bhadro bhavati
tasmd eko bahvr jy vindate
yadi kmayetdhvaryus |
tmna yajayaasenrpayeyam ity antarhavanya ca havirdhna ca tihann
ava nayet ||
[[6-5-1-5]]
tmnam eva yajayaasenrpayati
yadi kmayeta
yajamna yajayaasenrpayeyam ity antar sadohavirdhne tihann ava nayet |
yajamnam eva yajayaasenrpayati
yadi kmayeta
sadasyn yajayaasenrapayeyam iti sada labhyva nayet
sadasyn eva yajayaasenrpayati ||
[[6-5-2-1]]
yur v etad yajasya yad dhruvas |
uttamo grah ghyate tasmd yu prnm uttamam
mrdhna divo aratim pthivy ity ha
mrdhnam evaina samnn karoti
vaivnaram tya jtam agnim ity ha
vaivnara hi devatayyus |
ubhayatovaivnaro ghyate
tasmd ubhayata prs |
adhastc coparic ca |
ardhino 'nye grah ghyante 'rdh dhruvas
Taittirya-Sahita - Searchable Text, Page 368 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
tasmd ||
[[6-5-2-2]]
ardhy av pro 'nyem prnm
upopte 'nye grah sdyante 'nupopte dhruvas
tasmd asthnny praj pratitihanti msennys |
asur v uttarata pthivm parycikran
t dev dhruvedhan
tad dhruvasya dhruvatvam |
yad dhruva uttarata sdyate dhtyai |
yur v etad yajasya yad dhruva tm hot
yad dhotcamase dhruvam avanayaty tmann eva yajasya ||
[[6-5-2-3]]
yur dadhti
purastd ukthasyvanya ity hu
purastd dhy yuo bhukte
madhyato 'vanya ity hus |
madhyamena hy yuo bhukte |
uttarrdhe 'vanya ity hus |
uttamena hy yuo bhukte
vaivadevym ci asyamnym ava nayati
vaivadevyo vai praj
prajsv evyur dadhti ||
[[6-5-3-1]]
yajena vai dev suvarga lokam yan
te 'manyanta
manuy no 'nvbhaviyantti
te savatsarea yopayitv suvarga lokam yan
tam aya tugrahair evnu prjnan
yad tugrah ghyante suvargasya lokasya prajtyai
dvdaa ghyante
dvdaa ms savatsara
savatsarasya prajtyai
saha prathamau ghyete sahottamau
tasmd dvaudvv t
ubhayatomukham tuptram bhavati
ka ||
[[6-5-3-2]]
hi tad veda yata tnm mukham
tun preyeti a ktva ha
a v tavas |
tn eva prti |
tubhir iti catus |
catupada eva pan prti
dvi punar tunha
dvipada eva prti |
tun preyeti a ktva hartubhir iti catus
tasmc catupda paava tn upa jvanti
dvi ||
Taittirya-Sahita - Searchable Text, Page 369 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[6-5-3-3]]
punar tunha
tasmd dvipda catupada pan upa jvanti |
tun preyeti a ktva hartubhir iti catur dvi punar tunha |
kramaam eva tat
setu yajamna kurute suvargasya lokasya samayai
nnyo'nyam anu pra padyeta
yad anyo 'nam anuprapadyetartur tum anu pra padyetartavo mohuk syu ||
[[6-5-3-4]]
prasiddham evdhvaryur dakiena pra padyate prasiddham pratiprasthtottarea
tasmd ditya a mso dakienaiti a uttarea |
upaymaghto 'si sasarpo 'sy ahaspatyya tvety ha |
asti trayo dao msa ity hus
tam eva tat prti ||
[[6-5-4-1]]
suvargya v ete lokya ghyante yad tugrahs |
jyotir indrgn
yad aindrgnam tuptrea ghti jyotir evsm uparid dadhti
suvargasya lokasynukhytyai |
ojobhtau v etau devn yad indrgn
yad aindrgno ghyata oja evva runddhe
vaivadeva ukraptrea ghti
vaivadevyo vai prajs |
asv ditya ukas |
yad vaivadeva ukraptrea ghti tasmd asv ditya ||
[[6-5-4-2]]
sarv praj pratya ud eti
tasmt sarva eva manyate
mm praty ud agd iti
vaivadeva ukraptrea ghti
vaivadevyo vai prajs |
teja ukras |
yad vaivadeva ukraptrea ghti prajsv eva tejo dadhti ||
[[6-5-5-1]]
indro marudbhi svidyena mdhyadine savane vtram ahan
yan mdhyadine savane marutvaty ghyante vrtraghn eva te yajamnasya
ghyante
tasya vtra jaghnua tavo 'muhyant sa tuptrea marutvatyn aght
tato vai sa tn prjnt |
yad tuptrea marutvaty ghyanta tnm prajtyai
vajra v eta yajamno bhrtvyya pra harati yan marutvaty ud eva
prathamena ||
[[6-5-5-2]]
yachati pra harati dvityena stute ttyena |
yudha v etad yajamna sas kurute yan marutvaty dhanur eva prathamo jy
dvitya ius ttya
Taittirya-Sahita - Searchable Text, Page 370 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
praty eva prathamena dhatte vi sjati dvityena vidhyati ttyena |
indro vtra hatv parm parvatam agachat |
aprdham iti manyamna
sa harito 'bhavat
sa etn marutvatyn tmasparan apayat
tn aghta ||
[[6-5-5-3]]
pram eva prathamensputpna dvityentmna ttyentmaspara v ete
yajamnasya ghyante yan marutvaty
pram eva prathamena spute 'pna dvityentmna ttyena |
indro vtram ahan
ta dev abruvan
mahn v ayam abhd yo vtram avadhd iti
tan mahendrasya mahendratvam |
sa etam mahendram uddhram ud aharata vtra hatvnysu devatsv adhi
yan mahendro ghyata uddhram eva ta yajamna ud dharate 'nysu prajsv adhi
ukraptrea ghti
yajamnadevatyo vai mahendras teja ukro yan mhendra ukraptrea ghti
yajamna eva tejo dadhti ||
[[6-5-6-1]]
aditi putrakm sdhyebhyo devebhyo brahmaudanam apacat
tasy uccheaam adadus
tat prnt
s reto 'dhatta
tasyai catvra dity ajyanta
s dvityam apacat
smanyata |
ucchean ma ime 'jata yad agre priymto me vasyso janiyanta iti
sgre prnt
s reto 'dhatta
tasyai vyddham am ajyata
sdityebhya eva ||
[[6-5-6-2]]
ttyam apacat |
bhogya ma ida rntam astv iti
te 'bruvan
vara vmahai yo 'to jyt asmka sa eko 'sad yo 'sya prajym dhyt
asmkam bhogya bhavd iti
tato vivasvn dityo 'jyata
tasya v iyam praj yan manuyas
tsv eka evarddho yo yajate
sa devnm bhogya bhavati
dev ||
[[6-5-6-3]]
rudram antar yan |
sa dityn anvkramata
te dvidevatyn prpadyanta
tn na prati pryachan
Taittirya-Sahita - Searchable Text, Page 371 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
tasmd api vadhyam prapanna na prati pra yachanti
tasmd api vadhyam prapanna na prati pra yachanti
tasmd dvidevatyebhya dityo nir ghyate
yad ucchead ajyanta tasmd ucchead ghyate
tisbhir gbhir ghti
mt pit putras tad eva tan mithunam
ulba garbho jaryu tad eva tat ||
[[6-5-6-4]]
mithunam
paavo v ete yad ditya rg dadhi
dadhn madhyata rty rjam eva panm madhyato dadhti
ttakyena
medhyatvya
tasmd m pakva duhe
paavo v ete yad ditya
pariritya ghti
pratirudhyaivsmai pan ghti
paavo v ete yad ditya ea rudro yad agni
pariritya ghti rudrd eva pan antar dadhti ||
[[6-5-6-5]]
ea vai vivasvn dityo yad upusavana
sa etam eva somaptham pari aya ttyasavant |
vivasva dityaia te somaptha ity ha
vivasvantam evditya somapthena sam ardhayati
y divy vis tay tv rmti vikmasya ryt |
vim evva runddhe
yadi tjak praskanded varuka parjanya syt |
yadi ciram avarukas |
na sdayati |
asannd dhi praj prajyante
nnu vaat karoti
yad anuvaakuryd rudram praj anvavasjet |
na hutvnv keta
yad anvketa cakur aysa pramyuka syt
tasmn nnvkya ||
[[6-5-7-1]]
antarymaptrea svitram grayad ghti
prajpatir v ea yad grayaa
prajnm prajananya
na sdayati |
asannd dhi praj prajyante
nnu vaa karoti
yad anuvaakuryd rudram praj anvavasjet |
ea vai gyatro devn yat savit |
ea gyatriyai loke ghyate yad grayaas |
yad antarymaptrea svitram grayad ghti svd evaina yoner nir ghti
vive ||
[[6-5-7-2]]
Taittirya-Sahita - Searchable Text, Page 372 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
devs ttya savana nod ayachan
te savitram prtasavanabhga santa ttyasavanam abhi pary aayan
tato vai te ttya savanam ud ayachan
yat ttyasavane svitro ghyate ttyasya savanasyodyatyai
savitptrea vaivadeva kalad ghti
vaivadevyo vai praj
vaivadeva kalaa
savit prasavnm e
yat savitptrea vaivadeva kalad ghti savitprasta evsmai praj pra ||
[[6-5-7-3]]
janayati
some somam abhi ghti
reta eva tad dadhti
suarmsi supratihna ity ha
some hi somam abhighti
pratihityai |
etasmin v api grahe manuyebhyo devebhya pitbhya kriyate
suarmsi supratihna ity ha
manuyebhya evaitena karoti
bhad ity ha
devebhya evaitena karoti
nama ity ha
pitbhya evaitena karoti |
etvatr devats
tbhya evaina sarvbhyo ghti |
ea te yonir vivebhyas tv devebhya ity ha
vaivadevo hy ea ||
[[6-5-8-1]]
pro v ea yad upus |
yad upuptrea prathama cottama ca grahau ghyete pram evnu prayanti
pram and yanti
prajpatir v ea yad grayaa pra upu patn praj pra janayanti
yad upuptrea ptnvatam grayad ghti prajnm prajananya
tasmt pram praj anu pra jyante
dev v itaita patn suvargam ||
[[6-5-8-2]]
lokam ajigsan
te suvarga loka na prjnan
ta etam ptnvatam apayan
tam aghata
tato vai te suvarga lokam prjnan
yat ptnvato ghyate suvargasya lokasya prajtyai
sa somo ntihata strbhyo ghyamas
ta ghta vajra ktvghnan
ta nirindriyam bhtam aghan
tasmt striyo nirindriy adydr api ppt pusa upastitaram ||
[[6-5-8-3]]
vadanti
Taittirya-Sahita - Searchable Text, Page 373 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
yad ghtena ptnvata rti vajreaivaina vae ktv ghti |
upaymaghto 'sty ha |
iya v upaymas
tasmd imm praj anu pra jyante
bhaspatisutasya ta ity ha
brahma vai devnm bhaspatis |
brahmaaivsmai praj pra janayati |
indo ity ha
reto v indus |
reta eva tad dadhti |
indriyva iti ||
[[6-5-8-4]]
ha
praj v indriyam
praj evsmai pra janayati |
agn3 ity ha |
agnir vai retodh
patnva ity ha
mithunatvya
sajr devena tvar somam pibety ha
tva vai panm mithunn rpakt |
rpam eva pauu dadhti
dev vai tvaram ajighsan |
sa patn prpadyata
ta na prati pryachan
tasmd api ||
[[6-5-8-5]]
vadhyam prapanna na prati pra yachanti
tasmt ptnvate tvatre 'pi ghyate
na sdayati |
asannd dhi praj prajyante
nnu vaa karoti
yad anuvaakuryd rudram praj anvavasjet |
yan nnuvaakuryd antam agnt somam bhakayet |
upv anu vaa karoti
na rudram praj anvavasjati ntam agnt somam bhakayati |
agnn neur upastham sda ||
[[6-5-8-6]]
nea patnm udnayety ha |
agnd eva neari reto dadhti ne patniym
udgtr sa khypayati
prajpatir v ea yad udgt
prajnm prajananya |
apa upa pra vartayati
reta eva tat sicati |
ruopa pra vartayati |
ru hi reta sicyate
nagnakriyorum upa pra vartayati
yad hi nagna rur bhavaty atha mithun bhavatas |
Taittirya-Sahita - Searchable Text, Page 374 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
atha reta sicyate |
atha praj pra jyante ||
[[6-5-9-1]]
indro vtram ahan
tasya rakaplam ud aubjat
sa droakalao 'bhavat
tasmt soma sam asravat
sa hriyojano 'bhavat
ta vy acikitsat |
juhavn3 m hau3m iti
so 'manyata
yad dhoymy ma hoymi yan na hoymi yajaveasa kariymti
tam adhriyata hotum |
so 'gnir abravt |
na mayy ma hoyasti
ta dhnbhir art ||
[[6-5-9-2]]
ta tam bhtam ajuhot
yad dhnbhir hriyojana rti tatvya
tam evainam bhta juhoti
bahvbhi rti |
etvatr evsymumilloke kmadugh bhavanti |
atho khalv hus |
et v indrasya pnaya kmadugh yad dhriyojanr iti
tasmd bahvbhi ryt |
ksme v indrasya har somapnau
tayo paridhaya dhnam |
yad aprahtya paridh juhuyd antardhnbhym ||
[[6-5-9-3]]
ghsam pra yachet
prahtya paridh juhoti nirdhnbhym eva ghsam pra yachati |
unnet juhoti
ytaymeva hy etarhy adhvaryu svagktas |
yad adhvaryur juhuyd yath vimuktam punar yunakti tdg eva tat |
rann adhinidhya juhoti
rato hi sa samabhavat |
vikramya juhoti
vikramya hndro vtram ahan |
samddhyai
paavo vai hriyojans |
yat sambhindyd alp ||
[[6-5-9-4]]
enam paavo bhujanta upa tiheran
yan na sambhindyd bahava enam paavo 'bhujanta upa tiheran
manas sam bdhate |
ubhaya karoti
bahava evainam paavo bhujanta upa tihante |
unnetary upahavam ichante
Taittirya-Sahita - Searchable Text, Page 375 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
ya eva tatra somapthas tam evva rundhate |
uttaravedy ni vapati
paavo v uttaravedi
paavo hriyojan
pauv eva pan prati hpayanti ||
[[6-5-10-1]]
grahn v anu praj paava pra jyante |
upvantarymv ajvaya
ukrmanthinau purus |
tugrahn ekaaphs |
dityagraha gvas |
dityagraho bhyihbhir gbhir ghyate
tasmd gva panm bhyihs |
yat trir upu hastena vighti
tasmd dvau trn aj janayaty athvayo bhyas
pit v ea yad grayaa putra kalaas |
yad grayaa upadasyet kalad ghyt |
yath pit ||
[[6-5-10-2]]
putra kita upadhvati tdg eva tat |
yat kalaa upadasyed grayad ghyt |
yath putra pitara kita upadhvati tdg eva tat |
tm v ea yajasya yad grayaas |
yad graho v kalao vopadasyed grayad ghyt |
tmana evdhi yaja ni karoti |
avijto v ea ghyate yad grayaas |
sthly ghti vyavyena juhoti tasmt ||
[[6-5-10-3]]
garbhevijtena brahmah |
avabhtham ava yanti
par sthlr asyanty ud vyavyni haranti
tasmt striya jtm parsyanty ut pumsa haranti
yatpurorucam ha yath vasyasa harati tdg eva tat |
yad graha ghti yath vasyasa htya prha tdg eva tat |
yat sdayati yath vasyasa upanidhypakrmati tdg eva tat |
yad vai yajasya smn yaju kriyate ithila tat |
yad c tad dham
purastdupaym yaju ghyanta uparidupaym c yajasya dhtyai ||
[[6-5-11-1]]
prnyni ptri yujyante nnyni
yni parcnni prayujyante 'mum eva tair lokam abhi jayati
par iva hy asau lokas |
yni puna prayujyanta imam eva tair lokam abhi jayati
punapunar iva hy aya loka
prnyni ptri yujyante nnyni
yni parcnni prayujyante tny anv oadhaya par bhavanti
yni puna ||
Taittirya-Sahita - Searchable Text, Page 376 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[6-5-11-2]]
prayujyante tny anv oadhaya punar bhavanti
prnyni ptri yujyante nnyni
yni parcnni prayujyante tny anv ray paavo 'rayam apa yanti
yni puna prayujyante tny anv grmy paavo grmam upvayanti
yo vai grah nidna veda nidnavn bhavati |
jyam ity uktha tad vai grah nidnam |
yad upu asati tat ||
[[6-5-11-3]]
upvantarymayos |
yad uccais tad itare grahm
etad vai grah nidnam |
ya eva veda nidnavn bhavati
yo vai grahm mithuna veda pra prajay paubhir mithunair jyate
sthlbhir anye grah ghyante vyavyair anye |
etad vai grahm mithunam |
ya eva veda pra prajay paubhir mithunair jyate |
indras tvau somam abhahpibat
sa viva ||
[[6-5-11-4]]
vy rchat
sa tmann ramaa nvindat
sa etn anusavanam puron apayat
tn nir avapat
tair vai sa tmann ramaam akuruta
tasmd anusavanam puro nir upyante
tasmd anusavanam puronm prnyd tmann evramaa kurute naina
somo 'ti pavate
brahmavdino vadanti
narc na yaju paktir pyate 'tha ki yajasya pktatvam iti
dhn karambha parivpa puroa payasy
tena paktir pyate
tad yajasya pktatvam ||
[[6-6-1-1]]
suvargya v etni lokya hyante yad dkini
dvbhy grhapatye juhoti
dvipd yajamna
pratihityai |
gndhre juhoti |
antarika ev kramate
sado 'bhy aiti
suvargam evaina loka gamayati
saurbhym gbhy grhapatye juhoti |
amum evaina loka samrohayati
nayavatyarcgndhre juhoti
suvargasya lokasybhintyai
diva gacha suva pateti hirayam ||
[[6-6-1-2]]
Taittirya-Sahita - Searchable Text, Page 377 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
hutvod ghti
suvargam evaina lokam gamayati
rpea vo rpam abhy aimty ha
rpea hy s rpam abhy aiti yad dhirayena
tutho vo vivaved vi bhajatv ity ha
tutho ha sma vai vivaved devn daki vi bhajati
tenaivain vi bhajati |
etat te agne rdha ||
[[6-6-1-3]]
aiti somacyutam ity ha
somacyuta hy asya rdha aiti
tan mitrasya path nayety ha
ntyai |
tasya path preta candradaki ity ha
satya v tam |
satyenaivain tena vi bhajati
yajasya path suvit nayantr ity ha
yajasya hy et path yanti yad dakis |
brhmaam adya rdhysam ||
[[6-6-1-4]]
im reyam ity ha |
ea vai brhmaa ir reyo ya uruvn
tasmd evam ha
vi suva paya vy antarikam ity ha
suvargam evaina loka gamayati
yatasva sadasyair ity ha
mitratvya |
asmaddtr devatr gachata madhumat pra dtram viatety ha
vayam iha pradtra smo 'smn amutra madhumatr viateti ||
[[6-6-1-5]]
vvaitad ha
hiraya dadti
otir vai hirayam |
jyotir eva purastd dhatte
suvargasya lokasynukhytyai |
agndhe dadti |
agnimukhn evartn prti
brahmae dadti
prastyai
hotre dadti |
tm v ea yajasya yad dhot |
tmnam eva yajasya dakibhi sam ardhayati ||
[[6-6-2-1]]
samiayaji juhoti
yajasya samiyai
yad vai yajasya krra yad vilia yad atyeti yan ntyeti yad atikaroti yan npi
karoti tad eva tai prti
nava juhoti
Taittirya-Sahita - Searchable Text, Page 378 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
nava vai purue pr
puruea yaja sammitas |
yvn eva yajas tam prti
a gmiyi juhoti
a v tavas |
tn eva prti
tri yaji ||
[[6-6-2-2]]
traya ime loks |
imn eva lokn prti
yaja yaja gacha yajapati gachety ha
yajapatim evaina gamayati
svm yoni gachety ha
svm evaina yoni gamayati |
a te yajo yajapate sahasktavka suvra ity ha
yajamma eva vrya dadhti
vsiho ha styahavyo devabhgam papracha
yat sjayn bahuyjino 'yyajo yaje ||
[[6-6-2-3]]
yajam praty atihip3 yajapat3v iti
sa hovca
yajapatv iti
satyd vai sjay par babhvur iti hovca yaje vva yaja pratihpya sd
yajamnasyparbhvyeti
dev gtuvido gtu vittv gtum itety ha
yaja eva yajam prati hpayati
yajamnasyparbhvya ||
[[6-6-3-1]]
avabhthayaji juhoti
yad evrvcnam ekahyand ena karoti tad eva tair ava yajate |
apo 'vabhtham avaiti |
apsu vai varua
skd eva varuam ava yajate
vartman v anvitya yaja raksi jighsanti
smn prastotnvavaiti
sma vai rakoh
rakasm apahatyai
trir nidhanam upaiti
traya ime loks |
ebhya eva lokebhyo raksi ||
[[6-6-3-2]]
apa hanti
puruapuruo nidhanam upaiti
puruapuruo hi rakasv
rakasm apahatyai |
uru hi rj varua cakrety ha
pratihityai
ata te rjan bhiaja sahasram ity ha
Taittirya-Sahita - Searchable Text, Page 379 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
bheajam evsmai karoti |
abhihito varuasya pa ity ha
varuapam evbhi tihati
barhir abhi juhoti |
hutnm pratihityai |
atho agnivaty eva juhoti |
apabarhia prayjn ||
[[6-6-3-3]]
yajati
praj vai barhi
praj eva varuapn mucati |
jyabhgau yajati
yajasyaiva caku nntar eti
varua yajati
varuapd evainam mucati |
agnvaruau yajati
skd evaina varuapn mucati |
apabarhiv anyajau yajati
praj vai barhi
praj eva varuapn mucati
catura prayjn yajati dvv anyjau
a sam padyante
a v tava ||
[[6-6-3-4]]
tuv eva prati tihati |
avabhtha nicakuety ha
yathoditam eva varuam ava yajate
samudre te hdayam apsv antar ity ha
samudrehy antar varua
sa tv viantv oadhr utpa ity ha |
adbhir evainam oadhbhi samyaca dadhti
devr pa ea vo garbha ity ha
yathyajur evaitat
paavo vai ||
[[6-6-3-5]]
somas |
yad bhindnm bhakayet paumnt syd varuas tv ena ghyt |
yan na bhakayed apau syn naina varuo ghyt |
upaspyam eva paumn bhavati naina varuo ghti
pratiyuto varuasya pa ity ha
varuapd eva nir mucyate |
apratkam yanti varuasyntarhityai |
edho 'sy edhimahty ha
samidhaivgni namasyanta upyanti
tejo 'si tejo mayi dhehty ha
teja evtman dhatte ||
[[6-6-4-1]]
Taittirya-Sahita - Searchable Text, Page 380 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
sphyena vedim ud dhanti rathkea vi mimte ypam minoti trivtam eva vajra
sambhtya bhrtvyya pra harati sttyai
yad antarvedi minuyd devalokam abhi jayed yad bahirvedi manuyaloka
vedyantasya sadhau minoty ubhayor lokayor abhijityai |
uparasammitm minuyt pitlokakmasya raanasammitm manuyalokakmasya
calasammitm indriyakmasya sarvnt samn pratihkmasya ye trayo
madhyams tnt samn paukmasyaitn vai ||
[[6-6-4-2]]
anu paava upa tihante paumn eva bhavati
vyatiajed itarn prajayaivainam paubhir vyatiajati
ya kmayeta pramyuka syd iti gartamita tasya minuyd uttarrdhya
variham atha hrasysam e vai gartamid yasyaivam minoti tjak pra myate
dakirdhya variham minuyt suvargakmasytha hrasysam kramaam
eva tat setu yajamna kurute suvargasya lokasya samayai ||
[[6-6-4-3]]
yad ekasmin ype dve raane parivyayati tasmd eko dve jye vindate yan naik
raan dvayor ypayo parivyayati tasmn naik dvau pat vindate
ya kmayeta stry asya jyetety upnte tasya vyatiajet stry evsya jyate
ya kmayeta pumn asya jyetety nta tasya pra veayet pumn evsya ||
[[6-6-4-4]]
jyate |
asur vai devn dakiata upnayan tn dev upaayenaivpnudanta tad
upaayasyopaayatva yad dakiata upaaya upaaye bhrtvypanuttyai
sarve v anye yp paumanto 'thopaaya evpaus tasya yajamna paur yan na
nirdied rtim rched yajamno 'sau te paur iti nir died ya dviyd yam eva ||
[[6-6-4-5]]
dvei tam asmai pau nir diati
yadi na dviyd khus te paur iti bryn na grmyn pan hinasti nrayn
prajpati praj asjata so 'nndyena vy rdhyata sa etm ekdainm apayat tay
vai so 'nndyam avrunddha yad daa yp bhavanti dakar vir anna vir
virjaivnndyam ava runddhe ||
[[6-6-4-6]]
ya ekdaa stana evsyai sa duha evain tena
vajro v e sam myate yad ekdain sevar purastt pratyaca yaja
sammarditor yat ptnvatam minoti yajasya praty uttabdhyai sayatvya ||
[[6-6-5-1]]
prajpati praj asjata sa riricno 'manyata sa etm ekdainm apayat tay vai sa
yur indriya vryam tmann adhatta praj iva khalu v ea sjate yo yajate sa
etarhi riricna iva yad eaikdain bhavaty yur eva tayendriya vrya yajamna
atman dhatte
praivgneyena vpayati mithuna srasvaty karoti reta ||
[[6-6-5-2]]
saumyena dadhti pra janayati pauena brhaspatyo bhavati brahma vai devnm
bhaspatir brahmaaivsmai praj pra janayati vaivadevo bhavati vaivadevyo vai
Taittirya-Sahita - Searchable Text, Page 381 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
praj praj evsmai pra janayatndriyam evaindrevarunddhe viam mrutenaujo
balam aindrgnena prasavya svitro nirvaruatvya vruas |
madhyata aindram labhate madhyata evendriya yajamne dadhti ||
[[6-6-5-3]]
purastd aindrasya vaivadevam labhate vaivadeva v annam annam eva
purastd dhatte tasmt purastd annam adyata aindram labhya mrutam labhate
vi vai maruto viam evsm anu badhnti
yadi kmayeta yo 'vagata so 'pa rudhyat yo 'paruddha so 'va gachatv ity
aindrasya loke vruam labheta vruasya loka aindram ||
[[6-6-5-4]]
ya evvagata so 'pa rudhyate yo 'paruddha so 'va gachati
yadi kmayeta praj muhyeyur iti pan vyatiajet praj eva mohayati
yad abhivhato 'p vruam labheta praj varuo ghyd dakiata udacam
labhate 'pavhato 'pm prajnm avaruagrhya ||
[[6-6-6-1]]
indra patniy manum ayjayat tm paryagniktm ud asjat tay manur rdhnod
yat paryagniktam ptnvatam utsjati ym eva manur ddhim rdhnot tm eva
yajamna dhnoti
yajasya v apratihitd yaja par bhavati yajam parbhavanta yajamno 'nu
par bhavati yad jyea ptnvata sasthpayati yajasya pratihityai yajam
pratitihanta yajamno 'nu prati tihati |
ia vapay ||
[[6-6-6-2]]
bhavati ania vaaytha ptnvatena pra carati trtha eva pra caraty atho etarhy
evsya ymas
tvro bhavati tva vai retasa siktasya rpi vi karoti tam eva vam patnv
api sjati so 'smai rpi vi karoti ||
[[6-6-7-1]]
ghnanati v etat soma yad abhiuvanti
yat saumyo bhavati yath mtynustara ghnanti tdg eva tat |
yad uttarrdhe v madhye v juhuyt devatbhya samada dadhyd dakirdhe
juhoty e vai pit dik svym eva dii pitn niravadayate |
udgtbhyo haranti smadavatyo vai saumyo yad eva smna chambakurvanti
tasyaiva sa ntis |
ava ||
[[6-6-7-2]]
kante pavitra vai saumya tmnam eva pavayante
ya tmna na paripayed itsu syd abhidadi ktvveketa tasmin hy tmnam
paripayaty atho tmnam eva pavayate
yo gataman syt so 'veketa yan me mana pargata yad v me apargatam |
rj somena tad vayam asmsu dhraymasti mana evtman ddhra ||
[[6-6-7-3]]
na gataman bhavati |
apa vai ttyasavane yaja krmatjnd anjnam abhy gnvaiavyarc ghtasya
yajaty agni sarv devat viur yajo devat caiva yaja ca ddhra |
Taittirya-Sahita - Searchable Text, Page 382 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
upu yajati mithunatvya
brahmavdino vadanti mitro yajasya svia yuvate varuo duria kva tarhi
yaja kva yajamno bhavatti yan maitrvaru vam labhate mitreaiva ||
[[6-6-7-4]]
yajasya svia amayati varuena duria nrtim rchati yajamnas |
yath vai lgaleno 'rvarm prabhindanty evam ksme yajam pra bhintto yan
maitrvaru vam labhate yajyaiva prabhinnya matyam anvavsyati ntyai
ytaymni v etasya chandsi ya jna chandasm ea raso yad va yan
maitrvaru vam labhate chandsy eva punar prty aytaymatvytho
chandasv eva rasa dadhti ||
[[6-6-8-1]]
dev v indriya vrya vy abhajanta
tato yad atyaiyata tad atigrhy abhavan
tad atigrhym atigrhyatvam |
yad atigrhy ghyanta indriyam eva tad vrya yajamna tman dhatte
teja gneyenendriyam aindrea brahmavarcasa sauryea |
upastambhana v etad yajasya yad atigrhy cakre phni
yat phye na ghyt prca yajam phni sa yus |
yad ukthye ||
[[6-6-8-2]]
ghyt pratyaca yajam atigrhy sa yus |
vivajiti sarvaphe grahtavy yajasya savryatvya
prajpatir devebhyo yajn vydiat
sa priys tanr apa ny adhatta
tad atigrhy abhavan
vitanus tasya yaja ity hur yasytigrhy na ghyanta iti |
apy agniome grhtavy yajasya satanutvya
devat vai sarv sadr san
t na vyvtam agachan
te dev ||
[[6-6-8-3]]
eta etn grahn apayan
tn aghata |
gneyam agnir aindram indra saurya sryas
tato vai te 'nybhir devatbhir vyvtam agachan
yasyaiva vidua ete grah ghyante vyvtam eva ppman bhrtvyea gachati |
ime lok jyotimanta samvadvry kry ity hus |
gneyensmilloke jyotir dhatta aindrentarike |
indravy hi sayujau
sauryemumilloke ||
[[6-6-8-4]]
jyotir dhatte
jyotimanto 'sm ime lok bhavanti samvadvryn enn kurute |
etn vai grahn bambvivavayasv avittm |
tbhym ime lok parca crvca ca prbhus |
yasyaiva vidua ete grah ghyante prsm ime lok parca crvca ca
bhnti ||
Taittirya-Sahita - Searchable Text, Page 383 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[6-6-9-1]]
dev vai yad yaje 'kurvata tad asur akurvata
te dev adbhye chandsi savanni sam asthpayan
tato dev abhavan parsurs |
yasyaiva viduo 'dbhyo ghyate bhavaty tman parsya bhrtvyo bhavati
yad vai dev asurn adbhyendabhnuvan tad adbhyasydbhyatvam |
ya eva veda dabhnoty eva bhrtvya nainam bhrtvyo dabhnoti ||
[[6-6-9-2]]
e vai prajpater atimoki nma tanr yad adbhyas |
upanaddhasya ghty atimuktyai |
ati ppmnam bhrtvyam mucyate ya eva veda
ghnanti v etat soma yad abhiuvanti
some hanyamne yajo hanyate yaje yajamnas |
brahmavdino vadanti
ki tad yaje yajamna kurute yena jvant suvarga lokam etti
jvagaho v ea yad adbhyas |
anabhiutasya ghti
jvantam evaina suvarga loka gamayati
vi v etad yaja chindanti yad adbhye sasthpayanti |
an api sjati yajasya satatyai ||
[[6-6-10-1]]
dev vai prabhug grahn aghata
sa etam prajpatir aum apayat
tam aghta
tena vai sa rdhnot |
yasyaiva viduo 'ur ghyata dhnoty eva
sakdabhiutasya ghti
sakd dhi sa tenrdhnot |
manas ghti
mana iva hi prajpati
prajpater ptyai |
audumbarea ghti |
rg v udumbaras |
rjam evva runddhe
catusrakti bhavati
diku ||
[[6-6-10-2]]
eva prati tihati
yo v aor yatana vedyatanavn bhavati
vmadevyam iti sma tad v asyyatanam manas gyamno ghti |
yatanavn eva bhavati
yad adhvaryur au ghan nrdhayed ubhbhy nardhyetdhvaryave ca
yajamnya ca
yad ardhayed ubhbhym dhyeta |
anavna ghti saivsyarddhis |
hirayam abhi vy aniti |
amta vai hirayam yu pra yuaivmtam abhi dhinoti
atamnam bhavati
Taittirya-Sahita - Searchable Text, Page 384 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
atyu purua atendriyas |
yuy evendriye prati tihati ||
[[6-6-11-1]]
prajpatir devebhyo yajn vydiat
sa riricno 'manyata
sa yajn oaadhendriya vryam tmnam abhi sam akkhidat
tat oay abhavat
na vai oa nma yajo 'sti
yad vva oaa stotra oaa astra tena oa
tat oaina oaitvam |
yat oa ghyata indriyam eva tad vrya yajamna tman dhatte
devebhyo vai suvargo loka ||
[[6-6-11-2]]
na prbhavat
ta eta oainam apayan
tam aghata
tato vai tebhya suvargo loka prbhavat |
yat oa ghyate suvargasya lokasybhijityai |
indro vai devnm nujvara st
sa prajpatim updhvat
tasm eta oainam pryachat
tam aghta
tato vai so 'gra devatnm pary ait |
yasyaiva vidua oa ghyate ||
[[6-6-11-3]]
agram eva samnnm pary eti
prtasavane ghti
vajro vai oa
vajra prtasavanam |
svd evaina yoner ni ghti
savanesavane 'bhi ghti
savantsavand evainam pra janayati
ttyasavane paukmasya ghyt |
vajro vai oa paavas ttyasavanam |
vajreaivsmai ttyasavant pan ava runddhe
nokthye ghyt
praj vai paava ukthni
yad ukthye ||
[[6-6-11-4]]
ghyt prajm pan asya nir dahet |
atirtre paukmasya ghyt |
vajro vai oa
vajreaivsmai pan avarudhya rtriyoparic chamayati |
apy agniome rjanyasya ghyat |
vyvtkmo hi rjanyo yajate
shna evsmai vajra ghti
sa ena vajro bhty inddhe nir v dahati |
ekavia stotram bhavati pratihityai
Taittirya-Sahita - Searchable Text, Page 385 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
harivac chasyate |
indrasya priya dhma ||
[[6-6-11-5]]
uppnoti
kanysi vai deveu chandsy sa jyysy asureu
te dev kanyas chandas jyya chando 'bhi vy aasan
tato vai te 'sur lokam avjata
yat kanyas chandas jyya chando 'bhi viasati bhrtvyasyaiva tal loka
vkte
a akary ati recayanti
a v tavas |
tn eva prti
catvri prvy ava kalpayanti ||
[[6-6-11-6]]
catupada eva pan ava runddhe dve uttare dvipada evva runddhe |
anuubham abhi sam pdayanti
vg v
tasmt prn vg uttam
samayviite srye oaina stotram upkaroti |
etasmin vai loka indro vtram ahan |
skd eva vajram bhrtvyya pra harati |
aruapiago 'vo daki |
tad vai vajrasya rpam |
samddhyai ||
[[7-1-1-1]]
prajanana jyotir agnir devatn jyotir vir chandas jhotis |
vir vco 'gnau sa tihate
virjam abhi sam padyate
tasmt taj jyotir ucyate
dvau stomau prtasavana vahato yath pra cpna ca
dvau mdhyadina savana yath caku ca rotra ca
dvau ttyasavana yath vk ca pratih ca
puruasammito v ea yajo 'sthri ||
[[7-1-1-2]]
ya kma kmayate tam etenbhy anute
sarva hy asthuribhyanute |
agniomena vai prajpati praj asjata
t agniomenaiva pary aght
tsm parightnm avataro 'ty apravata
tasynuhya reta datta
tad gardabhe ny
tsm parightnm avataro 'ty apravata
tasynuhya reta datta
tad gardabhe ny
tasmd gardabho dvirets |
atho hus |
vaaby ny amr iti
tasmd vaab dvirets |
Taittirya-Sahita - Searchable Text, Page 386 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
atho hus |
oadhu ||
[[7-1-1-3]]
ny amr iti
tasmd oadhayo 'nabhyakt rebhanti |
atho hu
prajsu ny amr iti
tasmd yamau jyete
tasmd avataro na pra jyata ttaret hi
tasmd barhiy anavakpta
sarvavedase v sahasre vvakptas |
ati hy apravata
ya eva vidvn agniomena yajate prjt praj janayati pari prajt ghti
tasmd hus |
jyehayaja iti ||
[[7-1-1-4]]
prajpatir vva jyeha
sa hy etengre 'yajata
prajpatir akmayata
pra jyeyeti
sa mukhatas trivta nir amimta
tam agnir devatnv asjyata gyatr chando rathatara sma brhmao
manuym aja panm |
tasmt te mukhys |
mukhato hy asjyanta |
uraso bhubhym pacadaa nir amimta
tam indro devatnv asjyata triup chando bhat ||
[[7-1-1-5]]
sma rjanyo manuym avi panm |
tasmt te vryvantas |
vryd dhy asjyanta
madhyata saptadaa nir amimta
ta vive dev devat anv asjyanta jagat chando vairpa sma vaiyo
manuy gva panm |
tasmt ta dys |
annadhnd dhy asjyanta
tasmd bhyso 'nyebhyas |
bhyih hi devat anv asjyanta
patta ekavia nir amimta
tam anuup chanda ||
[[7-1-1-6]]
anv asjyata vairja sma dro manuym
ava panm |
tasmt tau bhtasakrmiv ava ca dra ca
tasmc chdro yaje 'navakptas |
na hi devat anv asjyata
tasmt pdv upa jvata
patto hy asjyetm
Taittirya-Sahita - Searchable Text, Page 387 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
pr vai trivt |
ardhams pacadaa
prajpati saptadaas
traya ime loks |
asv ditya ekavias |
etasmin v ete rit etasmin pratihits |
ya eva vedaitasminn eva rayata etasmin prati tihati ||
[[7-1-2-1]]
prtasavane vai gyatrea chandas tvte stomya jyotir dadhad eti
trivt brahmavarcasena pacadaya jyotir dadhad eti
pacadaenaujas vryea saptadaya jyotir dadhad eti
saptadaena prjpatyena prajananenaikaviya jyotir dadhad eti
stoma eva tat stomya jyotir dadhad eti |
atho stoma eva stomam abhi pra ayati
yvanto vai stoms tvanta kms
tvanto loks
tvanti jyoti |
etvata eva stomn etvata kmn etvato lokn etvanti jyoty ava runddhe ||
[[7-1-3-1]]
brahmavdino vadanti
sa tvai yajeta yo 'gniomena yajamno 'tha sarvastomena yajeteti
yasya trivtam antaryanti prs tasyntaryanti
preu me 'py asad iti khalu vai yajena yajamno yajate
yasya pacadaam antaryanti vrya tasyntar yanti
vrye me 'py asad iti khalu vai yajena yajamno yajate
yasya saptadaam antaryanti ||
[[7-1-3-2]]
praj tasyntar yanti
prajym me 'py asad iti khalu vai yajena yajamno yajate
yasyaikaviam antaryanti pratih tasyntar yanti
pratihym me 'py asad iti khalu vai yajena yajamno yajate
yasya triavam antaryanty t ca tasya nakatriy ca virjam antar yanti |
tuu me 'py asan nakatriyy ca virjti ||
[[7-1-3-3]]
khalu vai yajena yajamno yajate
yasya trayastriam antaryanti devats tasyntar yanti
devatsu me 'py asad iti khalu vai yajena yajamno yajate
yo vai stomnm avamam paramat gachanta veda paramatm eva gachati
trivd vai stomnm avamas trivt paramas
ya eva veda paramatm eva gachati ||
[[7-1-4-1]]
agiraso vai sattram sata
te suvarga lokam yan
te havim ca havikc chyetm |
tv akmayetm |
suvarga lokam iyveti
tv eta dvirtram apayatm |
Taittirya-Sahita - Searchable Text, Page 388 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
tam haratm |
tenyajetm |
tato vai tau 'suvarga lokam aitm |
ya eva vidvn dvirtrea yajate suvargam eva lokam eti
tv aitm prvehngachatm uttarea ||
[[7-1-4-2]]
abhiplava prvam ahar bhavati gatir uttaram
jyotiomo 'gnioma prvam ahar bhavati tejas tenva runddhe
sarvastomo 'tirtra uttara sarvasyptyai sarvasyvaruddhyai
gyatram prvehant sma bhavati
tejo vai gyatr
gyatr brahmavarcasam |
teja eva brahmavarcasam tman dhatte
traiubham uttare |
ojo vai vrya
oja eva vryam tman dhatte
rathataram prve ||
[[7-1-4-3]]
ahant sma bhavati |
iya vai rathataram
asym eva prati tihati
bhad uttare |
asau vai bhat |
amuym eva prati tihati
tad hu
kva jagat cnuup ceti
vaikhnasam prve 'hant sma bhavati tena jagatyai naiti
oay uttare tennuubhas |
athhus |
yat samne 'rdhamse sytm anyatarasyhno vryam anu padyeteti |
amvyym prvam ahar bhavaty uttarasminn uttaram |
nnaivrdhamsayor bhavatas |
nnvrye bhavatas |
havimannidhanam prvam ahar bhavati haviknnidhanam uttaram
pratihityai ||
[[7-1-5-1]]
po v idam agre salilam st
tasmin prajpatir vyur bhtvcarat
sa imm apayat
t varho bhtvharat
t vivakarm bhtv vy
sprathata
s pthivy abhavat
tat pthivyai pthivitvam |
tasym armyat prajpati
sa devn asjata vasn rudrn dityn
te dev prajptim abruvan
pra jymah iti
so 'bravt ||
Taittirya-Sahita - Searchable Text, Page 389 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[7-1-5-2]]
yathha yums tapassky eva tapasi prajananam ichadhvam iti
tebhyo 'gnim yatanam pryachat |
etenyatanena rmyateti
te 'gninyatanenrmyan
te savatsara ek gm asjanta
t vasubhyo rudrebhya dityebhya pryachan |
et rakadhvam iti
t vasavo rudr dity arakanta
s vasubhyo rudrebhya dityebhya prjyata tri ca ||
[[7-1-5-3]]
atni trayastriata ca |
atha saiva sahasratamy abhavat
te dev prajpatim abruvan |
sahasrea no yjayeti
so 'gniomena vasn ayjayat
ta ima lokam ajayan
tac cdadu
sa ukthyena rudrn ayjayat
te 'ntarikam ajayan
tac cdadu
so 'tirtredityn ayjayat
te 'mu lokam ajayan
tac cdadus
tad antarikam ||
[[7-1-5-4]]
vyavairyata
tasmd rudr ghtuks |
anyatan hi
tasmd hu
ithila vai madhyamam ahas trirtrasya vi hi tad avairyateti
traiubham madhyamasyhna jyam bhavati
saynni sktni asati
oaina asati |
ahno dhty aithilambhvya
tasmt trirtrasygnioma eva prathamam aha syd athokthyo 'thtirtras |
e lokn vidhtyai
tritri atny ancnham avyavachinnni dadti ||
[[7-1-5-5]]
e loknm anu satatyai
daata na vi chindyt |
virja ned vichinadnti |
atha y sahasratamy st tasym indra ca viu ca vyyachetm |
sa indro 'manyata |
anay v ida viu sahasra varkyata iti
tasym akalpetm |
dvibhga indras ttye vius
tad v ebhyancyate |
Taittirya-Sahita - Searchable Text, Page 390 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
ubh jigyathur iti
t v etm achvka ||
[[7-1-5-6]]
eva asati |
atha y sahasratam s hotre deyeti
hotra v abhyatiricyate
yad atiricyate hotnptasypayit |
athhus |
unnetre deyeti |
atirikt v e sahasrasya |
atirikta unnetartvijm
athhu
sarvebhya sadasyebhyo deyeti |
athhus |
udkty s vaa cared iti |
athhus |
brahmae cgndhe ca deyeti ||
[[7-1-5-7]]
dvibhgam brahmae ttyam agndhe |
aindro vai brahm vaiavo 'gndh |
yathaiva tv akalpetm iti |
athhus |
y kaly bahurp s deyeti |
athhus |
y dvirpobhayataen s deyeti sahasrasya parightyai
tad v etat sahasrasyyanam |
sahasra stotry
sahasra daki
sahasrasammita suvargo loka
suvargasya lokasybhijityai ||
[[7-1-6-1]]
somo vai sahasram avindat
tam indro 'nv avindat
tau yamo nygachat
tv abravt |
astu me 'trpti |
astu h3 ity abrtm |
sa yama ekasy vryam pary apayat |
iya v asya sahasrasya vryam bibhartti tv abravd iyam mamstv etad yuvayor
iti
tv abrtm |
sarve v etad etasy vryam ||
[[7-1-6-2]]
pari paymo 'am harmah iti
tasym aam haranta
tm apsu prveayan |
somyodehti
s rohi pigalaikahyan rpa ktv trayastriat ca tribhi ca atai sahodait |
Taittirya-Sahita - Searchable Text, Page 391 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
tasmd rohiy pigalayaikahyany soma kryt |
ya eva vidvn rohiy pigalayaikahyany soma krti trayastriat caivsya
tribhi ca ||
[[7-1-6-3]]
atai soma krto bhavati
sukrtena yajate
tm apsu prveayan |
indryodehti
s rohi lakma pahauh vrtraghn rpa ktv trayastriat ca tribhi ca
atai sahodait
tasmd rohi lakmam pahauh vrtraghn dadyt |
ya eva vidvn rohi lakmam pahauh vrtraghn dadti trayastriac
caivsya tri ca atni s datt ||
[[7-1-6-4]]
bhavati
tm apsu prveayan
yamyodehti
s jarat mrkh tajjaghany rpa ktv trayastriat ca tribhi ca atai
sahodait
tasmj jaratm mrkh tajjaghanym anustara kurvta
ya eva vidv jaratm mrkh tajjaghanym anustara kurute trayastriac
caivsya tri ca atni smumilloke bhavati
vg eva sahasratam
tasmt ||
[[7-1-6-5]]
varo deya
s hi vara
sahasram asya s datt bhavati
tasmd varo na pratighya
s hi vara
sahasram asya pratightam bhavati |
iya vara iti bryt |
athnym bryt |
iyam mameti
tathsya tat sahasram apratightam bhavati |
ubhayataen syt
tad hus |
anyataen syt sahasram parastd etam iti
yaiva vara ||
[[7-1-6-6]]
kaly rpasamddh s syt
s hi vara
samddhyai
tm uttaregndhram paryyhavanyasynte droakalaam ava ghrpayet |
jighra kalaam mahy urudhr payasvaty tv viantv indava samudram iva
sindhava
s m sahasra bhaja prajay paubhi saha punar m viatd rayir iti
prajayaivainam paubh rayy sam ||
Taittirya-Sahita - Searchable Text, Page 392 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[7-1-6-7]]
ardhayati
prajvn paumn rayimn bhavati ya eva veda
tay sahgndhram paretya purastt pratcy tihanty juhuyt |
ubh jigyathur na par jayethe na par jigye katara canaino |
indra ca vio yad apaspdheth tredh sahasra vi tad airayethm iti
tredhvibhakta vai trirtre sahasram |
shasrm evain karoti
sahasrasyaivainm mtr ||
[[7-1-6-8]]
karoti
rpi juhoti
rpair evain sam ardhayati
tasy upotthya karam japet |
ie rante 'dite sarasvati priye preyasi mahi viruty etni te aghniye nmni
suktam m deveu brtd iti
devebhya evainam vedayati |
anv ena dev budhyante ||
[[7-1-7-1]]
sahasratamy vai yajamna suvarga lokam eti
saina suvarga loka gamayati
s m suvarga loka gamayety ha
suvargam evaina loka gamayati
s m jyotimanta loka gamayety ha
jyotimantam evaina loka gamayati
s m sarvn puyllokn gamayety ha
sarvn evainam puyllokn gamayati
s ||
[[7-1-7-2]]
m pratih gamaya prajay paubhi saha punar m viatd rayir iti
prajayaivainam paubh rayym prati hpayati
prajvn paumn rayimn bhavati ya eva veda
tm agndhe v brahmae v hotre vodgtre vdhvaryave v dadyt
sahasram asya s datt bhavati
sahasram asya pratightam bhavati yas tm avidvn ||
[[7-1-7-3]]
pratighti
tm prati ghyt |
eksi na sahasram
ek tv bhtm prati ghmi na sahasram
ek m bht via m sahasram iti |
ekm evainm bhtm prati ghti na sahasra ya eva veda
syonsi suad suev syon m via suad m via suev m via ||
[[7-1-7-4]]
ity ha
syonaivaina suad suev bhtv viati naina hinasti
Taittirya-Sahita - Searchable Text, Page 393 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
brahmavdino vadanti
sahasra sahasratamy anv et3 sahasratam sahasr3m iti
yat prcm utsjet sahasra sahasratamy anv iyt
tat sahasram aprajtram |
suvarga loka na pra jnyt
pratcm ut sjati
t sahasram anu paryvartate
s prajnat
suvarga eti
yajamnam abhy ut sjati
kipre sahasram pra jyate |
uttam nyate pratham devn gachati ||
[[7-1-8-1]]
atrir adadd aurvya prajm putrakmya
sa riricno 'manyata nirvrya ithilo ytaym
sa eta catrtram apayat
tam harat
tenyajata
tato vai tasya catvro vr jyanta suhot sdgt svadhvaryu susabheyas |
ya eva vidv catrtrea yajata sya catvro vr jyante suhot sdgt
svadhvaryu susabheyas |
ye caturvi pavamn brahmavarcasa tat ||
[[7-1-8-2]]
ya udyanta stom r s |
atri raddhdeva yajamna catvri vryi nopnaman teja indriyam
brahmavarcasam anndyam |
sa et catura catuomnt somn apayat
tn harat tair ayajata
teja eva prathamenvrunddhendriya dvityena brahmavarcasa
ttyennndya caturthena
ya eva vidv catura catuomnt somn harati tair yajate teja eva
prathamenva runddha indriya dvityena brahmavarcasa ttyennndya
caturthena
ym evtrir ddhim rdhnot tm eva yajamn dhnoti ||
[[7-1-9-1]]
jamadagni puikma catrtreyajata
sa etn po apuyat
tasmt palitau jmadagniyau na sa jnte
etn eva pon puyati ya eva vidv catrtrea yajate
puroinya upasado bhavanti
paavo vai puroa
pan evva runddhe |
anna vai puroas |
annam evva runddhe |
annda paumn bhavati ya eva vidv catrtrea yajate ||
[[7-1-10-1]]
savatsaro v idam eka st
so 'kmayata |
Taittirya-Sahita - Searchable Text, Page 394 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
tnt sjeyeti
sa etam pacartram apayat
tam harat tenyajata
tato vai sa tn asjata
ya eva vidvn pacartrea yajate praiva jyate
ta tava s na vyvartanta
ta etam pacartram apayan
tam haran
tenyajanta
tato vai te vyvartanta ||
[[7-1-10-2]]
ya eva vidvn pacartrea yajate vi ppman bhrtvye vartate
srvaseni auceyo 'kmayata
paumnt sym iti
sa etam pacartram harat
tenyajata
tato vai sa sahasram pan prpnot |
ya eva vidvn pacartrea yajate pra sahasram pan pnoti
babara prvhair akmayata
vca pravadit sym iti
sa etam pacartram ||
[[7-1-10-3]]
aharat
tenyajata
tato vai sa vca pravaditbhavat |
ya eva vidvn pacartrea yajate pravaditaiva vco bhavati |
atho ena vcas patir ity hus |
anpta catrtro 'tirikta artro 'tha v ea samprati yajo yat pacartras |
ya eva vidvn pacartrea yajate sampraty eva yajena yajate
pacartro bhavati
paca v tava savatsara ||
[[7-1-10-4]]
tuv eva samvatsare prati tihati |
atho packar pakti
pkto yajas |
yajam evva runddhe
trivd agniomo bhavati
teja evva runddhe
pacadao bhavati |
indriyam evva runddhe
saptadao bhavati |
anndyasyvaruddhyai |
atho praiva tena jyate
pacavio 'gniomo bhavati prajpater ptyai
mahvratavn anndyasyvaruddhyai
vivajit sarvapho 'tirtro bhavati
sarvasybhijityai ||
[[7-1-11-1]]
Taittirya-Sahita - Searchable Text, Page 395 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
devasya tv savitu prasave 'vinor bhubhym po hastbhym dade |
imm agbhan raanm tasya prva yui vidatheu kavy | tay dev sutam
babhvur tasya smant saram rapant ||
abhidh asi bhuvanam asi yantsi dhartsi so 'gni vaivnara saprathasa
gacha svhkta
pthivy yant r yantsi yamano dhartsi dharua
kyai tv kemya tv rayyai tv poya tv
pthivyai tvntarikya tv dive tv
sate tvsate tvdbhyas tvauadhbhyas tv vivebhyas tv bhtebhya ||
[[7-1-12-1]]
vibhr mtr prabh pitrvo 'si hayo 'sy atyo 'si naro 'sy arvsi saptir asi vjy asi
vsi nma asi yayur nmsy ditynm patvnv ihi |
agnaye svh svhendrgnibhy svh prajpataye svh vivebhyo devebhya
svh sarvbhyo devetbhyas |
iha dhti svheha vidhti svheha ranti svheha ramati svh
bhr asi bhuve tv bhavyya tv bhaviyate tv vivebhyas tv bhtebhyas |
dev pl eta devebhyo 'vam medhya prokita gopyata ||
[[7-1-13-1]]
yanya svh
pryaya svh |
uddrvya svh |
uddrutya svh
krya svh
ktya svh
palyitya svh |
palyitya svh |
valgate svh
parvalgate svh |
yate svh
prayate svh
sarvasmai svh ||
[[7-1-14-1]]
agnaye svh
somya svh
vyave svh |
apm modya svh
savitre svh
sarasvatyai svh |
indrya svh
bhaspataye svh
mitrya svh
varuya svh
sarvasmai svh ||
[[7-1-15-1]]
pthivyai svh |
antarikya svh
dive svh
sryya svh
Taittirya-Sahita - Searchable Text, Page 396 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
candramase svh
nakatrebhya svh
prcyai die svh
dakiyai die svh
pratcyai die svh |
udcyai die svh |
rdhvyai die svh
digbhya svh |
avntaradibhya svh
sambhya svh
aradbhya svh |
ahortrebhya svh |
ardhamsebhya svh
msebhya svh |
tubhya svh
savatsarya svh
sarvasmai svh ||
[[7-1-16-1]]
agnaye svh
somya svh
savitre svh
sarasvatyai svh
pe svh
bhaspataye svh |
apm modya svh
vyave svh
mitrya svh
varuya svh
sarvasmai svh ||
[[7-1-17-1]]
pthivyai svh |
antarikya svh
dive svh |
agnaye svh
somya svh
sryya svh
candramase svh |
ahne svh
rtriyai svh |
jave svh
sdhave svh
sukityai svh
kudhe svh |
itimne svh
rogya svh
himya svh
tya svh |
tapya svh |
arayya svh
suvargya svh
Taittirya-Sahita - Searchable Text, Page 397 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
lokya svh
sarvasmai svh ||
[[7-1-18-1]]
bhuvo devn karmapasartasya pathysi vasubhir devebhir devatay gyatrea
tv chandas yunajmi vasantena tvartun havi dkaymi
rudrebhir devebhir devatay traiubhena tv chandas yunajmi grmea tvartun
havi dkaymi |
dityebhir devebhir devatay jgatena tv chandas yunajmi varbhir tvartun
havi dkaymi
vivebhir devebhir devataynuubhena tv chandas yunajmi ||
[[7-1-18-2]]
arad tvartun havi dkaymi |
agirobhir devebhir devatay pktena tv chandas yunajmi hemantaiirbhy
tvartun havi dkaymi |
ha dkm aruham tasya patn gyatrea chandas brahma carta satye
'dh satyam te 'dhm ||
mahm u
sutrmam
iha dhti svh |
iha vidhti svh |
iha ranti svh |
iha ramati svh ||
[[7-1-19-1]]
krya svh |
ktya svh
krandate svh |
avakrandate svh
prothate svh
praprothate svh
gandhya svha
ghrtya svh
prya svh
vynya svh |
apnya svh
sadyamnya svh
saditya svh
victyamnya svh
victtya svh
palyiyamya svh
palyitya svh |
uparasyate svh |
uparatya svh
nivekyate svh
niviamnya svh
niviya svh
niatsyate svh
nidate svh
niaya svh ||
Taittirya-Sahita - Searchable Text, Page 398 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[7-1-19-2]]
siyate svh |
snya svh |
sitya svh
nipatsyate svh
nipadyamnya svh
nipannya svh
ayiyate svh
aynya svh
ayitya svh
sammliyate svh
sammlate svh
sammlitya svh
svapsyate svh
svapate svh
suptya svh
prabhotsyate svh
prabudhyamnya svh
prabuddhya svh
jgariyate svh
jgrate svh
jgaritya svh
uramya svh
vate svh
rutya svh
vkiyate svh ||
[[7-1-19-3]]
vkamya svh
vkitya svh
sahsyate svh
smjihnya svh |
ujjihnya svh
vivartsyate svh
vivartamnya svh
vivttya svh |
utthsyate svh |
uttihate svh |
utthitya svh
vidhaviyate svh
vidhnvnya svh
vidhtya svh |
utkrasyate svh |
utkrmate svh |
utkrntya svh
cakramiyate svh
cakramyamya svh
cakramitya svh
kayiyate svh
kayamnya svh
kayitya svh
nikaiyate svh
Taittirya-Sahita - Searchable Text, Page 399 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
nikaamya svh
nikaitya svh
yad atti tasmai svh
yat pibati tasmai svh
yan mehati tasmai svh
yac chakt karoti tasmai svh
retase svh
prajbhya svh
prajananya svh
sarvasmai svh ||
[[7-1-20-1]]
agnaye svh vyave svh sryya svh |
tam asy tasyartam asi satyam asi satyasya satyam asi |
tasya panth asi devn chymtasya nma tat satya yat tvam prajpatir asi |
adhi yad asmin vjinva ubha spardhante diva sryea vio 'po vna pavate
kavyan pau na gop irya parijm ||
[[7-2-1-1]]
sdhy vai dev suvargakm eta artram apayan
tam haran
tenyajanta
tato vai te suvarga lokam yan
ya eva vidvsa artram sate suvargam eva loka yanti
devasattra vai artra
pratyaka hy etni phni
ya eva vidvsa artram sate skd eva devat abhyrohanti
artro bhavati
a v tava
phni ||
[[7-2-1-2]]
phair evartn anvrohanty tubhi savatsaram |
te savatsara eva prati tihanti
bhadrathatarbhy yanti |
iya vva rathataram asau bhat |
bhym eva yanti |
atho anayor eva prati tihanti |
ete vai yajasyjasyan srut
tbhym eva suvarga loka yanti
trivd agniomo bhavati
teja evva rundhate
pacadao bhavati |
indriyam evva rundhate
saptadaa ||
[[7-2-1-3]]
bhavati |
anndyasyvaruddhyai |
atho praiva tena jyante |
ekavio bhavati pratihityai |
atho rucam evtman dadhate
Taittirya-Sahita - Searchable Text, Page 400 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
triavo bhavati vijityai
trayastrio bhavati
pratihityai
sadohavirdhnina etena artrea yajeran |
vatth havirdhna cgndhra ca bhavatas
tad dhi suvargyam |
cakrvat bhavata
suvargasya lokasya samayai |
ulkhalabudhno ypo bhavati
pratihityai
prco ynti
pr iva hi suvarga ||
[[7-2-1-4]]
loka
sarasvaty ynti |
ea vai devayna panths
tam evnvrohanti |
kroanto ynti |
avartim evnyasmin pratiajya pratih gachanti
yad daa ata kurvanty athaikam utthnam |
atyu purua atendriyas |
yuy evendriye prati tihanti
yad ata sahasra kurvanty athaikam utthnam |
sahasrasammito v asau lokas |
amum eva lokam abhi jayanti
yadaim pramyeta yad v jyerann athaikam utthnam |
tad dhi trtham ||
[[7-2-2-1]]
kusurubinda auddlakir akmayata
paumnt sym iti
sa eta saptartram harat
tenyajata
tena vai sa yvanto grmy paavas tn avrunddha
ya eva vidvnt saptartrea yajate yvanta eva grmy paavas tn evva
runddhe
saptartro bhavati
sapta grmy paava saptray sapta chandsi |
ubhayasyvaruddhyai
trivd agniomo bhavati
teja ||
[[7-2-2-2]]
evva runddhe
pacadao bhavati |
indriyam evva runddhe
saptadao bhavati |
anndyasyvaruddhyai |
atho praiva tena jyate |
ekavio bhavati
pratihityai |
Taittirya-Sahita - Searchable Text, Page 401 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
atho rucam evtman dhatte
triavo bhavati
vijityai
pacavio 'gniomo bhavati prajpater ptyai
mahvratavn anndyasyvaruddhyai
vivajit sarvapho 'tirtro bhavati
sarvasybhijityai
yat pratyakam prvev ahasu phny upeyu pratyakam ||
[[7-2-2-3]]
vivajiti yath dugdhm upasdaty evam uttamam aha syt |
naikartra cana syt |
bhadrathantare prvev ahaspa yanti |
iya vva rathataram asau bhat |
bhym eva na yanty atho anayor eva prati tihanti
yat pratyaka vivajiti phny upayanti yath pratt duhe tdg eva tat ||
[[7-2-3-1]]
bhaspatir akmayata
brahmavarcas sym iti
sa etam aartram apayat
tam harat
tenyajata
tato vai sa brahmavarcasy abhavat |
ya eva vidvn aartrea yajate brahmavarcasy eva bhavati |
aartro bhavati |
akar gyatr
gyatr brahmavarcasam |
gyatriyaiva brahmavarcasam ava runddhe |
aartro bhavati
catarso vai dias |
catarso 'vntaradis |
digbhya eva brahmavarcasam ava runddhe ||
[[7-2-3-2]]
trivd agniomo bhavati
teja evva runddhe
pacadao bhavati |
indriyam evva runddhe
saptadao bhavaty anndyasyvaruddhyai |
atho praiva tena jyate |
ekavio bhavati
pratihityai |
atho rucam evtman dhatte
triavo bhavati
vijityai
trayastrio bhavati
pratihityai
pacavio 'gniomo bhavati prajpater ptyai
mahvratavn anndyasyvaruddhyai
vivajit sarvapho 'tirtro bhavati
sarvasybhijityai ||
Taittirya-Sahita - Searchable Text, Page 402 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[7-2-4-1]]
prajpati praj asjata
t s kudha ny yan |
sa eta navartram apayat
tam harat
tenyajata
tato vai prajbhyo 'kalpata
yarhi praj kudha nigacheyus tarhi navartrea yajeta |
ime hi v ets lok akpt athait kudha ni gachanti |
imn evbhyo lokn kalpayati
tn kalpamnn prajbhyo 'nu kalpate
kalpante ||
[[7-2-4-2]]
asm ime lok rjam prajsu dadhti
trirtreaivema loka kalpayati trirttrentarika trirtremu lokam |
yath gue guam anvasyaty evam eva tal loke lokam anv asyati dhty
aithilambhvya
jyotir gaur yur iti jt stom bhavanti |
iya vva jyotir antarika gaur asv yus |
ev eva lokeu prati tihanti
jtra prajn ||
[[7-2-4-3]]
gachati
navartro bhavati |
abhiprvam evsmin tejo dadhti
yo jyogmayv syt sa navartrea yajeta
pr hi v etasydhts |
athaitasya jyog mayati prn evsmin ddhras |
ata yadtsur bhavati jvaty eva ||
[[7-2-5-1]]
prajpatir akmayata
pra jyeyeti
sa eta daahotram apayat
tam ajuhot
tena daartram asjata
tena daartrea prjyata
daartrya dkiyamo daahotra juhuyt |
daahotraiva daartra sjata
tena daartrea pra jyate
vairjo v ea yajo yad daartras |
ya eva vidvn daartrea yajate virjam eva gachati
prjpatyo v ea yajo yad daartra ||
[[7-2-5-2]]
ya eva vidvn daartrea yajate praiva jyate |
indro vai sad devatbhir st
sa na vyvtam agachat
sa prajpatim updhvat
Taittirya-Sahita - Searchable Text, Page 403 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
tasm eta daartram pryachat
tam harat
tenyajata
tato vai so 'nybhir devatbhir vyvtam agachat |
ya eva vidvn daartrea yajate vyvtam eva ppman bhrtvyea gachati
trikakud vai ||
[[7-2-5-3]]
ea yajo yad daartra
kakut pacadaa kakud ekavia kakut trayastrias |
ya eva vidvn daartrea yajate trikakud eva samnnm bhavati
yajmana pacadao yajamna ekavio yajamnas trayastria pura itars |
abhicaryamo daartrea yajeta
devapur eva pary hate
tasya na kuta canopvydho bhavati
nainam abhicarant stute
devsur sayatt san
te dev et ||
[[7-2-5-4]]
devapur apayan yad daartras
t pary auhanta
te na kuta canopvydho 'bhavat
tato dev abhavan parsurs |
yo bhrtvyavnt syt sa daartrea yajeta
devapur eva pary hate
tasya na kuta canopvydho bhavati
bhavaty tman parsya bhrtvyo bhavati
stoma stomasyopastir bhavati
bhrtvyam evopasti kurute
jmi vai ||
[[7-2-5-5]]
etat kurvanti yaj jyysa stomam upetya kanysam upayanti
yad agniomasmny avastc ca parastc ca bhavanty ajmitvya
trivd agniomo 'gniud gneyu bhavati
teja evva runddhe
pacadaa ukthya aindru |
indriyam evva runddhe
trivd agniomo vaivadevu
puim evva runddhe
saptadao 'gnioma prjpatysu tvrasomas |
anndyasyvaruddhyai |
atho praiva teha jyate ||
[[7-2-5-6]]
ekavia ukthya sauru pratihiyai |
atho rucam evtman dhatte
saptadao 'gnioma prjpatyspahavyas |
upahavam eva gachati
triavv agniomv abhita aindru
vijityai
Taittirya-Sahita - Searchable Text, Page 404 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
trayastria ukthyo vaivadevu
pratihityai
vivajit sarvapho 'tirtro bhavati
sarvasybhijityai ||
[[7-2-6-1]]
tavo vai prajkm praj nvindanta
te 'kmayanta
praj sjemahi prajm ava rundhmahi praj vindemahi prajvanta symeti
ta etam ekdaartram apayan
tam haran
tenyajanta
tato vai te prajm asjanta prajm avrundhata prajm avindanta prajvanto
'bhavan
ta tavo 'bhavan
tad rtavnm rtavatvam
tn v ete putrs
tasmt ||
[[7-2-6-2]]
rtav ucyante
ya eva vidvsa ekdaartram sate prajm eva sjante prajm ava rundhate
praj vindante prajvanto bhavanti
jyotir atirtro bhavati
jyotir eva purastd dadhate
suvargasya lokasynukhytyai
phya aaho bhavati
a v tava a phni
phair evartn anvrohanty tubhi savatsaram |
te savatsara eva prati tihanti
caturvio bhavati
caturviatyakar gyatr ||
[[7-2-6-3]]
gyatram brahmavarcasam |
gyatriym eva brahmavarcase prati tihanti
catucatvrio bhavati
catucatvriadakar
indriya
triubhy evendriye prati tihanti |
acatvrio bhavati |
acatvriadakar jagat
jgat paavas |
jagatym eva pauu prati tihanti |
ekdaartro bhavati
paca v tava rtav paca |
tuv evrtaveu savatsare pratihya prajm ava rundhate |
atirtrv abhito bhavata
prajyati parightyai ||
[[7-2-7-1]]
aindravyavgrn ghyd ya kmayeta
Taittirya-Sahita - Searchable Text, Page 405 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
yathprvam praj kalperann iti
yajasya vai kptim anu praj kalpante yajasykptim anu na kalpante
yathprvam eva praj kalpayati
na jyysa kanyn ati krmati |
aindravyavgrn ghyd mayvina
prena v ea vy dhyate yasymayati
pra aindravyava
prenaivaina sam ardhayati
maitrvarugrn ghran ye dkitnm pramyeta ||
[[7-2-7-2]]
prpnbhy v ete vy dhyante ye dkitnm pramyate
prpnau mitrvaruau
prpnv eva mukhata pari harante |
vingrn ghtnujvaras |
avinau vai devnm nujvarau pacevgram pary aitm
avinv etasy devat ya nujvaras
tv evainam agram pari ayata
ukrgrn ghta gatar pratihkmas |
asau v ditya ukra eo 'ntas |
antam manuya ||
[[7-2-7-3]]
riyai gattv ni vartate |
antd evntam rabhate
na tata ppyn bhavati
manthyagrn ghtbhicaran |
rtaptra v etad yan manthiptram
mtyunaivaina grhayati
tjag rtim rchati |
grayagrn ghta yasya pit pitmaha puya syd atha tan na prpnuyt |
vc v ea indriyea vy dhyate yasya pit pitmaha puya ||
[[7-2-7-4]]
bhavaty atha tan na prpnoti |
ura ivaitad yajasya vg iva yad grayaas |
vcaivainam indriyea sam ardhayati
na tata ppyn bhavati |
ukthygrn ghtbhicaryama
sarve v etat ptrm indriya yad ukthyaptram |
sarveaivainam indriyeti pra yukte
sarasvaty abhi no nei vasya iti puroruca kuryt |
vg vai ||
[[7-2-7-5]]
sarasvat vcaivainam ati pra yukte
m tvat ketry arani ganmety ha
mtyor vai ketry arani
tenaiva mtyo ketri na gachati
prn grahn ghyd mayvina
prn v etasya ug chati yasymayati
pr grah
Taittirya-Sahita - Searchable Text, Page 406 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
prn evsya uco mucati |
uta yadtsur bhavati jvaty eva
prn grahn ghyd yarhi parjanyo na varet
prn v etarhi prajn ug chati yarhi parjanyo na varat
pr grah
prn eva prajn uco mucati
tjak pra varati ||
[[7-2-8-1]]
gyatro v aindravyavas |
gyatram pryayam ahar |
tasmt pryaye 'hann aindravyavo ghyate
sva evainam yatane ghti
traiubho vai ukras
traiubham dvityam ahar |
tasmd dvitye 'ha chukro ghyate
sva evainam yatane ghti
jgato v grayaas |
jgata ttyam ahar |
tasmt ttye 'hann grayao ghyate
sva evainam yatane ghti |
etad vai ||
[[7-2-8-2]]
yajam pad yac chandsy pnoti
yad grayaa vo ghyate yatraiva yajam adan tata evainam puna pra yukte
jaganmukho vai dvityas trirtras |
jgata grayaas |
yac caturthe 'hann grayao ghyate sva evainam yatane ghti |
atho svam eva chando 'nu paryvartante
rthataro v aindravyavas |
rthataram pacamam ahar |
tasmt pacame 'han ||
[[7-2-8-3]]
aindravyavo ghyate
sva evainam yatane ghti
brhato vai ukras |
brhata aham ahar |
tasmt ahe 'ha chukro ghyate
sva evainam yatane ghti |
etad vai dvitya yajam pad yac chandsy pnoti
yac chukra vo ghyate yatraiva yajam adan tata evainam puna pra yukte
triumukho vai ttyas trirtras
traiubha ||
[[7-2-8-4]]
ukras |
yat saptame 'ha chukro ghyate sva evainam yatane ghti |
atho svam eva chando 'nu paryvartante
vg v grayaas |
vg aamam ahar |
Taittirya-Sahita - Searchable Text, Page 407 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
tasmd aame 'hann grayao ghyate
sva evainam yatane ghti
pro v aindravyava
pro navamam ahar |
tasmn navame 'hann aindravyavo ghyate
sva evainam yatane ghti |
etat ||
[[7-2-8-5]]
vai tritya yajam pad yac chandsy pnoti
yad aindravyava vo ghyate yatraiva yajam adan tata evainam puna pra
yukte |
atho svam eva chando 'nu paryvartante
patho v ete dhy apathena yanti ye 'nyenaindravyavt pratipadyante |
anta khalu v ea yajasya yad daamam ahar
daame 'hann aindravyavo ghyate
yajasya ||
[[7-2-8-6]]
evnta gatvpatht panthm api yanti |
atho yath vahyas pratisra vahanti tdg eva tat |
chandsy anyo'nyasya lokam abhya adhyyan
tny etenaiva dev vy avhayan |
aindravyavasya v etad yatana yac caturtham ahar |
tasminn grayao ghyate
tasmd grayaasyyatane navame 'hann aindravyavo ghyate
ukrasya v etad yatana yat pacamam ||
[[7-2-8-7]]
ahar |
tasminn aindravyavo ghyate
tasmd aindravyavasyyatane saptame 'ha chukro ghyate |
grayaasya v etad yatana yat aham ahar |
tasmai chukro ghyate
tasmc chukrasyyatane 'ame 'hann grayao ghyate
chandsy eva tad vi vhayati
pra vasyaso vivham pnoti ya eva veda |
atho devatbhya eva yaje savida dadhti
tasmd idam anyo'nyasmai dadhti ||
[[7-2-9-1]]
prajpatir akmayata
pra jyeyeti
sa eta dvdaartram apayat
tam harat
tenyajata
tato vai sa prjyata
ya kmayeta
pra jyeyeti
sa dvdaartrea yajeta
praiva jyate
brahmavdino vadanti |
Taittirya-Sahita - Searchable Text, Page 408 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
agniomaprya yaj atha kasmd atirtra prva pra yujyata iti
caku v ete yajasya yad atirtrau kannike agniomau
yat ||
[[7-2-9-2]]
agnioma prvam prayujran bahirdh kannike dadhyus
tasmd atirtra prva pra yujyate
caku eva yaje dhitv madhyata kannike prati dadhati
yo vai gyatr jyotipak veda jyoti bhs suvarga lokam eti
yv agniomau tau pakau
ye 'ntare 'v ukthy sa tm |
e vai gyatr jyotipak
ya eva veda jyoti bhs suvarga lokam ||
[[7-2-9-3]]
eti
prajpatir v ea dvdaadh vihito yad dvdaartras |
yv atirtrau tau pakau
ye 'ntare 'v ukthy sa tm
prajpatir vvaia sant sad dha vai sattrea spoti
pr vai sat
prn eva spoti
sarvs v ete prajnm prair sate ye sattram sate
tasmt pchanti
kim ete sattria iti
priya prajnm utthito bhavati ya eva veda ||
[[7-2-10-1]]
na v eo 'nyatovaivnara suvargya lokya prbhavat |
rdhvo ha v ea tata st
te dev eta vaivnaram pary auhant suvargasya lokasya prabhtyai |
tavo v etena prajpatim ayjayan
tev rdhnod adhi tat |
dhnoti ha v tviku ya eva vidvn dvdahena yajate
te 'sminn aichanta
sa rasam aha vasantya pryachat ||
[[7-2-10-2]]
yava grmyauadhr varbhyo vrh charade matilau hemantaiirbhym |
tenendram prajpatir ayjayat
tato v indra indro 'bhavat
tasmd hus |
nujvarasya yaja iti
sa hy etengre 'yajata |
ea ha vai kuapam atti ya sattre pratighti puruakuapam avakuapam |
gaur v annam |
yena ptrennam bibhrati yat tan na nirenijati tato 'dhi ||
[[7-2-10-3]]
mala jyate |
eka eva yajeta |
eko hi prajpatir rdhnot |
Taittirya-Sahita - Searchable Text, Page 409 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
dvdaa rtrr dkita syt |
dvdaa ms savatsara
savatsara prajpati
prajpatir
ea ha tvai jyate yas tapaso 'dhi jyate
caturdh v ets tisrastisro rtrayo yad dvdao 'pasadas |
y pratham yaja tbhi sam bharati
y dvity yaja tbhir rabhate ||
[[7-2-10-4]]
ys tty ptri tbhir nir enikte
y caturthr api tbhir tmnam antarata undhate
yo v asya paum atti msa so 'tti
ya puroam matika
ya parivpam pura
ya jyam majjna
ya soma sveda sas |
api ha v asya ray nipada prati ghti yo dvdahe pratighti
tasmd dvdahena na yjyam ppmano vyvttyai ||
[[7-2-11-1]]
ekasmai svh
dvbhy svh
tribhya svh
caturbhya svh
pacabhya svh
abhya svh
saptabhya svh |
abhya svh
navabhya svh
daabhya svh |
ekdaabhya svh
dvdaabhya svh
trayodaabhya svh
caturdaabhya svh
pacadaabhya svh
oaabhya svh
saptadaabhya svh |
adaabhya svh |
ekn na viatyai svh
navaviatyai svh |
ekn na catvriate svh
navacatvriate svh |
ekn na ayai svh
navaayai svh |
ekn ntyai svh
navtyai svh |
ekn na atya svh
atya svh
dvbhy atbhy svh
sarvasmai svh ||
Taittirya-Sahita - Searchable Text, Page 410 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[7-2-12-1]]
ekasmai svh
tribhya svh
pacabhya svh
saptabhya svh
navabhya svh |
ekdaabhya svh
trayodsabhya svh
pacadaabhya svh
saptadaabhya svh |
ekn na viatyai svh
navavisatyai svh |
ekn na catvriate svh
navacatvriate svh |
ekn na ayai svh
navaayai svh |
ekn ntyai svh
navtyai svh |
ekn na atya svh
atya svh
sarvasmai svh ||
[[7-2-13-1]]
dvbhy svh
caturbhya svh
abhya svh |
abhya svh
daabhya svh
dvdaabhya svh
caturdaabhya svh
oaabhya svh |
adaabhya svh
viatyai svh |
anavatyai svh
atya svh
sarvasmai svh ||
[[7-2-14-1]]
tribhya svh
pacabhya svh
saptabhya svh
navabhya svh |
ekdaabhya svh
trayodsabhya svh
pacadaabhya svh
saptadaabhya svh |
ekn na viatyai svh
navavisatyai svh |
ekn na catvriate svh
navacatvriate svh |
ekn na ayai svh
navaayai svh |
Taittirya-Sahita - Searchable Text, Page 411 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
ekn ntyai svh
navtyai svh |
ekn na atya svh
atya svh
sarvasmai svh ||
[[7-2-15-1]]
caturbhya svh |
abhya svh
dvdaabhya svh
oaabhya svh
viatyai svh
aavatyai svh
atya svh
sarvasmai svh ||
[[7-2-16-1]]
pacabhya svh
daabhya svh
pacadaabhya svh
viatyai svh
pacanavatyai svh
atya svh
sarvasmai svh ||
[[7-2-17-1]]
daabhya svh
viatyai svh
triate svh
catvriate svh
pacate svh
ayai svh
saptatyai svh |
atyai svh
navatyai svh
atya svh
sarvasmai svh ||
[[7-2-18-1]]
viatyai svh
catvriate svh
ayai svh |
atyai svh
atya svh
sarvasmai svh ||
[[7-2-19-1]]
pacate svh
atya svh
dvbhy atbhy svh
tribhya atebhya svh
caturbhya atebhya svh
Taittirya-Sahita - Searchable Text, Page 412 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
pacabhya atebhya svh
abhya atebhya svh
saptabhya atebhya svh |
abhya atebhya svh
navabhya atebhya svh
sahasrya svh
sarvasmai svh ||
[[7-2-20-1]]
atya svh
sahasrya svh |
ayutya svh
niyutya svh
prayutya svh |
arbudya svh
nyarbudya svh
samudrya svh
madhyya svh |
antya svh
parrdhya svh |
uase svh
vyuyai svh |
udeyate svh |
udyate svh |
uditya svh
suvargya svh
lokya svh
sarvasmai svh ||
[[7-3-1-1]]
prajava v etena yanti yad daamam ahar |
ppvahya v etena bhavanti yad daamam ahar
yo vai prajava yatm apathena pratipadyate ya sthu hanti yo bhrea nyeti sa
hyate
sa yo vai daame 'hann avivkya upahanyate sa hyate
tasmai ya upahatya vyha tam evnvrabhya sam anute |
atha yo vyha sa ||
[[7-3-1-2]]
hyate
tasmd daame 'hann avivkya upahatya na vyucyam
atho khalv hur
yajasya vai samddhena dev suvarga lokam yan yajasya vyddhensurn
parbhvayann iti
yat khalu vai yajasya samddha tad yajamnasya yad vyddha tad bhrtvyasya
sa yo vai daame 'hann avivkya upahanyate sa evti recayati
te ye bhy dkava ||
[[7-3-1-3]]
syus te vi bryus |
yadi tatra na vindeyur antasadasd vyucyam |
tad vyucyam eva |
Taittirya-Sahita - Searchable Text, Page 413 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
atha v etat sarparjiy gbhi stuvanti |
iya vai sarpato rj
yad v asy ki crcanti yad ncus teneya sarparj
te yad eva ki ca vcncur yad ato 'dhy arcitra ||
[[7-3-1-4]]
tad ubhayam ptvvarudhyot tihmeti
tbhir manas stuvate
na v imm avaratho nvatarratha sadya paryptum arhati
mano v im sadya paryptum arhati mana paribhavitum
atha brahma vadanti
parimit v ca parimitni smni parimitni yajy athaitasyaivnto nsti yad
brahma
tat pratigata cakta
sa pratigara ||
[[7-3-2-1]]
brahmavdino vadanti
ki dvdahasya prathamenhnartvij yajamno vkta iti
teja indriyam iti
ki dvityeneti
prn anndyam iti
ki ttyeneti
trn imllokn iti
ki caturtheneti
catupada pan iti
kim pacameneti
packarm paktim iti
ki aheneti
a tn iti
ki saptameneti
saptapad akvarm iti ||
[[7-3-2-2]]
kim aameneti |
akar gyatrm iti
ki navameneti
trivta stomam iti
ki daameneti
dakar virjam iti
kim ekdaeneti |
ekdakar tubham iti
ki dvdaeneti
dvdakar jagatm iti |
etvad v asti yvad etat |
yvad evsti tad e vkte ||
[[7-3-3-1]]
ea v pto dvdaho yat trayodaartra
samna hy etad ahar yat pryaya codayanya ca
tryatirtro bhavati
traya ime loks |
Taittirya-Sahita - Searchable Text, Page 414 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
e loknm ptyai
pro vai prathamo 'tirtro vyno dvityo 'pnas ttya
prpnodnev evnndye prati tihanti sarvam yur yanti ya eva vidvsas
trayodaartram sate
tad hus |
vg v e vitat ||
[[7-3-3-2]]
yad dvdahas
t vi chindyur yan madhye 'tirtra kuryur upadsuk ghapater vk syt |
uparic chandomnm mahvrata kurvanti satatm eva vcam ava runddhe
'nupadsuk ghapater vg bhavati
paavo vai chandom annam mahvratam |
yad uparic chandomnm mahvrata kurvanti pauu caivnndye ca prati
tihanti ||
[[7-3-4-1]]
dity akmayanta |
ubhayor lokayor dhnuymeti
ta eta caturdaartram apayan
tam haran
tenyajanta
tato vai ta ubhayor lokayor rdhnuvann asmi cmumi ca
ya eva vidvsa caturdaartram sata ubhayor eva lokayor dhnuvanty asmi
cmumi ca
caturdaartro bhavati
sapta grmy oadhaya saptray ubhaym avaruddhyai
yat parcnni prhni ||
[[7-3-4-2]]
bhavanty amum eva tair lokam abhi jayanti
yat pratcnni phni bhavantmam eva tair lokam abhi jayanti
trayastriau madhyata stomau bhavata smrjyam eva gachanti |
adhirjau bhavato 'dhirj eva samnnm bhavanti |
atirtr vabhito bhavata
parightyai ||
[[7-3-5-1]]
prajpati suvarga lokam ait
ta dev anv yan
tn dity ca paava cnv yan
te dev abruvan
yn pan upjvima ta ime 'nvgmann iti
tebhya eta caturdaartram praty auhan
ta dity phai suvarga lokam rohan tryahbhym asmilloke pan praty
auhan
phair dity amumilloka rdhnuvan tryahbhym asmin ||
[[7-3-5-2]]
loke paavas |
ya eva vidvsa caturdaartram sata ubhayor eva lokayor dhnuvanty asmi
cmumi ca
Taittirya-Sahita - Searchable Text, Page 415 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
phair evmumilloka dhnuvanti tryahbhym asmilloke
jyotir gaur yur iti tryaho bhavati |
iya vva jyotir antarika gaur asv yus |
imn eva lokn abhyrohanti
yad anyata phni syur vivivadha syt |
madhye phni bhavanti savivadhatvya ||
[[7-3-5-3]]
ojo vai vryam phni |
oja eva vryam madhyato dadhate
bhadrathatarbhy yanti |
iya vva rathataram asau bhat |
bhym eva yanti |
atho anayor eva prati tihani |
ete vai yajasyjasyan srut
tbhym eva suvarga loka yanti
parco v ete suvarga lokam abhyrohanti ye parcnni phny upayanti
pratya tryaho bhavati pratyavarhy atho pratihiyai |
ubhayor lokayor ddhvot tihanti
caturdaaits |
ts y daa dakar vir anna vir virjaivnndyam ava rundhate
y catasra catasro dio dikv eva prati tihanti |
atirtrv abhito bhavata parightyai ||
[[7-3-6-1]]
indro vai sad devatbhir st
sa na vyvtam agachat
sa prajpatim updhvat
tasm etam pacadaartram pyachat
tam harat
tenyajata
tato vai so 'nybhir devatbhir vyvtam agachat |
ya eva vidvsa pacadaartram sate vyvtam eva ppman bhrtvyea
gachanti
jyotir gaur yur iti tryaho bhavati |
iya vva jyotir antarikam ||
[[7-3-6-2]]
gaur asv yus |
ev eva lokeu prati tihanti |
asattra v etad yad achandomam |
yac chandom bhavanti tena sattram |
devat eva phair ava rundhate pa chandomais |
ojasy eva vrye pauu prati tihanti
pacadaartro bhavati
pacadao vajras |
vajram eva bhrtvyebhya pra haranti |
atirtrv abhito bhavatas |
indriyasya parightyai ||
[[7-3-7-1]]
indro vai ithila ivpratihita st
Taittirya-Sahita - Searchable Text, Page 416 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
so 'surebhyo 'bibhet
sa prajpatim updhvat
tasm etam pacadaartra vajram pryachat
tensurn parbhvya vijitya riyam agachat |
agniut ppmna nir adahata pacadaartreaujo balam indriya vryam
tmann adhatta
ya eva vidvsa pacadaartram sate bhrtvyn eva parbhvya vijitya
riya gachanti |
agniut ppmna ni ||
[[7-3-7-2]]
dahante pacadaartreaujo balam indriya vryam tman dadhate |
et eva paavy
pacadaa v ardhamsasya rtrayas |
ardhamsaa savatsara pyate
savatsaram paavo 'nu pra jyante
tasmt paavys |
et eva suvargy
pacadaa v ardhamsasya rtrayas |
ardhamsaa savatsara pyate
savatsara suvargo lokas
tasmd suvargys |
jyotir gaur yur iti tryaho bhavati |
iya vva jyotir antarikam ||
[[7-3-7-3]]
gaur asv yus |
imn eva lokn abhyrohanti
yad anyata phni syur vivivadha syt |
madhye phni bhavanti savivadhatvya |
ojo vai vryam phni |
oja eva vryam madhyato dadhate
bhadrathatarbhy yanti |
iya vva rathataram asau bhat |
bhym eva yanti |
atho anayor eva prati tihani |
ete vai yajasyjasyan srut
tbhym eva suvarga lokam ||
[[7-3-7-4]]
yanti
parco v ete suvarga lokam abhyrohanti ye parcnni phny upayanti
pratya tryaho bhavati pratyavarhy atho pratihiyai |
ubhayor lokayor ddhvot tihanti
pacadaaits
ts y daa dakar vir anna vir virjaivnndyam ava rundhate
y paca paca dia dikv eva prati tihanti |
atirtrv abhito bhavatas |
indriyasya vryasya prajyati panm parightyai ||
[[7-3-8-1]]
prajpatir akmayata |
Taittirya-Sahita - Searchable Text, Page 417 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
annda sym iti
sa eta saptadaartram apayat
tam harat
tenyajata
tato vai so 'nndo 'bhavat |
ya eva vidvsa saptadaartram sate 'nnd eva bhavanti
pacho bhavati
paca v tava savatsaras |
tuv eva savatsare prati tihanti |
atho packar pakti
pkto yajas |
yajam evva rundhate |
asattra v etat ||
[[7-3-8-2]]
yad achandomam |
yac chandom bhavanti tena sattram |
devat eva phair ava rundhate pa chandomais |
ojasy eva vrye pauu prati tihanti
saptadaartro bhavati
saptadaa prajpati
prajpater ptyai |
atirtrv abhito bhavatas |
anndyasya parightyai ||
[[7-3-9-1]]
s vir vikramytihad brahma devev annensureu
te dev akmayanta |
ubhaya sa vjmahi brahma cnna ceti
ta et viati rtrr apayan
tato vai ta ubhaya sam avjata brahma cnna ca brahmavarcasino 'nnd
abhavan
ya eva vidvsa et sata ubhayam eva sa vjate brahma cnna ca ||
[[7-3-9-2]]
brahmavarcasino 'nnd bhavanti
dve v ete virjau
tayor eva nn prati tihanti
vio vai puruo daa hasty agulayo daa padys |
yvn eva puruas tam ptvot tihanti
jyotir gaur yur iti tryah bhavanti |
iya vva jyotir antarika gaur asv yus |
imn eva lokn abhyrohanti |
abhiprva tryah bhavanti |
abhiprvam eva suvargam ||
[[7-3-9-3]]
lokam abhyrohanti
yad anyata phni
madhye phni bhavanti savivadhatvya ||
ojo vai vryam phni |
oja eva vryam madhyato dadhate
Taittirya-Sahita - Searchable Text, Page 418 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
bhadrathatarbhy yanti |
iya vva rathataram asau bhat |
bhym eva yanti |
atho anayor eva prati tihani |
ete vai yajasyjasyan srut
tbhym eva suvarga loka yanti
parco v ete suvarga lokam abhyrohanti ye parcnni phny upayanti
pratya tryaho bhavati pratyavarhy atho pratihiyai |
ubhayor lokayor ddhvot tihanti |
atirtrv abhito bhavatas |
brahmavarcasasynndyasya pari ghtyai ||
[[7-3-10-1]]
asva dityo 'smilloka st
ta dev phai parighya suvarga lokam agamayan
parair avastt pary aghan divkrtyena suvarge loke praty asthpayan
parai parastt pary aghan phair upvrohan |
sa v asv dityo 'mumilloke parair ubhayata parightas |
yat phni bhavanti suvargam eva tair loka yajamn yanti
parair avastt pari ghanti divkrtyena ||
[[7-3-10-2]]
suvarge loke prati tihanti
parai parastt pari ghanti phair upvarohanti
yat pare parastn na syu parsuvargl lokn ni padyeranca
yad avastn na syu praj nir daheyus |
abhito divkrtyam parasmno bhavanti
suvarga evainlloka ubhayata pari ghanti
yajamn vai divkrtyam |
savatsara parasmnas |
abhito divkrtyam parasmno bhavanti
savatsara evobhayata ||
[[7-3-10-3]]
prati tihanti
pha vai divkrtyam prve parasmnas |
abhito divkrtyam parasmno bhavanti
tasmd bhita pham prve
bhyih grah ghyante
bhyiha asyate
yajasyaiva tan madhyato granthi grathnanty avisrasya
sapta ghyante
sapta vai ray pr
prn eva yajamneu dadhati
yat parcnni pthni bhavanty amum eva tair lokam abhyrohanti
yad ima loka na ||
[[7-3-10-4]]
pratyavaroheyur ud v mdyeyur yajamn pra v myeran
yat pratcnni phni bhavanti |
imam eva tair lokam pratyavarohanti |
atho asminn eva loke prati tihanty anunmdya |
Taittirya-Sahita - Searchable Text, Page 419 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
indro v apratihita st
sa prajpatim updhvat
tasm etam ekaviatirtram pryachat
tam harat
tenyajata
tato vai sa praty atihat |
ye bhuyjino 'pratihit ||
[[7-3-10-5]]
syus ta ekaviatirtram sran
dvdaa ms pacartavas traya ime lok asv ditya ekavias |
etvanto vai devaloks
tev eva yathprvam prati tihanti |
asv dityo na vy arocata
sa prajpatim updhvat
tasm etam ekaviati rtram pryachat
tam harat
tenyajata
tato vai so 'rocata
ya eva vidvsa ekaviatirtram sate rocanta eva |
ekviatirtro bhavati
rug v ekavias |
rucam eva gachanty atho pratihm eva
pratih hy ekavias |
atirtrv abhito bhavato brahmavarcasasya parightyai ||
[[7-3-11-1]]
arv yaja sa krmatv amumd adhi mm abhi | ya purohita ||
nirdeva nirvra ktv vikandha tasmin hyat yo 'smn dvei arra
yajaamala kusda tasmint sdatu yo 'smn dvei ||
yaja yajasya yat tejas tena sa krma mm abhi | brhman tvijo devn
yajasya tapas te savham huve ||
iena pakvam upa ||
[[7-3-11-2]]
te huve savham | sa te vje sukta sam prajm pan ||
praint smidhenr ghrv jyabhgv rutam pratyrutam mi te |
prayjnyjnt sviaktam im ia vje suva ||
agninendrea somena sarasvaty viun devatbhi | yjynuvkybhym upa te
huve svha yajam dade te vaaktam ||
stuta astram pratigara graham im ia ||
[[7-3-11-3]]
vje suva | patnsayjn upa te huve savha samiayajur dade tava ||
pant sutam puront savanny ota yajam | devnt sendrn upa te huve
savham agnimukhnt somavato ye ca vive ||
[[7-3-12-1]]
bhtam bhavyam bhaviyad vaa svh namas |
k sma yajur vaa svh namas |
gyatr triub jagat vaa svh nama
pthivy antarika dyaur vaa svh namas |
Taittirya-Sahita - Searchable Text, Page 420 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
agnir vyu sryo vaa svh nama
pro vyno 'pno vaa svh namas |
anna kir vir vaa svh nama
pit putra pautro vaa svh namas |
bhr bhuva suvar vaa svh nama ||
[[7-3-13-1]]
me gh bhavantv praj ma m yajo viatu vryvn | po devr yajiy m
viantu sahasrasya m bhm m pra hst ||
me graho bhavatv puroruk stutaastre m viat samc | dity rudr vasavo
me sadasy sahasrasya m bhm m pra hst ||
mgniomo viatkthya ctirtro m viatv piarvara | tiroahniy m suhut
viantu sahasrasya m bhm m pra hst ||
[[7-3-14-1]]
agnin tapo 'nv abhavat |
vc brahma
main rpi |
indrea devn
vtena prn |
sryea dym |
candramas nakatri
yamena pitn
rj manuyn
phalena ndeyn
ajagarea sarpn
vyghrerayn pan |
yenena patatrias |
vvn
abhea gs |
bastenjs |
vinvs |
vrhinnni
yavenauadhs |
nyagrodhena vanaspatn
udumbareorjam |
gyatriy chandsi
trivt stomn
brhmaena vcam ||
[[7-3-15-1]]
svhdhim dhtya svh svhdhtam
manase svh svh mana
prajpataye svh
kya svh
kasmai svh
katamasmai svh |
adityai svh |
adityai mahyai svh |
adityai sumkyai svh
sarasvatyai svh
sarasvatyai bhatyai svh
Taittirya-Sahita - Searchable Text, Page 421 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
sarasvatyai pvakyai svh
pe svh
pe prapathyya svh
pe naradhiya svh
tvare svh
tvare turpya svh
tvare pururpya svh
viave svh
viave nikhuryapya svh
viave nibhyapya svh ||
[[7-3-16-1]]
dadbhya svh
hanbhy
|ohbhy svh
mukhya svh
nsikbhy svh |
akbhy svh
karbhy svh
pra ikavo 'vryebhya pakmabhya svh |
avra ikava pryebhya pakmabhya svh
re svh
bhrbhy svh
lalya svh
mrdhne svh
mastikya svh
keebhya svh
vahya svh
grvbhya svh
skandhebhya svh
kkasbhya svh
pbhya svh
pjasyya svh
prvbhy svh ||
[[7-3-16-2]]
asbhy svh
doabhy svh
bhubhy svh
jaghbhy svh
robhy svh |
rubhy svh |
ahvadbhy svh
jaghbhy svh
bhasade svh
ikhaebhya svh
vladhnya svh |
bhy svh
epya svh
retase svh
prajbhya svh
prajananya svh
Taittirya-Sahita - Searchable Text, Page 422 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
padbhya svh
aphebhya svh
lomabhya svh
tvace svh
lohitya svh
msya svh
snvabhya svh |
asthabhya svh
majjabhya svh |
agebhya svh |
tmane svh
sarvasmai svh ||
[[7-3-17-1]]
ajyetya svh |
ajisakthya svh
itipade svh
itikakude svh
itirandhrya svh
itiphya svh
ityasya svh
pupakarya svh
ityohya svh
itibhrave svh
itibhasade svh
vetnkya svh |
ajaye svh
lalmya svh |
asitajave svh
kaitya svh
rohitaitya svh |
aruaitya svh |
dya svh
kdya svh
tdya svh
sadya svh
visadya svh
susadya svh
rpya svh
sarvasmai svh ||
[[7-3-18-1]]
kya svh
vetya svh
piagya svh
sragya svh |
aruya svh
gaurya svh
babhrave svh
nakulya svh
rohitya svh
oya svh
Taittirya-Sahita - Searchable Text, Page 423 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
yvya svh
ymya svh
pkalya svh
surpya svh |
anurpya svh
virpya svh
sarpya svh
pratirpya svh
abalya svh
kamalya svh
pnaye svh
pnisakthya svh
sarvasmai svh ||
[[7-3-19-1]]
oadhbhya svh
mlebhya svh
tlebhya svh
kebhya svh
valebhya svh
pupebhya svh
phalebhya svh
ghtebhya svh |
aghtebhya svh |
avapannebhya svh
aynebhya svh
sarvasmai svh ||
[[7-3-20-1]]
vanaspatibhya svh
mlebhya svh
tlebhya svh
skandhobhya svh
khbhya svh
parebhya svh
pupebhya svh
phalebhya svh
ghtebhya svh |
aghtebhya svh |
avapannebhya svh
aynebhya svh
iya svh |
atiiya svh
pariiya svh
saiya svh |
ucchiya svh
riktya svh |
ariktya svh
prariktya svh
sariktya svh |
udriktya svh
sarvasmai svh ||
Taittirya-Sahita - Searchable Text, Page 424 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[7-4-1-1]]
bhaspatir akmayata
ran me dev dadhran gacheyam purodhm iti
sa eta caturviatirtram apayat
tam harat
tenyajata
tato vai tasmai rad dev adadhatgachat purodhm |
ya eva vidvsa caturviatirtram sate rad ebhyo manuy dadhate gachanti
purodhm |
jyotir gaur yur iti tryah bhavanti |
iya vva jyotir antarika gaur asv yu ||
[[7-4-1-2]]
imn eva lokn abhyrohanti |
abhiprva tryah bhavanti |
abhiprvam eva suvarga lokam abhyrohanti |
asattra v etad yad achandomam |
yac chandom bhavanti tena sattram |
devat eva phair ava rundhate pa chandomais |
ojo vai vrya phni paava chandoms |
ojasy eva vrye pauu prati tihanti
bhadrathatarbhy yanti |
iya vva rathataram asau bhat |
bhym eva ||
[[7-4-1-3]]
yanti
atho anayor eva prati tihanti |
ete vai yajasyjasyan srut
tbhym eva suvarga loka yanti
caturviatirtro bhavati
caturviatir ardhams savatsara
savatsara suvargo loka
savatsara eva suvarge loke prati tihanti |
atho caturviatyakar gyatr
gyatr brahmavarcasam |
gyatriyaiva brahmavarcasam ava rundhate |
atirtrv abhito bhavatas |
brahmavarcasasya parightyai ||
[[7-4-2-1]]
yath vai manuy eva dev agra san
te 'kmayanta |
avartim ppmnam mtyum apahatya daiv sasada gachemeti
ta eta caturviatirtram apayan
tam haran
tenyajanta
tato vai te 'vartim ppmnam mtyum apahatya daiv sasadam agachan
ya eva vidvsa caturviatirtram sate 'vartim eva ppmnam apahatya
riya gachanti
rr hi manuyasya ||
Taittirya-Sahita - Searchable Text, Page 425 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[7-4-2-2]]
daiv sasad |
jyotir atirtro bhavati
suvargasya lokasynukhytyai
phya aaho bhavati
a v tava savatsaras
tam ms ardhams tava praviya daiv sasadam agachan
ya eva vidvsa caturviatirtram sate savatsaram eva praviya vasyas
sasada gachanti
trayas trayastri avastd bhavanti trayas trayastri parastt
trayastriair evobhavayoto 'vartim ppmnam apahatya daiv sasadam
madhyata ||
[[7-4-2-3]]
gachanti
phni hi daiv sasad |
jmi v etat kurvanti yat trayas trayastri anvacas |
madhye 'nirukto bhavati tenjmi |
rdhvni phni bhavanty rdhv chandoms |
ubhbhy rpbhy suvarga loka yanti |
asattra v etad yad achandomam |
yac chandom bhavanti tena sattram |
devat eva pthair ava rundhate pa chandomais |
ojo vai vryam phni paava ||
[[7-4-2-4]]
chandoms |
ojasy eva vrye pauu prati tihanti
trayas trayastri avastd bhavanti trayas trayastri parastn madhye
phni |
uro vai trayastri tm phni |
tmana eva tad yajamn arma nahyante 'nrtyai
bhadrathatarbhy yanti |
iya vva rathataram asau bhat |
bhym eva yanti |
atho anayor eva prati tihanti |
ete vai yajasyjasyan srut
tbhym eva ||
[[7-4-2-5]]
suvarga loka yanti
parco v ete suvarga lokam abhyrohanti ye parcnni phny upayanti
pratya aaho bhavati pratyavarhy atho pratihityai |
ubhayor lokayor ddhvot tihanti
trivto 'dhi trivtam upa yanti stomn sampattyai prabhavya
jyotir agniomo bhavati |
aya vva sa kayas |
asmd eva tena kayn na yanti
caturviatirtro bhavati
[[7-4-1-3]]
Taittirya-Sahita - Searchable Text, Page 426 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
caturviatir ardhams savatsara
savatsara suvargo loka
savatsara eva suvarge loke prati tihanti |
atho caturviatyakar gyatr
gyatr brahmavarcasam |
gyatriyaiva brahmavarcasam ava rundhate |
[[7-4-2-5]]
atirtrv abhito bhavatas |
brahmavarcasasya parightyai ||
[[7-4-3-1]]
k v iyam alomakst
skmayata |
oadhbhir vanaspatibhi pra jyeyeti
saits triata rtrr apayat
tato v iyam oadhbhir vanaspatibhi prjyata
ye prajkm paukm syus ta et sran
praiva jyante prajay paubhis |
iya v akudhyat
sait virjam apayat
tm tman dhitvnndyam avrunddhauadh ||
[[7-4-3-2]]
vanaspatn prajm pan
tenvardhata
s jemnam amhimnam agachat |
ya eva vidvsa et sate virjam evtman dhitvnndyam ava rundhate
vardhante prajay paubhis |
jemnam mahimna gachanti
jyotir atirtro bhavati suvargasya lokasynukhytyai
phya aaho bhavati
a v tava a phni
phair evartn anvrohanty tubhi savatsaram |
te savatsara eva ||
[[7-4-3-3]]
prati tihanti
trayastrit trayastriam upa yanti yajasya satatyai |
atho prajpatir vai trayastria prajpatim ev rabhante pratihityai
triavo bhavati vijityai |
ekavio bhavati pratihityai |
atho rucam evtman dadhate
trivd agniud bhavati
ppmnam eva tena nir dahante 'tho tejo vai trivt teja evtman dadhate
pacadaa indrastomo bhavati |
indriyam evva ||
[[7-4-3-4]]
rundhate
saptadao bhavati |
anndyasyvaruddhyai |
Taittirya-Sahita - Searchable Text, Page 427 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
atho praiva tena jyante |
ekavio bhavati
rpatihityai |
atho rucam evtman dadhate
caturvio bhavati
caturviatir ardhams savatsara
savatsara suvargo loka
savatsara eva suvarge loke prati tihanti |
atho ea vai vivn
vivanto bhavanti ya eva vidvsa et sate
caturvit phny upa yanti
savatsara eva pratihya ||
[[7-4-3-5]]
devat abhyrohanti
trayastrit trayastriam upa yanti
trayastriad vai devats |
devatsv eva prati tihanti
triavo bhavati |
ime vai loks triavas |
ev eva lokeu prati tihanti
dvv ekaviau bhavata
pratihityai |
atho rucam evtman dadhate
bahava oaino bhavanti
tasmd bahava prajsu vas |
yad ete stom vyatiakt bhavanti
tasmd iyam oadhbhir vanaspatibhir vyatiakt ||
[[7-4-3-6]]
vyatiajyante prajay paubhir ya eva vidvsa et sate |
akpt v ete suvarga loka yanti |
uccvacn hi stomn upayanti
yad eta rdhv kpt stom bhavanti kpt eva suvarga loka yanty ubhayor
ebhyo lokayo kalpate
triad ets
triadakar
anna
virjaivnndyam ava rundhate |
atirtrv abhito bhavatas |
anndyasya parightyai ||
[[7-4-4-1]]
prajpati suvarga lokam ait
ta dev yenayena chandasnu pryujata tena npnuvan
ta et dvtriata rtrr apayan
nuubha prajpati
svenaiva chandas prajpatim ptvbhyruhya suvarga lokam yan
ya eva vidvsa et sate dvtriad ets |
nuubha prajpati
svenaiva chandas prajptim ptv riya gachanti ||
Taittirya-Sahita - Searchable Text, Page 428 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[7-4-4-2]]
rr hi manuyasya suvargo lokas |
dvtriad ets |
vg
sarvm eva vcam pnuvanti
sarve vco vaditro bhavanti
sarve hi riya gachanti
jyotir gaur yur iti tryah bhavanti |
iya vva jyotir antarika gaur asv yur imn eva lokn abhyrohanti |
abhiprva tryah bhavanti |
abhiprvam eva suvarga lokam abhyrohanti
bhadrathatarbhy yanti ||
[[7-4-4-3]]
iya vva rathataram asau bhat |
bhym eva yanti |
atho anayor eva prati tihanti |
ete vai yajasyjasyan srut
tbhym eva suvarga loka yanti
parco v ete suvarga lokam abhyrohanti ye parcas tryahn upayanti
pratya tryaho bhavati pratyavarhy atho pratihityai |
ubhayor lokayor ddhvot tihanti
dvtriad ets
ts ys triat triadakar vir anna vir virjaivnndyam ava rundhate
ye dve ahortre eva te ubhbhy rpbhy suvarga loka yanti |
atirtrv abhito bhavata parightyai ||
[[7-4-5-1]]
dve vva devasattre dvdaha ca trayastriadaha ca
ya eva vidvsas trayastriadaham sate skd eva devat abhyrohanti
yath khalu vai reyn abhyrha kmayate tath karoti
yady avavidhyati ppyn bhavati
yadi nvavidhyati sad
ya eva vidvsas trayastriadaham sate vi ppman bhrtvye vartante
'harbhjo v et dev agra haran ||
[[7-4-5-2]]
ahar eko 'bhajathar ekas
tbhir vai te prabhug rdhnuvan
ya eva vidvsas trayastriadaham sate sarva eva prabhug dhnuvanti
sarve grmayam prpnuvanti
pach bhavanti
paca v tava savatsaras |
tuv eva savatsare prati tihanti |
atho packar pakti
pkto yajas |
yajam evva rundhate
try vinni bhavanti
traya ime loks |
eu ||
[[7-4-5-3]]
Taittirya-Sahita - Searchable Text, Page 429 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
eva lokeu prati tihanti |
atho tri vai yajasyendriyi
tny evva rundhate
vivajid bhavaty anndyasyvaruddhyai
sarvapho bhavati
sarvasybhijityai
vg vai dvdahas |
yat purastd dvdaham upeyur anpt vcam upeyur upadsukai vk syt |
uparid dvdaham upa yanty ptm eva vcam upa yanti tasmd uparid vc
vadmas |
avntaram ||
[[7-4-5-4]]
vai daartrea prajpati praj asjata
yad daartro bhavati praj eva tad yajamn sjante |
et ha v udaka aulbyana sattrasyarddhim uvca yad daartras |
yad daartro bhavati sattrasyarddhyai |
atho yad eva prvev ahasu viloma kriyate tasyaivai ntis |
dvyank v et rtrayo yajamn vivajit
sahtirtrea prv oaa sahtirtreottar oaa
ya eva vidvsas trayastriadaham sata ai dvyank praj jyate |
atirtrv abhito bhavata
parightyai ||
[[7-4-6-1]]
dity akmayanta
suvarga lokam iymeti
te suvarga loka na prjnan na suvarga lokam yan
ta eta atriadrtram apayan
tam haran
tenyajanta
tato vai te suvarga lokam prjnant suvarga lokam yan
ya eva vidvsa atriadrtram sate suvargam eva lokam pra jnanti
suvarga loka yanti
jyotir atirtra ||
[[7-4-6-2]]
bhavati
jyotir eva purastd dadhate
suvargasya lokasynukhytyai
aah bhavanti
a v tavas |
tuv eva prati tihanti
catvro bhavanti
catasro dias |
dikv eva prati tihanti |
asattra v etad yad achandomam |
yac chandom bhavanti tena sattram |
devat eva phair ava rundhate pa chandomais |
ojo vai rvyam phni paava chandoms |
ojasy eva ||
Taittirya-Sahita - Searchable Text, Page 430 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[7-4-6-3]]
vrye prati tihanti
atriadrtro bhavati
atriadakar bhat
brhat paavas |
bhatyaiva pan ava rundhate
bhat chandas svrjyam nuta |
anuvate svrjya ya eva vidvsa atriadrtram sate suvargam eva
loka yanti |
atirtrv abhito bhavata suvargasya lokasya parightyai ||
[[7-4-7-1]]
vasiho hataputro 'kmayata
vindeya prajm abhi saudsn bhaveyam iti
sa etam ekasmnnapacam apayat
tam harat
tenyajata
tato vai so 'vindata prajm abhi saudsn abhavat |
ya eva vidvsa ekasmnnapacam sate vindante prajm abhi bhrtvyn
bhavanti
trayas trivto 'gniom bhavanti
vajrasyaiva mukah sa yanti
daa pacada bhavanti
pacadao vajra ||
[[7-4-7-2]]
vajram eva bhrtvyebhya pra haranti
oaimad daamam ahar bhavati
vajra eva vrya dadhati
dvdaa saptada bhavanti |
anndyasyvaruddhyai |
atho praiva tair jyante
phya aaho bhavati
a v tava
a phni
phair evartn anvrohanty tubhi savatsaram |
te savatsara eva prati tihanti
dvdaaikavi bhavanti
pratihityai |
atho rucam evtman ||
[[7-4-7-3]]
dadhate
bahava oaino bhavanti
vijityai
a vinni bhavanti
a v tavas |
tuv eva prati tihanti |
ntirikt v et rtrayas |
ns tad yad ekasyai na pacad atirikts tad yad bhyasr acatvriatas |
nc ca khalu v atiriktc ca prajpati prjyata |
ye prajkm paukm syus ta et sran
Taittirya-Sahita - Searchable Text, Page 431 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
praiva jyante prajay paubhis |
vairjo v ea yajo yad ekasmnnapacas |
ya eva vidvsa ekasmnnapacam sate virjam eva gachanty annd
bhavanti |
atirtrv abhito bhavatas |
anndyasya parightyai ||
[[7-4-8-1]]
savatsarya dkiyam ekaky dkeran |
e vai savatsarasya patn yad ekak |
etasy v ea ea rtri vasati
skd eva savatsaram rabhya dkante |
rta v ete savatsarasybhi dkante ya ekaky dkante 'ntanmnv t
bhavatas |
vyasta v ete savatsarasybhi dkante ya ekaky dkante 'ntanmnv
t bhavata
phalgunpramse dkeran
mukha v etat ||
[[7-4-8-2]]
savatsarasya yat phalgunpramsas |
mukhata eva savatsaram rabhya dkante
tasyaikaiva niry yat smmeghye vivnt sampadyate
citrpramse dkeran
mukha v etat savatsarasya yac citrpramsas |
mukhata eva savatsaram rabhya dkante
tasya na k cana niry bhavati
caturahe purastt pauramsyai dkeran
tem ekaky kraya sam padyate
tenaikak na chamba kurvanti
tem ||
[[7-4-8-3]]
prvapake suty sam padyate
prvapakam ms abhi sam padyante
te prvapaka ut tihanti
tn uttihata oadhayo vanaspatayo 'nt tihanti
tn kaly krtir ant tihati |
artsur ime yajamn iti
tad anu sarve rdhnuvanti ||
[[7-4-9-1]]
suvarga v ete loka yanti ye sattram upayanti |
abhndhata eva dkbhir tmna rapayanta upasadbhis |
dvbhy lomva dyanti dvbhy tvacam |
dvbhym ast |
dvbhym msam |
dvbhym asthi
dvbhym majjnam
tmadakia vai sattram
tmnam eva daki ntv suvarga loka yanti
ikhm anu pra vapante |
Taittirya-Sahita - Searchable Text, Page 432 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
ddhyai |
atho raghysa suvarga lokam aymeti ||
[[7-4-10-1]]
brahmavdino vadanti |
atirtra paramo yajakratn kasmt tam prathamam upa yantti |
etad v agniomam prathamam upa yanty athokthyam atha oainam
athtirtram
anuprvam evaitad yajakratn upetya tn labhya parighya somam evaitat
pibanta sate
jyotiomam prathamam upa yanti
jyotiomo vai stomnm mukham
mukhata eva stomn pra yujate
te ||
[[7-4-10-2]]
sastut virjam abhi sam padyante
dve carcv ati ricyete
ekay gaur atirikta ekayyur na
suvargo vai loko jyotir rg vir suvargam eva tena loka yanti
rathatara div bhavati rathatara naktam ity hur brahmavdina kena tad
ajmti
saubhara ttyasavane brahmasmam bhat
tan madhyato dadhati vidhtyai
tenjmi ||
[[7-4-11-1]]
jyotiomam prathamam upa yanti |
asminn eva tena loke prati tihanti
gooma dvityam upa yanti |
antarika eva tena prati tihanti |
yuoma ttyam upa yanti |
amuminn eva tena loke prati tihanti |
iya vva jyotir antarika gaus |
asv yus |
yad etnt stomn upayanty ev eva tal lokeu sattria pratitihanto yanti
te sastut virjam ||
[[7-4-11-2]]
abhi sam padyante
dve carcv ati ricyete
ekay gaur atirikta ekayyur na
suvargo vai loko jyotir rg vir rjam evva rundhate
te na kudhrtim rchanti |
akodhuk bhavanti
kutsambdh iva hi sattrias |
agniomv abhita pradh tau |
ukthy madhye nabhya tat
tad etat pariyad devacakram |
yad etena ||
[[7-4-11-3]]
Taittirya-Sahita - Searchable Text, Page 433 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
aahena yanti devacakram eva samrohanty ariyai
te svasti sam anuvate
sahena yanti
a v tavas |
tuv eva prati tihanti |
ubhayatojyoti yanti |
ubhayata eva suvarge loke pratitihanto yanti
dvau aahau bhavatas
tni dvdahni sam padyante
dvdao vai puruo dve sakthyau dvau bh tm ca ira ca catvry agni stanau
dvdaau ||
[[7-4-11-4]]
tat puruam anu paryvartante
traya aah bhavanti
tny adahni sam padyante
navnyni navnyni
nava vai purue prs
tat prn anu paryvartante
catvra aah bhavanti
tni caturviatir ahni sam padyante
caturviatir ardhams savatsaras
tat savatsaram anu paryvartante |
apratihita savatsara iti khalu v hur varyn pratihy iti |
etvad vai savatsarasya brhmaa yvan msas |
msimsy eva pratitihanto yanti ||
[[7-4-12-1]]
meas tv pacatair avatu lohitagrva chgai almalir vddhy paro brahma
plako medhena nyagrodha camasair udumbara rj gyatr chandobhis trivt
stomais |
avant sthvants tvvantu priya tv priy variham pyn nidhn tv
nidhipati havmahe vaso mama ||
[[7-4-13-1]]
kpybhya svh
klybhya svh
vikarybhya svh |
avaybhya svh
khanybhya svh
hradybhya svh
sdybhya svh
sarasybhya svh
vaiantbhya svh
palvalybhya svh
varybhya svh |
avarybhya svh
hrdunbhya svh
pvbhya svh
syandamnbhya svh
sthvarbhya svh
ndeybhya svh
Taittirya-Sahita - Searchable Text, Page 434 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
saindhavbhya svh
samudriybhya svh
sarvbhya svh ||
[[7-4-14-1]]
adbhya svh
vahantbhya svh
parivahantbhya svh
samanta vahantbhya svh
ghra vahantbhya svh
bha vahantbhya svh |
ugra vahantbhya svh
bhma vahantbhya svh |
ambhobhya svh
nabhobhya svh
mahobhya svh
sarvasmai svh ||
[[7-4-15-1]]
yo arvanta jighsati tam abhy amti varua | paro marta para v ||
aha ca tva ca vtrahant sam babhva sanibhya | artv cid adrivo 'nu nau ra
masatai bhadr indrasya rtaya ||
abhi kratvendra bhr adha jman na te vivya mahimna rajsi | sven hi vtra
avas jaghantha na atrur anta vividad yudh te ||
[[7-4-16-1]]
namo rje
namo varuya
namo 'vya
nama prajpataye
namo 'dhipataye |
adhipatir asy adhipatim m kurv adhipatir aham prajnm bhysam
m dhehi
mayi dhehi |
upktya svh |
labdhya svh
hutya svh ||
[[7-4-17-1]]
mayobhr vto abhi vtsr rjasvatr oadhr riantm | pvasvatr jvadhany
pibantv avasya padvate rudra ma ||
y sarp virp ekarp ysm agnir iy nmni veda | y agirasas tapaseha
cakrus tbhya parjanya mahi arma yacha ||
y deveu tanuvam airayanta ys somo viv rpi veda | t asmabhyam payas
pinvamn prajvatr indra ||
[[7-4-17-2]]
gohe rirhi ||
prajpatir mahyam et raro vivair devai pitbhi savidna | iv satr upa no
goham kas ts vayam prajay sa sadema ||
iha dhti svh |
iha vidhti svh |
Taittirya-Sahita - Searchable Text, Page 435 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
iha ranti svh |
iha ramati svh
mahm u
sutrmam ||
[[7-4-18-1]]
ki svid st prvacitti ki svid sd bhad vaya | ki svid st piagil ki svid
st pilippil ||
dyaur st prvacittir ava sd bhad vaya | rtrir st piagilvir st pilippil ||
ka svid ekk carati ka u svij jyate puna | ki svid dhimasya bheaja ki svid
vapanam mahat ||
srya ekk carati ||
[[7-4-18-2]]
candram jyate puna | agnir himasya bheajam bhmir vapanam mahat ||
pchmi tv param antam pthivy pchmi tv bhuvanasya nbhim | pchmi tv
vo avasya reta pchmi vca parama vyoma ||
vedim hu param antam pthivy yajam hur bhuvanasya nbhim | somam hur
vo avasya reto brahmaiva vca parama vyoma ||
[[7-4-19-1]]
ambe ambly ambike
na m nayati ka cana | sasasty avaka ||
subhage kmplavsini suvarge loke sam prorvthm |
ham ajni garbhadham tvam ajsi garbhadham |
tau saha catura pada sam pra srayvahai |
v v retodh reto dadhtu |
ut sakthyor gda dhehy ajim udajimm anv aja | ya str jvabhojano ya sm ||
[[7-4-19-2]]
biladhvana | priya strm apcya | ya s ke lakmai sardigdim
parvadht ||
ambe ambly ambike na m yabhati ka cana | sasasty avaka ||
rdhvm enm uc chrayatd veubhra girv iva | athsy madhyam edhat te
vte punann iva ||
ambe ambly ambike na m yabhati ka cana | sasasty avaka ||
yad dhari yavam atti na ||
[[7-4-19-3]]
puam pau manyate | dr yad aryajr na poya dhanyati ||
ambe ambly ambike na m yabhati ka cana | sasasty avaka ||
iya yak akuntikhalam iti sarpati | hata gabhe paso ni jalgulti dhik ||
ambe ambly ambike na m yabhati ka cana | sasasty avaka ||
mt ca te pit ca te 'gra vkasya rohata ||
[[7-4-19-4]]
pra sulmti te pit gabhe muim atasayat ||
dadhikrvo akria jior avasya vjina | surabhi no mukh karat pra a yi
triat |
po hi h mayobhuvas t na rje dadhtana | mahe raya cakase ||
yo va ivatamo rasas tasya bhjayateha na | uatr iva mtara ||
tasm ara gamma vo yasya kayya jinvatha | po janayath ca na ||
Taittirya-Sahita - Searchable Text, Page 436 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[7-4-20-1]]
bhr bhuva suvar
vasavas tvjantu gyatrea chandas rudrs tvjantu traiubhena
chandasditys tvjantu jgatena chandas
yad vto apo agamad indrasya tanuvam priym | eta stotar etena path punar
avam vartaysi na ||
lj3 chc3n yao mam3m |
yavyyai gavyy etad dev annam attaitad annam addhi prajpate
yujanti bradhnam arua carantam pari tasthua | rocante rocan divi ||
yujanty asya kmy har vipakas rathe | o dh nvhas ||
ketu kvann aketave peo mary apease | sam uadbhir ajyath ||
[[7-4-21-1]]
prya svh
vynya svh |
apnya svh
snvabhya svh
satnebhya svh
parisatnebhya svh
parvabhya svh
sadhnebhya svh
arrebhya svh
yajya svh
dakibhya svh
suvargya svh
lokya svh
sarvasmai svh ||
[[7-4-22-1]]
sitya svh |
asitya svh |
abhihitya svh |
anabhihitya svh
yuktya svh |
ayuktya svh
suyuktya svh |
udyuktya svh
vimuktya svh
pramuktya svh
vacate svh
parivacate svh
savacate svh |
anuvacate svh |
udvacate svh |
yate svh
dhvate svh
tihate svh
sarvasmai svh ||
[[7-5-1-1]]
gvo v etat sattram satg sat
Taittirya-Sahita - Searchable Text, Page 437 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
gi no jyant iti kmena
ts daa ms nia sann atha gny ajyanta
t ud atihan |
artsmeti |
atha ys njyanta t savatsaram ptvod atihan |
artsmeti
ys cjyanta ys ca na t ubhayr ud atihan |
artsmeti
gosattra vai ||
[[7-5-1-2]]
savatsaras |
ya eva vidvsa savatsaram upayanty dhnuvanty eva
tasmt tpar vrikau msau partv carati
sattrbhijita hy asyai
tasmt savatsarasado yat ki ca grihe kriyate tad ptam avaruddham abhijita
kriyate
samudra v ete pra plavante ye savatsaram upayanti
yo vai samudrasya pra na payati na vai sa tata ud eti
savatsara ||
[[7-5-1-3]]
vai samudras
tasyaitat pra yad atirtrau
ya eva vidvsa savatsaram upayanty anrt evodcam gachanti |
iya vai prvo 'tirtro 'sv uttaras |
mana prvo vg uttara
pra prvo 'pna uttara
prarodhanam prva udayanam uttaras |
jyotiomo vaivnaro 'tirtro bhavati
jyotir eva purastd dadhate
suvargasya lokasynukhytyai
caturvia pryayo bhavati
caturviatir ardhams ||
[[7-5-1-4]]
savatsara
prayanta eva savatsare prati tihanti
tasya tri ca atni ai ca stotryas
tvat savatsarasya rtrayas |
ubhe eva savatsarasya rpe pnuvanti
te sasthity ariy uttarair ahobhi caranti
aah bhavanti
a v tava savatsaras |
tuv eva savatsare prati tihanti
gau cyu ca madhyata stomau bhavata
savatsarasyaiva tan mithunam madhyata ||
[[7-5-1-5]]
dadhati
rpajananya
jyotir abhito bhavati
Taittirya-Sahita - Searchable Text, Page 438 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
vimocanam eva tat |
chandsy eva tad vimoka yanti |
atho ubhayatojyotiaiva aahena suvarga loka yanti
brahmavadino vadanti |
sate kena yantti
devaynena patheti bryt |
chandsi vai devayna panth gyatr triub jagat
jyotir vai gyatr gaus triug yur jagat
yad ete stom bhavanti
devaynenaiva ||
[[7-5-1-6]]
tat path yanti
samna sma bhavati
devaloko vai sma
devalokd eva na yanti |
anyany co bhavanti
manuyaloko v cas |
manuyalokd evnyamanya devalokam abhyrohanto yanti |
abhivarto brahmasmam bhavati
suvargasya lokasybhivttyai |
abhijid bhavati
suvargasya lokasybhijityai
vivajid bhavati vivasya jityai
msimsi phny upa yanti
msimsy atigrhy ghyante
msimsy eva vrya dadhati
msm pratihityai |
uparin msm phny upa yanti
tasmd uparid oadhaya phala ghanti ||
[[7-5-2-1]]
gvo v etat sattram satg sat gi sisants
ts daa ms nia san |
atha gy ajyanta
t abruvan |
artsmot tihmva ta kmam arutsmahi yena kmena nyaadmeti
tsm u tv abruvann ardh yvatr v |
samah evemau dvdaau msau savatsara sampdyot tihmeti
tsm ||
[[7-5-2-2]]
dvdae msi gi prvartanta raddhay vraddhay v
t im ys tpars |
ubhayyo vva t rdhnuvan y ca gy asanvan y corjam avrundhata |
dhnoti daasu msttihann dhnoti dvdaasu ya eva veda
padena khalu v ete yanti vindati khalu vai padena yan
tad v etad dhham ayanam |
tasmd etad gosani ||
[[7-5-3-1]]
prathame msi phny upa yanti madhyama upa yanty uttama upa yanti
Taittirya-Sahita - Searchable Text, Page 439 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
tad hus |
y vai trir ekasyhna upasdanti dahra vai sparbhy dohbhy duhe 'tha
kuta s dhokyate y dvdaa ktva upasdantti
savatsara sampdyottame msi sakt phny upeyus
tad yajamn yajam pan ava rundhate
samudra vai ||
[[7-5-3-2]]
ete 'navram apram pra plavante ye savatsaram upayanti
yad bhadrathatare anvarjeyur yath madhye samudrasya plavam anvarjeyus
tdk tat |
anutsargam bhadrathatarbhym itv pratih gachanti
sarvebhyo vai kmebhya sadhir duhe
tad yajamn sarvn kmn ava rundhate ||
[[7-5-4-1]]
samnya co bhavanti
manuyaloko v cas |
manuyalokd eva na yanti |
anyadanyat sma bhavati
devaloko vai sma
devalokd evnyamanyam manuyalokam pratyavarohanto yanti
jagatm agre upa yanti
jagat vai chandsi pratyavarohanty grayaa grah bhat phni
trayastria stoms
tasmj jyysa kanyn pratyavarohati
vaivakarmao ghyate
vivny eva tena karmi yajamn ava rundhate |
ditya ||
[[7-5-4-2]]
ghyate |
iya v aditis |
asym eva prati tihanti |
anyo'nyo ghyete mithunatvya prajtyai |
avnatara vai daartrea prajpati praj asjata
yad daartro bhavati praj eva tad yajamn sjante |
et ha v udaka aulbyana sattrasyarddhim uvca yad daarta |
yad daartro bhavati sattrasyarddhyai |
atho yad eva prvev ahasu viloma kriyate tasyaivai nti ||
[[7-5-5-1]]
yadi somau sasutau sytm mahati rtriyai prtaranuvkam upkuryt
prvo vcam prvo devat prva chandsi vkte vavatm pratipada kuryt
prtasavand evaim indra vkte |
atho khalv hu
savanamukhesavanamukhe kryeti
savanamukhtsavanamukhd evaim indra vkte
saveyopaveya gyatriys triubho jagaty anuubha pakty abhibhtyai
svh
chandsi vai savea upaveas |
chandobhir evai ||
Taittirya-Sahita - Searchable Text, Page 440 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[7-5-5-2]]
chandsi vkte
sajanya asyam |
vihavya asyam
agastyasya kayubhya asyam
etvad v asti yvad etat |
yvad evsti tad e vkte
yadi prtasavane kalao dryeta vaiavu ipiviavatu stuvran
yad vai yajasytiricyate viu tac chipiviam abhy ati ricyate
tad viu ivipio 'tirikta evtirikta dadhti |
atho atiriktenaivtiriktam ptvva rundhate
yadi madhyadine dryeta vaakranidhana sma kuryus |
vaakro vai yajasya pratih
pratihm evainad gamayanti
yadi ttyasavana etad eva ||
[[7-5-6-1]]
aahair msnt sampdyhar ut sjanti
aahair hi msnt sampayanti |
ardhamsair msnt sampdyhar ut sjanati |
ardhamsair hi msnt sampayanti |
amvyay msnt sampdyhar ut sjanti |
amvsyay hi msnt sampayanti
pauramsy msnt sampdyhar ut sjanti
pauramsy hi msnt sampayanti
yo vai pra sicati par sa sicati
ya prd udacati ||
[[7-5-6-2]]
pram asmint sa dadhti
yat pauramsy msnt sampdyhar utsjanti savatsaryaiva tat pra
dadhati
tad anu sattria pranti
yad ahar notsjeyur yath dtir upanaddho vipataty eva savatsaro vi patet |
rtim rcheyus |
yat pauramsy msnt sampdyhar utsjanti savatsaryaiva tad udna
dadhati
tad anu sattria ut ||
[[7-5-6-3]]
ananti
nrtim rchanti
pramse vai devn sutas |
yat pauramsy msnt sampdyhar utsjanti devnm eva tad yajena yajam
pratyavarohanti
vi v etad yaja chindanti yat aahasatata santam athhar utsjanti
prjpatyam paum labhante
prajpati sarv devats |
devatbhir eva yaja sa tanvanti
yanti v ete savand ye 'ha ||
Taittirya-Sahita - Searchable Text, Page 441 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
[[7-5-6-4]]
utsjanti
turya khalu v etat savana yat snyyam |
yat snyyam bhavati tenaiva savann na yanti
samupahya bhakayanti |
etatsomapth hy etarhi
yathyatana v ete savanabhjo devat gachanti ye 'har utsjanti |
anusavanam puron nir vapanti
yathyatand eva savanabhjo devat ava rundhate |
'kapln prtasavana ekdaakapln mdhyadine savane dvdaakapls
ttyasavane
chandsy evptvva rundhate
vaivadeva caru ttyasavane nir vapanti
vaivadeva vai ttyasavanam |
tenaiva ttyasavann na yanti ||
[[7-5-7-1]]
utsjy3 notsjy3m iti mmsante brahmavdinas
tad v hus |
utsjyam eveti |
amvsyy ca pauramsy cotsjyam ity hus |
ete hi yaja vahata iti
te tvva notsjye ity hur ye avntara yajam bhejte iti
y pratham vyaak tasym utsjyam ity hus |
ea vai mso viara iti
ndiam ||
[[7-5-7-2]]
ut sjeyus |
yad diam utsjeyur yde puna paryplve madhye aahasya sampadyeta
aahair msnt sampdya yat saptamam ahas tasminn ut sjyeyus
tad agnaye vasumate puroam akapla nir vapeyur aindra dadhndrya
marutvate puroam ekdaakapla vaivadeva dvdaakaplam
agner vai vasumata prtasavanam |
yad agnaye vasumate puroam akapla nirvapati devatm eva tad bhgin
kurvanti ||
[[7-5-7-3]]
savanam abhir upa yanti
yad aindra dadhi bhavatndram eva tad bhgadheyn na cyvayanti |
indrasya vai marutvato mdhyadina savanam |
yad indrya marutvate puroam ekdaakapla nirvapanti devatm eva tad
bhgin kurvanti savanam ekdaabhir upa yanti
vive vai devnm bhumat ttyasavanam |
yad vaivadeva dvdaakapla nirvapanti devat eva tad bhgin kurvanti
savana dvdaabhi ||
[[7-5-7-4]]
upa yanti
prjpatyam paum labhante
yajo vai prajpatir yajasynanusargya |
abhivarta ita a mso brahmasmam bhavati
Taittirya-Sahita - Searchable Text, Page 442 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
brahma v abhivartas |
brahmaaiva tat suvarga lokam abhivartayanto yanti
pratiklam iva hta suvargo lokas |
indra kratu na bhara pit putrebhyo yath |
ik no asmin puruhta ymani jv jyotir amahty amuta yat a mso
brahmasmam bhavati |
aya vai loko jyoti praj jyotis |
imam eva tal lokam payanto 'bhivadanta yanti ||
[[7-5-8-1]]
devn v anta jagmum indriya vryam apkrmat
tat kroenv rundhata
tat kroasya kroatvam |
yat kroena ctvlasynte stuvanti yajasyaivnta gatvendriya vryam ava
rundhate
sattrasyarddhyhavanyasynte stuvanti |
agnim evopadrara ktvarddhim upa yanti
prajpaterhdayena havirdhne 'nta stuvanti
premam evsya gachanti
lokena purastt sadasa ||
[[7-5-8-2]]
stuvanty anulokena pact |
yajasyaivnta gatv lokabhjo bhavanti
navabhir adhvaryur ud gyati
nava vai purue pr
prn eva yajamneu dadhti
sarv aindriyo bhavanti
prev evendriya dadhati |
apratihtbhir ud gyati
tasmt purua sarvy anyni ro 'gni praty acati
ira eva na
pacadaa rathataram bhavatndriyam evva rundhate
saptadaam ||
[[7-5-8-3]]
bhad anndyasyvaruddhyai |
atho praiva tena jyante |
ekaviam bhadra dvipadsu pratihityai
patnaya upa gyanti
mithunatvya prajtyai
prajpati praj asjata
so 'kmayata |
sm aha rjyam parym iti
ts rjanenaiva rjyam pary ait
tad rjanasya rjanatvam |
yad rjanam bhavati prajnm eva tad yajamn rjyam pari yanti
pacaviam bhavati prajpate ||
[[7-5-8-4]]
ptyai
pacabhis tihanta stuvanti devalokam evbhi jayanti
Taittirya-Sahita - Searchable Text, Page 443 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
pacabhir sn manuyalokam evbhi jayanti
daa sam padyante dakar
anna
virjaivnndyam ava rundhate
pacadh viniadya stuvanti
paca dias |
dikav eva prati tihanti |
ekaikaystutay samyanti digbhya evnndya sam bharanti
tbhir udgtod gyati
digbhya evnndyam ||
[[7-5-8-5]]
sambhtya teja tman dadhate
tasmd eka pra sarvy agny avati |
atho yath supara utpatiya chira uttama kuruta evam eva tad yajamn
prajnm uttam bhavanti |
sandm udgt rohati smrjyam eva gachanti
plekha hot nkasyaiva pha rohanti
krcv adhvaryur bradhnasyaiva viapa gachanti |
etvanto vai devaloks tev eva yathprvam prati tihanti |
atho kramaam eva tat setu yajamn kurvate suvargasya lokasya samayai ||
[[7-5-9-1]]
arkyea vai sahasraa prajpati praj asjata
tbhya ildener ltm avrunddha
yad arkyam bhavati praj eva tad yajamn sjante |
ildam bhavati prajbhya eva sbhya ir ltm ava rundhate
tasmd y sam sattra samddha kodhuks t samm praj ia hy sm
rjam dadate
y sam vyddham akodhuks t samm praj ||
[[7-5-9-2]]
na hy sm iam rjam dadate |
utkroda kurvate
yath bandhn mumucn utkroda kurvata evam eva tad yajamn devabandhn
mumucn utkroda kurvata iam rja tman dadhns |
va atatantur bhavati
atyu purua atendriyas |
yuy evendriye prati tihanti |
ji dhvanty anabhijitasybhijityai
dundubhnt samghnanti
param v e vg y dundubhau
paramm eva ||
[[7-5-9-3]]
vcam ava rundhate
bhmidundubhim ghnanti
yaivem vk pravi tm evva rundhate |
atho imm eva jayanti
sarv vco vadanti
sarvs vcm avaruddhyai |
rdre carman vyyachete
Taittirya-Sahita - Searchable Text, Page 444 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
indriyasyvaruddhyai |
nya kroati prnya asati
ya kroati punty evainnt
ya praasati ptev evnndya dadhti |
ikta ca ||
[[7-5-9-4]]
v ete devakta ca prvair msair ava rundhate
yad bhtechad smni bhavanty ubhayasyvaruddhyai
yanti v ete mithund ye savatsaram upayanti |
antarvedi mithunau sam bhavatas
tenaiva mithunn na yanti ||
[[7-5-10-1]]
carmva bhindanti
ppmnam evaim ava bhindanti
mpa rtsr mti vytsr ity ha
sampraty evaim ppmnam ava bhindanti |
udakumbhn adhinidhya dsyo mrjlyam pari ntyanti pado nighnatr
idammadhu gyantyas |
madhu vai devnm paramam anndyam
paramam evnndyam ava rundhate
pado ni ghnanti
mahym evaiu dadhati ||
[[7-5-11-1]]
pthivyai svhntarikya svh dive svh
samployate svh samplavamnya svh samplutya svh
medhyiyate svh meghyate svh meghitya svh meghya svh
nhrya svh nihkyai svh
prsacya svh pracalkyai svh
vidyotiyate svh vidyotamnya svh savidyotamnya svh
stanayiyate svh stanayate svhogra stanayate svh
variyate svh varate svhbhivarate svh parivarate svh savarate ||
[[7-5-11-2]]
svhnuvarate svh
kyiyate svh kyate svh kitya svh
proiyate svh pruate svh paripruate svh |
udgrahyate svhodghate svhodghtya svh
viployate svh viplavamnya svh viplutya svh |
tapsyate svhtapate svhogram tapate svh |
gbhya svh yajurbhya svh smabhya svhgirobhya svh
vedebhya svh gthbhya svh nrasbhya svh raibhbhya svh
sarvasmai svh ||
[[7-5-12-1]]
datvate svhdantakya svh
prine svhprya svh
mukhavate svhmukhya svh
nsikavate svhnsikya svh |
akavate svhnakikya svh
Taittirya-Sahita - Searchable Text, Page 445 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
karine svhkarakya svh
ravate svhrakya svh
padvate svhpdakya svh
prate svhprate svh
vadate svhvadate svh
payate svhpayate svh
vate svhvate svh
manasvine svh ||
[[7-5-12-2]]
amanase svh
retasvine svhretaskya svh
prajbhya svh prajananya svh
lomavate svhlomakya svh
tvace svhtvakkya svh
carmavate svhcarmakya svh
lohitavate svhlohitya svh
msanvate svhmsakya svh
snvabhya svhsnvakya svh |
asthanvate svhnasthikya svh
majjanvate svhmajjakya svh |
agine svhnagya svh |
tmane svhntmane svh
sarvasmai svh ||
[[7-5-13-1]]
kas tv yunakti sa tv yunaktu
vius tv yunaktu |
asya yajasyarddhyai mahya sanatyai |
amumai kmya |
yue tv prya tvpnya tv vynya tv
vyuyai tv
rayyai tv rdhase tv
ghoya tv poya tvrdghoya tv
pracyutyai tv ||
[[7-5-14-1]]
agnaye gyatrya trivte rthatarya vsantykaplas |
indrya traiubhya pacadaya brhatya graimyaikdaakaplas |
vivebhyo devebhyo jgatebhya saptadaebhyo vairpebhyo vrikebhyo
dvdaakaplas |
mitrvarubhym nuubhbhym ekavibhy vairjbhy radbhym
payasy
bhaspataye pktya triavya kvarya haimantikya caru
savitra tichandasya trayastriya raivatya aiirya dvdaakaplas |
adityai viupatnyai carus |
agnaye vaivnarya dvdaakaplas |
anumatyai caru
kya ekakapla ||
[[7-5-15-1]]
yo v agnv agni prahriyate ya ca somo rj tayor ea tithya yad agnomyas |
Taittirya-Sahita - Searchable Text, Page 446 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
athaia rudro ya cyate
yat sacite 'gnv etni havi na nirvapet |
ea eva rudro 'nta upotthya prajm pan yajamnasybhi manyeta
yat sacite 'gnv etni havi nirvapati bhgadheyenaivaina amayati nsya
rudro 'nta ||
[[7-5-15-2]]
upotthya prajm pan abhi manyate
daa havi bhavanti
nava vai purue pr nbhir daam
prn eva yajamne dadhti |
atho dakar
anna
virjy evnndye prati tihati |
tubhir v ea chandobhi stomai phai cetavya ity hus |
yad etni havi nirvapaty tubhir evaina chandobhi stomai phai cinute
dia suuvena ||
[[7-5-15-3]]
abhijity ity hus |
yad etni havi nirvapati dim abhijityai |
etay v indra dev ayjayan tasmd indrasavas |
etay manum manuys tasmn manusavas |
yathendro devn yath manur manuym evam bhavati ya eva vidvn
etayey yajate
digvat puro'nuvky bhavanti
sarvs dim abhijityai ||
[[7-5-16-1]]
ya prato nimiato mahitvaika id rj jagato babhva | ya e asya dvipada
catupada kasmai devya havi vidhema ||
upaymaghto 'si prajpataye tv jua ghmi tasya te dyaur mahim
nakatri rpam dityas te tejas tasmai tv mahimne prajpataye svh ||
[[7-5-17-1]]
ya tmad balad yasya viva upsate praia yasya dev | yasya chymta
yasya mtyu kasmai devya havi vidhema ||
upaymaghto 'si prajpataye tv jua ghmi tasya te pthiv mahimauadhayo
vanaspatayo rpam agnis te tejas tasmai tv mahimne prajpataye svh ||
[[7-5-18-1]]
brahman brhmao brahmavarcas jyatm
smin rre rjanya iavya ro mahratho jyatm |
dogdhr dhenus |
vohnavn
u sapti
puradhir yo
ji ratheh
sabheyo yuv |
sya yajamnasya vro jyatm |
nikmenikme na parjanyo varatu
phalinyo na oadhaya pacyantm |
Taittirya-Sahita - Searchable Text, Page 447 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
yogakemo na kalpatm ||
[[7-5-19-1]]
krn vj pthivm agni yujam akta vjy arvkrn vjy antarika vyu yujam
akta vjy arv dy vjy krasta srya yujam akta vjy arv |
agnis te vjin yu anu tv rabhe svasti m sam praya vyus te vjin yu anu tv
rabhe svasti m sam ||
[[7-5-19-2]]
praydityas te vjin yu anu tv rabhe svasti m sam praya pradhg asi
pram me dha vynadhg asi vynam me dhpnadhg asy apnam me
dha cakur asi cakur mayi dhehi rotram asi rotram mayi dhehy yur asy yur
mayi dhehi ||
[[7-5-20-1]]
jaji bjam |
var parjanya
pakt sasyam |
supippal oadhaya
svadhicaraeyam |
spasadano 'gni
svadhyakam antarikam |
supva pavamna
spasthn dyau
ivam asau tapan
yathprvam ahortre
pacadaino 'rdhamss
triino ms
kpt tava
nta savatsara ||
[[7-5-21-1]]
gneyo 'kapla
saumya caru
svitro 'kapla
paua carus |
raudra carus |
agnaye vaivnarya dvdaakaplo mgkhare yadi ngachet |
agnaye 'homuce 'kapla
sauryam payas |
vyavya jyabhga ||
[[7-5-22-1]]
agnaye 'homuce 'kaplas |
indryhomuca ekdaakaplas |
mitrvarubhym gomugbhym payasy
vyosvitra gomugbhy carus |
avibhym gomugbhy dhns |
marudbhya enomugbhya saptakaplas |
vivebhyo devebhya enomugbhyo dvdaakaplas |
anumatyai carus |
agnaye vaivnarya dvdaakaplas |
Taittirya-Sahita - Searchable Text, Page 448 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
dyvpthivbhym ahomugbhy dvikapla ||
[[7-5-23-1]]
agnaye sam anamat pthivyai sam anamat |
yathgni pthivy samanamad evam mahyam bhadr sanataya sa namantu
vyave sam anamad antarikya sam anamat |
yath vyur antarikea
sryya sam anamad dive sam anamat |
yath sryo div
candramase sam anaman nakatrebhya sam anamat |
yath candram nakatrais |
varuya sam anamad adbhya sam anamat |
yath ||
[[7-5-23-2]]
varuo 'dbhi
smne sam anamad ce sam anamat |
yath smarc
brahmae sam anamat katrya sam anamat |
yath brahma katrea
rje sam anamad vie sam anamat |
yath rj vi
rathya sam anamad avebhya sam anamat |
yath ratho 'vai
prajpataye sam anamad bhtebhya sam anamat |
yath prajpatir bhtai samanamad evam mahyam bhadr sanataya sa
namantu ||
[[7-5-24-1]]
ye te panthna savita prvyso 'reavo vitat antarike | tebhir no adya pathibhi
sugebh rak ca no adhi ca deva brhi ||
namo 'gnaye pthivikite lokaspte lokam asmai yajamnya dehi namo vyave
'ntarikakite lokaspte lokam asmai yajamnya dehi nama sryya divikite
lokaspte lokam asmai yajamnya dehi ||
[[7-5-25-1]]
yo v avasya medhyasya iro veda ravn medhyo bhavati |
u v avasya medhyasya ira
srya cakus |
vta pras |
candram rotram |
dia pdau |
avntaradi paravas |
ahortre nimeas |
ardhams parvi
ms sadhnni |
tavo 'gni
savatsara tm
ramaya kes |
nakatri rpam |
trak asthni
nabho msni |
Taittirya-Sahita - Searchable Text, Page 449 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda
oadhayo lomni
vanaspatayo vls |
agnir mukham |
vaivnaro vyttam ||
[[7-5-25-2]]
samudra udaram
antarikam pyus |
dyvpthiv au
grv epa
somo retas |
yaj jajabhyate tad vi dyotate
yad vidhnute tat stanayati
yan mehati tad varati
vg evsya
ahar v avasya jyamnasya mahim purastj jyate rtrir enam mahim pacd
anu jyate |
etau vai mahimnv avam abhita sam babhvatus |
hayo devn avahad arvsurn vj gandharvn avo manuyn |
samudro v avasya yoni samudro bandhu ||

Potrebbero piacerti anche