Sei sulla pagina 1di 120

[This is an interesting text.

There appear to be many original verses sprinkled throughout the text, many of which are incomplete. Some of the verses dont follow any regular meter and some work is needed to edit this text. Some verses are likely quotes, but I havent been able to trace them. I have used Haridas Shastris edition, and have not had access to another. It would be worth finding other manuscripts in order to produce a true critical edition.]

r -s dhan -d pik
prathama-kak
amandav ndvana-mandirodare suhema-ratnvali-citra-ku ime | sahopavi apriyay samnay govinda-sk d-bhagavantam raye ||1|| sa sra-kpe patitn ae n uddhartu-kma kali-kla-lokn | ya prdurs t kila gaua-dee caitanya-candratam ahaprapadye ||2|| r -caitanya-priyatama r mad-rdh-gaddhara | tat-par vara-rpasya r -govinda-prasevanam || tayo sat-prema-sat-ptrar -rpa karumbudhi | tat-pda-kamala-dvandve ratir me syd vraje sad ||3|| tad ya-sevdhipatimahaya samasta-kalya-gauaika-mandiram | vrendra-viprnvaya-bh aaguru bhajeniar -hari-dsa-sa j akam ||4|| yat-sevay vaa r mad-govindo nanda-nandana | payas sa yutabhaktaycate karumbudhi ||5|| kicsmin kadcid vasanta-vsarvasare rtrau rsa-maale bhramati sati sa criy r v abhnu-suty caryarpad v tamlasya mle mrcchitavn iti mahat prasiddhi | tasyaiva knt-paricrakosau tayo ca dsa kila kopi nmn | svak ya-lokasya tad ya-dsye mati-praveya karoti yatnam ||6|| r mad-rdh-pra-bandhor naityikacaritahi yat | r mat-k a-kav ndrea k pay praka k tam ||7|| r mad-rpj ay te parampta-varea tu | k tatasmin may bh ye te vkya-pramata ||8|| atha tasmt p thaktvena sk d-bhagavato hare | mantra-mayysamsena sev ki cid vilikhyate ||9|| tat-tat-prasa ga-sa gaty siddhntopi ca likhyate | tasya madhye na likhito grantha-vistra-bh tita | kak -daama-sa pro granthoyasambhavi yati |10|| tatra prathama-kak yr mat-sev-prakanam | dvit ye r la-govinda-sk d-bhagavata kath ||11|| t t ye madhya-kaiore rasotkar a-nirpaam |

caturthe darasya mantrasyrtho vilikhyate ||12|| pa camesya vraja-bhuvo mhtmyaparik rtitam | a he r bhnu-nandiny prakasya kath ubh ||13|| r man-mahprabhos tasya bhakta-v ndasya caiva hi | tattvtmik-kath prokt tat-tad-grantha-pramata ||14|| saptame tv a ame prokt puna r -rpa-sat-kath | rgtmik tath rgnug-bhakti-nirpaam ||15|| kak y navame lekhyadaame likhyate puna | r mad-bhagavatas tat-tad-bhaktydes tattva-varanam ||16|| atha r mad-rpa-santanbhyr la-paita-gosvmi-i ya-r -paramnanda-gosvmin ca r mad-v ndvana-yoga-p hdi u sarvasvarpa-rja-svaya -bhagavata r mad-govinda-devasya r man-madana-gopla-gop nthayo ca sev r mad- varecchay sva-sva-sthne sva-sva-sev prakit | prakas tu na bhede u gayate sa hi na p thak [Laghubhg. 1.18] iti | svayabhagavata r mad-govindasya sukhdhika | v ndvane yoga-p he sev tu praka k t | r -caitanya-k p-rpa-rpea karu-k t ||17|| sev gopla-devasya parmnanda-d ubh | r -santana-rpea tatraiva praka k t ||18|| paramnanda-de r man-n pa-pdapa-bh-tale | klind -jala-sa sargi- talnala-kalpite ||19|| rdh-gaddhara-cchtra paramnanda-nmaka | yas tenu praka ito gop ntho daymbudhi | va -va a-ta e r mad-yamunopata e ubhe ||20|| tata sarvasva-rpajnat r la-rpea r -santanena ca mla-svarpa-akti-r -rdh-gaddharaparivre r man-mahprabhor j nusrea sva-sva-sthne sva-sva-sev samarpit | tatrpi r paita-gosvmi-i ya premi-k a-dsa-gosvmine samarpit r -rpea | tath hi, r mad-gaddharasysya svarpaprva-lak aam | jnat r la-rpea sev tasmai samarpit ||21|| r la-santana-gosvmin svasyt vntara gya r -k a-dsa-brahmacrie r -madana-gopladevasya seva samarpit | evar mad-rpdvaita-rpea r mad-raghunthena r =yuta-kuayugala-paricary tat-parisara-bhmi ca r -govindya samarpit | evar -gop nthasya sev r paramnanda-gosvmin r madhu-paita-gosvmine samarpit | kica trayr -vigrah preyas kila r -hari-dsa-gosvmi-r -k a-dsa-brahmacri-gosvmi-r -madhu-paitagosvmibhi ca prakit ||

iti prathama-kak
(2)

dvit ya-kak
atha r -v ndvanottam ga-yoga-p h a-dala-kamala-karik-rja-si hsana-virjamna sarvasva-rpa-rja sarva-praka-mla-bhta svayabhagavat-r -vrajendra-nandano madhyakaiorvasthita r -govinda-deva eva r -v ndvandhirja | yath bahnrja-putrrjaputratve smye tathpy eko rja-si hsanrho rj bhavati ruti-sm ti-purdv asyaiva prdhnyt, yath vraje mah-rse dhmnobhedepi parikara-bhedena sarve u ythe u pratamaprakena sthita san r -rdhiky prve svayam eva virjate, tath | ataeva mauna-mudrdika prakya vigrahaval-l l-kle sarve r -k a-prakntatraivnyatra sthita san r -k acaitanya-mahprabhos tat pr adnca niratiaya-k p praka-rpa-r -rpa-sevm a g k tya r govinda-deva svayam eva virjate | tath hldin -akti-sr a-mahbhva-svarpay ruti-sm tipurdi u v ndvandh tvena prasiddhay r -rdhay saha virjamnatvensyaiva prasiddhe, yath brahma-sa hitym (5.37)

nanda-cinmaya-rasa-pratibhvitbhis tbhir ya eva nija-rpatay kalbhi | goloka eva nivasaty akhiltma-bhto govindam di-puru atam ahabhajmi || yath hari-va e ahakilendro devntvagavm indratgata | govinda iti loks tvsto yanti bhuvi vatam || r -bhgavate ca (10.21.23) indra surar ibhi skacodito deva-mt bhi | abhyasi cata drhagovinda iti cbhyadht || k cadeva-mt bhir iti | g pan gsvargav indratvena vindat ti k tv ca govinda ity abhyadht nma k tavn | punas tatraiva daama-skandhe (10.27.28) iti go-gokula-patigovindam abhi icya sa | anuj to yayau akro v to devdibhir divam ||
1 padyvaly

klind -t ra-kalpa-druma-tala-vilasat-padma-pdravindo mandndol gul bhir mukharita-mural manda-g tbhinanda | rdh-vaktrendu-manda-smita-madhura-sudhsvda-sandoha-sndra r mad-v ndvanendra prabhavatu bhavatbhtaye k a-candra || sknde mathur-khae nradoktau tasmin v ndvane puyagovindasya niketanam | tat-sevaka-samk ratatraiva sth yate may || bhuvi govinda-vaiku hatasmin v ndvane n pa | yatra v nddayo bh ty santi govinda-llas || v ndvane mah-sadma yair d apuru ottamai | govindasya mah pla te k trth mah -tale || tath hi r -k a-sandarbhe r -bhgavata- a ha-skandhe (6.8.20)mkevavo gaday prtar avyd govinda sa gavam tta-veu iti | k catau hi r -mathur-v ndvanayo suprasiddha-mah-yogap hayos tat-tan-nmnaiva sahitau prasiddhau tau ca tatra tatra prpa cika-loka-d y r mat-pratimkrea bhta | svajanad y sk d-bhtau ca | tatrottara-rpabrahma-sa hit-govinda-stavdau prasiddham | ataevtrpi sk d-rpa-v nda-prakaraa evaitau pa hitau ity di-sandarbha- kety artha | tath hisk d bhagavata r mad-govindasya sukhdhik | tath hi r -caitanya-caritm te (1.8.50-51) v ndvane kalpa-v k a suvara-sadana mah-yoga-p ha t h ratna-si hsana tte basi chena sk t vrajendra-nandana r -govinda nma sk t manmatha-madana

Not found in my edition.

nau sarvatra dee yath r -k a-prakd nnav na-prc n-dhtu- ldy-kr kvacid bhaktavatsalatay calac-chakti-prakik arcyamn kvacit smnykr ca r -nanda-nandana-prak d yante | tathsau svayabhagavn r -govinda-devopi (iti cet) ? na, kitv asau tathtve d yamnopy arcyamna-vie a svayapraka sk d vrajendra-nandana eva | atra yukti-sud ntprc na-paurikkathm haprema-nagarpara-paryye prati hnapure kopi rjs t | sa ca pa ca-putra | vrdhaka-daymanasi evavicritavnmat-putre u yo rjydi-planen samartho mayi premav ca bhavet | tasmin rjydi samarpayi ymi | iti manasi k tv bahir jaavad caritavn | tad v sarve jan manasi dukhit abhavan | putrmadhye tu ye du crs te manasi h rjydikanetuvi aya-sukhaca kartuprav tt abhavan | te u kopi paito j navn prvatopi pitro pr tik tv sevyprav tta | rj tu tasya bhakti d v tasmin rjydi-bhrasamarpitavn | anye putrs tu tac chrutv tad-upari dadika k tavanta | tn d vmty sarve tad-v ttntarj i niveditavanta | rj tu tac chrutv k trima-jaa-svabhvdikatyaktv tn putrn nirasya tasmin putre svacchandam abhi ekak tavn | tathyar -govinda-deva sk d vrajendra-kumropy dhunika-bhaktnprema-tratamyakartumauna-mudrdikam a g k tya rdhikay saha virjate | atrpi ruti-sm ti-purdi-pramni bahni santi | tatra r -gopla-tpany(1.9-10) sat-puar ka-nayanameghbhavaidyutmbaram | dvi-bhujaj na-mudrhyavana-mlinam varam ||9|| gopa-gop -gavv tasura-druma-talritam || ity di | tam ekagovindasac-cid-nanda-vigraham ity di | goplya govardhanya gop -jana-vallabhya namo nama | tath hi rdhvmnye gopla eva govinda praka praka a sad | v ndvane yoga-p he sa eva satatasthita || asau yuga-catu kepi r mad-v ndvandhipa | pjito nanda-gopdyai k enpi supjita || c ra-hart vraja-str vrata-prti-vidhyaka | cid-nanda-ilkro vypako vraja-maale || tatra candrval -durdhar ardh-saubhgya-mandiram ||

tath hi atharva-vedegokulraye mathur-maale v ndvana-madhye sahasra-dala-padme oaa-dala-madhye a-dala-keare govindopi yma p tmbaro dvibhujo mayra-puccha-iro veu-vetra-hasto nirgua sa-guo nirkra skro nir ha sa-ce o virjate iti | dve prve candrval rdh ca ity di | tath ca sa mohana-tantrokti govinda-sahitbhri-hva-bhva-paryam | yoga-p hevar rdhpraammi nirantaram || tath hi sknde govinda-svmi-nmtra vasaty arctmakocyuta | gandarvair apsarobhi ca kr amna sa modate || tath hi brahma-sa hity(5.1) vara parama k a saccidnanda-vigraha |

andir dir govinda sarva-kraa-kraam || atra loke k o vie ya | anyatrpi govindasya vie yatvam | yath vraje govinda-nm ya panm indratgata | sa eva k o bhavati mano-netrdi-kar at || brahma-sa hityca (5.39) rmdi-mrti u kal-niyamena ti han nnvatram akarod bhuvane u kintu | k a svayasamabhavat parama pumn yo govindam di-puru atam ahabhajmi || k cayo govindo rmdi-mrti u kal-niyamena ti han san nnvatram akarot, sa deva svayak a samabhavan tabhajm ti | r -gopla-tpany(1.35, 39-42, 45) k ya gop nthya govindya namo nama|| tath hi veu-vdana- lya goplyhi-mardine | klind -kla-lolya lola-kuala-dhrie || vallav -vadanmbhoja-mline n tya-line | nama praata-plya r -k ya namo nama || nama ppa-praya govardhana-dharya ca | ptan-j vitntya t vrtsu-hrie || ni kalya vimohya uddhyuddha-vairie | advit yya mahate r -k ya namo nama || keava klea-haraa nryaa janrdana | govinda paramnanda msamuddhara mdhava || ity di | tatra rdhvmnye r man-madana-goplopy atraiva suprati hita | iti | r -daame (10.19.16) gop nparamnanda s d govinda-darane || iti | tath hi (10.21.10) v ndvane sakhi bhuvo vitanoti k rti yad devak -suta-padmbuja-labdha-lak mi | govinda-veum anu matta-mayra-n tya prek dri-snv-aparatnya-samasta-sattvam || iti | tath hi r -govinda-l lmrte (21.28) ca r -govinda-sthalkhyata am idam amalak a-sa yoga-p ha v ndrayottam gakrama-natam abhita krma-p ha-sthalbham | ku ja-re -dalhyamaimaya-g ha-sat-karikasvara-rambhre -ki jalkam e daa-ata-dala-rj va-tulyadadara || r -padma-pure (5.69.79-85) prvaty uvca govindasya kim caryasaundaryk ta-vigraha | tad aharotum icchmi kathayasva day-nidhe || vara uvca madhye v ndvane ramye-ma ju-ma j ra-obhite | yojanrita-sad-v k a-kh-pallava-maite || tan-madhye ma ju-bhavane yoga-p hasamujjavalam |

tad-a a-koa-nirmann-d pti-manoharam || tasyopari ca mikya-ratna-si hsanaubham | tasmin na a-dalapadmakarikysukhrayam || govindasya parasthnakim asya mahimocyate | r mad-govinda-mantra-stha-ballav -v nda-sevitam || divya-vraja-vayo-rpak av ndvanevaram | vrajendrasantataivaryavraja-blaika-vallabham || yauvanodbhinna-kaioravayasdbhuta-vigraham | varha-sa hityca v ndvane tu govindaye payanti vasundhare | na te yama-puraynti ynti puya-k tgatim || asya k caatha sarvsm arcndarana-mhtmyavadan upary upari sphrty r mad-arcvie yamasya sk d-bhagavata r -govinda-devasya darana-mhtmyam ha v ndvana iti | tath hi varha-tantre pa cama-pa ale, yath r -varha uvca karik tan mahad dhma govinda-sthnam avyayam | tatropari svara-p he mai-maapa-maitam || tath hi karikymah-l l tal-l l-rasa-tad-girau | yatra k o nitya-v nd-knanasya patir bhavet || k o govindatprpta kim anyair bahu-bh itai | dalat t yakaramyasarva-re hottamottamam || tath hi govindasya priya-sthnakim asya mahimocyate | govindatatra sa sthaca vallav -v nda-vallabham || divya-vraja-vayo-rpavallav -pr ti-vardhanam | vrajendraniyataivaryavraja-blaika-vallabham || tath hi p thivy uvca paramakraak agovindkhyapartparam | v ndvanevaranityanirguasyaika-kraam || varha uvca rdhay saha govindasvara-si hsane sthitam | prvokta-rpa-lvayadivya-bh asusundaram || tribha ga-ma ju-susnigdhagop -locana-trakam | tatraiva yoga-p he ca svara-si hsanv te || pratya ga-rabhasve pradhn k a-vallabh | lalitdy prak tayo mla-prak t rdhik || sa mukhe lalit dev ymalpi ca vyave | itare r -madhumat dhanyainyhari-priy || vikh ca tath prve aivy cgnau tata param | padm ca dak ie bhadr nair te kramaa sthit || yoga-p hasya kogre cru-candrval priy | prak ty a au tad any ca pradhn k a-vallabh || pradhn prak ti cdy rdhik sarvathdhik | citrarekh ca v nd ca candr madana-sundar || supriy ca madhumat a rekh haripriy | sa mukhdi-krame dik u vidik u ca tath sthit || oa prak ti-re h pradhn k a-vallabh | v ndvanevar rdh tavad tu lalit priy || gautam ya-tantre ratna-bhdhara-sa lagna-ratnsana-parigraham |

kalpa-pdapa-madhyastha-hema-maapik-gatam || ity anena govindasyaiva vie aam iti vivecan yam | tpan ca tam ekagovindasac-cidnanda-vigraham iti | r -jayadeva-caraai ca (Gg 2.19) govindavraja-sundar -gaa-v tapaymi h ymi ca || r -bhakti-rasm ta-sindhau (2.1.43) l l prem priydhikyamdhuryaveu-rpayo | ity asdhraaproktagovindasya catu ayam || tatraiva (1.2.239) smerbha g -traya-paricitsci-vist ra-d i va -nyastdhara-kialaym ujjvalcandrakea | govindkhyhari-tanum ita kei-t rthopaka he m prek i hs tava yadi sakhe bandhu-sangesti ra ga || r -dna-keli-kaumudy arjuna: bishe | idabi thoa ccea | t suhi | so kira assuda-ara-shammo sammohaamhur-bhara-abbo sabbobari virehanto pia-baassassa saala-goula-baittaea goindhisea-mahsabo kassa b gabbaa kkhu khabbedi ? |2 ity evambhtasya mauna-mudrdikaprakya vigrahavat sthitasya r -govinda-devasya praka al l-kle mauna-mudrdikam cchditam abhavat | tath capraka a-l l-kle bhaktnbhaktisadaranrthapraka itam eva | tatra r -gopla-tpanydi-prasiddha kadcit praka bhya (1.10) dvibhujamauna-mudrhyaiti ca | kica r -k a-sandarbhe (153) tad evatatra r -k a-l l dvividh apraka a-rp praka a-rp ca | prpa cikalokpraka atvt tat-praka atvc ca | tatrpraka yatrsau sa sthita k as tribhi akty samhita | rmniruddha-pradyumnai rukmiy sahito vibhu || [GTU 2.36] iti | mathur-tattva-pratipdaka-r -gopla-tpany-dau cintmai-prakara-sadmasu-kalpav k a [BhP 5.40] ity di v ndvana-tattva-pratipdaka-brahma-sa hitdau ca praka al lta ki cid vilak aatvena d , prpa cika-lokais tad-vastubhi cmir, klavad-dimadhyvasna-pariccheda-rahita-sva-pravh, ydavendratva-vraja-yuvarjatvdyucitharahar-mah-sabhopavea-gocraa-vinoddi-lak a | praka a-rp tu r -vigrahavat kldibhir aparicchedyaiva sat bhagavad-icchtmaka-svarpa-aktyaiva labdhrambhasampan prpa cikprpa cika-loka-vastu-sa valit tad ya-janmdi-lak a | tatr praka dvividh | mantrop san may sv rasik ca | pratham yath tat-tad-ekatarasthndi-niyata-sthitik tat-tan-mantra-dhyna-may | yath b had-dhyna-ratnbhi ekdiprastva krama-d pikym | yath v -atha dhynapravak ymi sarva-ppa-praanam | p tmbara-dharak apuar ka-nibhek aam || ity di gautam ya-tantre | vikhe ! idam api alpam etat tat u | sa kila aruta-cara-sdharma sammohana-mdhur-bharanavya sarvopari-virjamno priya-vayasyasya sakala-gokula-patitvena govindbhieka-mahotsava kasya v garva na khalu kharvayati ? ||326||
2

yath v veukvaantam aravinda-dalyatk ambarhvata sam asitmbuda-sundar gam | kandarpa-ko i-kaman ya-vie a-obha govindam di-puru atam ahabhajmi || lola-candraka-lasad-vanamlya-va ratn gadapraaya-keli-kal-vilsam | ymatri-bha ga-lalitaniyata-praka govindam di-puru atam ahabhajmi || iti brahma-sa hitym [5.39-40] | homas tu prvavat kryo govinda-pr taye tata ity-dy-anantara govindamanas dhyyet gavmadhye sthitaubham | barhp aka-sa yuktaveu-vdana-tat-param || gop -janai pariv tavanya-pu pvata sakam || iti bodhyana-karma-vipka-pryacittasm tau | tad u hovca hairayo gopa-veam abhrbhataruakalpa-drumritam | tadiha lok bhavanti -sat-puar ka-nayanameghbhavaidyutmbaram | dvi-bhujamauna-mudrhyavanamlinam varam || gopa-gop -gavv tasura-druma-talritam | divyla karaopetarakta-pa kaja-madhyagam || klind -jala-kallola-sa gi-mruta-sevitam | cintaya cetas k amukto bhavati sa s te || iti r -gopla-tpanym [1.11-15] govindagokulnandasac-cid-nanda-vigraham [GTU 1.37] ity di ca | atha sv rasik ca yathodh tam eva sknde -vatsair vatsatar bhi ca sad kr ati mdhava | v ndvanntaragata sa-rmo blakai saha || ity di | tatra ca-krt r -gopendrdayo g hyante | rma-abdena rohiy api | tath tenaiva kr at ty din vrajgamana-ayandi-l lpi | kr -abdasya vihrrthatvd vihrasya nnsthnnusraa-rpatvd eka-sthna-ni hy mantropsanmayy bhidyatesau | yathvasara-vividha-svecchmay svrasik | evabrahma-sa hitym -cintmai-prakara-sadmasu kalpa-v k alak v te u surabhir abhiplayantam lak m -sahasra-ata-sambhrama-sevyamna govindam di-puru atam ahabhajmi || [BrahmaS 5.28] iti | atra kath gnantyagamanam api va [BrahmaS 5.52] ity atrnusandheyam | tatra nn-l l-pravha-rpatay svrasik ga geva | ath praka y mantrop san -may m ha -mkeavo gaday prtar avyd govinda sa gavam tta-veu | [BhP 6.8.2] iti | tta-veur iti vie ea govinda r -v ndvana-mathur-prasiddha-mah-yoga-p hayos tan-nmnaiva sahitau prasiddhau | tau ca tatra tatra prpa cika-loka-d yr mat-

pratimkrebhta svajana-d ysk d-rpa-v nda-prakaraa eva etau pa hitau | tata ca nryaa-varmkhya-mantropsya-devattvena (r -gopla-tpanydi-prasiddhasvatantra-mantrntaropsya-devattvena) ca mantropsan-mayym idam udh tam || tath hi lalita-mdhave (7.33f) rdhik (r -k a-mukhendum avalokya): hanta ! hanta ! ibbha-rkkaid e mama muddhattaa , jagoindassa paimajebba goindamaemi | tath rdhik (7.35) puro dhinvan ghraparimilati soyaparimalo ghana-ym seyadyuti-vitatir kar ati d au | svara soyadh ras taralayati karau mama bald aho govindasya prak tim upalabdh pratik ti || sknde dolyamnagovindama casthamadhusdanam | rathe ca vmanad v punar janma na vidyate || dvrakyr -puru ottame ca | etat-padya-dvaye govinda-abdas tu sarva-praka-mla-bhtasya r -v ndvana-nthasya govindasya prakpek ay | sa ca prakas tu na bhede u gayate sa hi na p thak iti (LBhg 1.1.20) | dak ibhimukhadevadolrhasurevaram | sak d d v tu govindamucyate brahma-hatyy | vartamnaca yat ppayad bhtayad bhavi yati | tat sarvanirdahaty u govindnala-k rtant | govindeti yath proktabhakty v bhakti-varjitam | dahate sarva-ppni yugntgnir ivotthita || govinda-nm ya kacin naro bhavati bhtale | tan nsti karmajaloke v -mnasam eva v | yan na k apayate ppakalau govinda-k rtanam || kitatra vedgama-stra-vistarais t rthair anekair api kiprayojanam | yady nanenechasi mok a-kraa govinda govinda iti sphu ara a || r -caitanya-caritm te (1.8.50-51) v ndvane kalpa-v k a suvara-sadana | mah-yoga-p ha t h ratna-si hsana || tte basi chena sk t vrajendra-nandana | r -govinda nma sk t manmatha-madana || (1.5.221, 225-6) y ra dhyna nija-loke kare padmsana a dak ara-mantre kare upsana sk t vrajendra-suta ithe nhi na yeb aj e kare t re pratim-hena j na sei apardhe tra nhika nistra ghora narakete pae ki baliba ra brahma-vaivarte prpypi durlabhataramnu yavibudhepsitam | yair rito na govindas tair tm va cita ciram || dra una yogy vaktuv tri u loke u tedham |

r -govinda-pda-dvandve vimukh ye bhavanti hi || asau rasika-ekharo govinda-deva kadcid tu-bhedena sva-sev-kle yathocita-bhojandinimittya svdhikra-niyuktena kenpi saha-gopa-kiora-rpea rtrau svapna-sphrty sk d rpea v kathopakathanakurute | etac ca loka-paramparay ryate | kintu at va-rahasyatvt crya-vacandy-anurodhc ca prakya na likhyate ity di | atha rdhvmnya-tantra-vkyny ha r -prvaty uvca kosau govinda-devosti yas tvay scita pur | k d atasya mhtmyakisvarpaca a kara || r -mahdeva uvca gopla eva govinda praka praka a sad | v ndvane yoga-p he sa eva satatasthita || asau yuga-catu kepi r mad-v ndvandhipa | pjito nanda-gopdyai k enpi supjita || c ra-hart vraja-str vrata-prti-vidhyaka | cid-nanda-ilkro vypako vraja-maale || kioratm upakramya vartamno dine dine | tmbla-prita-mukho rdhik-pra-daivata || ratna-baddha-catu-klaha sa-padmdi-sa kulam | brahma-kua-nma kuatasya dak iato dii || ratna-maapam bhti madnra-tarubhir v tam | tan-madhye yoga-p hkhyasmrjya-padam uttamam || v ndvanevar -prjya-smrjya-rasa-ra jita | ihaiva nirjita k o rdhay prauha-hsay || tasygo r sad v nd v r ckhila-sdhan | yoga-p hasya prvatra nmn l lvat sthit | dak iasysthit ym k a-keli-vinodin || pacime sa sthit dev bhogin nma sarvad | uttaratra sthit nityasiddhe nma devat | pa ca-vaktra sthita prve daa-vaktra ca dak ie || pacime ca caturvaktra sahasra-vaktra uttare | suvara-vetra-hast ca sarvata sane sthit || madanonmodin nma rdhiky priy sakh | pdayo ptayaty eva govindamna-vihvalam || rati-pati-mati-mnadepi sk d iha yugalk ti-dhma-kma-dambhe | hari-mai-nava-n la-madhur bhi padi padi manmatha-saudham uccinoti || manmatha-dvitayapact r -k yeti sat-padam | govindya tata pact svhyadvdak ara || govindasya mah-mantra kle prvnurga-bhk | tata parapravak ymi govindayugaltmakam || lak m -manmatha-rdheti govindbhynama padam | etasya j na-mtrea rdh-k au pras data || anayos tu i kmo vir chanda udh ta | devat nitya-govindo rdh-govinda eva ca || yoga-p hevar akti a-a gakma-b jakai | dhyyed govinda-devanava-ghana-madhuradviya-l l-na antam visphrjan-malla-kacchakara-yuga-mural -ratna-daritaca | asa nyastccha-p tmbara-vipula-da-dvandva-gucchbhirma pra-r -mohanendratad-itara-carakrnta-dak ghri-nlam || evadhytv japen mantrayval-lak a-catu ayam |

tiljya-havanasynte yoga-p hevarau yajet || campakoka-tulas -kahlrai kamalais tath | rdh-govinda-yugalask t payati cak u || r man-madana-goplopy atraiva suprati hita | kaiora-rp goplo govinda prauha-vigraha | ubhayos tratamyena gop nthotisundara || dh roddhatas tu goplo dh rodttayocyate | govindo gopikntho yo dh ra-lalitk ti || si ha-madhyas tu goplas tribha ga-lalitk ti | govindo gopikntha p na-vak a-sthalo vi a || trisandhyam anyad anyad dhi mdhuryagovidpatau | govardhana-dar -dhtu-pallavdi-vicitrite | blyata samatikrnta kaiort parato gata || vaghamna kandarpa r -govindo virjate | nn-ratna-manohr ny etasmin yoga-p hake | sahajo hi prabhvoyancirt paritu yati || anye u siddha-p he u y siddhir bahu-hyanai | v ndvane yoga-p he saikenhn prajyate || prtar blrka-sa kasa gave ma gala-cchavi | madhyhne tarurkbhaparhne padma-patravat || syasindra-prbhartrau ca ai-nirmalam | tamasvin v indran la-maykha-mecaka-prabham || var su ca sadbhti harit-t a-mai-prabham | arat-sucandra-bimbbhahemante padma-rgavat || iire h raka-prakhyavasante pallavruam | gr me p y a-prbhayoga-p havirjate || mdhur bhi sadcchannam aoka-lalitd tam | agha cordhvamah-ratna-maykhai parito v tam || candrval -durdhar ardh-saubhgya-mandiram || r -ratna-maapanma tath gra-maapam || saubhgya-maapanma mah-mdhurya-maapam | smrjya-maapanma tath kandarpa-maapam || nanda-maapanma tath surata-maapam | ity a au yoga-p hasya nmni u prvati || nm akaya pa hati prabhte r -yoga-p hasya mahattamasya | govinda-devavaayet sa tena premnam pnoti parasya pu sa || atha mantra-mayysad-cra-vidhir likhyate | mantra-may dvidh | tatra r -bhgavatdi-varitajanma-karma-go-cradi-l l eka-vidh | s tu smaraa-ma gala-r -govinda-l lm tdy-anusrea kartavy | dvit y tu arcyamna-vie a-mauna-mudrhya-r -vigraha-vie a-sev | s ca sarvasm ti-sa mat r -hari-bhakti-vilse likhitsti | tad-anusrea prema-yuktay bhakty kartavy | tasmt ki cit prakya likhyate | brhma-muhrtd utthya pjakdaya sarve pr ad sevnmpardha-rahit bhagavatparicaryvin prasdnnam apy asv kurvanta | kipunar bhagavad-dravyasvecchay baltkrea v | vidhivat gurvdi-prama-danta-dhvana-yathocita-snndi-vidhik tv svasevysvadhn r -mandire pravianti | pjakas tu vidhivat gha di-vdyak tv prabho r mad- vary ca prabodhanakrayet | gr ma- ta-var dy-anusrea devdi-durlabha-sev

[Additional text? yath sdhaka siddha-rpea mnas l ldatmikbhvayet tath tenaiva guru-paramparay rgnug-matena mauna-mudrhya | datmik-l lsev caik nmn bheda p thag bhavet | atas tayor aikya-sevanaca |]
tata r -mukha-prak landika , yath r -govinda-l lm te (1.24?) (probably KAK) sa-mu i-pi-dvayam unnamayya

vimo ayan sotha raslas gam | j mbh-visarpad-daan u-jlas tamla-n la ayand udastht || tad yath utthya talpa-varata sa varsana-stho dattair jalai kanaka-jharjhari-nlitopi | saraks ta patita-patra-vinirmitena v -varea parimamrja sudivya-dantn || evar mad- vary ca (r -k hnika-kaumudy2.49,52) utthya talpa-talata kanaksana-sth nidrvasna-vigalan-niyata-vyavasth | s pda-p ham adhidatta-padravind reje tad parjanair vihitbhinand || m jya sk ma-vasanena sitena kntn s danta-k ha-akalena vigh a-dantn | tmbla-rga-para-bhgavat manoj jihvviodhanikay vyalikhad rasaj m || tata susvdu-mi a-dadhi-samarpaam | tato ma galrtrikam | tatra dhynam karprvali-nindi cru-vasanabibhran-nitambe vahann u avara-mrdhni kntam aruanidr-vimirek aam | sv kurvan sukhadamanoratha-karam galyrtrika govinda kualakaroti bhavato rtry-anta-kle sad || tato haimante phalgul-dhraa kaueya-vastra-parinirmita-phalgulkhya prleya-vraakabahu-mlya-labhyam | sauvara-citra-paricitrita-sarva-deam -mastakt pada-yugvadhi obhamnam || govindam di-puru avraja-rja-putra payantam agnim amalabhagavantam e | varenruam atula bahu-ratna-citra-vicitrita-phalgulakam | bibhragovinda vihasad vadanakad paye || atha gr me taniy-dhraam sk ma-vastra-nirmitatribhga-rpa-khaitam | sarva-prnta-dea-svara-stra-mauktik citam || k a-deva-madhya-dea-rjitavirjitam | gr ma-tpa-o akasu ta-vastram raye || mukulita-ka cuka-dhraam u adadhad aruadha vicitrtad-upari ca bibhra | mukulita-ka cuka-bandha r -govindo h di sphuratu ||

tata sarve militv rtrika-daranam | evadeva-mun ndrdayopi g tvdya-k rtandi kurvanti | yath padyvaly(22) ceto-darpaa-mrjanabhava-mah-dvgni-nirvpaa reya-kairava-candrik-vitaraavidy-vadh-j vanam | nandmbudhi-vardhanaprati-padaprm tsvdana sarvtma-snapanaparavijayate r -k a-sa k rtanam || atha darana-phalam sarvbh a-pradar man ma galrtri-daranam | prema-bhakti-pradasarva-dusvapndi-nivartakam || evapcakdaya sarve sva-sva-sevyparama-bhakty ca svadhn varti yante | sevy mukhodhikr tu sva-pratinidhikarma-criam uddiya tasmin sva-sarva-karma samarpya sevysvadhna svayakari yati abhve pjakdi-dvr ca | evar mad- vary dadhibhojanama gala-n rjanaca kartavyam | atha g r r tri-vidhir likhyate | tata sugandha-taildibhir mardanon-mrjandikahimagr ma-var di-klocitam u a- tala-jaldibhi snnaca, sk ma-vastrea r mad-a gasa mrjana , yath r -govinda-l lm te (4.8-12) tam gatasnpana-vedikntara bh tya samuttrya vibh aatano | suku citac na-nav nam a uka sra ga-nm laghu paryadhpayan ||8|| abhyajya nryaa-taila-lepai pratya ga-nn-m du-bandha-prvam | subandha-nm k urita-snur asya prem ga-sa mardanam tatna ||9|| udvartanensya mud sugandha tena p tena sad su tam | snigdhena mugdho navan ta-pid udvartaymsa anais tad-a gam ||10|| dhtr -phalrdra-kalkena ken ta-sugandhin | snigdha snigdhena susnigdhn karpropi samaskarot ||11|| manda-pakva-parivsita-kumbharei-sa bh ta-jalair atha ds | atakumbha-gha iktta-vimuktai svevarapramudit snapayanti ||12|| iti r -govinda-devasya sk d vrajendra-nandanatvena pjakdibhir bhva-yuktena manas snndikakartavyam | tata p trudi-nn-vidha-svara-citra-vastrdi | evasvara-rpyamauktika-ratna-ja ita-nnla kra-gu j-mldi-vidagdha-pjakena paridhpan yam | kadcit sevvasare lokottara-camatkra-svda-pakvnndikaprema-yuktena manas tat-sev-sukhapardh norpayet | tatra ka cukdi-dhraa , yath (BRS 2.1.351) smersya parihita-p almbara-r chann ga pura a-rucoru-ka cakena | u adadhad aruadha ca citr ka srir vahati mahotsave mudana ||

kvacic ca na a-vara-vea , yath (BRS 2.1.353) akhaita-vikhaitai sita-pia ga-n lruai pa ai k ta-yathocita-praka a-sanniveojjvala | ayakarabha-r -prabha pracura-ra ga- grita karoti karabhoru me ghana-rucir mudamdhava || rdhvmnye dhyyed govinda-devanava-ghana-madhuradivya-l l-na anta visphrjan-malla-kacchakara-yuga-mural -ratna-daritaca | asa nyastccha-p tmbara-vipula-da-dvandva-gucchbhirma pra-r -mohanendratad-itara-carakrnta-dak ghri-nlam || evadhytv japen mantrayval-lak a-catu ayam | tiljya-havanasynte yoga-p hevarau yajet || campakoka-tulas -kahlrai kamalais tath | rdh-govinda-yugalask t payati cak u || r man-madana-goplopy atraiva suprati hita | evar -tpany k ya gop nthya govindya namo nama || tatra kalpa (BRS 2.1.354) kea-bandhanam lepo ml-citra-vie aka | tmbla-keli-padmdir kalpa parik rtita || yath (2.1.358) tmbla-sphurad-nanendur amaladha millam ullsayan bhakti-ccheda-lasat-sugh a-ghus lepa-riy peala | tu gora-sthala-pi gala-srag alika-bhrji u-patr guli ym ga-dyutir adya me sakhi d or dugdhe mudamdhava || atha maanam (2.1.359-360) kir akuale hra catu k valayormaya | keyra-npurdyaca ratna-maanam ucyate || k c citr muku am atulakuale hri-h re hras tro valayam amalacandr-cru catu k | ramy cormir madhurima-pre npure cety aghrer a gair evbharaa-pa al bh it dogdhi bh m ||

yath

yath stavvalymukund ake (3) kanaka-nivaha-obhnandi p tanitambe tad-upari navaraktavastram itthadadhna | kanaka-nicitam u adaddhac cottam ge vraja-nava-yuva-rja kopi kuryt sukhate ||3

The actual lines from Mukundakam are priyam iva kila vara rga-yukta priyy praayatu mama netrbha-prti mukunda ||

etad-upalak aasamaya-krame tu-krame nnvea-bh di-mukulita-bandha-ka cukdika j eyam, yath u adadhad aruadha vicitrtad-upari ca bibhra | mukulita-ka cuka-bandha r -govindo h di sphuratu || yath pu pai cmuku am atulakuale cru-h re vak asy rohayant r vividha-sukusumair vanya-mlvahantam | jnuny rohayant bhramara-kar i bibhratakntayny nmn tvaijayant nija-priyatamay paya govinda-devam || govinda kara-yuga-kuala-yugma-madhye ka ha-sthale kara-yug guli-parva-madhye | pdbjayor upari c guli u prabhtitn h rakn suk tino h di cintayanti || muktdi-hema-ja ita u a-savye mukhyopari c ca | hari-h daya-sthe sundari h raka-rje mano lagnam || r -govinda-l lm te (4.14) bhakti-cchedhya-carcmalayaja-ghus air dhtu-citri bibhrad bhyi hanavya-vsa ikhi-dala-muku amudrik kuale dve | gu jhrasuratna-srajam api taralakaustubhavaijayant keyre ka kae r -yuta-padaka-ka akau npurau khalca || r -k hnika-kaumudy(3.18) c-cumbita-cru-candra-kalasad-gu jlata karayo punnga-stavak lava ga-latik r -kual prayo | r -vak a pratimukta-mauktika-lat r -ra ji-gu j sara kr -knana-yna-kautuka-man reje sa p tmbara || atha paruamsydi-yugala-darana vidyud-ghan gau ghana-vidyud-ambarau nisarga-manda-smita-sundarnanau | mitha ka k uga-k litntarau rdh-mukundau praammi tau mud || evar mad- vary dvdabharaa- oaa- grdikakartavyam | tad yath (UN 4.9-10) snt nsgra-jgran-mai-rasita-pa stri baddha-ve sotta s carcit g kusumita-cikura sragvi padma-hast | tmblsyoru-bindu-stavakita-cibuk kajjalk sucitr rdhlaktojjval ghri sphuriti tilakin oa-kalpin yam || dvdabharaayath divya cma ndra pura a-viracit kuala-dvandva-k cini k cakr -alk-yuga-valaya-gha ka ha-bh ormik ca | hrs trnukra bhuja-ka aka-tulko ayo ratna-k pts tu g pd gur ya-cchavir iti ravibhir bh aair bhti rdh || yath

sa gopy gbharaa-pa al rakta-citrntar ya roau celatad-upari varadaikkhyaca n lam | sarv gnvarayitum aye devi kite prayojya d v cntar muditamanasotphullatm eti ntha || (vilpa-kusum jaly28) y te ka culir atra sundari may vak ojayor arpit ymcchdana-kmyay kila na ssatyeti vij yatm | kintu svmini k a eva sahas tat tm avpya svaya prebhyopy adhikasvakanidhi-yugasa gopayaty eva hi || (bhakti-rasm ta-sindhau 3.5.8) mada-cakita-cakor -crut-cora-d ir vadana-damita-rkrohi -knta-k rti | avikala-kala-dhautoddhti-dhaureyaka-r r madhurima-madhu-ptr rjate paya rdh || evasamaynurpa-vastrdi-paridhpanakartavya , tath svara-raupya-mauktika-ratna-ja itannla krdikaca | atha tilakdi-daranrtham dara-darana , yath (r -govinda-l lm te 2.104-105) r mad vary tadaiva samaybhij purastn mai-bandhanam | daradaraymsa sugandh npittmaj || s k a-netra-kutukocita-rpa-ve a var mvalokya mukure pratibimbitasvam | k opasatti-taralsa var gann kntvalokana-phalo hi vie a-ve a || atha r mad- varasya r -bhgavate (10.35.10) daran ya-tilako vana-mldivya-gandha-tulas -madhu-mattai | ali-kulair alaghu g tam abh am driyan yarhi sandhita-veu || atha rgnug ya-vidhivat pj-tulas -samarpaayath (10.30.1) kaccit tulasi kalyi govinda-caraa-priye | tad yath mtas tulasi govinda-h daynanda-kri ity di | tato dhpa-d pdi-nivedanam sa dhpa-d pakar mad-govinda-mukha-pa kajam | gre ye tu payati te ynti paramapadam | tenpi saha divyanti tal-loke vat sam || tata pakvnna-nivedana| tata karprdi-sa sk ta-tmbl-samarpaam | tato nn-vidhnnavya jana-pi a-ppa-pyasa-sarasa-rasldi-nivedanam | atraiva r -govinda priya-pjri-gosvminaprati dadhi-kaamnnasvayaycitavn | yath

dadhi-kaamnnami agovinda-priya-pjakasvasya | ycitv yena n tatavande svayabhagavantam || tata rtrika , sarve militv tad-daranam | athrtrika-darana-phala grtrikanma govindasya sukhvaham | prema-bhakti-pradtradarant ppa-nakam || atha r jabhoga-vidhir likhyate | vastra-bh dikasamarpya tathaiva mandira-sevakas tu tata gatya mandira-dhautdikak tv tato dhpa-d paca nivedayet | tat tu sa gopanam | tata pcak parama-rasik parama-svadhn niyatendriy nn-prakra-kdy-anna-vya janaro ik-ppa-pyasa-pi akdi-ikhari -rasldikalehya-co ya-peya-carvya- a-rasa-nirmita suvara-ptrdi u parive ayanti | sva-sva-rtu-bhavaphaldikaca | evam ekdaydi-vratadinni, sad-crnusrea r -prabho r mad- vary nitya-niyamita-pka-racandi kartavyam | pjako niyatendriya svadhna san bhojana-smagr vidhivad rgnug ya-matena daagha iknta samaprya samayn nivarti nivaset | pjakasya tu naivedya-samarpae vij aptir, yath r -rpa-gosvmi-pdai r -padyvaly(118) k re ymalayrpite kamalay virite phite datte lani bhadray madhurase sobhbhay lambhite | tu iry bhavatas tata atagurdh-niden may nastesmin puratas tvam arpaya hare ramyopahre ratim || hnika-kaumudy(3.9-10) kdi-kramatobhito a-vaata sarvi sad-vya janny damt -mude bhaved api yath paktr -mano-ra jan | tn sarvn saha-bhojina sarasay vc sahan hsayan bhu jadhvana parityajan kim ap ty ekntam hldayan || annavya janavat kiyat kiyad ada cakrennavad vya jana paryptana tathpi llasatay vbhd anuvya janam | pratyekaca tad i a-pi aka-kulatgorasnbhidm ekaikca k tbhinandanam adan sa pipriye sarvad || pjakas tu tala-jaldi samarpya mandirn nirgatya niyama-japdi kuryt | japa-niyamnte ca vidhivad gha di-vdyak tv r -mandire praviya tato jala-sevakena datta-p aldiparivsitayamun-jalencamanadattv suk ma-vastrea mukha-mrjandikakuryt | tato mah-prasdnayanatato mandira-sevakena mandiramrjana| tatas tmbldi-samarpaa , yath el-lava ga-pariprita-pga-crai karpra-pra-parivsita-cra-v ndai | para sukartari vikhaita-prva-bhgais tv iksa bubhuje vara-ngavally || tato gr mrtau nn-vidha-suvsita-jala-nn-vidha-jala-yantrdin secanam | evamantramayann-v jandikaca | evasugandha-dravydi purato dhraam | evasugandha-pu pdibhir ml-ku ja-ku ra-racanam | evavar di u yath-yogyaj eyam | tata rtrikasya sarve militv daranam | tato darana-phala , yath svayabhagavata r mad-govindasya k pmbudhe | mahrjopacrkhyam rtrikam anuttamam || ya idaraddhay devi payen mantr subhaktimn | sa sarva-kmn labhate bhaktitat-pdayo parm || evar mad- vary bhojancamana-tmbldi-samarpaaca | tath hi

tbhya parivivennatulasy rpa-ma jar | snehena mohin yadvad devatbhyom takramt || tato ratna-kha opari ayydi-racanatatra bhva-yuktena manas ayanakrayet | tata sevymukhyodhikr pjaka-pcakdi-sarv s tathki cann vai avn n ya tair militv mah-prasdasya mahad-bhakty ca andi purato nyastacak u g hyate may | rasadsasya jihvym anmi kamalodbhava || bhuktayan nikhilgha-sa gha-amana sarvendriyhldika| sa srd vinivartakaharipada-dvandve puna prpakam |4 r -govindas tat prasda caram tam eva ca | vastra-candana-mlydi tulas caika-rpakam || sa ca punar madhyamdhikri-guam ritya te u vai ava-varge u yathocita-maryd-mrgarak aya k ppek ity di-di tatra bhagavad-bhaktya ca vastrdi-vr ikadattv snehayuktena r -r -sevysvadhnak tavn | tata sarve pjakdaya sva-sva-dehdi-vypra k tv r -bhagavat-kath-ravaakuryu | tata sarve snndikak tv sva-sva-sevy svadhn bhavanti | tatoparhne vidhivad dvrodgh anak tv r -bhagavat-prabodhanatata r -mukhaprak landikatasmt pakvnna-bhojanatasmd el-lava ga-karprdi-sa sk ta-tmbldisamarpaam | tato dhpa-d pdi-samarpaaca tad-darana-phalaca utthpane dhpa-d paye payanti nar bhuvi | te ynti paramavi o padavatam avyayam || kanaka-nivaha-obh ity di | evar mad- vary ca | atha sandhy ratrika-vidhir likhyate | sandhyypakvnna-nivedana , tata tala-jalasusa sk ta-tmbldikaca | tato n rjanamah-ma galaca | tata payatdeva-mun ndramanu yd ng ta-vdyai saha jaya-jaya-abda | tath hi nanda-v ndvana-campv (13.141) go-dhl dhmra-kamrlaka-lasad-alikas tiryag-u a-bandha pre kholat kai karta-stavaka-nava-kalo barhi-barhadadhna | balt kuala-r r dina-mai-kiraa-krnta-karotpalnto niryan ki jalka-rekhc-churita-m dutara-svinna-ganta-lak m || r -bhgavate (10.35.15) savanaas tad-upadhrya sure akra-arva-parame hi-purog | kavaya nata-kandhara-citt kamalayayur anicita-tattv || tato darana-mhtmyam sandhyyk a-devasya srtrika-mukhanar | ye payanti tu te ynti tad-dhma param avyayam ||

These are two lines of a rdla-vikrita verse. The rest is not found in the text. The source of these verses is unknown at this time.

evar mad- vary ca | tata ayan r trika-vidhir likhyate | tata pjaka gra-mai-maandikam uttrya yathraha yugma-vastrdi-paridhpanam | evamlya-lepande ca | tata kiyat-k aadaranrtha virmaca | karprvali-nindi cru-vasanabibhran-nitambe vahann u avara-mrdhni kntam aruanidr-vimirek aam | sv kurvan sukhadamanoratha-karam galyrtrika govinda kualakaroti bhavato rtry-anta-kle sad || tato bhojana-sa skaraasumi a-susvdu-durdaran ya-loka-praa sya-svtma-rocakabhagavad-rocaka-nn-prakrnna-vya janapakvnna-dugdhnna-pi akdi-samarpaam tatra gopan ya-dhpa-d pam | tato bhojana-nimittasamaypek aam | yat-sevay vaa r mad-govindo nanda-nandana | payas sa yutabhaktaycate karumbudhi || iti prvadaritavn | tasmd camanamukha-mrjanrthavastra-samarpaa| tato mah-prasdnayana , tato mandira-sevakena bhojana-sthala-mrjana| tasmd el-lava ga-jtiphala-karprdi-sa sk tatmbldi-samarpaam | tato haimante phalgul -dh raa kaueya-vastra-parinirmita-phalgulkhya prleya-vraakabahu-mlya-labhyam | sauvara-citra-paricitrita-sarva-deam -mastakt pada-yugvadhi obhamnam || govindam di-puru avraja-rja-putra payantam agnim amalabhagavantam e | varenruam atula bahu-ratna-citra-vicitrita-phalgulakam | bibhragovinda vihasad vadanakad paye || atha gr me taniy-dhraam sk ma-vastra-nirmitatribhga-rpa-khaitam | sarva-prnta-dea-svara-stra-mauktik citam || k a-deva-madhya-dea-rjitavirjitam | gr ma-tpa-o akasu ta-vastram raye || mukulita-ka cuka-dhraam u adadhad aruadha vicitrtad-upari ca bibhra | mukulita-ka cuka-bandha r -govindo h di sphuratu || evakarpra-parivsita- tala-jalayamuny nn-vidha-sugandha-dravyav jandikaca | tato daa-gha ikntarrtrikatad-darana-phala ye payanti jan re haayanrtrikahare | te tu govinda-devasya k p-pr na sa aya ||

tatra ratna-kha opari ayydi-nirmam | tatra kha dho rtri-sevanrthasuvsita- tala-jalapakvnna-tmbldi-sthpanam | tato mandirn ni k ya bhva-yuktena manas ayanasamaypek aam | evar mad- vary ca | grantha-vistra-bhiy vistrya na likhyate | eva pa ca-vidhrtrika-darana-phalam ma galrtrim rabhya cnte ca ayanvadhi | evam rtrikapa ca ye payanti jan bhuvi || te sarve v chitaprpya putrapautradhanatath | ante govinda-devasya k pay ynti tat-padam || r -vijaya-govindo, yath r -rdhik-mdhavik-tamla sakh -tat -valli-vasanta-vyum | rdh-supadmli-saroja-bandhu govindam e vijaydi-varam || garbha-janmavatte ka sd njayj jaya | mano-janma-kma-jayd vijaya parik rtita || tvagavm indra ity der govinda iti kathyate | tasmd vijaya-govindabudh evavadanti hi || athav yasya bhajant kmdy-ari-jayt tu tam | k tv vijaya-govindapravadanti man ia || vande vijaya-govindagovinddvaita-vigraham | mano lagati govinde yasya sandarand dhruvam || atha r -mahprabho r -v ndvangamana-kath prc n r mat-k varavande yat-pr ti-vaata svayam | caitanya-deva k pay pacimadeam gata || atha r -mahprabhu-pr ada-r mukha-ruta-kathekad r -mahprabhu r -k vara kathitavn bhavn r -v ndvanagatv r la-rpa-santanayor antikanivasatu iti | sa tu tac chrutv har a-vismitobht | sarvaj a-iromais tad-dh dayaj tv puna kathitavn r jaganntha-prva-vartinar -k a-vigraham n ya kathitavn svayabhagavatnena mambhedajn hi | ata enasevasva | tac chrutv sa t babhva | tato vigrahasya gauravapu r -k ena mah-prabhun ca ekatra bhojanak tam | tata r -k varo daavat praamya gaura-govinda-vigrahar -v ndvnaaprpitavn | soyar -govinda-prvarti-r mahprabhu | ato yath r -govindasya sev-vidhi r -mahprabhor api tath grantha-vistrabhiy vistrya na likhyate | pada-knty jita-madano mukha-knty maita-kamala-mai-garva | r -rprita-caraa k payatu mayi gaura-govinda || evar -mahprabhor janma-ytrdi kartavyam | tath r -mahprabho pr adnsev | mukhydhikrim apraka a-tithi-planaca kartavyam | atha r -v nd dev -m h tmyam v nd vandita-cara netrdibhir v nddika-vane | yad vc v k a-lat klekle pu pit syu || cycru-ratnmbara-mai-muku abibhrat mrdhni dev kara-dvandvaca d pte pura a-viracite kuale hri-h re | ni kak c suhrn bhuja-ka aka-tulko ikd ca vande v ndv ndvannta surucira-vasanr la-govinda-prve ||

r -v ndy caraa-kamalasarva-lokaika-vandya bhakty sa sevyamnakali-kalu a-harasarva-v cha-pradaca | vaktavyactra kiv yad anubhajanato durlabhe deva-lokai r mad-v ndvankhye nivasati manuja sarva-dukhair vimukta || asy sva-prj likhyate ekad rtrau suptar mat-prabhur -haridsa-gosvminaprati v ndaydidee aye r mad-rdh-govinda-sevdhikrin ! mat-prabho r mah-prasdnna dtum arhasi | evasev-vastra-bh dikar mad- vary ca | atha v r ik -y tr -vidhir likhyate | bhaktnvyadadhan mahotsavam ayanetrrbudnparam sv kurvan prathamasuma galatarasnnaca pa cm tai ||5 dadhi-madhu-khaa-dh td n irasi dadhato devasya | kim indra-n la-ailopari ata-dhr jhnav sarati ||6 pa camyprathame vasanta-samaye govinda-devo hari | yad v bhava-padma-japa-prabh taya sadya k trthagat ||7 chalato brahmdi-dev caram ta-pnato lobht | dh ta-manuja-rpa-vea pr ada-bhaktn sa ycate ||8 p taka cukam atulaco acitra-dha dh tadevam | d vyantanija-priyay r -govindasakhe paya || yadyapi mgha-r -pa cam ta phlgun -paurams -paryantavasantotsava pravartate | tath hi, phlguna-ukla-daam ta caitra-k a-pratipat-paryantamukhyo vidhi | te u pa ca-dine u prabhu priyay sahita sad virjate | brahmdi-devat sarve paramnanda-nirv t | indrdibhir militvtra vasanti vraja-maale || sarva-vraja-maala-mukhyatve r -govinda-sthalaj eyam | vasanta-vastrdikaca paridadhti | divyai ratnair ja ita-muku akuale cru-hra ni kak c supada-ka akv a gade ka kae ca | p tavsa catu kamai-gaa-gha it mudrik c guli u bibhravma-prve nija-priyatamay sevitadevam e || tath c-ratnasudivyamaimaya-muku akuale tra-hrn ni kak c -alk yuga-valaya-gha npurn mudrik ca | roau raktaduklatad-uparama-tulacru-n ladadhn divyant vma-prve vraja-kumuda-vidho rdhikm rayeham ||

atha vasantotsava nn-prakra-pa a-vsa-cayn k ipanta pau pdi-kanduka-gan m du-kpik ca | prem sugandha-salilair jala-yantra-muktai r -pjaka-prabh taya si icu sva-devam ||
5 6

This is a half-rdla.. Obscure meter. 7 Another half-rdla. 8 Again an obscure metre.

nn-varair gandha-crai praprair dau bhr dyau vynae dik vidik ca | gandhmbnv i-sa chinna-mlair lebhe pacc citra-candrtapatvam || atha r -r ma-navam uccasthe graha-pa cake suraguro sendau navamytithau lagne karka ake punar vasu-yute me agate p ai | nirgagdhunikhil pala-samidho medhyd ayodhyrme virbhtam abhd aprva-vibhavayat ki cid ekamaha || vandmahe mahenahara-kodaa-khaanam | jnak -h daynanda-candanaraghunandanam || atha dolotsava r mad-v ndraya-kalpga-mle nn-pu pair divya-hindola-madhye | r mad-rdh-r la-govinda-devau bhaktl bhi sevitau sa smarmi || pu pai cmuku am atulakuale cru-h re vak asy rohayant r vividha-sukusumair vanya-mlvahantam | jnuny rohayant bhramara-kar i bibhratakntayny nmn tvaijayant nija-priyatamay paya govinda-devam || pu pai ku jvali-viracan pu pa-candrtapa ca dol nn-kusuma-racit pu pa-v ndai ca veu | pu prayalasati parita k trimadeva-s a cetthadole priya-parijanai sevyate deva-deva || agrata p hata prve govindapriyay yutam | hindole dolaymsus tat-sevaka-jan mud || dolym atilolys knt bhaya-vepit | kntam li gya h tai prema-bhaktais tadojjvalai | jaya v ndvandh a jaya v ndvanevari | jaya nandnanda-kanda sarvnanda-vidhyaka || iti brahmdayo dev gyanto divi har ata | pu pa-var avikurvanti sva-sva-sevana-tat-par || gandharva-vidydhara-caradayo mun ndra-devendra-ga samhit | tdolikdolayitusamutsuk svyogyatm etya tatovatasthire || ye mnav bhgya-bhjo divi devs tathaiva ca | tair d a priyay yukto govindo dolanotsave || atha candanotsava (ry-cchanda) mama kurute mudam atulavaikh ukla-t t y ubhad | yasyr -govinda candana-pa kai sevito bhaktai || divyai candana-pa kai ku kuma-ghana-sra-miritair devam | sarv ge u viliptavande r -gaura-govindam || mastakopari co e sarv ge ka cukopari

ghana-sr ci-ghus a-candana-drava-carvita | abhito bhakta-v ndena g t-vditra-ma galai sevito gaura-k oyakarotu tava ma galam || yath vaikhatu samrabhya cvinvadhi yatnata | suv janatu kartavyabhaktair yantrdin hare || gandha-candana-sa mirair jalair atyanta- talai | ni ecanaprabhor agre jala-yantra-vinis tai ||

atha r -n si ha-caturda yti r -n si hasya ubh jyai h caturda | dhinot cntaras me mahotsava-vidhnata || sarvvatra-b jasya svayabhagavato hare | r mad-govinda-devasya n si hder abhedata || tat-taj-janma-dine v eva sarve u vidhi-prvata | utsava kriyate bhaktair g ti-vditra-nisvanai || caturda samrabhya divynnam atiyatnata | nmn paryu itayat tu dadhydika-samyutam || ath he rath rha-vidhi h y tithi ukla-dvit y ubha-dyin | unmdayati devasya rathra-pari kriy || atra bhojana-smagr dvigu k tya kartavy | bh vedikasarvamahrja-kumratvena kartavyam | yt sakhi rdhe tava sukhad rvaa-t t yeyam | kraya bahu-mai-maanam atuladolsamrabhya || ato vraja-maala-prasiddhyrvaa-ukla-t t yyr -v abhnu-nandiny r mad- vary dolrha-mahotsavo yatnata kartavya | evapavitr dvda saubhgya-paurams ca | atha bh dre r -janm am yasmin dine prasyeta devak tvjanrdana | tad dinabrhi vaiku ha kurmas te tatra cotsavam ||9 sphurati kathamama satatavma-netravicraya sakhi tvam | j tacyat dajanma-dinak a-candrasya || bhadre tu bhadrad ceyar -harer janmanas tithi | lokato vidhitas tatra cotsava kriyate budhai || nardanto dadhi-dh ta-kardame u bhakt krdanta punar api tat k ipanta rt | anyonnyairasi mukhe ca p ha-dee nandm ta-jaladhau lipanti magn || janma-vsaram j ya vraja-rja-sutasya hi | vraja-maalata sarve gat vraja-vsina || nn-dig-deata caiva govinda-priya-ki kar | divya-mlymbara-dhar putra-dra-samanvit || vandino gyak caiva nartak vdak ca ye |
9

HBV 15.257, quoted from Bhaviyottara-pura.

divya-vea-dhars te tu nan tu papa hur jagu || gyanto m du-madhuravandi-ga pa hanti bh am uccai | v ttivinpi te te ycante prito ikatebhya || evajanma-k ae prpte pa cm ta-jalair mud | jaya-abdaprakurvanta snpayanti nijaprabhum || bhaktnvyadadhan mahotsavamayanetrrbudnpara sv kurvan prathamasuma galatarasnnaca pa cm tai | a amysutithau nirdha-samaye govinda-devo harir yad v bhava-padmaja-prabh taya sadya k trthagat || chalato brahmdi-dev caram ta-pnato lobht | dh ta-manuja-rpa-ve pr ada-bhaktn sa ycante || iti brahmdayo dev gyanto divi har ata | pu pa-v ivikurvanti sva-sva-sevana-tatpar || divi deva-ga sarve gats tad-dine ubhe | tad ye payanti tad-rtrau te k trths tu bhtale || cak u mantas tu te prokt prabho prvavrajanti ca || nanda-v ndvana-campvdvit ya-stavake (17-19) evaparipra-ma gala-guatay d aa-dvparnte dvparnte nirantarla-bhdrapade bhdrapade msi msite pak epak epa-rahite hite rasamaye gua-gaa-rohi rohi sarati sudhkare sudhkare yoge yogevarevaro madhye k aady k aady prnandatay j vavaj-janan -ja hara-sa bandhbhvd bandhbhvc ca kevala vilasat-karuayruay tathvidha-l ll -lsikay kaycana purandara-dig-a ganotsa ga iva rajan kara sva-prakatay prdurbhvam eva bhvayan agre prva-prvajani janita-tapa saubhgya-phalenopalabdhi-pit -mt -bhvayo r -vasudeva-devakyor vsudevasvarpevirbhvabhvayitv stanandhayatvbhimnam eva k aatayo praka ayya pacn nitya-siddha-pit -mt -bhvayo r -nanda-yaodayor api r -govinda-priya-rama gae u mukhy rdheyatrijagati rjate svayar priyli-premonn janimpa janany | atha r -v man bhi ek di | atha arat-pauram sy , yath ghana-praaya-medurau arad-amanda-candrnanau kir a-muku e dh tau vidh ta-n la-p tmbarau | rat-sukhada-knane sarasa-yoga-p hsane pura kalaya ngaro madhura-rdhik-mdhavau || arac-candramasau rtrau r mantanandanandanam | rama-yuktarsa-lsyt priyay ca sakh -gaai || divya-mlymbara-dharana a-veocitaharim | dhyyed v ndvane ramye yamun-puline vane || prapnakdi- tnnann-pakvnna-sa yutam | sdhako bhojayitv tasantu a sa-sakh -gaam | e nnacdaretha g h yd vai avai saha || ath m vasy d pa-d na , yath amvsy krttik yavie t ubha-dyin | yatra d pa-pradnena tu o bhavati keava || cala cala naya naya bho bho govinde copahaukanam | divyapaymo mukha-padmadsymo d pa-mliks tatra || iti k tv pragyanti pralapanti puna puna | puravsi-jan sarve vie d vraja-vsina ||

agrata p hata prve muakopari vemani | d pa-ml pradsyanti govinda-pr ti-dyik || yamunys ta e kecit t rthe kecij jale tath | v ndvane prakurvanti d paml-mahotsavam || divi deva-ga sarve prabhor j -parya | dsyanti v chitn te d pa-mlprakurvatm || vandehar la-govindabhaktnugraha-vigraham | darand d pa-mly prasannnanda-locanam || [atha anna-k am ] anna-k asamyntakrttike paramotsavam | j tv samutsuk sarve govinda-priya-pr ad || kartubhojana-smagr paramnanda-dyin m | r mad-govinda-devasya govardhana-dharasya ca || nnnna-vya janappa-pi akair bahudh k tam | tat-tad-dravydi-bhedena caturai pcakdibhi || tair anna-k asa sthpya yath govardhano giri | tasya prve dh tasarvavya jandikam uttamam || pakvnnni tathnyni bahu-yatna-k tni ca | go-rasnbahuvidharasldika-bhedata || r mad-bhagavatogre tat k ayatna-k tak tam | yad anna-k asa v k ya santu o bhavati prabhu || bhu kte bahu-pr ta-man devnjanayan sukham | prabhor agre tu tat k aye payanti nar bhuvi || bhgya-bhjas tu te loke tri u loke u durlabh | dadhy-dinnna-ppais tad anna-k aubhamahat || parikramaakak tv tato bandhu-janai saha | mahad-rtrikanma ye payanti jan bhuvi || te bhgyana vaktavyasahasra-vadanair api | dhana-dhnydi-sa yukt putra-dra-samanvit || mahad-bhogabhuri k tv cnte vaiku ham pnuyu | prasdam anna-k asya ye jan param dart | vai avn bhojayanto vai bhu jeyur bhakti-tat-par || te vrata-phaladevi ko i-ko i-guabhavet | svala k tntu gavpj kry tata ubh || atha gop am -dar ana , yath (10.21.5) barhp ana avara-vapu karayo karikra bibhrad-vsa kanaka-kapiavaijayant ca mlm | randhrn veor adhara-sudhay prayan gopa-v ndair v ndrayasva-pada-ramaaprviad g tak rti || tad-darana-phalam gop mytu devasya ye payanti harer mukham | drn nayanti ppni tasmin bhakti ca jyate || dhyyed govinda-devanava-ghana-madhuradivya-l lna antam ity di prvavat | prabodhany yugala-dar ana , yath prabodhanys tu govindaye payanti priyyutam | nark a-ppntad-bhaktir acal bhavet || yath (Premendu 12) prabodhin nin tya-mhtmya-bhara-darin |

candraknti-car sarva-gndharva-bakula-pvan || dvdaykrttikdi-vrata-mahotsava kartavya | mrga- r e pau e khecanna , yath pau e tu ra-ghoresmin rasikai k a-pr adai | suvicrya k tatatra khecannaprabhu-priyam || divya-vsam at dhnya-taulamudgakatath | samabhgatu ki cid v vi amaparikalpitam || himartau vihitayuktaloka-stra-vidhnata | hi gutrijtamaricalavaacdrakatath || loka-prasiddhayac cnyad vie c chuddha-go-gh tam | caturai karmakrai ca tath catura-pcakai || yathyogyatu tair dravyai pacyate bahu-yatnata | sudaran ya sukhadarocakapu i-krakam || sumi adadhikacaiva tathnyad vya jandikam | pr tito loka-paryyam ati praayakahare | lava gailendu-maricai sa yutai arkar-cayai | nn-dea-bhavair nn-phala-asya-cayais tath || k talau-varayatnd bahu-prema-bharea ca | yad d v bhojant k o jyate hy atihar ita || prabhor har t tu bhaktnm atihar ai prajyate | kurvann anudinatat tu govinda-pr ti-dyakam || tulyntar ya-vastrdi tath caivgni-sevanam || vandehar la-govindatrikle nitya-vigraham | bhajand yasya nityatvanityatve tasya k kath || dra una yogy vaktuv tri u loke u tedham | r -govinda-pada-dvandve vimukh ye bhavanti hi || govinda-pr adn vande tadvat kla-traye sthitn | ye smaraa-mtrea sarvbh a-phalalabhet || ye govinda-devasya naityik vr ik tath | sev sa k epato mukhy maytra parik rtit || kica (BRS 2.1.49) rga saptasu hanta a sv api ior a ge v alatu gat vistras tri u kharvat tri u punar gambh rat ca tri u | dairghyapa casu kica pa casu sakhe sa prek yate sk mat dvtri ad-vara-lak aa katham asau gope u sambhvyate || rga iti vrajevaraprati kvacit tat-sama-vayaso gopasya vkyam idam | saptasu netrnta-pdakarata-latlpa-dharo ha-jihv-nakhe u | a su vak a skandha-nakha-nsik-ka i-mukhe u | pa casu ns-bhuja-netra-han-jnu u | puna pa casu tvak-ke guli-dant guli-parvasu | tathaiva mahpuru a-lak aasmudraka-prasiddhe | dvtri ad vari tal-lak aebhyonyebhyopi re hni lak ani yasya sa | gope u katham iti bhagavad-avatrdi u etd atvravad iti bhva | karayo kamalatath rath ga sphu a-rekhmayam tmajasya paya | pada-pallavayo ca vallavendra dhvaja-vajr kua-m na-pa kajni || (BRS 2.1.51) karayor iti kasycid v ddha-gopy vacanam | upalak any evaitni cihnni padma-purdid ynyny apy asdhrani j eyni | tni yath padma-pure u nrada vak ymi padayo cihna-lak aam | bhagavan k a-rpasya hy nandaika-sukhasya ca || avatr hy asa khyt kathit me tavgrata | parasamyak pravak ymi k as tu bhagavn svayam ||

devnkrya-siddhy-artham ca tathaiva ca | virbhtas tu bhagavn svnpirya-cik r ay || yair eva j yate devo bhagavn bhakta-vatsala | tny ahaveda nnyopi satyam etan mayoditam || oaaiva tu cihnni may d ni tat-pade | dak ien a-cihnni itare sapta eva ca || dhvaj padmatath vajram a kuo yava eva ca | svastikacordhva-rekh ca a a-koas tathaiva ca || saptnyni pravak ymi smpratavai avottama | indra-cpatrikoaca kalasacrdha-candrakam || ambaramatsya-cihnaca go padasaptamasm tam | a kny etni bho vidvan d yante tu yad kad || k khyatu parabrahma bhuvi jtana sa aya | dvayavtha trayavtha catvra pa ca eva v || d yante vai ava-re ha avatre katha cana || oaatu tath cihna u devar i-saptam | jamb-phala-samkrad yate yatra kutracit || strntare tu a kha-cakra-cchatri j eyni | atha kara-dhy nam a khrdhendu-yav kuair ari-gad-chatra-dhvajai svastikair ypbja-si halair dhanu pavigha e r -v k am ne ubhi | nandvarta-cayais tath guli-gatair etair nijair lak aai bhrta r -puru ottamatva-gamakair jn hi rekh kitai || atha manda-h sya(k a-karm te 99) akhaa-nirva-rasa-pravhair vikhaite a-rasntari | ayantritodvnta-sudhravni jayanti tni tava smitni || padmdi-divya-rama -kaman ya-gandha gop gan-nayana-bh ga-nip yamnam | k asya veu-ninadrpita-mdhur kam symbuja-smita-marandam ahasmarmi || (brahma-sa hity5.31) lola-candraka-lasad-vanamlya-va ratn gadapraaya-keli-kal-vilsam | ymatri-bha ga-lalitaniyata-praka govindam di-puru atam ahabhajmi || r -hari-bhakti-vilse (18.31-37) evapura-tantrdi d vtredavilikhyate | lal c civukntasyt r mukhadvda gulam || tatrnanabhga ekas tatraiva catura gulam | lal ansik tadvad gulpham ardh gulabhavet || ardh gulodharas trdhvopara caik gulo mata | dvy-a gulacibukactha gr v syt catura gul || vak o-bhogo bhaved anyas tasmn nbhy-avadhi para | tatopara ca mehrntas tasmd uru-vibhgakau || tath dvibhgike ja ghe jnun catura gule | pdau ca tat-samv itthadairghya-bhg navodit ||

kutrpy ucct lal asyopari try-a gulaira | tadvad gr v jnu-pds tathpi syur navaiva te || iti syt sarvato dairghye s ottara-at gul || tad yath idam eva rahasyamyadyapi tirya -nardi u bhagavato janma, tathpi svecchay gauadee tad-de yn brhman sarva-re hn vij ya te kule r -k a-caitanyanitynanddvaitdayo janma sv kurvanta | ato mahprabhu g k te u gauotkala-dk ityapctye u gaua-dea-nivsina eva bahava pr ad | te khalu mahat-kula-prasts te bhojandi-vyavahra sat-kula-prastn gau yn brhman vin na sambhavati | tath hi nijatve gau yn iti j tv sarvaj a-iromair mahprabhu r -rpa-santanau nijntara gau vij pya tayo sarva-aktisa crya pacima-dee sv ya-vitaraa-bhakta-bhpatvena sthpitavn | tad-dvr nija-praka ana-hetu-bhtav ch-traya-samullasita-paramntara ga-rpasytulabhajana-ratnasya lupta-t rthde ca praka ant, svayapraka-r -govinddi-svarpa-rja-sev prakc ca | tbhyca puna r -v ndvanagatv r -r -sevdikaparivre tat samarpitam | na tu nijaprva-varti u r -gopla-bha a-r -raghuntha-dsdi u svato bhagavan-mantra-g h ta-svabhrtu putra-r -j va-gosvmi u ca | aho parama-bhgavatnmaryd-rak aa-svabhva svaya caite sev-samaye mandire na pravianti ca | kim utnyat | etat tu r -caitanya-caritm tdau prasiddhavartate | iti r -govinda-deva-sevdhipati-r -haridsa-gosvmi-caranuj vi-rdhk a-dsod rit sdhanad pik dvit y kak ||2|| (3)

t t ya-kak
atha dh ra-lalitasya r mad-govinda-devasya (BRS 2.1.63) vayaso vividhatvepi sarva-bhakti-rasraya | dharm kiora evtra nitya-nn-vilsavn || tad yath (BRS 2.1.308-312) vaya kaumra-paugaa-kaioram iti tat tridh || kaumrapa cambdntapaugaadaamvadhi | - oac ca kaiorayauvanasyt tata param || aucityt tatra kaumravaktavyavatsale rase | paugaapreyasi tat-tat-kheldi-yogata || rai hyam ujjvala evsya kaiorasya tathpy ada | prya sarva-rasaucityd atrodhriyate kramt || dyamadhyatath e akaioratrividhabhavet || tatra madhyayath (BRS 2.1.320-324) ru-dvayasya bhvo ca kpi r r urasas tath | mrter mdhurimdyaca kaiore sati madhyame || sp hayati kari-u-daanyoru-yugma garua-mai-kav -sakhyam icchaty ura ca | bhuja-yugam api dhitsaty argalvarga-nindm abhinava-taruimna prakrame keavasya || mukhasmita-vilshyavibhramottarale d au | tri-jagan-mohanag tam ity dir iha mdhur ||

yath

yath

ana ga-naya-ctur -paricayottara ge d au mukhmbujam uda cita-smita-vilsa-ramydharam | aca cala-kul gan-vrata-viambi-sa g taka hares taruim kure sphurati mdhur kpy abht || vaidagdh -sra-vistra ku ja-keli-mahotsava | rambho rsa-l lder iha ce di-sau havam ||

k r maj-j va-gosvmi-caranmadhye e a-vayasa-prya sarvatra samnatvam | iha madhye ce di-sau hava , yath (BRS 2.1.325) vyaktlakta-padai kvacit parilu hat-pi chvata sai kvacit talpair vicyuta-k cibhi kvacid asau vyk ra-ku jotkar | prodyan-maala-bandha-tava-gha lak mollasat-saikat govindasya vilsa-v ndam adhikav nd av a sati || dh ra-lalita-lak aam (BRS 2.1.230-2) vidagdho nava-truya parihsa-virada | nicinto dh ra-lalita syt prya preyas -vaa || vc scita-arvar -rati-kal-prgalbhyay rdhik vr -ku cita-locanviracayann agre sakh nm asau | tad-vak o-ruha-citra-keli-makar -pitya-pragata kaiorasaphal -karoti kalayan ku je vihrahari || govinde praka adh ra-lalitatvapradaryate | udharanti n ya-j pryotra makara-dhvajam || ataeva dh ra-lalita-lak aasthyika-r -govinda-deve madhya-kaioravyakad yate | antapuras tu devasya madhye pry manoharam | mai-prkra-sa yuktavara-toraa-obhitam || vimnair g hamukhyai ca prsdair bahubhir v tam | divypasarogaai str bhi sarvata samala k tam || madhye tu maapadivyarjasthnamahotsavam | mikya-stambha-sahasra-ju aratna-mayaubham || nitya-muktai samk rasma-gnopaobhitam | madhye si hsanaramyasarva-veda-mayaubham || dharmdi-daivatair nityair v tavedamaytmakai | dharma-j na-mahaivarya-vairgyai pda-vigrahai || vasanti madhyame tatra vahni-srya-sudh ava | krma ca ngarja ca vainateyas tray vara || chand si sarva-mantr ca p ha-rpatvam sthit | sarvk ara-mayadivyayoga-p ham iti sm tam || tan-madhye a-dalapadmam udayrka-sama-prabham | tan-madhye karikytu svitryubha-darane || vary saha deveas tatrs na para pumn | ind vara-dala-ymasrya-ko i-sama-prabha ||

yath --

iti t t ya-kak
||3|| (4)

caturtha-kak
atha r -gopla-deva-mantra-mhtmyam | mantrs tu k a-devasya sk d bhagavato hare | sarvvatra-b jasya sarvato v ryavattam || tath ca b had-gautam ye r -govinda-v ndvankhye sarve mantra-varyre ho vai ava ucyate | vie t k a-manavo bhoga-mok aika-sdhanam || yasya yasya ca mantrasya yo yo devas tath puna | abhedt tan-mannca devat saiva bh yate || k a eva parabrahma saccidnanda-vigraha | sm ti-mtrea te vai bhukti-mukti-phala-prada || tatrpi bhagavattsvtanvato gopa-l lay | tasya re hatam mantrs te v apy a dak ara || ath dak ara-mhtmyatpan -ruti u omunayo ha vai brahmam cu | ka paramo deva | kuto m tyur bibheti | kasya j nenkhilaj tabhavati | kenedavivasa sarat ti | tn u hovca brhmaa -k o vai paramadaivatam | govindn m tyur bibheti | gop -jana-vallabha-j nenkhila j tabhavati | svhayedasa sarat ti | tam u hocu | ka k o govinda kosau gop jana-vallabha ka k svheti | tn uvca brhmaa ppa-kar ao go-bhmi-veda-vidito vedit gop -janvidy-kal-prerakas tan-my ceti | sakalaparabrahmaiva tat | yo dhyyati rasati bhajati som to bhavati som to bhavat ti | te hocu -- kitad-rpaki rasanakathavho tad-bhajana| tat sarvavividi atm khyh ti | tad u hovca hairaya -- gopa-veam abhrbhataruakalpa-drumritam || (GTU 1.2-8) kica, tatraiv gre -bhaktir asya bhajanam | tad ihmutropdhi-nairsyenaivmu min mana-kalpanam | etad eva ca nai karmyam | k atavipr bahudh yajanti govindasantabahudhrdhayanti | gop jana-vallabho bhuvanni dadhre svhrito jagad ejayjat sva-ret ||161|| (GTU 1.14-15) vyur yathaiko bhuvanapravi o janye janye pa ca-rpo babhva | k as tathaikopi jagad-dhitrtha abdensau pa ca-pado vibhti ||162|| iti | (GTU 1.16) kica tatraivop sana-vidhi-kathan nantaram eko va sarvaga k a ya ekopi san bahudh yo vibhti | tap hasthayenubhajanti dh rs te sukhavatanetare m ||163|| (GTU nityo nityncetana cetannm eko bahnyo vidadhti kmn | tap hagayenubhajanti dh rs te siddhi vat netare m ||164|| etad vi o paramapadaye nitya-mukt sa yajante na kmn |

te m asau gopa-rpa prayatnt prakayed tma-padatadaiva ||165|| yo brahmavidadhti prva yo vidys tasmai gopyati sma k a | taha daivam tma-buddhi-praka mumuk ur vai araam anuvrajeta ||166|| japa-sa khy yath gautam ya-tantre (15.4)anena lak a-jpena k apayati cak u | aneneti pratyak ea svarpea svapnena v k a-sk tkro bhavat ty artha | puracaradi-vidhis tu r -brahma-sa hit-gopla-tpan -hari-bhakti-vilsa- kydra avya | sa tu vie ato yoga-p he dra avya | o krentaritaye japanti govindasya pa capadamanum | te m asau darayed tma-rpa tasmn mumuk ur abhyasen nitya-ntyai ||167|| tasmd anye pa capadd abhvan govindasya manavo mnavnm | dardys tepi sa krandandyair abhyasyante bhti-kmair yathvat ||168|| kica tatraiva tad u hovca brhmaosv anavaratame dhyta stuta parrdhnte sobudhyata | gopaveo me puru a purastd virbabhva | tata praatena maynuklena h d mahyam a darasvarpas aye dattvntarhita | puna sis k me prdurabht | te v ak are u bhavi yaj-jagad-rpaprakayat | tad iha kd po | lt p thiv | togni | bindor indu | tan-ndd arka iti kl -krd as jam | k d kayad vyur ity uttart surabhividyprdurakr am | tad-uttart tad-uttart str -pumdi cedasakalam ida iti ||169|| tath ca gautam ye kl -krd as jad vivam iti prha rute ira | la-krt p thiv jt ka-krj jala-sambhava ||170|| -krd vahnir utpanno ndd yur ajyata | bindor ka-sambhtir iti bhttmako manu || sv-abdena ca k etraj o heti cit-prak ti par | tayor aikya-samudbhtir mukha-ve ana-varaka || ataeva hi vivasya laya svhrake bhavet ||171|| puna ca s ruti -etasyaiva yajanena candra-dhvajo gata-moham tmnavedayitv o krntarlaka manum vartayat sa ga-rahitobhynayat | tad vi o paramapadasad payanti sraya | div va cak ur tatam | tasmd enanityam abhyaset ||172|| ity di | tatraivgre -yasya prva-padd bhmir dvit yt salilodbhava | t t yt teja udbhtacaturthd gandha-vhana ||173|| pa camd ambarotpattis tam evaikasamabhyaset | candra-dhvajogamad vi u paramapadam avyayam ||174|| tato viuddhavimala viokam ae a-lobhdi-nirasta-sa gam | yat tat padapa ca-padatad eva sa vsudevo na yatonyad asti ||175||

tam ekagovindasac-cid-nanda-vigraham pa ca-padav ndvana-sura-bhruhatals nasatatasa-marud-gaohaparamay stuty to aymi ||176|| iti | kica stuty-anantaram -amupa capadamantram vartayed ya sa yty anysata kevalatat padatat | anejad ekamanaso jav yo naitad dev pnuvan prvam art | tasmt k a eva paro devas tadhyyet taraset tayajed iti otat sad iti | trailokya-sa mohana-tantre ca, dev prati r -mahdevokt dak ara-prasa ga eva dharmrtha-kma-mok m varo jagad- vara | santi tasya mahbhg avatr sahasraa || te madhyevatrblatvam atidurlabham | amnu i karmi tni tni k tni ca || pnugraha-kart tve yena sarvaprati hitam | tasya matnrapravak ymi s gop gam anuttamam || yasya vij na-mtrea nara sarvaj atm iyt | putrrth putram pnoti dharmrth labhate dhanam || sarva-strrtha-praj o bhavaty eva na sa aya | trailokyaca va kuryt vykul kurute jagat || mohayet sakalasopi mrayet sakaln ripn | bahun kim ihoktena mumuk ur mok am pnuyt || yath cintmai re ho yath gau ca yath sat | yath dvijo yath ga g tathsau mantra uttama || yathvad akhila-re hayath stratu vai avam | yath susa sk t v tathsau mantra uttama || kica -ato may sureni pratyahajapyate manu | naitena sad a kacid jagaty asmin caracare ||

sanatkumra-kalpepi gopla-vi ay mantrs trayastri at prabhedata | te u sarve u mantre u mantra-rjam ima u || suprasannam imamantratantre sammohanhvaye | gopan yas tvay mantro yatnena muni-pu gava || anena mantra-rjena mahendratvapurandara | jagma deva-deveo vi un dattam a jas || durvsasa pur pd asaubhgyena p ita | sa eva subhagavatvavai tenaiva punar ptavn || bahun kim ihoktena puracaraa-sdhanai | vinpi japa-mtrea labhate sarvam psitam || prabhur -k a-caitanyatanatosmi gurttamam | katha cid rayd yasya prk topy uttamo bhavet || iti r -hari-bhakti-vilse mantra-mhtmya-kathane r -gopla-mantra-mhtmya-kathanam | tatra mantroddhraaca yath brahma-sa hity(5.24) ca kma k ya govinda e gop -jana ity api | vallabhya priy vahner mantram te dsyati priyam || ka-kro l l-akti | la-kro bh-akti | -kra r -akti ma-kras tattva-vii a | k yeti sarvacittkar akyeti | athav k i-abda ca sattrtho a cnanda-svarpaka | sukha-rpo bhaved tm bhvnanda-mayatvata || iti |

govindyeti prvavat | gm indriya-kulavindat ti govinda | ggovardhanam uddh tya paramaivarya-pradatvena rak ati playat ti govindas tasmai | gop -jana-vallabhyeti gop ti prak tividyj janas tattva-samhaka | anayor rayo vypty kraatvena cevara | prvrthe svhety asya tath-tathbhtytmnasamarpaymi | tatra krama-d pikym (1.1) kaltta-my-lavaktta-mrti kala-kvaad-veu-ninda-ramya | rito h di vykulaya s trilok riyestu gop -jana-vallabho va || atha sa mohana-tantroddhraam vg-bhavamadana-aktim indirsa yuta sakala-vidyay cita | mantra e a bhuvanra rito vyatyayena sakala i a-sdhaka || atha mantra-siddhi-lak aa dv y-di-nysa syt kara-uddhis tata param | a gul -vypaka-nyso h ddi-nysa eva ca || tla-trayaca dig-bandha prymas tata param | dhyna-pj japa caiva sarva-tantre v ayavidhi || ny sa-vidhir -vrajcrya-r mad-rpa-gosvmi-bhajannusrea | aha krdhi ht tvd bhtauddher adhidevya sa kar aya nama | he sa kar aa-deva pras da k pkuru | asya janasya deha-rpea pariatabhta-pa cakayath sadya udhyed upsanopayuktasyt tath k p kuru | atha m t k -dhy nam cikura-kalita-pi chp na-tu ga-stanbhy kara-jala-ruhi vidydak ie padma-rpm | dadhi-gha am api savye bibhrat tu ga-vidym am ta-kiraa-kntimt k-mrtim e || ke ava-k rtik di-dhy nam koenk o p thu-ruci mitho hri lihyamnv ekaikena pracura-pulakenopaguhau bhujena | gaur -ymau va sana-yugalayma-gauravasnau rdh-k au smara-vilasitoddma-t au smarmi || tat-tan-msasya vsudevodhi ht | sa stoka-k otra j eya | tasya dhynam ucyate abhra-ymavidyud-udyad-dukla smeral lmbhoja-vibhrji-hastam | pi chotta savsudeva-svarpa k a-pre hastoka-k anammi || nanda-ghanasmaren manasv | tatra ku ima-vare sphu a-d pta-yoga-p havicintya tasmj jvalym urukariky virjitysthiti-saukhya-bhjo |

navymbuda-svara-viambi-bhsau k aca rdhca vicintaymi || mantrrthamantra-caitanyayoni-mudrna vetti ya | ata-ko i-japenpi tasya siddhir na jyate || puna ca mantroddhrae yath daa-sa skr (srad-tilake) jananaj vanaceti tanarodhanatath | athbhi eko vimal karapyyane puna | tarpaad panaguptir daait mantra-sa skriy || puna ca upys tatra kartavy sapta a kara-bh it | bhrmaarodhanavayap anapo a-o ae || dahanntakramt kuryt tata siddho bhaven manu | japt siddhir japt siddhir japt siddhir na sa aya || aharniajaped yas tu mantr niyata-mnasa | sa payati na sandeho gopa-vea-dharaharim || atha khaa-pura caraa-vidhi sryodayt samrabhya yvat sryodayntaram | tvat klamanujaptv sarva-siddh varo bhavet || prathamam udayodayam | dvit ye udaystam | t t ye ni kmprati satodayam | caturthe aststam | tatra ni kmm anenaiva sk tkro bhavi yati | artha-siddhi sakmnsarv vai bhaktim labhet || pa c gam etat kurv ta ya puracaraabudha | sa vai vijayate loke vidyaivarya-sutdibhi || evagrsd vimukti-paryantam itydi-khaa-karopargdi-puracaradi-prayogam ha | vai kha-k tyab had-gautam ye anena lak a-jpena k apayati cak u | vaikha-k a-pratipady rabhya paurams -paryantam || atha pa ca-divas -prayogam ha caitrethav vaikhe uklaikdaym rabhya paurams -paryantam | japa-niyamam ayuta-dvayamanau tath catvari at sahasradare || iti | prva-sev khya-pura caraa-prayogam ha krama-d piky(5.49-69) syhne vsudevayo nityam eva yajen nara | sarvn kmn avpynte sa yti paramgatim || rtrau cen manmathkrnta-mnasadevak -sutam | yajed rsa-parirntagop -maala-madhyagam || p thusuv ttamas avitastimtronnatakau vinikhanya a kum | kramya padbhym itaretartta-

hastair bhramoyakhalu rsa-go h ||51|| sthala-n raja-sna-parga-bh t lahar -kaa-jla-bharea sat | marut paritpah tdhyu ite vipule yamun-puline vimale ||52|| aar ra-ninta-aronmathitapramad-ata-ko ibhir kulite | uuntha-karir viad k ta-dikprasare vicarad-bhramar -nikare ||53|| vidydhara-kinnara-siddha-surai gandharva-bhuja gama-craakai | dropahitai suvimna-gatai svasthair abhiv a-supu pa-cayai ||54|| itaretara-baddha-kara-pramadgaa-kalpita-rsa-vihra-vidhau | mai-a ku-gam apy amunvapu bahudh vihita-svaka-divya-tanum ||55|| sud m ubhayo p thag-antaraga dayit-gaa-baddha-bhuja-dvitayam | nija-sa ga-vij mbhad-ana ga-ikhijvalit ga-lasat-pulakli-yujm ||56|| vividha-ruti-bhinna-manoj atarasvarasaptaka-mrcchana-tla-gaai | bhramamam ambhir udra-maisphu a-maana-i jita-crutaram ||57|| iti bhinna-tanumaibhir milita tapan ya-mayir iva bhrakatam | mai-nirmita-madhyaga-a ku-lasadvipulrua-pa kaja-madhya-gatam ||58|| atas -kusumbha-tanutarua tarurua-padma-pala-d am | nava-pallava-citra-suguccha-lasacchikhi-piccha-pinaddha-kaca-pracayam ||59|| ca ula-bhruvam indu-samna-mukha mai-kuala-maita-gaa-yugam | aa-rakta-sad k-daana-cchadana mai-rjad-aneka-vidhbharaam ||60|| asana-prasava-cchadanojjvalasadvasanasuvilsa-nivsa-bhuvam | nava-vidruma-bhadra-kar ghri-tala bhramarkula-dma-virji-tanum ||61|| taru -kuca-yuk-parirambha-miladghus rua-vak asam uk a-gatim | iva-veu-sam rita-gna-para smara-vihvalitabhuvanaika-gurum ||62|| prathamodita-p ha-vare vidhivat

prayajed iti rpam arpam ajam | prathamaparipjya tad-a ga-v tti mithunni yajed rasagni tata ||63|| dala- oaake svaram ti-gaa saha-aktikam uttama-rsa-gatam | saram-madanam sva-kal-sahitamithunhvam athendrapa-vipra-mukhn ||64|| iti samyag amuparipjya hari caturv ti-sa v tam rdra-mati | rajatracite ca ake sa-sita su tasupayosya nivedayatu ||65|| vibhave sati k a syamaye u p thak ca ake u tu oaasu kramaa | mithune u nivedya paya sa-sita vidadh ta purovad atho sakalam ||66|| sakala-bhuvana-mohnavidhiyo niyatam amunii niy udra-cet | bhajati sa khalu sarva-loka-pjya riyam atulsamavpya yty anantam ||67|| nii v dinnta-samaye prapjayen nityaocyutabhakty | samapahalam ubhayahi tata sa srbdhisamuttit r ati ya ||68|| ity evamanu-vigrahamadhu-ripuyo v triklayajet tasyaivkhila-jantu-jta-dayitasymbhodhij-vemana | haste dharma-sukhrtha-mok a-tarava sad-varga-samprrthit sndrnanda-mah-rasa-drava-muco ye phala-reaya ||69|| nitya-k tya-prayogam ha onama r -k ya | om asya r -bhagavad-g t-ml-matrasya bhagavn veda-vysa or anu up-chanda r k a paramtm devat jape viniyoga | aocyn anvaocas tvapraj vd ca bh ase (2.11) iti b jam | sarva-dharmn parityajya mm ekaaraavraja (18.66) iti akti | ahatv sarvappebhyo mok ayi ymi m uca (18.66) iti k lakam | rdhva-mlam adha-kham avatthaprhur avyayam (15.1) iti kavacam| amukakarmai viniyoga | nainachindanti astri nainadahati pvaka (2.27) ity a gu bhynama | na cainakledayanty po na o ayati mruta (2.27) iti tarjan bhynama | acchedyoyam adhyoyam akledyoo ya eva ca (2.24) iti madhyambhynama | nitya sarvagata sthur acaloyasantana (2.24) iti anmikbhynama | paya me prtha rpi ataotha sahasraa (11.5) iti kani hbhynama | nnvidhni divyni nnvark t ni ca (11.5) iti kara-tala-p hbhynama | nainachindanti astri iti h dayya nama | na cainakledayanty po iti irase svh | acchedyoyam adhyoyam iti ikhyai va a | nitya sarvagata sthu iti kavacya h| paya me prtha rpi iti netra-trayya vau a | nnvidhni divyni ity astrya pha | r -k a-pr ty-arthajape viniyoga |

( r -g t -m h tmyam) prthya pratibodhitbhagavat nryaena svaya vysena grathitpura-munin madhye mahbhrate | advaitm ta-var i bhagavat m a dadhyyin amba tvm anusandadhmi bhagavad-g te bhava-dve i m || namostu te vysa vila-buddhe phullravindytapatra-netre | yena tvay bhrata-taila-pra prajvalito j namaya prad pa || prapanna-parijtya totra-vetraika-paye | j na-mudrya k ya g tm ta-duhe nama || sarvopani ado gvo dogdh gopla-nandana | prtho vatsa sudh r bhokt dugdhag tm tamahat || vasudeva-sutadevaka sa-cra-mardanam | devak -paramnandak avande jagad-gurum || bh ma-droa-ta jayadratha-jal gndhr -n lotpal alya-grhavat k pea vahin karena velkula | avattma-vikara-ghora-makar duryodhanvartin sott r khalu pavrava-nad kaivartaka keva || prarya-vaca sarojam amalag trtha-gandhotka a nnkhynaka-kearahari-kath-sambodhanbodhitam | loke sajjana- a padair aharaha pep yamnamud bhyd bhrata-pa kajakalimala-pradhva sanareyase || mkakaroti vclapa gula ghyate girim | yat-k p tam ahavande paramnanda-mdhavam || yabrahm varuendra-rudra-maruta stunvanti divyai stavair vedai s ga-pada-kramopani adair gyanti yasma-g | dhynvasthita-tad-gatena manas payanti yayogino yasyntana vidu sursura-ga devya tasmai nama || (12.13.1) iti nysa-vidhi | krpaya-do opahata-svabhva p cchmi tvdharma-sa mha-cet | yac chreya syn nicitabrhi tan me i yas tehadhi mtvprapannam || (2.7) japa-niyama-sa khy a ottara-atam | athav sahasram | prayogam ha ( r -gop la-kavacam |) pulastya uvca bhagavan sarva-dharmaj a kavacayat prakitam | trailokya-ma gala nma k pay brahmae pur || brahma kathitamahyaparasnehd vadmi te | atiguhyatamatattvabrahma mantrogha-vigraham || yad dh tv pa hand brahm s ivitanute sad | yad dh tv pa hand pti mah-lak m r jagat trayam || pa hand dhrac chambhu sa hart sarva-tattva-vit |

trailokya-janan durg mahi di-mahsurn || vara-d ptn jaghnaiva pa hand dhrad yata | evam indrdaya sarve sarvaivaryam avpnuyu || i yya bhakti-yuktya sdhakya prakayet | a hya para-i yya nindakya tathaiva hi || haribhakti-vih nya para-dra-ratya ca | k paya ku lya dattv m tyum avpnuyt || trailokya-ma galasypi kavacasya prajpati | i chanda ca gyatr devo nryaa svayam || dharmrtha-kma-mok e u viniyoga prak rtita | opraavo me ira ptu namo nryaya ca | bhlapyn netra-yugmam a ro bhakti-muktida || kl pyc chrotra-yugmacaikk ara sarva-mohana | kl k ya sad ghragovindyeti jihvikm | gop -jana-padavallabhya svhnanamama || a dak aro mantra ka hapyd dak ara | gop -jana-padavallabhya svh bhuja-dvayam || kl glaukl karau pyt kl k y gajovatu | h dayar -bhuvanea kl k ya kl stanau mama || goplygnijytakuk i-yugmasadvatu | kl k ya sad ptu prva-yugmamanttama | k a-govindakau ptsmardyau e-yutau man || a dak ara ptu nbhik eti dvy-ak aro manu | p hakl k a-ka klakl k ya dvi- hntaka | sakthin satataptu r hr kl ha-dvayam || ur saptk ara ptu trayodak arovatu || r hr kl padato gop -jana-padatata | vallabhya svheti ptu kl hr r ca daraka || jnun ca sad ptu hr r kl ca dak ara | trayodak ara ptu ja ghe cakrdyudyudha | a dak aro hr -r -prvako vi ad-araka || sarv game sad ptu dvrak-nyako bal | namo bhagavate pacd vsudevya tat-param || trd yo dvdaroyaprcymsarvadvatu | r hr kl daavaras tu kl hr r oak ara || gaddyadyudho vi ur mm agner dii rak atu | hr r dak aro mantro dak ie msadvatu || tranamo bhagavate rukmi -vallabhya ca | svheti oaroyanair tydii rak atu || kl padah keya namo mvruvatu | a dara kmnto vyavye msadvatu | r my kma-k ya hr govindya dvi- ho manu | dvdartmako vi ur uttare msadvatu || vg bhavakma-k ya hr govindya tata param || r gop -jana-vallabhya svh iti tata param | dvtri ad-ak aro mantro mm ainye sadvatu | kl yasya pha-madhye divyan tyakaroti tam | nammi devak -putranitya-rjnam acyutam || dvtri ad-ak aro mantropy dyodho msarvatovatu | kl kma-devya vidmahe pu pa-bya dh mahi | tan nona ga pracodayd e a mptu cordhvata || trailokya-ma galanma kavacabrahma-rpiam | iti te kathitavipra sarva-mantrau adha-vigraham | brahmea-pramukhdh air nryaa-mukhc chrutam || tava snehn maykhytapravaktavyana kasyacit | gurupraamya vidhivat kavacaprapa hed yadi || sak d-dis-trir-yath-j nasopi sarva-tapomaya | mantre u sakale v eva deiko ntra sa aya ||

atam a ottarassya puracary-vidhi sm ta | havand n da ena k tv tat sdhayed dhruvam | yadi cet siddhi-kavaco vibhur eva bhavet svayam || mantra-siddhir bhavet tasya puracary-vidhnata | raddh-uddha-mates tasya lak m -v vasen mukhe || pu p jaly-a akadattv mlenaiva pa het sak t | daa-var a-sahasrpjy phalam pnuyt || bhrje vilikhya gu iksvarasthdhrayed yadi ka he v dak ie bhau sopi vi ur na sa aya || avamedha-sahasri vjapeya-atni ca | mah-dnni yny eva prdak iye bhavas tath || kalnrhanti tny eva sak d uccdadata | kavacasya prasdena j van-mukto bhaven nara || trailokyak obhayaty eva trailokya-vijay bhavet | idakavacam aj tv bhajed ya puru ottamam | ata-lak a-prajaptopi na mantra siddhi-dyaka || iti sanat-kumra-tantre navama-pa ale r -nrada-pa cartre (4.5) trailokya-ma galanma r -gopla-kavacasamptam | atha pura caraa-sa kalp di-vidhi | r -vi ur vi ur namosya amuka-mse amuka-pak e bhskare amuka-tithau amuka-gotromuka-dsas trailokya-sa mohana-tantrokta-r -k adevatys trailokya-sa mohana-kavaca-siddhi-kmas tat kavacasy ottara-ata-japa-tad-da ahoma-tad-da a-tarpaa-tad-da bhi eka-tad-da a-brhmaa-bhojana-rpapuracaraam ahakari ye | eka-divase krya-siddhi | prayoga r mad-bhgavatnusrea dara-mantra-prathame r -bhgavata-ma galcarae | [The following section is perhaps not in all manuscripts.] atha ch y -puru a-dar ana-phalam ha prvhne srya-bimbrkap he k tv nara uci | animi o hi sva-cchygald rdhvavilokayet || tatra cchy-samudbhtapuru ayadi payati | sarvvayava-sa yuktaubhavar vadhism tam || ad e hasta-karasya prayh daye nara || j vasyrkva-dik-candra-vahni-netra-sam kramt | irasy d e amsasarandhre h di saptakam || etaj-j namah-divyadu a-i yya no vadet || iti r -ka sri-mira-yaodhara-viracita-daivaj a-cintmaau t t ya-praka sampta | gyatr -mantro rdhy mantra k asya tat-param | mahprabhor mantra-varo hari-nma tathaiva ca | mnas vara-sev ca pa ca-sa skra-sa j aka || aha krdhi ht tvd bhta-uddher adhidevya sa kar aya nama he sa kar aa sadya udhyed upsanopayuktasyt tath k pkuru | atha m t k -dhy nam cikura-kalita-pi chp na-tu ga-stanbhy kara-jala-ruhi vidydak ie padma-rpm | dadhi-gha am api savye bibhrat tu ga-vidym am ta-kiraa-kntimt k-mrtim e || ke ava-k rtik di-dhy nam

koenk o p thu-ruci mitho hri lihyamnv ekaikena pracura-pulakenopaguhau bhujena | gaur -ymau vasana-yugalayma-gauravasnau rdh-k au smara-vilasitoddma-t au smarmi || tatra nysasya vsudevodhi ht sa stoka-k otra j eyas tad-dhynam ucyate | abhra-ymavidyud-udyad-dukla smeral lmbhoja-vibhrji-hastam | pi chotta savsudeva-svarpa k a-pre hastoka-k anammi || pryme nijbh a-devau tau paricintayet | anyonya-skandha-vand k ta-pulaki-bhujau hi gula-svara-vara kaueyncatu kadh ta-ruci dadhatau phulla-vaktrravindau | cinvnau vihraparijana-gha ay sa bh traya-bh au gaura-ym ga-bhsau smita-madhura-mukhau naumi rdh-mukundau || kara-kacchapikk tv tato dhyyet sva-devate | iddhai siddha-tridaa-munibhi pra um apy apragalhbair dre svasthair vihita-natibhi sambhramai styamn | vaiku hdyair api parijanai sasp haprek ita-r r mdhuryea tirbhuvana-camatkra-vistra-d k || nav na-yavas kura-prakara-sa kula-droibhi parisphurita-mekhalair akhila-dhtu-lekh-riy | upask ta-guhg hair giribhir uccalan nirjharai kvacit kvacid ala k tsphu am anu hn va sthal || vikaca-kamala- aotkja-kraavn niravadhi dadhi-dugdhohti-mugdhmbu-bhjm | laghu-lahari-bhujgronm at va drum vigha ita-ghana-dharmnimnagngha bhi || mada-valita-valgu-srasai sarasnmuhur a jas rasai | saras -ruha-rha-roci saras nvisarea rjit || (line missing?) gandhnandita-sindhuj-sahacar -v ndai k ad v k itai | blrka-pratima-pravla-su am-prai sudh-mdhur darpa-dhva si-phalai palibhir atisph tair niruddhtap || madhl bhir mdyan-madhukara-vadh-jha k ti-gha k tnan grti-pramada-vana-bha g -jaimabhi | samantd utphulla-stavaka-bhara-labdhvanatibhir lat-vi chol bhi p thubhir abhito l chita-ta || kapi jala-valkik-ca aka-ctakopaya ikai pikair madana-srik-uka-kali ga-prvatai | ata-cchada-ita-cchadai kara a-kha jar dibhi akuntibhir aku hita-dhvanibhir antar udbh it || bh rm nanda-v ndni cakorai candrtmatv llasay htum aaky |

tslabdhakuntala-smyapi cha-samhair yadbhir n tynuccair matta-mayra-prakarai | ki i-kir ibhi alyair bhalla-plava ga-kura gamai s mara-camarair gol gulai samrucamrubhir urubhir urubhi pr ndroghai sarru-bhayojjhitai paubhir aubhonmuktair iva sthagitntar gaarair jaima-mara- gai k ri bhir api ca cchagal bhi | gaa-aila-sm ti-sa gambhi ksar -tatibhir apy avaruddh || sthalai kvacana nisthalai spha ika-ku ima-dyotibhir harin-mai-mayair iva kvacana dvalair ujjval | nija-pravala-mdhur -m dita-harmya-riy prasna-bhara-ma jul vara-niku ja-pu jena ca || rdhit kila kalinda-sutravindasyandnubandha-rasikena sam raena | nanda-tundila-carcara-j va-v nd v nd av prathamam ucca-rucir vicitym || kulakam | muhur avikala-kala-jha kriy-kalpair ali-nikarasya karambitsmareyam | iha ghana-makaranda-sikta-ml parimala-digdha-diaprasna-v m || iha vidruma-vidrumaharin-mai-patravara-h ra-korakam | kuruvinda-phalaravat-sudh-prasarakalpa-tarusmared budha || tubhir mahitasya tasya nityapraka ahema-ta -madhye vicintya mah am a apatram udayan-mihirbha cintayed iha saroruha-varyam | mai-ku imam atra visphuranta paramnanda-ghanasmaren manasv || tatra ku ima-vare sphu a-d ptau yogap ham api vincintya tasyojjvalym uru-kariky virjitysthita-saukhya-bhjau | navymbuda-svara-viambi-bhsau k aca rdhca vicintaymi || ikhara-baddha-ikhaa-visphuratku ila-kuntala-veu-k ta-riyau | tilakita-sphurad-ujjvala-ku kumam gamadcita-cru-vie akau || manoj atara-saurabha-praaya-nandad-indindira sphurat-kusuma-ma jar -viracitvata sa-tvi au | calan-makara-kuala-sphurita-phulla-gaa-sthala vicitra-mai-karik-dyuti-vil ha-kar calm || arad-abhimuditra-vinda-dyutidamanyata-lohit cal kam alaghu-ca ula-d rgha-d i-khelmadhurima-kharvita-kha jar a-yuvm vala-lal a-k trdha-ai-prabhu dvi-kalas ti-kara-sphuritlikm |

kusuma-krmuka-krmuka-vibhramoddhati-vidhnana-dhurya-tara-bhruvo citra-pa a-gha ikopama-sphuratpa-varya-pariv ta-mastakam nsik-ikhara-lambi-vartulasthla-mauktika-ruc citnanm rk-rada-arvar a-su am-jaitrnana-r -yujau navyd ra-tila-prasna-damana-r -nsik-rociau | rjad-bimba-viambikvara-rucau gaasthal -nyakk te pronm lan-mai-darpaoru-mahasau susmerat-sampadau || divya-dundubhi-gabh ra-nisvanasnigdhaka ha-kala-ka ha-jalpitphullbhinavavallibhir valayita-skandhai prasnval | su hu-labdha-paripka-dim b ja-rja-vijayi-dvijrci e | kambuka ha-vilu han-mai-ratnaratna-ni ka-pariobhita-ka hm | unnati-prathima-sulalit sa snigdhayor ucita-rmavanamrm | d prn yugena bhujayor bhujagn hasanta keyri vilasat riyam k ipant m | ratnormik-sphurita-cru-tar gulibhir vidyota-ka kaaka-ra jita-pi-bhjau || harinmai-kav ikodbha a-ka hora-vak a-sthal vilsi-vana-mlik-milita-hra-gu jvalim | sphuran-nivia-dim -phala-viambi-vak oruhadvaya-ikhara-ekhar -bhavad-amanda-mukt-latm || alola-madhupvali-vijayi-roma-rj valadval -tritaya-maita-pratanu-madhya-ramyk tim | yama-svasari sa patat-sura-sarid-varvarta-jidgabh ratara-nbhi-bhgam uru-tunda-lak m -bh tau || ghana-jaghana-viambita-ratna-k c valayita-p ta-dukla-ma ju-lbham | maimaya-rasanhya-oa-pa mbara-parirambhi-nitamba-ramym || atinava-mada-bhara-manthara-sindhura-kara-bandhuroru-vimnau ja ghbhyracitarucau suvartulbhyghenpy anupama-gulpha-yugmakena padbhym apy aruanakhojjvalbhymaimaya-npur citbhy| m a-p ham abhito dayit-bhujena ti hantam utphulikin kila dak iena | kntasya savya-bhuja-mla-k tottam g tad-vaktra-padma-ta a-valgad-ap ga-yugmm || tiro-nyasta-gr vakim api dayit-vaktra-kamale valad-d rghp gasphurad-adhara-kjan-muralikam | bhayan-madhyasavyopari parimilad-dak ia-pada calac-cill -mlabhuja-ta a-gatotta sa-kusumam || rpe ka saharasya mugdha-nayansparetih yat-tvaca vym utkalita-rutiparimale sa sp a-ns-pu m |

rajyad-rasankildhara-pu e nya can-mukhmbhoruh dambhodg ra-mah-dh tibahir api prodyad-vikrkulm || mukha-stokodg rnila-vilasitm a-mural vini krmad-grma-glapita-jagat -dhairya-vibhavam | priy-sparennta-paravaatay khaitam api svarlpabha gy sapadi gamayantasva-samayam || n v -bandhepy atiithilite sveda-sandoha-maitr ruddha-ro -pulina-rasanm unnat-ra ga-ra gm | dya-drava-dravad-abhih dvism te a-bhv ghotka h-nicaya-racitoddma-vaiklavya-vij m || pulakita-vapu au rutru-dhr snapita-mukhmburuhau prakampa-bhjau | k aam atigha-gadgadhya-vcau madana-madonmada-cetasau smarmi || navabhi uirair virjit gurav -b ja-samna-var mabhi | aruena vibh itdharakara-bhjsaralena veun || sulghyayntar-nija-mu imeyay hasta-tray -mna-manoj a-rpay | bhyi ay ymala-knti-ju ay ya ydy-ava ambhita-dak a-krparam || asitena vibha gurtman p thu-mlena k tena cgrata | dha i-k cala-baddha-mrtin vara- gena pro ni evitam || bh gn suh d-vadana-gandha-bharea loln l lmbujena m dulena nivrayanty | udv k yama-mukha-candramasau rasaughavistri lalitay nayan calena || cmarabha-nava-ma ju-ma jar bhrjamna-karay vikhay | citray ca kila dak a-vmayor v jyamna-vapu au vilsata || nga-valli-dala-baddha-v iksampu a-sphurita-pi-padmay | campakdilatay sakampay d a-p a-ta a-rpa-sampadau || ramyendulekh-kala-g ta-miritair va -vilsnu-guair gua-j ay | v -ninda-prasarai purasthay prrabdha-ra gau kila tu gavidyay || tara gad-a gy kila ra ga-devy savye sudevy ca anair asavye | lak bhimarana-vim jyamnasvedru-dhrau sicay calena ||

smaraa-ma gala-stotram r -rdh-pra-bandho caraa-kamalayo kea-e dy-agamy y sdhy prema-sev vraja-carita-parair gha-laulyaika-labhy | s syt prpt yay tprathayitum adhun mnas m asya sev bhvyrgdhva-pnthair vrajam anucaritanaityikatasya naumi ||1|| ku jd go haninte praviati kurute dohannnandy prta syaca l lviharati sakhibhi sa gave crayan g | madhyhne ctha naktavilasati vipine rdhayddhparhne go hayti prado e ramayati suh do yah sa k ovatn na || 2 || rtryante trasta-v nderita-bahu-viravair bodhitau k ra-r padyair h dyair ah dyair api sukha-ayand utthitau tau sakh bhi | d au h au tadtvodita-rati-lalitau kakkha -g -saa kau rdh-k au sa-t v api nija-nija-dhmny pta-talpau smarmi ||3|| rdhsnta-vibh itvraja-payhtsakh bhi prage tad-gehe vihitnna-pka-racank vae anm | k abuddham avpta-dhenu-sadananirvyha-go-dohana susntak ta-bhojanasahacarais tctha tacraye || 4 || prvhne dhenu-mitrair vipinam anus tago ha-loknuyta k ardhpti-lolatad-abhis ti-k te prpta-tat-kua-t ram | rdhclokya k ak ta-g ha-gamanryayrkrcanyai di k a-prav ttyai prahita-nija-sakh -vartma-netrsmarmi || 5 || madhyhnenyonya-sa godita-vividha-vikrdi-bh -pramugdhau vmyotka htilolau smara-makha-lalitdy-li-narmpta-tau | dolraymbu-va -h ti-rati-madhu-pnrka-pjdi-l lau rdh-k au sa-t au parijana-gha ay sevyamnau smarmi || 6 || r rdhprptagehnijaramaak te k.lptannopahr susntramyavepriyamukhakamallokaprapramodm | k a caivparhe vrajamanucalitadhenuvdairvayasyai r rdhlokat ptapit mukhamilitamt m asmarmi || 7 || syardh sva-sakhy nija-ramaa-k te pre itneka-bhojy sakhyn tea-e ana-mudita-h datca taca vrajendum | susntaramya-veag ham anu janan llitaprpta-go ha nirvyhosrli-dohasva-g ham anu punar bhuktavantasmarmi || 8 || rdhsl gantmasitasitaniyogyaveprado e dty v ndopadedabhis tayamunt rakalpgaku j| k agopai sabhyvihitaguikallokanasnigdhamtr yatndn ya sa yitamatha nibh taprptaku jasmarmi || 9 || tv utkau labdha-sa ghau bahu-paricaraair v ndayrdhyamnau gnair narma-prahel -sulapana-na anai rsa-lsydi-ra gai | pre hl bhir lasantau rati-gata-manasau m a-mdhv ka-pnau kr -cryau niku je vividha-rati-raa uddhatya vistritntau || 10 || tmblair gandha-mlyair vyajana-hima-paya-pda-sa vhandyai prem sa sevyamnau praayi-sahacar -sa cayenpta-tau | vc kntairabhir nibh ta-rati-rasai ku ja-suptli-sa ghau rdh-k au niysu-kusuma-ayane prpta-nidrau smarmi || 11 || iti r -rpa-gosvmi-viracit smaraa-paddhati |

r -rpo jayati | iti smaraa-ma galasamptam |

iti caturtha-kak pa cama-kak


atha paramaivarya-mdhurya-p y m ta-vridhe svayabhagavata katamatad-dhma yatrsau bhagavn viharati | ity apek ym hkare yasya vsa purdau khyta sthna-catu aye | vraje madhupure dvravatygoloka eva ca || tath hi sknde y yath bhuvi vartante puryo bhagavata priy | ts tath santi vaiku he tat-tal-l lrtham d t || ity di | tad-vyavasthm hkre (LBhg 1.4.497-8, 502) dhmsya dvividhaproktamthuradvrvat tath | mthuraca dvidh prhur gokulapuram eva ca || yat tu goloka-nma syt tac ca gokula-vaibhavam | tad-tma-vaibhavatvaca tasya tan-mahimonnate || asyrthagokula-vaibhavagoikulaivaryapraka-rpam | tasya gokulasya tad-tmavaibhavatvasa goloka tmana svasya vaibhavayasya | tan-mahimonnates tasmd golokn mahimonnater heto | anyath golokasya gokulpraka a-prakatve sthna-catu ayat-siddhi | yady apraka atvena sthnatvt tad madhupur -dvrakayor apraka a-prakbhysthna- a t syt | tarhi golokasya kutra sthitir ity ha | para-vyomopari sarvordhva-bhga eva | r -brahmasa hitym goloka-nmni nija-dhmni tale ca tasya devi mahea-hari-dhmasu te u te u | te te prabhva-nicay vihit ca yena govindam di-puru atam ahabhajmi || [BrahmaS 5.43] iti | riya knt knta parama-puru a kalpa-taravo | ity di | sa yatra k rbdhi sravati surabh bhya ca su-mahn nime rdhkhyo v vrajati na hi yatrpi samaya | bhaje vetadv patam aham iha golokam iti ya vidantas te santa k iti-virala-cr katipaye || ity di | ataeva r -bhgavate (10.2.7) gaccha devi vrajabhadre iti, r -caitanya-caritm te (di 4.29) movi aye gop -gara upapati-bhve ity di praka a-l lnusrea r -goloka-ntha-vkyam | atra goloke ry-dayonuvda-rp | kntdayo vidheya-rp | param ap ti goloke vetadv pavaiku hdayopy anuvda-rp | v ndvana-gokuldayo vidheya-rp | tata k oya nryaasya vils goloka-para-vyomopari vartata iti d y jannjha iti prav tti-durgha syt | ataeva tad-gata parikarm ayasarvevarosmkaprabhur iti sad sphrti | kica, goloka-gata kaiora-l ly aivarya-mayatvt tal-l l-valitasya goloka-nthasya blyapaugaa-dharmbhvt kaiora-gatatvena l ly eka-vidhatvam | tasmi ca sati, ayaparamapuru a aktimn vayam asya aktaya iti sphrte pi-grahabhvc ca dnbhisrdayo l l na santi | tatra nime rdhkhyo v vrajati na hi yatrpi samaya iti |

dina-rtrer abhvd rtri-vilsitvbhvena tal-l lnm abhva | gaua-sama jasa rati-mat bhis tadgata-str bhis tad ayogyatvt | tasmd dvraktopi golokasya nynatvam | tathpi r -dsagosvmina r -stavvaly(vraja-vilse 5) vaiku hd api sodartmaja-v t dvravat s priy yatra r -ata-nindi-pa a-mahi -v ndai prabhu khelati | prema-k etram asau tatopi mathur re h harer janmato yatra r -vraja eva rjatitartm eva nityabhaje || evaparaspara-sambandhatvena mathurtopi dvraky nynatvam | atha ruti-sm ti-sa mata sarvotk atu mthuram | yath padma-pure aho madhupur dhany vaiku hc ca gar yas | evasapta-pur tu sarvotk atu mthuram | ryatmahim devi vaiku ha-bhuvanottama || iti | ataeva r -b had-bhgavatm te goloka-gata-gopa-kumrasya tad-gata-parikar sa jyamndara-gaurava-daranena sva-mano na t pyet | tad yath (2.4.110-113) tam eva sarvaj a-iromaiprabhu vaiku ha-nthakila nanda-nandanam | lak mydi-kntakalaymi rdhikmukh ca dsdi-gan vrajrbhakn || tathpy asyvraja-k myprabhusa-parivrakam | viharantatath nek e bhidyate tena manmatha || kadpi tatropavane u l lay tath lasantanicite u go-gaai | paymy amkarhy api sthita nijsane sva-prabhuvac ca sarvath || tathpi tasmin paramea-buddher vaiku ha-nthe kila nanda-nandane | sa jyamndara-gauravea tat-prema-hny sva-mano na t pyet ||10 r -stava-mlyca (nandpaharaa19) loko ramya kopi v nd av to nsti kvp ty a jas bandhu-vargam | yo vaiku hasu hu sandarya bhyo ninye go haptu sa tvmukunda || yath r -daame (10.28.10) nandas tv at ndriyad v lokaplamahodayam | k e ca sannatite j tibhyo vismitobrav t || atha kvismita parama-mdhuryvi atvenaivarynusandhnbhvt | ata parama-kruika r -k a sva-bandhu-vargananddikagolokasandarya punar gokulan tavn | goloka bh-v ndvandikar -daame nandd nvaiku ha-darannantaravrajgamanavyaktam evsti | ataeva svaya -praka-bh-v ndvanasya sad praka praka atve virjamnatve sasmd gokulkhyd v ndvand golokaya p thaktvanynatvaca spa am madhuraivaryayor abhvt |
10

The readings on these verses are at quite great variance from the edition of Bhad-bhgavatmtam I have in my possession.

madhuraivaryacaye daity duak hantuity de | kvacid aivarya-smyena dhmnor goloka-go hayor aikyadaritam indrdyair mdhurym akovidai | aikyatu golokasya gokula-vaibhava-praka-rpatvt | prakas tu na bhede u gayate sa hi no p thak (LBhg 1.1.20), tatra ca karoti y prake u ko iopraka e v api (LBhg 1.5.451) | yadyapi svaya -praka-prakynmadhye bhedo gayate tathpi caitanya-caritm te (madhya 8.83) ta astha ha-iy vicrile che taratama | tatra ca mah-rsa-prasa ge tra madhye eka mrti rahe rdh-pa iti prve vicritosti | yad v vie ato r -caritm te madhya-l lyvi atiparicchede r -santana-gosvmi-ik -prasa ge viv tam asti | athav acintya-akti-prabhvea samdheya | kica yath caturbhujatvepi na tyajet k a-rpatvam | ata praka eva syt tasysau dvibhujasya ca || (LBhg 1.1.23)

ity-di-nyyt brahma-mohandi-kart tvbhvt mathur-dvrak-gata-r -k a-prake r gokula-gata-pratama-rpa-mdhurybhvepi prakatvam, tath golokepi r -v ndvana-gatamadhuraivarya-mdhuryayor abhvepi prakatvam | aprapa ca-prapa ca-gocaratvam aprk taprk ta iva r -gokula-bhrponuvdatay cintmay-di-rpo vidheyatay, sa tu mthura-bhrpa paricchinnopy athdbhuta ity de | mthuro r -gokula mthuraca dvidh prhur gokulapuram eva ca (LBhg 1.5.497) ity de | atevsya pdme ca ryate nitya-rpat | nityame mathurviddhi vanav ndvanatath iti | atraivjamlpi paryptim upagacchati | v ndvana-prat kepi ynubhtaiva vedhas || ity ato rsa-l lypuline tatra ymune | pramad-ata-ko yopi mamr yat tat kim adbhutam || svai svair l l-parikarair janair d yni nparai | tat-tal-l ldy-avasare prdurbhvocitni hi || caryam ekadaikatra vartamnny api dhruvam | parasparam asa p kta-svarpy eva sarvath || k a-blydi-l lbhir bh itni samantata | aila-go ha-vand nsanti rpy anekaa || l lhyopi pradeosya kadcit kila kaicana | nya evek ate d i-yogyair apy aparair api || ata prabho priyca dhmna ca samayasya ca | avicintya-prabhvatvd atra kica na durgha am || (LBhg 1.5.506-7, 509-515) caturdh mdhur tasya vraja eva virjate | aivarya-kr ayor veos tath r -vigrahasya ca || (LBhg 1.5.526) tasmt y yath bhuvi vartante itydi-di dvrak mathur-gokula-nmni svatanvy eva bhagavato dhmni | gokula-tad-vaibhava-prakatvena prasiddho goloka iti nma para-vyomopar ti stra-prasiddha , yath hari-va e akra-vacanam svargd rdhvabrahma-loko brahmar i-gaa-sevita | tatra soma-gati caiva jyoti ca mahtmanm || tasyopari gavloka sdhys taplayanti hi | sa hi sarva-gata k a mahka-gato mahn || upary upari tatrpi gatis tava tapomay | yna vidmo vayasarve p cchantopi pitmaham | gati ama-damhynsvarga suk ta-karmam || brhmye tapasi yuktnbrahma-loka par gati | gavm eva tu yo loko durroho hi s gati || sa tu lokas tvay k a s damna k ttman |

dh to dh timat v ra nighnatopadravn gavm || [HV 2.19.29-35] iti | indras tu brahma-mohandau gokula-paramaivaryaj tvpi parama-mdhurya-daranena brahmaa iva punar mohita san tasyaivcarya-prakagolokavarayitv tasypi gokulena sahbhedavan nirdeenha-- sa tu lokas tvay k a iti | ata r -k a-vkyar -bhgavate (10.25.18) tasmn mac-charaago haman-nthamat-parigraham | gopye svtma-yogena soyame vrata hita || iti | tasmd yuktam evayasya vsa purdau khyta sthna-catu aye iti | kica mac-charaa man-nthamat-parigraham iti vie ad atra brahmd nm apy adhikro nsti, k kathnye m ? d yate cnyatra daa-yojantmake r -puru ottama-k etre a kkre kroa-pa cake taddedhipate svatantredhikro nsti | kibahun, ata svaya -praka-bh-v ndvanasya parama-prpyatvaparama-rahasyatvaparama-rama yatvaca tath r -bhgavate (10.21.10) v ndvane sakhi bhuvo vitanoti k rti yad devak -suta-padmbuja-labdha-lak mi | punas tatraiva brahma-stave (10.14.34) tad bhri-bhgyam iha janma kim apy a avy yad gokulepi katam ghri-rajobhi ekam | yaj j vitatu nikhilabhagavn mukundas tv adypi yat-pada-raja ruti-m gyam eva || punas tatraiva r mad-uddhavoktau (10.47.61) sm aho caraa-reu-ju m ahasy v ndvane kim api gulma-latau adh nm | iti | di-pure trailokye p thiv dhany yatra v ndvanapur | tatrpi gopik prtha yatra rdhbhidh mama || tath hi vraja na gopik bhinn matta payanti kevalam | gop gva ca tatraty mamaivnanda-vigrah || ye vrajasthn aho bhinnn mat payanti tu kecana | na te mha-buddh ngatir naiva paratra ca || brahma-sa hitym (5.56) drum bhmi cintmai-gaa-mayi toyam am tam | kath gnan yagamanam api va priya-sakhi cid-nandajyoti param api tad svdyam api ca || r -gopla-tpanyca (2.36)tsmadhye sk d brahma gopla-pur iti | b had-gautam ye idav ndvanaramyamama dhmaiva kevalam | atra ye paava pak i-v k k narmar | ye vasanti mamdhi ye m t ynti mamlayam || atra y gopa-kany ca nivasanti mamlaye | yoginyas t may nityamama sev-parya ||

pa ca-yojanam evsti vaname deha-rpakam | klind yasu umnkhy paramm ta-vhin || atra dev ca bhtni vartante sk ma-rpata | sarva-deva-maya chana tyajmi vanakvacit || virbhvas tirobhvo bhaven me 'tra yuge yuge | tejo-mayam idaramyam ad yacarma-cak u || v ndvanadvdaamav nday parirak itam | haridhi hitatac ca brahma-rudrdi-sevitam || sknde tato v ndvanapuyav nd-dev -samritam | haridhi hitatac ca brahma-rudrdi-sevitam || yath lak m priyatam yath bhakti-par nar | govindasya priayatamatath v ndvanabhuvi || tatra r -v ndvane r -govinda-sthalkhya| yath r -govinda-l lm te (21.28) r -govinda-sthalkhyata am idam amalak a-sa yoga-p ha v ndrayottam gakrama-natam abhita krma-p ha-sthalbham | ku ja-re -dalhyamaimaya-g ha-sat-karikasvara-rambhre -ki jalkam e daa-ata-dala-rj va-tulyadadara || ataeva smaraa-ma gale ku jt ity atra ku jd iti ku ja-prdhnyt r -govinda-sthala-gata ku jo j eya iti | sknde mathur-khae (Mathur-mhtmye 399-401) tasmin v ndvane puyagovindasya niketanam tat-sevaka-samk ratatraiva sth yate may | bhuvi govinda-vaiku hatasmin v ndvane n pa | yatra v nddayo bh ty santi govinda-llas || v ndvane mah-sadma yair d apuru ottamai | govindasya mah -pla te k trth mah tale || tatra yoga-p he r -govinda-devasya dhyna , yath krama-d pikym (3.1-36) atha praka a-saurabhodgalita-mdhv kotphullasatprasna-nava-pallava-prakara-namra-khair drumai | praphulla-nava-ma jar -lalita-vallar -ve itai smarec chiiritaivasita-matis tu v ndvanam ||1 viki-sumano-ramsvdana-ma julai sa caracchilimukhodgatair mukharitntarajha k tai | kapota-uka-rikpara-bh tdibhi patribhir viritam itas tato bhujaga-atru-n tykulam ||2 kalinda-duhitu calal-lahari-vipru vhibhir vinidra-saras -ruhodara-raja cayoddhsarai | prad pita-manobhava-vraja-vilsin -vsas vilolana-parair ni evitam anratamrutai ||3 pravla-nava-pallavamarakata-cchadavajra-mauktika-prakara-korakakamala-rga-nn-phalam | sthavi ham akhila-rtubhi satata-sevitakmada tad-antaram api kalpak ghripam uda citacintayet ||4 suhema-ikharvaler udita-bhnuvad-bhsvarm

adhosya kanaka-sthal m am ta- karsria | prad pta-mai-ku imkusuma-reu-pu jojjval smaret punar atandrito vigata- a tana gbudha ||5 tad-ratna-ku ima-nivi a-mahi ha-yogap he a-patram aruakamalavicintya | udyad-virocana-sarocir amu ya madhye sa cintayet sukha-nivi ham atho mukundam ||6 strma-ratna-dalit jana-megha-pu japratyagra-n la-jalajanma-samna-bhsam | susnigdha-n la-ghana-ku cita-kea-jla rjan-manoj a-iti-ka ha-ikhaa-cam ||7 pra-rada-gat kua- ka-bimbakntnanakamala-patra-vila-netram | ratna-sphuran-makara-kuala-rami-d ptagaa-sthal -mukuram unnata-cru-nsam ||8 sidnra-sundaratardharam indu-kundamandra-manda-hasita-dyuti-d pit gam | vanya-pravla-kusuma-pracayvak ptagraiveyakojjvala-manohara-kambu-ka ham ||9 matta-bhramara-ju a-vilambamnasantna-kapra-sava-dma-pari k t sam | hrval -bhagaa-rjita-p varorovyoma-sthal -lasita-kaustubha-bhnumantam ||10 r vatsa-lak aa-sulak itam unnat sam jnu-p na-pariv tta-sujta-bhum | bandhurodaram udra-gambh ra-nbhi bh g gan-nikara-ma jula-roma-rjim ||11 nn-mai-pragha it gada-ka kaormigraiveya-sra-sana-npura-tunda-bandham | dvy ga-rga-paripa jarit ga-ya im p ta-vastra-pariv ta-nitamba-bimbam ||12 crru-jnum anuv tta-manoj a-ja ghakntonnata-prapada-nindita-krma-kntim | mikya-darpaa-lasan-nakharji-rjadratn guli-cchadan-sundara-pda-padmam ||13 matsy kuradara-ketu-yavbja-vajrasa lak itrua-kar ghri-talbhirmam | lvaya-sra-samudya-vinirmit gasaundarya-nirjita-manobhava-deha-kntim ||14 syravinda-pariprita-veu-randhralolat-kar guli-sam rita-divya-rgai | avad-drav -j ta-vik a-samasta-jantusantna-santatim ananta-sukhmbu-rim ||15|| atha sulalita-gopa-sundar p thu-niviv a-nitamba-mantharm | guru-kuca-bhara-bha gurvalagnatrivali-vij mbhita-roma-rji-bhjm ||23||

tad-atimadhura-cru-veu-vdym ta-rasa-pallavit gaj ghri-pnm | mukula-visara-ramya-rha-romodgama-samala k ta-gtra-vallar m ||24|| tad-atirucira-manda-hsa-candrtapa-parij mbhita-rga-vrie | taralatara-tara ga-bha ga-vipru prakara-sama-rama-bindu-santatnm ||25|| tad-atilalita-manda-cilli-cpa cyuta-niitek aa-mra-va-v y | dalita-sakala-marma-vihval gapravis ta-dusaha-vepathu-vyathnm ||26|| tad-atirucira-karma-rpa-obhm ta-rasa-pna-vidhna-llasbhym | praaya-salila-pra-vhin nm alasa-vilola-vilocanmbujbhym ||27|| vira sat-kavar -kalpa-vigalat-phulla-prasna-ravanmdhv -lampa a-ca car ka-gha ay sa sevitnmuhu | mronmda-mada-skhalan-m du-girm lola-k cy-uchvasann v -vilathamna-c na-sicayntvirnitamba-tvi m ||28|| skhalita-lalita-pdmbhoja-mandbhightakvaita-mai-tulko ykul-mukhnm | calad-adhara-dalnkumalat-pak malk idvaya-sarasi-ruham ullasat-kualnm ||29|| drghi ha-vasana-sam rabhi-tpapramln -bhavad-aruo ha-pallavnm | nnopyana-vilasat-karmbujnm l bhi satata-ni evitasamantt ||30|| tsm yata-lola-n la-nayana-vykoa-n lmbujasragbhi samparipjitkhila-tanunn-vilsspadam | tan-mugdhnana-pa kaja-pravigalan-mdhv -rassvdan bibhrapraayonmadk i-madhuk n-mlmanohri m ||31|| gop -gopa-panbahi smared agratosya g rva-gha | vittrthin viri ci-trinayanaatamanyu-prvikstotra-parm ||32|| tad-dak iato muni-nikara d ha-dharma-v cham mnya-param | yog ndrn atha p he mumuk amn samdhin sanakdyn ||33|| savye sakntn atha yak a-siddhagandharva-vidydhara-cra ca | sakinnarn apsarasa ca mukhy kmrthino nartana-g ta-vdyai ||34|| a khendu-kunda-dhavalasakalgamaj a saudman -tati-pia ga-ja -kalpam |

tat-pda-pa kaja-gatm acal ca bhakti v chantam ujjhitatarnya-samasta-sa gam ||35|| nn-vidha-ruti-ganvita-sapta-rgagrma-tray -gata-manohara-mrchanbhi | sa pr ayantam uditbhir amumahaty sa cintayen nabhasi dht -sutamun ndram ||36|| iha padma-pur ya cdhyyo (5.69.4-118) likhyate kramt prvaty uvca ananta-ko i-brahma-tad-bhybhyantara-sthite | vi o sthnaparate pradhnavaram uttamam ||4|| yat paransti k asya priyasthnamanoramam | tat sarvarotum icchmi kathayasva mah-prabho ||5|| vara uvca guhyd guhyataraguhyaparamnanda-krakam | atyadbhutaraha sthnam nandaparamaparam ||6|| durlabhnca paramadurlabhamohanaparam | sarva-akti-mayadevi sarva-sthne u gopitam ||7|| stvatsthna-mrddhanyavi or atyanta-durlabham | nityav ndvananma brahmopari-sa sthitam ||8|| pra-brahma sukhaivaryanityam nandam avyayam | vaiku hdi tada asvayav ndvanabhuvi ||9|| golokaivaryayat ki cid gokule tat-prati hitam | vaiku ha-vaibhavayad vai dvrikyprati hitam ||10|| yad brahma paramaivaryanityav ndvanrayam | k a-dhma parate vana--madhye vie ata ||11|| tasmt trailokya-madhye tu p thv dhanyeti virut | yasmn mthurakanma vi or eknta-vallabham ||12|| sva-sthnam adhikanma-dheyamthura-maalam | nighavividhasthnapury-abhyantara-sa sthitam ||13|| sahasra-patra-kamalkramthura-maalam | vi u-cakra-paribhrmd dhma vai avam adbhutam ||14|| karik-para-vistrarahasya-drumam ritam | pradhnadvdarayamhtmyakathitakramt ||15|| bhadra-r -loha-bh ra-mah-tla-khad rak | bakulakumudakmyamadhu v nd vanatath ||16|| dvdaaitvat sa khy klindy sapta-pacime | prve pa ca-vanaproktatatrsti guhyam uttamam ||17|| mahrayagokulkhyamadhu v nd-vanatath | anyac copavanaproktak a-kr -rasa-sthalam ||18|| kadamba-khaanananda-vananand varatath | nanda-nandana-khaaca paloka-ketak ||19|| sugandha-mnasakailam am tabhojana-sthalam | sukha-prasdhanavatsa-haraae a-yikam ||20|| yma-prvo dadhi-grma cakra-bhnu-puratath | sa ketadvipadacaiva bla-kr ana-dhsaram ||21|| kma-drumasulalitam utsukacpi knanam | nn-vidha-rasa-kr nn-l l-rasa-sthalam ||22|| nga-vistra-vi ambharahasya-drumam ritam | sahasra-patra-kamalagokulkhyamahat-padam ||23|| karik tan mahad dhma govinda-sthnam uttamam | tatropari svara-p he mai-maapa-maitam ||24|| karikykramd dik u vidik u dalam ritam | yad daladak ie proktaparaguhyottamottamam ||25|| tasmin dale mah-p hanigamgama-durgamam | yog ndrair api du prpasarvtm yac ca gokulam ||26||

dvit yadalam gneyytad rahasya-dalatath | sa ketadvipadacaiva ku dvau tat-kule sthitau ||27|| prvadalat t yaca pradhna-sthnam uttamam | ga gdi-sarva-t rthnsparc chata-guasm tam ||28|| caturthadalam ainysiddha-p he'pi tat- padam | vyymantangop tatra k apatilabhet ||29|| vastrla kraharaataddalesamudh tam | uttarepa camaproktadalasarvadalottamam ||30|| dvdadityamatraivadalacakariksamam | vyavytu dala a hatatra kl -hrada sm ta ||31|| dalottamottamacaiva pradhnasthnam ucyate | sarvottama-dalacaiva pacime saptamasm tam ||32|| yaj a-patn -ganca tad- psita-vara-pradam | atrsuropi nirvaprpa tridaa-durlabham ||33|| brahma-mohanam atraiva dalabrahma-hradvaham | nair tytu dalaproktam a amavyoma-ghtanam ||34|| a khaca-vadhas tatra nn-keli-rasa-sthalam | rutam a a-dalaproktav ndrayntara-sthitam ||35|| r mad-v ndvanaramyayamuny pradak iam | iva-li gam adhi hnad agop varbhidham ||36|| tad-bhye oaa-dalariy pratam varam | sarvsu dik u yat proktaprdak iyd yath kramam ||37|| mahat-padamahad-dhma sva-dhmdhva-sa j akam | prathamaika-dalare hamhtmyakarik-samam ||38|| tatra govardhana-girau ramye nitya-rasraye | karikymah-l l tal-l l-rasa-gahvarau ||39|| yatra k o nitya-v nd-knanasya patir bhavet | k o govindatprpta kim anyair bahu-bh itai ||40|| dalat t yam khytasarva-re hottamottamam | caturthadalam khytamahdbhuta-rasa-sthalam ||41|| nand vara-vanaramyatatra nandlaya sm ta | karik-dala-mhtmyapa camadalam ucyate ||42|| adhi ht'tra goplo dhenu-plana-tat-para | a hadalayad khytatatra nanda-vanasm tam ||43|| saptamabakulrayadalaramyaprak rtitam | tatr amatla-vanatatra dhenu-vadha sm ta ||44|| navamakumudrayadalaramyaprak rtitam | kmrayaca daamapadhnasarva-kraam ||45|| brahma-prasdhanatatra vi u-cchadma-pradaranam | k a-kr -rasa-sthnapradhnadalam ucyate ||46|| dalam ekdaaproktabhaktnugraha-kraam | nirmasetu-bandhasya nn-vana-maya-sthalam ||47|| bh radvdaa-dalavanaramyamanoharam | k a kr -ratas tatra r -dmdibhir v ta ||48|| trayodaadalare hatatra bhadra-varasm tam | caturdaa-dalaproktasarva-siddhi-prada-sthalam ||49|| r -vanatatra rucirasarvaivaryasya kraam | k a-kr -dala-mayar -knti-k rti-vardhanam ||50|| dalapa cadaare hatatra loha-vanasm tam | kathita oaa-dalamhtmyakarik-samam ||51|| mah-vanatatra g tatatrsti guhyam uttamam | bla-kr -ratas tatra vatsa-plai samv ta ||52|| ptandi-vadhas tatra yamalrjuna-bha janam | adhi ht tatra bla-gopla pa cambdika ||53|| nmn dmodara prokta premnanda-rasrava | dalaprasiddham khytasarva-re ha-dalottamam ||54|| k a-kr ca ki jalk vihra-dalam ucyate | siddha-pradhna-ki jalka-dalaca samudh tam ||55||

prvaty uvca v ndrayasya mhtmyarahasyav kim adbhutam | tad aharotum icchmi kathayasva mah-prabho ||56|| vara uvca kathitate priyatame guhyd guhyottamottamam | rahasynrahasyayad durlabhnca durlabham ||57|| trailokya-gopitadevi devevara-supjitam | brahmdi-v chitasthnasura-siddhdi-sevitam ||58|| yog ndr hi sad bhakty tasya dhynaika-tat-par | apsarobhi ca gandharvair n tya-g ta-nirantaram ||59|| r mad-v ndvanaramyaprnanda-rasrayam | bhri-cintmais toyam am tarasa-pritam ||60|| v k aguru-drumatatra surabh -v nda-sevitam | str lak m puru avi utad-da a-samudbhavam ||61|| tatra kaiora-vayasanityam nanda-vigraham | gati-n yakallpa-smita-vaktranirantaram ||62|| uddha-sattvai prema-prair vai avais tad-vanritam | pra-brahma sukhe magnasphurat-tan-mrti-tan-mayam ||63|| matta-kokila-bh gdyai kjat-kala-manoharam | kapola-uka-sa g tam unmattli-sahasrakam ||64|| bhuja ga-atru-n tyhyasakalmoda-vibhramam | nn-varai ca kusumais tad-reu-paripritam ||65|| prendu-nitybhyudayasryama d usevitam | adukhadukha-vicchedajar-maraa-varjitam ||66|| akrodhagata-mtsaryam abhinnam anaha k tam | prnandm ta-rasam pra-prema-sukhravam ||67|| gut tamahad-dhma pra-prema-svarpakam | v k di-pulakair yatra premnandru-var itam ||68|| kipuna cetan-yuktair vi u-bhaktai kim ucyate | govind ghri-raja sparn nityav ndvanabhuvi ||69|| sahasra-dala-padmasya v ndrayavar akam | yasya sparana-mtrea p thv dhany jagat-traye ||70|| guhyd guhyatararamyamadhye v ndvanabhuvi | ak araparamnandagovinda-sthnam avyayam ||71|| govinda-dehato'bhinnapra-brahma sukhrayam | muktis tatra raja spart tan-mhtmyakim ucyate ||72|| tasmt sarvtman devi h di-sthatad vanakuru | v ndvana-vihre u k akaiora-vigraham ||73|| klind ckarod yasya karikypradak im | l l-nirva-gambh rajalasaurabha-mohanam ||74|| nandm ta-tan-mira-makaranda-ghanlayam | padmotpaldyai kusumair nn-vara-samujjavalam ||75|| cakravkdi-vihagair ma ju-nn-kala-svanai | obhamnajalaramyantaragti-manoramam ||76|| tasyobhaya-ta -ramy uddha-k cana-nirmit | ga g-ko i-gu prokt yatra spara-var aka ||77|| karikyko i-guo yatra kr -rato hari | klind -karik k am abhinnam eka-vigraham ||78|| prvaty uvca govindasya kim caryasaundaryk ta-vigraha | tad aharotum icchmi kathayasva day-nidhe ||79|| vara uvca madhye v ndvane ramye-ma ju-ma j ra-obhite | yojanrita-sad-v k a-kh-pallava-maite ||80|| tan-madhye ma ju-bhavane yoga-p hasamujjavalam | tad-a a-koa-nirmann-d pti-manoharam ||81|| tasyopari ca mikya-ratna-si hsanaubham | tasmin na a-dalapadmakarikysukhrayam ||82||

govindasya parasthnakim asya mahimocyate | r mad-govinda-mantra-stha-ballav -v nda-sevitam ||83|| divya-vraja-vayo-rpak av ndvanevaram | vrajendrasantataivaryavraja-blaika-vallabham ||84|| yauvanodbhinna-kaioravayasdbhuta-vigraham | andim disarve nanda-gopa-priytmajam ||85|| ruti-m gyam ajanityagop -jana-manoharam | paradhma pararpadvibhujagokulevaram ||86|| ballav -nandanadhyyen nirguasyaika-kraam | sur mantanavasvacchayma-dhma manoharam ||87|| nav na-n rada-re -susnigdhama ju-kualam | phullend vara-sat-knti-sukha-sparasukhvaham ||88|| dalitjana-pu jbha-cikkaayma-mohanam | susnigdha-n la-ku ile a-saurabha-kuntalam ||89|| tad-rdhvadak ie kle yma-c-manoharam | nn-varojjvalarjac-chikhai-dala-maitam ||90|| mandra-ma ju-go-pucch-cacru-vibh aam | kvacid b had-dala-re -muku enbhimaitam ||91|| aneka-mai-mikya-kir a-bh aakvacit | lollaka-v tarjat-ko i-candra-samnanam ||92|| kastr -tilakabhrjan-ma ju-go-rocannvitam | n lend vara-susnigdha-sud rgha-dala-locanam ||93|| n tyad-bhr-latle a-smitasci-nir k aam | sucrnnata-saundarya-nsgrti-manoharam ||94|| nsgra-gaja-mukt u-mugdh k ta-jagat-trayam | sindrrua-susnigdhdharau ha-sumanoharam ||95|| nn-varollasat-svara-makark ti-kualam | tad-rami-pu ja-sad-gaa-mukurbha-lasad-dyutim ||96|| karotpala-sumandra-makarotta sa-bh itam | r -vatsa-kaustubhoraskamukt-hra-sphurad-galam ||97|| vilasad-divya-mikyama ju-k cana-miritam | kare ka kaa-keyraki ki -ka i-obhitam ||98|| ma ju-ma j ra-saundarya-r mad-a ghri-virjitam | karprguru-kastr -vilasac-candandikam ||99|| gorocandi-sa mira-divy ga-rga-citritam | snigdha-p ta-pa -rjat-prapaddolitjanam ||100|| gambh ra-nbhi-kamalaroma-rj -nata-srajam | suv tta-jnu-yugalapda-padma-manoharam ||101|| dhvaja-vajr kumbhoja-kar ghri-tala-obhitam | nakhendu-kiraa-re -pra-brahmaika-kraam ||102|| kecid vadanti tasy abrahma cid-rpam advayam | tad-da amah-vi upravadanti man ia ||103|| yog ndrai sanakdyai ca tad eva h di cintyate | tri-bha galalite a-nirma-sra-nirmitam ||104|| tiryag-gr va-jitnanta-ko i-kandarpa-sundaram | vm srpita-sad-gaa-sphurat-k cana-kualam ||105|| sahp gek aa-smerako i-manmatha-sundaram | ku citdhara-vinyasta-va -ma ju-kala-svanai ||106|| jagat-trayamohayantamagnaprema-sudhrave | r -prvaty uvca paramakraak agovindkhyamahat-padam ||107|| v ndvanevaranityanirguasyaika-kraam | tat tad rahasya-mhtmyakim caryaca sundaram ||108|| tad brhi devadevea rotum icchmy ahaprabho | vara uvca yad-a ghri-nakha-candr u-mahimnto na gamyate ||109|| tan-mhtmyakiyad devi procyate tvamud u | ananta-ko i-brahme ananta-triguocchraye ||110||

tat-kal-ko i-ko y-a brahma-vi u-mahevar | s i-sthity-din yukts ti hanti tasya vaibhav ||111|| tad-rpa-ko i-ko y-a kal kandarpa-vigrah | jagan-mohaprakurvanti tad-antara-sa sthit ||112|| tad-deha-vilasat-knti-ko i-ko y-a ako vibhu | tat-prakasya ko y-a a-ramayo ravi-vigrah ||113|| tasya sva-deha-kiraai parnanda-rasm tai | parammoda-cid-rpair nirguasyaika-kraai ||114|| tad-a a-ko i-ko y-a j vanti kiratmak | tad-a ghri-pa kaja-dvandva-nakha-candra-mai-prabh ||115|| hu pra-brahmaopi kraaveda-durgamam | tad-a a-saurabhnanta-ko y-a o viva-mohana ||116|| tat-spara-pu pa-gandhdi-nn-saurabha-sambhava | tat-priy prak tis tv dy rdhik k a-vallabh ||117|| tat-kal-ko i-ko y-a durgdys tri-gutmik | tasy a ghri-rajasa spart ko i-vi u prajyate ||118|| tat-pda-pa kaja-spard dhanysi tvavarnane || iti padma-pure r -v ndvana-mhtmyam | yath b had-gautam ye dev k amay prokt rdhik para-devat | sarva-lak m -may sarva-knti sammohin par || iti | tath mtsya-skndbhym vrasyvilk vimal puru ottame | rukmi dvravatytu rdh v ndvane vane ||

[atha puru a-bodhin ruti]


r -r -rdh-govindau jayata |

prathama prap haka


oatha su uptau rma subodham dhya iva kime devi kvsau k a, yoyamama bhrteti | tasya knti-cchye brh ti | s vai avy uvcarma ! u | bhr bhuva svar maha janas tapa satyam atalavitala sutalarastalataltalamahtalaptlam eva pa cat-ko i-yojana-bahulasvara brahmam iti | ananta-ko i-brahmnm upari kraa-jalopari mah-vi or nitya-sthala vaiku ham | sa p cchatikathanya-maale nirlambanam | spy uktpadmsans na k a-dhyna-paryaa e a-devosti | tasynanta-roma-kpe u ananta-ko i-brahmni ananta-ko i-kraa-jalni | tasya mastakopari sahasrramit phani | phaopari rudra-lokaiva-vaiku ham iti daa-ko i-yojana-vist rarudra-lokam | tad upari vi uloka , sapta-ko i-yojana-vist ravi u-lokam | trad-upari sudarana-cakratri-ko iyojana-vist ra , tad-upari gokulkhyamathur-maalasudh-maya-samudreve itam iti | tatr a-dala-keara-madhye maimaya-saptvaraakakirpasthna , kipadmaki yantra kisevak kim vara ity ukte spy uktgokulkhye mathur-maale v ndvanamadhye sahasra-dala-padma-madhye kalpa-taror mle a a-dala-keare govindopi yma

p tmbaro dvibhujo mayra-piccha-iro veu-vetra-hasto nirgua saguo nirkra skro nir ha sace o virjate iti | dve prve candrval rdh ceti yasy ena lak m -durgdik aktir iti pacime sammukhe lalit, vyavye ymal, uttare r mati, aianyharipriy, prve vikh, cgnau raddh, ymy padm nair tybhadr | oaa-dalgre candrval , tad-vme citrarekh, tat-prve r -airekh, tat-prve k apriy, tat-prve k a-vallabh, tat-prve candrvat , tat-prve manohar, tatprve yognand, tat-prve parnand, tat-prve premnand citra-kar, tat-prve madanasundar nand, tat-prve satynand, tat-prve candr, tat-prve kior vallabh, karu, kual evavividh gopya k a-sevkurvant ti veda-vacanabhavat ti veda-vacanabhavati | mnasa-pjay japena dhynena k rtanena stuti-mnasena sarvea nitya-sthalaprpnoti nnyeneti nnyeneti | ity atharva ya-puru a-bodhinyprathama prap haka || ||1||

dvit ya prap haka


spy ukttasya bhye ata-dala-patre u yoga-p he u rma-kr nurakt gopyas ti hanti | *** | etac caturdvralak a-srya-samujjvalam | tatra samk a | tatra prathamvarae pacime sa mukhe svara-maape gopa-kany | dvit ye r dmdi | t t ye ki kiy-di | caturthe lava gdi | pa came kalpataror mle u -sahitoniruddhopi | a he dev | saptame rakta-varo vi ur iti dvraplam | etad bhye rdh-kuam | tatra sntv rdh gabhavati, varasya darana-yogyabhavati | tatra sntv nrada varasya nitya-sthala-sam pa-yogyo bhavati | rdhk ayor eksane eka-buddhir ekamana ekaj nam eka tm eka-padmaikk tir eka brahmataysanahema-mural vdayan hema-svarpm anurga-sa valitkalpa-taror mle surabhi-vidym arak ita-vimalrur iva param siddh sttvik uddh sttvik gut ta-snehabhva-rahit | ataeva dvayor na bheda kla-my-gut tasyt | tad eva spa ayati atheti | athnantarama gale v | atra r -v ndvana-madhye g-yaju-smasvarparptmako ma-kra | yajur-tmaka u-kra | r -rma-rastmakopi a-kra | r k ordhamtrtmakopi yaod iva bidnu para-brahma-saccidnanda-rdh-k ayo parasparasukhbhil a-rassvdana iva tat saccidnandm takathyate | etal-lak aayat praava brahma-vi uivtmakasvecchkhya-j na-akti-ni hakyika-vcika-mnasika-bhva sattva-rajas-tama-svarpasatya-tret-dvparnug tatur yagokula-mathur-dvrak tur yam eva tad divyav ndvanam iti puraivoktasarva-sampradynugatatrayam | ity atharva ya-puru a-bodhinydvit ya prap haka || ||2||

t t ya prap haka
athnantaram bhadra-r -loha-bh ra-mah-tla-khadirak | bahul-kumud-kmyamadhu-v ndvanni ca || dvdaa-vanni | klindy pacime sapta-vanni prve pa ca-vanni | uttare tu guhyam ast ti | mah-vanagokulkhyamathur madhuvanam iti | khadiravanabh ravananand varavananandannanda-khaeva vanapaloka-vanaketadruma-bhadravana-e a-yi-kr vana utsava-vanny ete u catura caturvi a vanni nn-l lay nitya-sthalni k a kr ati | tasya vasanta- tu-sevitananddy-upavana-yuktam | tatra dukhansti, sukhansti, jar nsti, maraansti, krodhansti | tatra purnanda-maya r -kaiora k a ikhaa-dalalambita-triyugma-gu jvata sa-maimaya-kir -iro gorocan-tilaka karayor makara-kuale

vanya-sragv mlat -dma-bh ita-ar ra kare ka kaa keyraka yki ki -p tmbara-dharo gambh ra-nbhi-kamala suv tta-ns-yugalo dhvaja-vajrdi-cihnita-pda-padmas tad-a ena ko i-mah-vi ur iti | eva -rpak a-candracintayen nityaa sudh r iti | tasya dy prak ti rdhik nity nirgu sarvla kra-obhit prasann aneka-lvaya-sundar | evabhtasya siddhi-mahimn sukha-sindhur aonotpanna iti mnasa-pjay japena dhynena k rtanena stuti-mnasena sarvea nitya-sthalaprpnot ti nnyeneti nnyeneti veda-vacana bhavat ti veda-vacanabhavat ti veda-vacanabhavat ti | ity atharva ya-puru a-bodhinyt t ya prap haka || ||3||

caturtha prap haka


atha puru ottamasyniatur yask d brahma | yatra parama-sa nysa-svarpa k anyagrodha kalpa-pdapa | yatra lak m r jmbavat -rdhik-vimal-candrval -sarasvat lalitdibhir iti sk d brahma-svarpo jaganntha | ahasubhadre o jyot rpa sudarano bhakta ca | evabrahma pa cadh vibhtir yatra mathur-gokula-dvrak-vaiku ha-pur vetadv pa-pur -rmapur | et devats ti hanti | yatra suras-ptla-ga g-veta-ga g-rohi kuam am ta-kuam ity di nnpur | yatrnnasiddhnnabrahma-spard do a-rahita drdi-sa skrpek -rahitam | yatra r -jagannthasya yogyam ity artha | anya-varod ritannbhys s dati mantra | annapt tennasya iti mantra | anndyya vyhadhvasomo rjya magaman sa me sukhapramyatejas ca balena ca ity anena mantra | viva-karmae svh iti mantreyojyo rasom tabrahme bhr bhuva svar om | p thv te ptrandhopidhna brhmaasya mukhe amitaam tajuhomi svh | ity anena mantrea anna-brahmeti rutir iti vaikalpamuktir ucyate | yatrnnabrahma paramapavitranto rasa kaivalyamukti siddh bhr buddhir hi tattvam ity di | yatra bhrgav yamun samudram am ta-mayavso v ndvanni n la-parvato govardhana| si hsanayoga-p ha-prsda-mai-maapavimaldi- oaa-caik gop | yatra samudra-t re nira ak mghano eda| yatra n si hdayo devat varani | yatra na jar na m tyur na klo na bha go na yamo na vivdo na hi s na bhrntir na svapna eval l-kmabhar svavinodrthabhakt sotka hit | asykr ati k a | eko devo nitya-l lnurakto bhakta-vyp bhakta-h dayntartm | karmdhyak a sarva-bhtdi-vsa sk cet kevalo nirgua ca || mnasa-pjay japena dhynena k rtanena stuti-mnasena sarvea nitya-sthalaprpnot ti nnyeneti nnyeneti veda-vacanabhavat ti veda-vacanabhavat ti veda-vacanabhavat ti | ity atharva ya-puru a-bodhinycaturtha prap haka || ||4|| iti pa cama-kak |

a ha-kak
r -rdhikyai nama vandehar la-rdhy pada-cintmaisad | r -k rtid-garbha-khani-prdurbhtasubhsvaram ||1|| r -govinda-priyatam vareyav abhnuj | tat sukhanityam icchant vapu vacas dhiy ||2||

sa yath gokule sk d vrajendra-suta ryate | tasya knt tath sk d v abhnu-sut sm t ||3|| yad yathecch bhavati nija-priyatamasya hi | tad tathaiva kurvat tenaiva saha d vyati ||4|| mauna-mudrdh te k e vrajesmin praka agate | svay tan-maudray yukt tat prvapraka agat ||5|| atrpi ryate kcit kath paurtan ubh | vipro b had-bhnu-nm dk itya su-vai ava ||6|| ora-dea-nivs sa rdh-nagara-grmake | pu -str -bhvena teneyakati var i sevit | yad iyakaru yasys tatra ki cin na durgha am ||7|| r -govinda-sthlvs r -goplo daymbudhi | sk yadtubrhmaasya svapadbhyyato gata ||8|| adypi rjate ora-deesau bhakta-vatsala | kartuna kartutat kartusamartho harir vara | yath haris tath seyatat-priy paramevar ||9|| tata kiyad dinntesmin brhmaepraka agate | tad-grma-vsibhir ghasevyate v abhnuj ||10|| tata r -rpa-gosvmi-dvrsmin v ndik-vane | govinde praka agate sk d gopendra-nandane ||11|| r mat-pratparudrasya putra parama-sundara | mah-bhgavato dh ra sa matasdhu-maalai ||12|| r mat-paita-gosvmi-i yas tatrdhikravn | tasminn j bhavad rtrau r -govinda-priy-mae ||13|| mat-prantho govinda sk c chr -nandanandana | rpa-dvr vraje tasminn idn praka agata ||14|| ghraysymi tatrhanocittra sthitir mama | nmn gaddhara khyto mad-rpa paita sudh ||15|| prasthpayatu myatra i ya-dvr tvarnvita | sopi tad-vacanarutv rj parama-vismita ||16|| tadnenaiva rpea r var prpit vraje | rdh-gaddhara-priya-i ya-yugmena dh mat ||17|| pathi sa sevya sa sevya sn t paramevar | yad mad- var rdh govinda-vma-prvag | bhavet tadaivsya obh-vie o hi vivardhate ||18|| atra pramar -govinda-l lm te (13.32) rdh-sa ge yad bhti tad madana-mohana | anyath viva-mohopi svayamadana-mohita || r -bhgavate ca tatrtiuubhe tbhi (10.33.6) iti | asy saundarya-mdhurya-sau lydikam eva yat | darand eva j tavyatasmn ntra vilikhyate ||19|| yath rdh tath vi os tasy kuapriyatath | sarva-gop u saivaik vi or atyanta-vallabh || iti pdmoktt | sattvatattvaparatvaca tattva-trayam ahakila | tri-tattva-rpi spi rdhik mama vallabh || prak te para evhaspi mac-chakti-rpi | iti b had-gautam ye r -k a-vacant | ka avan nitya-saundarya-vaidagdhydi-guray | gop -gaa-mahi -gaa-lak m -gaa-prakik ||

sadaiva madhylak akrnt, tath kamal a-dala-bhgbhi arva-sakh -varga-mukhybhi parame bhi r -lalitdy-a a-sakh bhi saha virjamn r -rdhikaiva r -v ndvanevar mahrj , yath b had-gautam ye dev k a-may prokt rdhik para-devat | sarva-lak m -may sarva-knti sa mohin par || iti | yath mtsya-skndbhym vrasyvilk vimal puru ottame | rukmi dvravatyca rdh v ndvane vane || iti | r -v ndvanevar rdhik | tasym eva parmotkar a-park hy daritatvt | r -pr ti-sandarbhe catat prema-vaii yatad eva mukhyam iti | prema-vaii yayath r mad-ujjvale (5.98) kartuarma k aikam api me sdhyam ujjhaty ae a cittotsa ge na bhajati may datta-khedpy asym | rutv cntarvidalati m py rti-vrt-lavame rdh mrdhany akhila-sud rjate sad-guena || r -bhgavate ca (10.30.28) anayrdhito nnabhagavn harir vara | iti | ygop m anayat k o vihyny striyo vane | s ca mene tadtmnavari hasarva-yo itm || (10.30.36) tpan bhya ca (2.12) tsmadhye gndharv re h iti ca | kevalayo bhajed bhakto mdhavardhikvin | mdhavo naiva tu a syt sdhanatad v th bhavet || iti | evadna-keli-kaumudy(77) nnd mukh : sahi citte suhi ime bunde gadua bhaabad biatt hanta joesari, bundbaa-rajje ahisi cajjau rh | (sakhi citre u anay vnday gatv bhagavat vij apt hanta yogevari, vndvana-rjye abhi icyat rdh |) mattaa-mahis e bhaidabhaabadi, aadikka-maijjatumha-ssaaiccidakkhu amhehisire gah da , kintu kahimahi h es bacch rh , kahib solahakohamettabitthiaedabundbaa-rajjatti a su hu pas dai me hiaam | (tata kani hay mrtaa-mahi y chyay bhaita bhagavati anatikrama ya yu matsana nicita khalu asmbhi irasi gh ta kintu kva mahi h e rdh kva v oaakroa-mtra-vist ram ida vndvana-rjyam iti | na su hu pras dati me hdaya | tena sarva-brahmdhipatya evbhi icyatm iti bhva |) (iti sa sk tena) sakhi savare samkaraya mnydhvara-t rtha-mantra-tapassvargkhila-svargi siddh nmahatdvayor api tayo cicchakti-vaiku hayo | v ryayat prathate tatopi gahanar -mthure maale d vyat tatra tato'pi tundilatarav ndvane sundari || kica r -rdhik-madhyym eva (ujjvale 5.42) prya sarva-rasotkar o madhyym eva yujyate | yad asyvartate vyakt maugdhya-prgalbhyayor yuti || iti |

tath hi (narahari-sarakrasya rdhik ake, 6) bhaktina k a-carae na karomi crti rdh-padmbuja-raja-kaa-shasena | tasy d g-a cala-nipta-vie a-vett daivd ayamayi kari yati dsa-buddhim || puna r -k a-sandarbhe (289) ca-v ndvane r -rdhikym eva svaya -lak m tvam | ataeva sat v anysv api mukhybhipryeaiva tasy eva v ndvandhipatyena nma-grahaam | tath r -laghu-gaoddee (135) bh ra-subhruvre h rdh v ndvanevar | asy sakhya ca lalit-vikhdy suvirut || tath hi pdme krttika-mhtmye (5.77.39) brahma-nrada-sa vde v ndvandhipatyaca dattatasyai pratyu yat | k ennyatra dev tu rdh v ndvane vane || iti | anyatra sdhraa-dee devy-evdhikri r -v ndvanbhidha-vane r -rdhikaivety artha | atha r -rdhvmnye vara uvca athta sa pravak ymi rdhiky mann ubhn | ye vij na-mtrea va kuryd vrajdhipam ||1|| kmo ram rdhik ca et pvaka-vallabh | a k aro mah-mantra sarvaj atva-pradyaka ||2|| agastyo munir etasya chandas tu jagat sm tam | devat sundar prokt rdhik paramevar ||3|| my-b japar akti svh aktir ud rit | k lakakma-b jkhya a-d rtha-svara-bhedata ||4|| r -b jena a-a gni kuryt sarvrtha-siddhaye | dhynam asy pravak ymi r -k a-pr ti-krakam ||5|| aoka-vana-madhyasthsarvvayava-sundar m | gop oaa-var yp nonnata-payodharm ||6|| dak a-hasta-samkrnta-k a-ka hvalambin m | vma-hastena kamalabhrmayant sulocanm ||7|| n lmbara-par dhntait-k cana-vigrahm | sa keta-va a-succhya-ratna-ved -paristhitm ||8|| rahasya-ce ik-yugma-p ha-denusevitm | mitha cumbanam lpa-par rambha-paryam ||9|| sampra-candra-shasra-vadanrucira-smitm | eva vidh maheni bhvayed v abhnujm ||10|| ukl-caturda ta k am -paryantalak a-japa-vidhir daa-divasa-prayoga | lak a-mtrajapen mantraubhe dee susa yuta | rdh-kuetha sa kete r mad-govardhancale ||11|| kiv mnasa-ga gyyamunys ta ethav | v ndvane mah-ku je mdhav -maapntare ||12|| vaikhe krttike vpi mse caivgrahyae | sarva eva ubha kla puracary-japdi u ||13|| campakai rakta-padamair v da ajuhyt tata | yathokta-vihite kue tri-madhv-ktair mahevari ||14|| bilv -dalai ki ukair v arkartila-sarpi | tat-tat-kmena hotavyatais tair dravyair vidhnata ||15||

rjya-kmena hotavyapadmk ai pyasena ca | vidy-kmena hotavyabrahma-v k a-prasnakai ||16|| lak m -kmena hotavyavie t tila-sarpi | stambhanrth ca juhuyt ki ukai campakais tath ||17|| vayrth juhuyd devi drk ay sitay puna | ucc e ketak -patrai sarvatra tila-sarpi ||18|| bhti-kmena hotavyamadhun sarpi tath | evasiddha-manur mantr sdhayet sakalepsitm ||19|| vie d amun nnak a-vayatvam pnuyt | yo na jnti rdhy mantrasarvrtha-sdhakam ||20|| tasya ko i-prajaptopi goplo ntra siddhida | tasmd yathokta-vidhin sdhayed v abhnujm ||21||

[rdhik ottara-ata-nma-stotram]
athaiva sampravak ymi n mn m a ottara atam | yasya sa k rtand eva r -k avaayed dhruvam ||1|| rdhik sundar gop k a-sa gama-kri | ca calk kura gk gndharv v abhnuj ||2|| v -pi smitamukh raktoka-latlay | govardhana-car gopy gop -vea-manohar ||3|| candrval -sapatn ca darpasy kalvat | k pvat uprat k taru h daya gam ||4|| k a-priy k a-sakh vipar ta-rati-priy | prav surata-pr t candrsy cru-vigrah ||5|| kekark hare knt mah-lak m sukelin | sa keta-va a-sa sthn kaman y ca kmin ||6|| v abhnu-sut rdh kior lalit-lat | vidyudvall k canbh kumr mugdha-vein ||7|| kein keava-sakh navan taika-vikray | oabd kal-pr jri jra-sa ghin ||8|| har i var i v r dh rdh r dhardh ti | yauvanasth vanasth ca madhur madhurk ti ||9|| v abhnu-purvs mna-l l-virad | dna-l l-dna-dtr daa-hast bhruvonnat ||10|| sustan madhursy ca bimbo h pa cama-svar | sa g ta-kual sevy k a-vayatva-kri ||11|| tri hri h rl l-l l-lalmik | gopl dadhi-vikretr prauh mugdh ca madhyak ||12|| svdh napatik cokt khait cbhisrik | rasik rasin rasy rasa-straika-evadhi ||13|| plik llik lajj llas lalan-mai | bahurp surp ca suprasann mahmati ||14|| marla-gaman matt mantri mantra-nyik | mantra-rjaika-sa sevy mantra-rjaika-siddhid ||15|| a dak ara-phal a k ara-ni evit | ity etad rdhik devy nmnm a ottaraatam ||16|| k rtayet prtar utthya k a-vayatva-siddhaye | ekaika-nmoccrea va bhavati keava ||17|| vadane caiva ka he ca bhvor urasi codare | pdayo ca kramern nyasen mantrodbhavn p thak || kl r rdhikyai svh | asya r -rdhik-mantrasygastya- ir jagat chanda | r -rdhik paramevar devat kl b jasvh akti kl r k lakar -k avayartha-jape viniyoga | agastya- aye nama (irasi) | jagat -chandase nama (mukhe) | rdhik-devatyai nama (h daye) | kl b jya nama (guhye) | r svh-aktaye nama (pdayo) | kl r k lakya nama (sarv gebhya) | kl a gu hbhynama | kl tarjan bhynama | kl madhyambhy nama | kl anmikbhynama | kl kani hbhynama | kl r -rdhikyai svh kara-

tala-p hbhynama | kl h dayya nama | r irase svh | rdhikyai svh ikhyai va a | kl kavacya h| r rdhikyai svh astrya pha | dhytv japet | lak a-mtrapuracaraam | kalau catur-lak ajaptv ca kual bhavet | r rdhikyai vidmahe kl v abhnujyai dh mahi tan no gop pracodayt | priy gyatry brahm ir gyatr chanda r -rdhik devat r -k a-pr taye jape viniyoga | r -r -rdhikyai vidmahe a gu hbhynama | kl v abhnujyai dh mahi tarjan bhysvh | tan no gop pracodayt madhyambhyva a | r rdhikyai vidmahe anmikbhyhu| kl v abhnujyai dh mahi kani hbhyva a | tan no gop pracodayt kara-tala-kara-p hbhy pha | evah daydi v api | atha dhy nam | srya-maala-madhyasthlkehan -pustiknvitm | r -k a-sahitdhyyet tri-sandhyardhikevar m || ath da k ara-mah r ja-mantra-prayoga | oasya r -a dak ara-r -rdhik-mantrasya sa mohana- ir anu up-chanda r -rdh devat svh akti kl k lakar -k a-pr ty-arthe jape viniyoga | sa mohana- aye nama (irasi) | anu up-chandase nama (mukhe) | r -rdh devatyai nama (h daye) | rrdhike kavacya hu| k a-vallabhe ikhyai va a | gyatr sarv ge | r -rdhikyai vidmahe k a-vallabhyai dh mahi tan no gop pracodayt | atha a ga-ny sa | r a gu hbhynama | rdhikyai tarjan bhynama | vidmahe madhyambhynama | k a-vallabhyai anmikbhynama | dh mahi kani hbhy nama | tan no gop pracodayt kara-tala-kara-p hikbhynama | r h dayya nama | rdhikyai irase svh | vidmahe kavacya h| k a-vallabhyai dh mahi netra-trayya vau a | tan no gop pracodayt astrya pha | atha dhynam tapta-hema-prabhn la-ku citbaddha-maulikm | arac-candra-mukh n tyac cakor -cru-locanm || sarvvayava-saundarysarvbharaa-bh itm | n lmbara-dhark a-priykior m raye || hr r kl rrdhikyai k a-vallabhyai gopyai svh | japa-niyamalak a-mtram | puracaraakalau caturguam | sk tkrya bhaved ity artha | my-b jam antara gbahira g-cic-chakti-svarpam | lak m -b japara-brahmnanda-sarva-lak m -sarva-aktisvarpam | kma-b jask n-manmatha-manmatha-l l-vilsa-r -k a-svarpam | ra-kra ukla-bhskara-rpa | -kra samastaivarya-rpa | bindu samasta-mdhurya-rpa | kal samasta-sa yoga-rpa | tatra kaly nitya-sa yogo bindur mdhuryam i yate | nryaon nijaivaryara-kra ukla-bhskara || kica, pryama-vidhiekenprayed vme caturbhi | kumbhayed atha | di-kramato mantr tato dvbhyvirecayet | atha r -rdhiky priyatama-r -pa ck ar -mantra-vidhnaprvavat |

atha r -gopevar -s dhanam


athsy sdhanavak ye gopevary vie ata | rkypra-candre tu syam rabhya yatnata ||1|| nitya-k tyanirvartya japa-homdikatath | tato madhya-divagate ta-bhnau sumaale ||2||

adha sa ropayet ptravilarjatdikam | tan-madhye prayet toyaymunag gam eva v ||3|| dvir-v tty mt kay rohd avarohata | athav pu kardau ca vimale t rtha-vrii ||4|| prapayet suman bhtv sampracandra-maalam | bimbitasusthir bhtap ha-buddhy vibhvayet ||5|| dig-bandhavidhin k tv vighnn utsrayet sudh | p ha-nysatata kuryt sampre candra-maale ||6||11 prak ticaiva krmaca sudh-sindhu-mahoharam | mai-d patath divyacint-mai-g hatath ||7|| prijtatasya mle ratna-ved suvistarm | ratna-p hacaturdik u gopa-kany sv-ala k t ||8|| kura ga-vak cpi ratna-dan manoharn | dharmaj naca vairgyam aivaryac sakoru u ||9|| adharmd n nyased vaktre vma-prve ca nbhita | dak a-prve tath divya-gop -r pn vicintya ca ||10|| nanda-maya-kandaca nlacaitanya-rpakam | sarvtmakatath pdmaparn prak ti-rpia ||11|| kear ca vicrkhyn karikmt k-may m | vahny-arka-candra-bimbni upary upari vinyaset ||12|| sattvarajas tama caiva nairguy cpi vinyaset | tmnam antartmnaparamtmnam eva ca ||13|| lak m -rati-sarasvatya pr ti k rti ca ntik | tu i pu is tath cait vinyaset p ha-madhyata ||14|| madhye ca vinyasec chr mad v abhnu-purlayam | tatra sa keta-ku jntar divyoka-lat vane ||15|| bhvayen n la-vasansarvvayava-obhitm | sarvbharaa-obhhysahitnanda-snun ||16|| smnyrdhatata k tv uddhena t rtha-vri | pdyrghycaman yaca madhuparkti ecane ||17|| mla-mantrea sa sthpya vik eprghyavidhpayet | s topala-jalenpi pakvena payasthav ||18|| tan-madhye nik ipej jt -lava ga-ghus dikam | el-b jni karpramlenaivbhimantrayet ||19|| dhre bhojane k re vahny-arka-ai-maalam | pjayitv candandyais tata vhayet priym ||20|| tulas -pu pa-sa yukta-pu p jalim updadat | vahan nspu tejo-rpr -v abhnujm ||21|| n ya pj-p hnta pjayed upacrakai | pdyditu tatas tat-tan-mudraypy yayettarm ||22|| vie rghya-stha-sudhay mla-mantrea saptadh | gandha-pu patath dhpad panaviedya-bhjanam ||23|| kalpayet paray bhakty tath r -nanda-snave | a dara-mantrea upacrn p thak p thak ||24|| k rtica v bhnuca yaodnandam eva ca | any ca mt k gop s tayo p he prapjayet ||25|| sa ketapjayed bhakty v abhnupuratath | varasnuprapjytha nand -ailaprapjayet ||26|| nanda-grmaca sampjya aoka-vana-vallar m | p y a-vpikpjya pjet mna-sarovaram ||27|| tato bhnusara i v pjayet pu pa-v ikm | rdhy parita pact pjayed a a t sakh ||28|| rdh k ca lalit vikh ca cal tath | citr mitr ca mudit ity et pjayet kramt ||29||
11

Haridas Shastri cites the following verse interpolated here: upavsa trtha-ytr sannysa vrata-dhraam | varramcra-karma rdhy a vivarjayet ||

tad-bhye pjayed gop vilsubhagtath | ra gavidyra gadev gndharv gyiktath ||30|| sundar subhagobhpaurams ca candrikm | v rv ndca viditvanditnandittath ||31|| tad-bhye pjayed yatnd gopik sarva-saukhyad | candr candraprabh kmy mdhur madhur priy ||32|| preyas pre it pre y modin ymalmal | ym km ram rm rama ratna-ma jar ||33|| gra-ma jar l ratnal ras ru | ra gi mnin many dh r dhany dhar dh ti ||34|| bhm suvara-vall ca ity et kramao yajet | tad-bhye campakalat-mlat -malli-kru ||35|| aoka-lalit lol m nk madanmati | sumati suprat k ca sukhad kalik kal ||36|| kdambin kior ca yugmik yugal yug | vallabh vallik vel vellin ratna-vallar ||37|| kamal komal kuly kaly valayval | dharm sudharm snand sunand-sumukh-mukh ||38|| sur surp kumud kaumud -susmitmit | kokil kokillp bhvan suprabh prabh ||39|| madane mlilk ca kanak kanakvat | n l lalm lalan mdhav madhu-vibhram ||40|| vsantik ca sunas prem premavat par | gri gan ca sukac maanval ||41|| catu a hi ram pjy vie rghya-sudh-yutai | gandhai pu pais tath dhpair d pair naivedyakai p thak ||42|| tad-bhye pjayed bhri r mad-v ndvanamahat | govardhanaratna-ailahema-ailasudhcalam ||43|| indrd n pjayet pacd uttarottarata sudh | evapj-vidhik tv kuryd rtrikamahat ||44|| tmrpaatata k tv sa hra-mudray muhu | rdhiknanda-snuca nije h di visarjayet ||45|| nije a-mantra-japa-pjay ardha-rtri-paryantavidhnam | iti r -rdhvmnye mah-tantre r mad-gopevar -vidhnasamptam |

atha sammohana-tantre pa ca-b evar -vidh nam |


v abhnu-sut saiva pa ca-bevar svayam | sa k obhaadrvaaca tathaivkar aapriye ||1|| va karaam evpi unmdanam anuttamam | ete pa ca mah-b nanda-snor mana sp a ||2|| rdhiky ka k epe manmathasya vyavasthite | atr a-vahni-pai ca sa k obhaam udh tam ||3|| tad eva vma-netrhya drvaanma k rtanam | kar aakma-b java karaam ucyate ||4|| pa-varga-t t yap thv vma-kare subh it | bh gu sarg maheni unmdanam udh tam ||5|| onamo rdhikyai ca gopevaryai uci-priy | a dak aro mantra sarva-siddhi-pradyaka ||6|| durvs ir etasya chandonu up prak rtitam |

praavo b jam etasya svh aktir udh t | dhyna-pjdikacsya prvavat parik rtitam ||7|| atisita-vasanvila-netr vividha-vilsa-parpriyea skam | suvipula-mai-p hagkior h di v abhnu-sutsmareta nityam ||8|| khaa-trayea mantrasya dvir-v tty a-a gakam | imvidysamsdya vysdy i-pu gav ||9|| brahmdy devat cpi indrdy ca dig- var | nryaas tathaivhalak m e as tath smara ||10|| anye ca sakal dev sakalaivaryam pnuvan | tantre u gopit prvamay tubhyaprakit ||11|| na dey yasya kasypi putrebhyobhipragopayet | dey viprya bhaktya sdhave uddha-cetase ||12|| alolupya puyya bhakti-raddhparya ca | anyath siddhi-hni syt tasmd yatnena gopayet ||13|| pityasukavitvaca rae vde jayatath | va kravibhtica svargacaivpavargakam | anysena devei prpnuvanti na sa aya ||15|| tath hi sa k obha-drvakar a-vayonmdana-rpia | mbrajambu ca bakulacampakoka-pdap ||16|| pu pavati vasante caiti b japratikrmya ra-yutatath mla-mantra-lak a-japena siddhi syt | iti sammohana-tantre pa ca-bevar -r -rdhik-mantra-kathanam |

[rdhv mn ya-tantre pa c k ar -s dhanam]


athhasampravak ymi rdhpa ck artmikm | yasy vij na-mtrea r -k avaayen nara ||1|| ram-b jasamuccrya rdhike param uccaret rasnt rdhik vidy bhaktncintitrthad ||2|| sanakosya i prokto jagat cchanda ritam | r -rdh devat prokt viniyogokhilptaye ||3|| dvir v tty tu mantrasya a-a ga-nysam caret | dhyyet padmakargaur k ra-sgara-t ragm ||4|| k a-ka hrpita-karsmayamna-mukhmbujm | mrdhni locanayor sye h daye ca pravinyaset ||5|| ekaika-kramato varn pa ck aram andbhavn | mldhre ramnyaset svdhi hne ca rm iti ||6|| maipre t t yaca nyaset tryam anhate | viuddhe ca ramnyasyed j ysarva-mantrakam ||7|| tri-koabindu-sa yuktamm a a-koatato likhet | tato bhpuram likhya p ha-pjsamcaret ||8|| bindau prapjayet sk d v abhnu-sutparm | trikoe pjayec chymvikhlalitm api ||9|| karpra-ma jar rpa-ma jar rasa-ma jar m | lava ga-ma jar prema-ma jar ra ga-ma jar m ||10|| nanda-ma jar caiva tathaiva rati-ma jar m | a a-koe sampjya bhpure ca dig- varn ||11|| siddh aka-samyukt s tata pu p jalik ipet | evak tvrcanamantr japed ayuta-mtrakam ||12|| yathokta-vihite mantre pa ca-vara-praprite |

d pa-rajatu sa sthpya saurabheya-gh tnvitam ||13|| daabhi strakair varti sa yojykhaa-rpi m | sauvararjatavpi tmrak sya-mayatath ||14|| abhve mrtikavpi divyad paprakalpayet | sdhrasthpayed yantrakrcikcpi tan-may m ||15|| kany-kartita-strea vratikparikalpayet | yvat pa ca-dinakuryd evavidhim anuttamam ||16|| sarvn mano-gatn kmn avpnoti na sa aya | sa grme vi aye caiva vivdertha-sdhane ||17|| amprayogam carya sadya siddhim avpnuyt | anye v api ca krye u kuryd evavidhinara ||18|| laramak avayasahahr r eka-varam | laindrya devdhipataye syudhya sa-vhanya sa-aktikya sa-parivrya r -rdhikpr adya nama | indra-pdukpjaymi namas tarpaymi nama | ity rdhvmnye pa ck ar -sdhanasamptam | tatra pr y ma dv di-nysa syt kara-uddhis tata param | a guli-vypaka-nyso h d-di-nysa eva ca || tla-trayaca dig-bandha prymas tata param | dhyna-pj japa caiva sarva-tantre v ayavidhi || prymadak ia-ns-pu anirudhya vmans-pu ena caturvraprake, oaa-vra kumbhake, dvayans-pu anirudhy a-vradak a-nsay vyurecayet | atha sa kalpa-vidhi r -vi ur vi ur namodya amuka-msi amuka-tithau amuka-gotromukadsa r -rdhik-devat amuka-mantra-siddhi-kmomuka-puracaraa-japam ahakari ye | asya r -rdhik-pa ck ar -mantrasya sanaka- i jagat -cchanda r -rdh devat akhilptaye viniyoga | r a gu bhynama | rtarjan bhynama | dh madhyambhynama | keanmikbhynama | r kani hbhynama | r -rdhike r -kara-tala-karap hbhynama | r h dayya nama | rirase svh | dhiikhyai va a | kekavacya h| r netra-trayya vau a | r rdhike r atrya pha | iti a-a ga-nysa | r mrdhni | rdak a-netre | dhivma-netre | kemukhe | r h daye | iti vara-nysa | r caturdala-mldhre | vaa asa| r a-dale svdhi hne kabhamayara la| dhidaa-dale mai-pre | ahaatathadadhanapapha| ke dvdaa-dale anhate | kakhagagha acachajajha a a ha| r oaadale viuddhe | ai u eaioauaa | r -rdhike r -rdhike r -dvidale | lak a| j ym iti a -cakrtmaka-tan-nysa | dhy nam dhyyet padma-kargaur k ra-sgara-n ragm | k a-ka hrpita-karsmayamna-mukhmbujm || iti dhynam | iti prvak tv guru-mantra-devatnm aikyavibhvya mantra-japakuryt | k taitat-tanmantra-japasya amuka-sa khytmakasya da a-homatad-da atarpaatad-da a mrjanam | tad-da am abhi ekam | tad-da abrhmaa-bhojana-dnam ahakari ye | gandhk ata-kuodakam dya sarva-nysa-jlavidhya r -rdhik-devy vma-haste --guhytiguhya-goptr tag hsmat k tajapam | siddhir bhavatu me devi pras da r -ramevar || iti mantrea japdi-dna-phalasamarpayet |

atha d pa-d na-prayogam ha iva uvca u devi pravak ymi d pa-dna-vidhiubham | yasmin k te bhavet siddhi pa ck ara-manor dhruvam ||1|| nayayonytmakacakramadhye bindu-vibh itam | tad-agre vilikhet padmam a a-patramanoharam ||2|| dhara -valayopetavidik v asra-vibh itam | lalityai nama procya maale prapjayet ||3|| (4-7) vhanasthpanaca sannidhpanam eva ca | sannirodhanam evpi cakra-devy prakalpayet ||8|| tat-tan-mudrbhir carya pu p jalivinik ipet | atha d pasamn ya sauvararjatatath ||9|| tmrak syam ayacpi m n-mayaubha-lak aam | pa ca-tola-mitavaye kar e daa-tolakam ||10|| mohane pa ca-daabhir mrae vi a-tolakam | pa ca-vi ati-tolais tu sarva-krye ubhvaham ||11|| dharmrtha-kma-mok e u sa grme jaya-vdayo | krya-gauravam lak ya tri at-toldi-mnakam ||12|| astra-mantrea sa k lya dhpayen mla-mantrata | pjayed gandha-pu pdyair mlenaivbhimantrayet ||13|| surabh -gh ta-dhrbhi prayen mla-mantrata | ugra-krye maheni tailenpi praprayet ||14|| sugandhibhi prasndyair yathvad upakalpayet | oa gula-mnena ku ciktatra dhrayet ||15|| yad-dravyea k to d pa spi tad-dravya-nirmit | d pntaravidhytha a -koa-maalopari ||16|| h daydikam astrntapjayet tatra maale | prad pe pjayet tasmin svayajyoti santanam ||17|| santanya svayajyoti e nama ity a jalik ipet | bhtale jvlayed d papjayed upacrakai | gandhdibhi oaabhis tato d paprad payet ||18|| vma-dak a-kramd d pa-vartikyugaltmikm | akham eva tkuryd yvat pa ca-dinvadhi ||19|| vana-krpsa-tlotthviadd ha-vigrahm | kany-kartita-strea khaenha bal yas ||20|| vmpa cadaai strair dak i oaair api | sarva-kryaprasiddhy-arthakartavyaiva tu vartik ||21|| vaye daabhi strair dak i vartik bhavet | vm caikonavi ais tair kar e vi a-trakai ||22|| dak iaikdhikair vm mohane caikavi akai | dak iaikdhik vm mrae ca dvvi akai ||23|| dak iaikdhikair vm itthasarvatra kalpayet | atyhite gurau krye vartikpa cavi akai ||24|| tri ai catvri a-sa khyai pa cadbhi atvadhi | k ta-mtre d pa-rje sarvakryaprajyate ||25|| yad yad h di sthitavpi nlabhyabhuvana-traye | rdh-k a-va kratat-k at kurute jana ||26|| ante ca mahat pjk tv d pavisarjayet | putrrth putram pnoti dhanrth labhate dhanam ||27|| ity di | atha yugala-d pa-d na-prayogam ha r -sanat-kumra uvca d pa-dna-vidhibrahman brhi vistarato mama | yasynu hna-mtrea rdh-k au pras data ||1|| brahmovca

u vatsa pravak ymi d pa-dnavie ata | rdh-k a-prasdaika-sdhanantra sa aya ||2|| krttike mrga r e v pau e v mgha-msake | vaikhe v prakartavyanitya-snna-pura saram ||3|| viuddhasthnam ritya siddha-k etramanoharam | nanda-grmaca sa ketavara-snugiritath ||4|| govardhanaca vimalayamun-t ram adbhutam | e m anyatamasthnasamritya vidhir bhavet ||5|| prvhne k ta-nitydi sa kalpya vidhivan nara | maalavipulakuryd d pa-dnocitamune ||6|| binducaturasra-yutatato raprakalpya ca | oastravidhytha sara-dvtri akakuru ||7|| catu a hi-mitsraca maalavipulakuru | bh-bimbaca pravinyasya pa ca-varair vidhnata ||8|| tan-madhye sthpayed d pa oarena vatsaka | sauvararjatacaiva yugtmnavidhpayet ||9|| mrtikaced vidhtavyavarasnu-purotthay | nandagrmotthay caiva mud d paprakalpayet ||10|| dvidhtu-sambhavad padhtu-janyaprakalpayet | tatrjya-dhrsurabh -dvayotthpariptayet ||11|| k y caiva ukly dhenor jyanidhpayet | abhimantryaiva mlena krama-vyutkrama-sa sthay ||12|| k tv mt kay cjyavartiktatra vinyaset | grmotthaca tulavarau kryrambhe prakalpayet ||13|| sthpayitv gh te samyak kar a tatra tan-may m | evad pavinirvartya yantra-rjaprapjayet ||14|| a dara-mantrea nanda-snuprapjayet | oarena vidhivad rdhikparipjayet ||15|| sarvvaraa-pjnte pu p jalipravinyaset | atahv mrti-rpea rdh-k au prapjayet ||16|| tata prakayed d pad pntara-vidhnata | yugalad pa-madhyasthapjayet sva-sva-mantrata ||17|| caturasrercayen nityalalitca vikhikm | rdhcaivnurdhca vidhivad gandha-pu pakai ||18|| gopl plik caiva dhyna-ni h tathaiva ca | sombh trak caiva aivy padm ca bhadrik ||19|| a sre pjayed a au vidhivad gandha-pu pakai | yonimudrtato vadhv praamet sdaramune ||20|| oasrercayec chymmdhav kamaltath | kalcandrakalcandrtath capalatpuna ||21|| pramodpadmin prparamsubhagubhm | capalvipulvmkramato gandha-pu pakai ||22|| dvtri srercayed ve vain suprabhprabhm | mlin lin lvilkanaka-prabhm ||23|| main maal-mukhyjye hre hca bhmin m | tvaritprrijte sukalsurasrasm ||24|| vein kein kesukema jagho i m | ubhvat kntimat kntbhnumat mudm ||25|| vasudhvasudhmca kramato gandha-pu pakai | catu a hi-mitsre ca paddh -pu ca po i m ||26|| ka ja-prabhka ja-hastvar i har i harm | hri kri dhrdhri citra-lepin m ||27|| lalmlulitlobhadca sulocanm | rocin suruciobhubhrobhvat sabhm ||28|| rohitlohitl l lcaiva sa likm | patri pallavbhsviuddhviadbalm ||29|| sudat sumukh vyomsomsmtvarturm | ratnval ratnanibhratnadhmdayvat m ||30||

prabhvat premagca k emk emvat k amm | ma jar kha jar ca lak aca sulak am ||31|| kmkmavat v h nv kartalm | triyugoacaracri crudantin m ||32|| vicitrabh i caiva kramata paripjayet | gandhai pu pais tath dpair d pair naivedyakais tath ||33|| bh-bimbe pjayed gopa-blakn kramato a ca | subalaca subhur dmar -madhuma galam | mdhavacitralekhaca radaca vibhvasum ||34|| tata prapjayec citrprathmvaraevar m | dvit yvarae v ndv rca paripjayet ||35|| t t yvara ca paurams prapjayet | caturthvarae pl r mad-gndharvik-sakh m ||36|| pa camvarae ca ymalparipjayet | a hvaraa-rj ca padm-dev prapjayet ||37|| saptamvarae ca r maj-jyotsnvat ubhm | d pasya dak a-bhge tu nandacaiva yaodik||38|| vme sampjayet k rtiv abhnuca gopakam | maalaparipjytha pu p jaliparik ipet ||39|| d papa ca-dinavpi kuryd daa-dinatath | pak av rak ayed d pamsavpi mun vara ||40|| tato visarjayed d pak ta-nitya-kriyo budha | sampjya d pa-rjatu pu p jalim upak ipet ||41|| yamundau ubhe n re d parjapravhayet | evak tv vidhisadya sarvn kmn avpnuyt ||42|| sk t karoti yugalad parja-prabhvata | pjand eva d pasya nsdhyavidyate kvacit ||43|| iti sanat-kumra-sa hityyugala-d pa-dna-vidhi | pa cama-pa ala | pa ca-bai pu k tya yo japed rdhik-manum | tasya sarvrtha-siddhi syt k apayati tat-k at || hr hr kl brsa k a-priye hrhr kl svh | iti oak aro mantra | catu a hiyantra-d pa-dna-prayogam ha | atha stava |

[ r r dh -k p -ka k a-stava-r ja]


mun ndra-v nda-vandite tri-loka-oka-hri prasanna-vaktra-pakaje niku ja-bh-vilsini vrajendra-bhnu-nandini vrajendra-snu-sa gate kad kari yas ha mk p-ka k a-bhjanam ||1|| aoka-v k a-vallar -vitna-maapa-sthite pravla-vla-pallava prabh ru ghri-komale varbhaya-sphurat-kare prabhta-sampadlaye kad kari yas ha mk p-ka k a-bhjanam ||2|| ana ga-raga ma gala-prasa ga-bha gura-bhruv savibhrama -sasambhramad ganta-ba-ptanai nirantarava -k ta-prat ti-nanda-nandane kad kari yas ha mk p-ka k a-bhjanam ||3|| tait-suvara-campaka-prad pta-gaura-vigrahe

mukha-prabh-parsta-ko i-radendu-maale vicitra-citra-sa carac-cakora-va-locane kad kari yas ha mk p-ka k a-bhjanam ||4|| madonmadti-yauvane pramoda-mna-maite priynurga-ra jite kal-vilsa-paite ananya-dhanya-ku ja-rjya-kma keli-kovide kad kari yas ha mk p-ka k a-bhjanam ||5|| ae a-hva-bhva-dh ra-h ra-hra-bh ite prabhta-ta-kumbha-kumbha-kumbhi kumbha-sustani praasta-manda-hsya-cra-pra-saukhya-sgare kad kari yas ha mk p-ka k a-bhjanam ||6|| m la-vla-vallar tara ga-ra ga-dor-late latgra-lsya-lola-n la-locanvalokane lalal-lulan-milan-manoj a mugdha-mohanrite kad kari yas ha mk p-ka k a-bhjanam ||7|| suvara-mlik cita-tri-rekha-kambu-ka hage tri-stra-ma gal -gua-tri-ratna-d pti-d dhiti salola-n la-kuntala prasna-guccha-gumphite kad kari yas ha mk p-ka k a-bhjanam ||8|| nitamba-bimba-lambamna-pu pa-mekhal-gue praasta-ratna-ki ki -kalpa-madhya ma jule kar ndra-ua-daik-varoha-saubhagoruke kad kari yas ha mk p-ka k a-bhjanam ||9|| aneka-mantra-nda-ma ju-npur-rava-skhalat samja-rja-ha sa-va a-nikvati-gaurave vilola-hema-vallar -viambi-cru-ca krame kad kari yas ha mk p-ka k a-bhjanam ||10|| ananta-ko i-vi u-loka-namra-padmajrcite himdrij-pulomaj-viri caj-vara-prade apra-siddhi- ddhi-digdha-sat-pad gul -nakhe kad kari yas ha mk p-ka k a-bhjanam ||11|| makhevari! kriyevari svadhevari surevari triveda-bhrat vari prama-sanevari ramevari! k amevari pramoda knanevari vrajevari vrajdhipe r rdhike namostu te ||12|| it mam adbhuta -stavaniamya bhnu-nandin karotu santatajanak p-ka k a-bhjanam bhavet tadaiva-sa cita-tri-rpa-karma-nana bhavet tad-vrajendra-snu-maala-praveanam ||13|| rkyca sit amydaamyca viuddha-dh | ekdaytrayodayya pa het sa svayaiva ||14|| yayakmayate kmatatam pnoti sdhaka | rdh-k p-ka k ea bhuktvnte mok am pnuyt ||15|| ru-daghne nbhi-daghne h d-daghne ka a-daghnake | rdh-kua-jale sthit ya pa het sdhaka atam ||16|| tasya sarvrtha-siddhi syd vk-smarthyatath labhet | aivaryaca labhet sk d d payati rdhikm ||17|| tena sa tat-k ad eva tu datte mahvaram |

yena payati netrbhytat-priyaymasundaram ||18|| nitya-l l-praveaca dadti r -vrajdhipa | ata parataraprrthyavai avasya na vidyate ||19|| iti r mad-rdhvmnye r -rdhiky k p-ka k a-stotrasampram | atha sa mohana-tantroktatrailokya-vikrama-kavacalikhyate r -prvaty uvca yad gopitatvay prvatantrdau ymaldi u | trailokya-vikramanma rdh-kavacam adbhutam ||1|| tan mahyabrhi devea yady ahatava vallabh | sarva-siddhi-pradask t sdhakbh a-dyakam ||2|| r -mahdeva uvca u priye pravak ymi kavacadeva-durlabham | yac ca kasmaicid khytugopitabhuvana-traye ||3|| yasya prasdato devi sarva-siddh varosmy aham | vg a ca hayagr vo devar i caiva nrada ||4|| yasya prasdato vi us trailokya-sthiti-kraka | brahm yasya prasdena trailokyaracayet k at ||5|| ahasa hra-smarthyaprptavn ntra sa aya | trailokya-vikramanma kavacamantra-vigraham ||6|| tac ch u tvamaheni bhakti-raddh-samanvit | trailokya-vikramasysya kavacasya ir hari ||7|| chandonu up devat ca rdhik v abhnuj | r -k a-pr ti-siddhy-arthaviniyoga prak rtita ||8|| rdhik ptu me r av abhnu-sut ikhm | bhlaptu sad gop netre govinda-vallabh ||9|| nsrak atu gho e vraje ptu karayo | gaau ptu rati-kr o hau rak atu gopik ||10|| dantn rak atu gndharv jihvrak atu bhmin | gr vk rtisut ptu mukha-v ttaharipriy ||11|| bh me ptu gope pdau me gopa-sundar | dak a-prvasad ptu ku je rdhikevar ||12|| vma-prvasad ptu rsakelivinodin | sa ketasth ptu p hanbhivana-vihri ||13|| udaranava-truy vak o me vraja-sundar | a sa-dvayasad ptu parak ya-rasa-prad ||14|| kakudaptu gopl sarv gagokulevar | candrnan ptu guhyardh sarv ga-sundar ||15|| mldhrasad ptu r kl saubhgya-vardhin | aikl r -rdhike svh svdhi hnasadvatu ||16|| klkl namo rdhikyai maiprasadvatu | lak m my smaro rdh ptu cittam anhatam ||17|| klkl kmakal rdh viuddhasarvadvatu | j rak atu rdh me ha sa kl vahni-vallabh ||18|| onamo rdhikyai svh sahasrrasadvatu | a dak ar rdh sarva-dee tu ptu mm ||19|| navr ptu mm rdhvadarvatu sa sadi | ekdak ar ptu dyte vda-vivdayo ||20|| sarva-kle sarvadee dvdar sadvatu | pa ck ar rdhike vsare ptu sarvad ||21|| a k ar ca rdh mrtrau rak atu sarvad | pr pa cada rdh ptu mvraja-maale ||22|| ity evardhikys te kavadak rtitamay | gopan yaprayatnena sva-yonir iva prvati ||23|| na deyayasya kasypi mah-siddhi-pradyakam | abhaktypi putrya dattv m tyulabhen nara ||24||

nta parataradivyakavacabhuvi vidyate | pa hitv kavacapacd yugalapjayen nara ||25|| pu p jalitato dattv rdh-syujyam pnuyt | a ottara-atacsya puracary prak rtit ||26|| a ottara-atajaptv sk d devo bhavet svayam | k a-premam apy u durlabhalabhate dhruvam ||27|| iti r -sa mohana-tantre r -rdhys trailokya-vikramanma kavacasampram | r -rdh-govindau jayata tath hi govinda-sahitbhri-hva-bhva-paryam | yoga-p hevar rdhpraammi nirantaram || atha caraa-dhy nam(GLA 11.51) a khrdhendu-yavbja-ku jara-rathai s r kue u-dhvajai cpa-svastika-matsya-tomara-mukhai sal-lak aair a kitam | lk -varmita-mhavopakaraair ebhir vijitykhila r -rdh-caraa-dvayasuka akasmrjya-lak my babhau || atha kara-cihnam (GLA 11.66) bh grmbhoja-ml-vyajana-aikal-kuala-cchatra-ypai a kha-r -v k a-vedysana-kusuma-lat-cmara-svastikdyai | saubhgy kair am bhir yuta-kara-yugal rdhik rjatesau manye tat-tan-mi t sva-priya-paricaraasyopacrn bibharti || atha mada-h syam(GLA 11.88) harer gul -vara-kalpa-vallyo rdh-h drmam anu praphull | lasanti y y kusumni ts smita-cchalt kintu bahi skhalanti || atha g ra(UN 4.9) snt nsgra-jgran-mai-rasita-pa stri baddha-ve sotta s carcit g kusumita-cikura sragvi padma-hast | tmblsyoru-bindu-stavakita-cibuk kajjalk sucitr rdhlaktojjval ghri sphuriti tilakin oa-kalpin yam || atha bharaam(UN 4.10) divya c-ma ndra pura a-viracit kuala-dvandva-k cini k cakr -alk-yuga-valaya-gha ka ha-bh ormik ca | hrs trnukra bhuja-ka aka-tulko ayo ratna-k pts tu g pd gur ya-cchavir iti ravibhir bh aair bhti rdh || anyac ca (ViM 1.10) soyam vasanta-samaya yasmin puratam ivaram upoha-navnurgam | guha-grah ruciray saha rdhaysau ra gya sa gamayit nii pauramsi || kica(UN 15.4)

prva-rgas tath mna prema-vaicittyam ity api | pravsa ceti kathito vipralambha catur-vidha || (15.191) jtn sa k ipta-sa k ra-sampanna-rddhimato vidu || tatra sa k ipta (15.192) yuvnau yatra sa k iptn sdhvasa-vr itdibhi | upacrn ni evete sa sa k ipta it rita || atha sa k ra (15.195) yatra sa k ryam syur vyal ka-smaradibhi | upacr sa sa k ra ki cit taptek u-peala || atha sampanna (15.198) pravst sa gate knte bhoga sampanna rita | dvidh syd gati prdurbhva ceti sa sa gama || atha sam ddhim n (15.206) durlabhlokayor yno pratantryd viyuktayo | upabhogtireko ya k rtyate sa sam ddhimn || yath vande r -rdhikd nbhva-k hm ahaparm | vin viyogasa yogay tryam udagd yata ||

tatra r -bhgavate (10.31.15) a ati yad bhavn ahni knana tru ir yugyate tvm apayatm | ku ila-kuntalar -mukhaca te jaa ud k itpak ma-k t d m ||

iti r mad-rdh-govinda-deva-sevdhipati-r -haridsa-gosvm -caranuj vi-r rdh-k a-dsod rit bhakti-sdhana-d piky a ha-kak |
||6|| (7)

saptama-kak
atha r -rdh-pra-bandho caraa-kamalayo kea-e dy-agamy y sdhy prema-sev vraja-carita-parair gha-laulyaika-labhy |

yad-v chay r r lalancarat tapo vihya kmn suciradh ta-vrat ity de r -k a-l lyr rdhy anugatve r mad-rdh-govinda-caraa-sevanasarvotk am | tat tu madhura-rasavin na sambhavati | tato madhura-rasasya re hatvam | yath bhakti-rasm ta-sindhau (2.5.38) yathottaram asau svda-vie ollsamayy api | ratir vsanay svdv bhsate kpi kasyacit || r mad-ujjvala-n lamaau (1.2) ca mukhya-rase u pur ya sa k epeodito rahasyatvt | p thag eva bhakti-rasa-r sa vistareocyate madhura ||

iti hetor gaura-l lym api tathaiva r -rdh-gaddharasyaivnugatye r -gaura-govindasya bhajanasarvotk am | nanu r -gaddharasya rdhtve r -gaurasya govindatve kipramam iti cet tatrhayath svayabhagavata r -k asya para-brahmatva , ghaparabrahma manu ya-li gam ity de, tatopi ghataraac nandanasya, tato ghatamapreyas nm | parama-aktitva pr adn , tath r -ac nandanasya r -k atve r a-pramni bahni santi | yathk avaratvi k as gop gstra-pr adam, r -bhgavate saptama-skandhe (7.9.78) itthan -tiryag- i-deva-jha vatrair lokn vibhvayasi ha si jagat prat pn | dharmamah-puru a psi yugnuv tta channa kalau yad abhavas tri-yugotha sa tvam || kalau prathama-sandhylak m knto bhavi yati | tath, suvara-vara-hem go var ga candan gad | tath, sannysa-k c chama nto ni h-nti-paryaa iti tu sa k epato likhitam | vie atas tu smaraa-ma gala-daa-lok -bh ye viv tam asti ity d ni | preyas nparama-aktitvam at va-ghatvt munin tatra tatra noktaptai khalu svntara gn prati tad-dvrtidhanyn prati k pay praka itam eva | tad yath prk ta-sa sk te u ca | tatra r karapra-gosvmino r -gaura-gaoddee (147) r rdh prema-rp y pur v ndvanevar | s r -gaddharo gaura-vallabha paitkhyaka || tasyaiva tasyaiva r -caitanya-candrodaya-n ake (3.44) iyam eva lalitaiva rdhikl na khalu gaddhara e a bhsurendra | harir ayam athav svayaiva akty tritayam abht sva-sakh ca rdhik ca || tatraiva gaoddee (152) dhruvnanda-brahmacr lalitety apare jagu | sva-praka-vibhedena sam c namatatu tat || athav bhagavn gaura svecchaygtri-rpatm | ata r -rdhik-rpa r -gaddhara-paita || r -caitanya-caritm te (1.1.41) gaddhara paitdi prabhura nija akti | tsabra carae mora sahasra praati || punas tatraiva (1.12.90) paita gos ira gaa bhgavata dhanya | pra-vallabha y ra r -ka-caitanya || ity di | yad ukta(1.10.15) te ho lak m -rp t ra sama keho n i || tat tu mla-lak my-abhipryea, yath b had-gautam ye dev k a-may prokt rdhik para-devat | sarva-lak m -may sarva-knti sa mohin par || iti |

r -brahma-sa hitym ca riya knt knta parama-puru a kalpa-taravo drum bhmi cintmai-gaa-may toyam am tam | kath gnan yam iti | lak m -sahasra-ata-sambhrama-sevyamnaiti | tatraiva r -vsudeva-rati-keli-kath-sametam etakaroti iti | sandarbhe ca (k a-sandarbhe 189)r -v ndvane r -rdhikym eva svaya -lak m tvam iti | r -jaganntha-vallabha-n ake r -rmnanda-rya-caraai (1.20)yato gop gan-atdharamadhu-pna-nirbhara-keli-klamlaspaghana kvacit prauha-vadhs tatnopadhn ya-maitah daya-parya ka-y p tmbaro nryaa smrita | ity di | evar -vidagdha-mdhave (4.52)sundari ! nham kevalatavdh na | kintu mama davatr ca | ity di | evar -govinda-l lm te ca (18.10) gua-mai-khanir udyat-prema-sampat-sudhbdhis tribhuvana-vara-sdhv -v nda-vandyehita-r | bhuvana-mahita-v ndraya-rjdhi-rj vilasati kila s r -rdhikeha svayar || saundarya-lak m r ihakdhya lak m sa g ta-lak m ca harer mudesti || sva-niyama-daake (10) r -dsa-gosvmibhi ca sphural-lak m -vraja-vijayi-lak m -bhara-lasadvapu-r -gndharv-smara-nikara-d vyad-giri-bh to | vidhsye ku jdau vividha-varivasy sarabhasa raha r -rpkhya-priyatama-janasyaiva carama || r -svarpa-gosvmi-kaacym avani-sura-vara r -paitkhyo yat ndra sa khalu bhavati rdh r la-gaurvatre | narahari-sarakrasypi dmodarasya prabhu-nija-dayitntac ca sramatame || ity di | r -srvabhauma-bha cryai ata-nma-stotre (14) gaddhara-prantha rtih araa-prada | ity di | r -sarakra- hakkurea bhajanm teiha matame, yath kali-yuga-pvanvatra-karumayar -r -caitanya-candra vrajarjakumras tatahiva nis ma-uddha-praaya-sra-ghan bhtamahbhva-svarpa-rasamaya-parama-dayita r -gaddhara eva rdh | vai avbhidhne (4) ca gaddhara-pranthalak m -vi u-priy-patim iti | r -madhu-paita-gosvminokta-paramnanda-gosvmi-pdnm a ake ca gop ntha-padbje bhramati mano yasya bhramara-rpatay | takarum ta-jaladhiparamnandaprabhuvande ||

r -paramnanda-gosvmi-pdair yath kalinda-naga-nandin -ta a-niku ja-pu je u yas tatna v abhnujk tir analpa-l l-rasam | nip ya vraja-ma galoyam iha gaura-rpobhavat sa me diatu bhvukaprabhu-gaddhara r -guru || r -caitanya-carita-kvye (6.12-14) r mn gaddhara-mahmatir atyudrar la svabhva-madhuro bahu-nta-mrti | ucce sam pa-ayita prabhu rajany nirmlyam etad urasi prasryam ebhya || itthasa yad yad adadt pramadena yasmai yasmai janya tad idasa gaddharopi | prtar dadau satatam ullasitya tasmai tasmai mahprabhu-vimukta-mah-prasdam || sa grathya mlaya-nicayaparicarya yatnt sad-gandha-sra-ghanasra-vardi-pa kam | a ge u tasya parito jayati sma nitya sotka ham atra sa gaddhara-paitgrata || tatra hi (5.55) r vsas tad anu gaddharababh e bha dyasakalam amutra n yattat | ity ukta sa ca sakalaninya tatra premrdro niravadhi vism ttma-ce a || tatra hi (5.128-9) sa tu gaddhara-paita-sattama satatam asya sam pa-susa gata | anudinabhajate nija-j vata-priyatamatam atisp hay yutam || nii tad ya-sam pa-gata sthira ayanam utsuka eva karoti sa | viharam tam asya nirantara sad-upabhuktam anena nirantaram || tatra hi (11.22-24) niv ttesmin tais tai kalita-lalan-bhmika-rucir gaddh k-sa j osau dh ta-valaya-a khojjvala-kara | pravi o gyadbhir laghu laghu m da ge mukharite tath tlair mnair na ana-kalay tatra vibhavau || tad n tyaty asmin dh ta-madhura-veojjvala-rucau m da gl -bha g ata-madhura-sa g ta-kalay | janair bhyo bhya sukha-jaladhi-magnair vinimi ai samantd sede jaima-jaim gai kim am tam || v abhnu-sut rdh ymasundara-vallabh kalau gaddhara khyto mdhavnanda-nandana | mdhavasya g he jto mdhavasya kuh-tithau

r -rdhdbhuta-rpea paita r -gaddhara || atha r -vsudeva-gho a- hakkura akhila brahma-para veda upara, n jne p a mati-bhor || nitya nitynanda caitanya govinda paita gaddhara rdhe | caitanya yugala-rpa kevala rasera kpa avatra sad-iva sdhe || antare nava-ghana bhire gaura-tanu yugala-rpa parake | kahe vsudeva gho a yugala-bhajana-rase janame janame rahu e || gaur ga vihara-i parama nande nitynanda kari sa ge ga g-pulina-ra ge hari hari bole nija-v nde | k c k cana-mai gor-rpa the jini agamagi-prema-tara ga | o nava kusuma-dma gale dole anupma helana narahari a ga || bhve bharala tanu pulaka kadamba janu garaha-i yaichana si he | priya gaddhara dhariy se bma kara nija-gua-gna govinde || arua-nayana-koe at hsiy khene royata kib abhil a | so ari se saba khel r -v ndvana-rasa-l l ki bolaba vsudeva gho e || atha vsaka-sajj-rasa (356) arua-nayane dhr bahe | aruita mla mthe gora rahe || ki bhva paiyche mane | bhmi gai pae k ae k ae || kamala pallava bichiy | rahe gor dheyna kariy || vsaka-sajjra bhva kari | virale basiy ekevar || vsudeva gho a t dekhiy | bole kichu carae dhariy || atha dna-l l (gaurapada) jura gor-c dera ki bhva paila | nad yra b e gor dna sirajila || ki rasera dna che gor dvija-mai | beta diy guliy rkhaye taru || dna deha bali ghane ghane ke | nagara-ngar yata paila vipke || k a-avatra mi sdhiychi dna | se bhva paila mane vsudeva gna || atha jala-kr (2649) jala-kr gorc dera manete paila | sa ge laiy pari ada jalete nmbila || gor-a ge keho keho jala pheli mre | gaur ga pheliy jala mre gaddhare || jala-kr kare gor hara ita mane | hulhuli tultuli kari jane jane || gaur ga c dera l l kahana n yya | vsudeva gho a ai gor-gua gya || atha p-khel (2671) p-khel gorc dera mane ta paila | p laiy gor khel sirajila || priya gaddhara sa ge gor khele p sri | khelite lgila p hri jini kari || duycri bali dna phele gaddhara | pa ca tina baliy ke gaur ga-sundara || dui jane magana bhela nava p rase |

jaya jaya diy gya vsudeva gho e || atha candanam (gaurapada) aguru candana lepiy gor gya | priya pri ada gaa gor gua gya || ni salila keha dhari nija kare | manera mnase hle gorra upare || c da jiniy mukha adhika kari sje | mlat -phulera ml gor-a ge sje || arua vasana sje nn bharae | vsudeva gor-rpa kare nir k ae || atha phula-l l (1525) phula-vana gor c da dekhiy nayane | phulera samara gorra pai gela mane || *** priya gaddhara sa ge ra nitynanda | phulera samare gorra ha-ila nanda || gaddhara sa ge pahukaraye vilsa | vsudeva kahe rasa karala praka || atha holik-khel sahacara mili phgu mre gor gya | candana picak bhari keho keho dhya || nn yantra sumeli kariy r nivsa | gaddhara di sa ge karaye vilsa || hari buli bhuja tuli nce haridsa | vsudeva gho e rasa karila praka || re more dvija-mai rdh rdh bali gaur lo ya dhara || rdh nma jape gor parama-yatane | sulalita dhr bahe arua nayane | k ae k ae gor c da bhme gai yya | rdhikra vadana heri k ee muruchya || pulaka prala tanu gadagada bola | kahe vsu gor mora baa utarola || gaur ga viraha jvara hiy cha a pha a kare j vane n b dhaye theh | n heriy c da mukha vidarite che buka kemana karite che neh || prera hari hari kaha more j vana upya | e dukhe dukhita ye e dukha jnaye se ra mi nivediba kya || gaur ga mukhera hsi sudh khase ri ri th mi n pi dekhite | yata chila bandhu gaa sabhe bhela nikarua mi j ye ki sukha khite || gaddhara di kari n dekhiy pre mari ma-ila ma-ilu madhumat n dekhiy | ye more karita day se gela ni hura ha vsu kene n gela mariy ||

yath svayabhagavn r -vrajendra-nandana svasya kya-vyha-praka-vilsa-parvasthaprbhava-vaibhava-rpai r -baladeva-r -mathur-dvrak-goloka-paravyoma-ntha-n si haraghunthdibhi svvatrval bhis tat tat pr adai ca r man-nitynanddvaita-r vsak tv kalau r -k a-caitanya-mahprabhu san k pay praka obht | tath tena rasika-maalaekharea svasya mah-akti-hldin -sra-rp sarva-lak m svarp-r -v abhnu-nandin r mat rdhaiva r -gop -gaa-mahi -gaa-lak m -gaai svaysa kya-vyha-praka-rpai sahit r gaddhara-paita-rpevatritbht | prabhutvt tasyaiva | akti ca agha ana-gha an-pa yas yogamy vaibhavena yad yad icchkaroti tat kim api durgha ana bhavati avat rya sa k rtannandveena tat tat prva-bhvasva-sva-vilsa-aktipr adaprati daritavn | etat tu r -karapra-r -v ndvana-dsa-r -vsudeva-r -narahari hakkurdi-r -rpa-santana-r -k adsa-r -kavirja-r -locanadsa-prabh tibhi sva-sva-granthe likhitv sthpitam asti | tasmt sarve r -k a-caitanya-pr adnmate r -gaddhara-paita eva r -v abhnu-nandin r -rdh | kibahu-vicritena | kica, adypi r -v ndvane upsan-prpti-sthne r mad-rdh-govinda-r -rdh-madanagopla-sevdhikr r -rpa-santannugatye rdh-gaddhara-caritram eva d yate | r -caitanyabhgavate r - hakkura-v ndvana-varane madhya-khae (18.101-119) prathama prahare ei kautuka vie a | dvit ya prahare gaddhara paravea || suprabh thna sakh kari nija-sa ge | brahmnanda t hra bai bu ra ge || hte lai k khe li neta paridhna | brahmnanda ye hena bai vidyamna || ki bole haridsa ke saba tomar | brahmnanda bole yi mathur mar || r nivsa bole tui khra banit | brahmnanda bole kene jij vrat || r nivsa bole jnibre n juyya | haya bali brahmnanda mastaka hulya || ga gdsa bole ji kothya rahib | brahmnanda bole sthnakhni tumi dib || ga gdsa bole tumi jij sile baa | jij sra kja nhi jh a tumi naa || advaita bolaye eta vicra ki kja | mt -sam para-nr kene deha lja || n tya g te p ta baa mra hkura | ethya ncaha dhana pibe pracura || advaitera vkya uni parama hari e | gaddhara n tya kare prema parake || rasvee gaddhara nce manohara | samaya-ucita g ta gya anucara || gaddhara n tya dekhi che kona jana | vihvala haiy nhi karaye krandana || prema-nad bahe gaddharera nayane | p thiv ha-iy sikta dhanya hena mne || gaddhara hail yena ga g mrtimat | satya satya gaddhara k era prak ti || pane caitanya baliychena bra bra | gaddhara mora vaiku hera parivra || ye gya ye dekhe sabhe bhsilena prema | caitanya prasde keho bhya nhi jne || hari hari boli k de saba vai ava maala | sarva-gaa la-iy govinda kolhala || caudike uniye k a-premera krandana | gopikra vee nca mdhava-nandana ||

tath hi eka dina tmbla la-iy gaddhara | santo a il prabhu prabhura gocara || gaddhare dekhi prabhu karena jij s | koth k a chena ymala p ta-vs || se rti dekhite sarva h daya vidare | ke ki balibeka prabhu bdha nhi sphure || sa bhrame bolena gaddhara mahaya | niravadhi chena k a tomra h daya || h daye chena k a vacana uniy | pana h daya prabhu cire naka diy || ste vyaste gaddhara prabhu-hasta dhare | rti dekhi gaddhara mane ta vicre || ei sibena k a sthira hao khni | gaddhara bole i dekhaye pani || baa tu a hail i gaddhara prati | emata iura buddhi nhi ra kati || mu i bhaye nhi pro sammukha ha-ite | iu ha-i kemane prabodhil bhla mate || i bole bpa tumi sarvad thkib | chiy uhra sa ga kothha n yb || tath hi madhya-khae prabhu bole kon jana g hera bhitara | brahmacr bolena tomra gaddhara || he a mth kari k dena gaddhara | dekhiy santo e prabhu bole vivambhara || prabhu bole gaddhara tomar suk ti | iu haite k ete ha-il d ha-mati || mra se hena janma gela v th rase | n pila amlya nidhi d na-h na do e || tath hi madhya-khae ei saba adbhuta sei navadv pe haye | tathpi o bhakta ba-i anya n jnaye || madhya-khaera parama adbhuta saba kath | m ta-dehe tattva-j na kahilena kath || hena matae navadv pe r -gaurasundara | biharaye sa k rtana sukhe nirantara || prema-rase prabhura sa sra nhi sphure | anyera ki dya vi u pjite n pre || snna kari baise prabhu r -vi u pjite | prema jale sakala r -a ga vastra tite || bhira ha-iy prabhu se vastra chiy | puna anya vastra pari vi u pje giy || puna premnanda jale tite se vasana | puna bhiri a ga kari prak lana || ei mata vastra parivarta kare mtra | preme vi u pjite n pre tila mtra || e e gaddhara prati balilena vkya | tumi vi u pja mora nhika saubhgya || ei mata vaiku ha nyaka bhakti-rase | bihara-i navadv pa rtrite divase || tath hi

nitynanda-svarpa sabhre kari kole | si cil sabhra a ga nayanera jale || tabe jaganntha dekhi har e sarva-gae | nande calil gaddhara daraane || nitynanda- gaddhare ye pr ti antare | ih kahibre akti vare se dhare || gaddhara-bhavane mohana gop ntha | chena ye hena nanda-kumra sk t | pane caitanya t re kariychena kole | atibaa p a se vigraha dekhi bhule || dekhi r -mural mukha a gera bha gim | nitynanda nanda-arura nhi s m || nitynanda vijaya jniy gaddhara | bhgavata-p ha chi il satvara || du he mtra dekhi do hra r -vadana | gal dhari lligena karite krandana || anyonya du hu prabhu karena namaskra | anyonya duhe bole mahim do hra || du hu bole ji haila locana nirmala | du hu bole janma ji mra saphala || bhya j na nhi du hu prabhura ar re | du hu prabhu bhse nija nanda sgare || hena se haila prema-bhaktira praka | dekhi caturdike pai k de sarva-dsa || ki adbhuta pr ti nitynanda-gaddhare | ekera apriya re sambh n kare || gaddhara devera sa kalpa ei rpa | nitynanda nindakera n dekhena mukha || nitynanda svarpere pr ti yra ni | dekh jo n dena tre paita gos i || tabe dui prabhu sthira ha-i eka-sthne | basilena caitanya-ma gala-sa k rtane || atha e a-khae hena mate sindhu-t re r -gaurasundara | sarva-rtri n tya kare ati manohara || niravadhi gaddhara thkena sa hati | prabhu gaddharera biccheda nhi kati || ki bhojane ki ayane kib parya ane | gaddhara prabhure sevena anuk ae || gaddhara sammukhe paena bhgavata | uni haya prabhu prema-rase mah-matta || gaddhara vkye mtra prabhu sukh haya | bhrame gaddhara sa ge vai ava laya || tath hi ei mata prabhu priya gaddhara sa ge | tn mukhe bhgavata kath une ra ge || gaddhara paena svamukhe bhgavata | prahlda-carita ra dhruvera carita || atv tti kariy unena svahita | para-krya prabhura nhika kadcit || bhgavata-p ha gaddharera vi aya | dmodara-svarpera k rtana sadya || ekevara r -dmodara-svarpa gya |

vihvala ha nce vaiku hera rya || aru kampa hsya mrcch pulaka hu kra | yata kichu che prema-bhaktira vikra || mrtimanta sabhe thke varera sthne | nceta caitanya-candra ihsabha-sane || dmodara svarpera ucca sa k rtane | unile n thke bhya nce sei k ae || tath hi ye n mne bhgavata se yavana sama | tra st che prabhu janme janme yama || tath hi tatraiva sei rtri tathha thki tabe ra dine | g he ilena prabhu lak m dev sane || r -lak m sahite prabhu cahiy dolya | nad yra loka saba dekhibre dhya || gandha-ml ala kra muku e candana | kajjale ujjvala do he lak m nryaa || tath hi tatraiva k ntha dekhi rja-paita pane | basite sana ni dilena sambhrame || parama-gaurave vidhi kari yathocita | ki krye ile jij silena paita || k ntha bolena chaye kichu kath | citte laya yadi tabe karaha sarvath || vivambhara paitere tomra duhit | dna kara sambandha ucita sarvath || tomra kanyra yogya sei divya pati | thne ucita patn ei mahsat || yena k a rukmi ye anyonya ucita | sei mata vi u-priy nimi paita || uni vipra patn di pta-varga sahe | lgila karite yukti ke budhi ki kahe || sabhe bulilena ra ki krya vicre | sarvath e karma giy karaha satvare || tath tatraiva bhojana kariy sukha-rtri suma gale | lak m -k a ekatra rahil kuthale || santana paitera go h ra sahite | ye sukha pil th ke pre barite || nagna-jita janaka bh maka jmbvanta | prve yena t r ha-il bhgyavanta || sei bhgya go h ra sahita santana | pilena prva-vi u-sevra kraa || tath hi tatraiva n tya-g ta vdya pu pa var ite var ite | parama nande ilena sarva pathe || tabe ubha k ae prabhu sakala ma gale | putra vadh g he nilena har a ha-iy ||

g he si basilena lak m nryaa | jaya jaya mah-dhvani ha-ila takhana || atha r -caitanya-caritm te ca bhagavnera bhakta yata r vsa pradhna t '-sabhra pda-padme sahasra prama advaita crya prabhura a a-avatra t ra pda-padme ko i praati mra nitynanda-rya prabhura svarpa-praka t ra pda-padma vando y ra mu i dsa gaddhara-paitdi prabhura nija-akti t '-sabra carae mora sahasra praati r -k a-caitanya prabhu svaya -bhagavn t hra padravinde ananta prama tath hi tatraiva pa ca-tattvtmakak a bhakta-rpa-svarpakam bhaktvatrabhaktkhya nammi bhakta-aktikam tath hi tatraiva antara g bahira g ta asth kahi yre | antara g svarpa-akti sabra upare || r -gaddhara-paita gos i akti-avatra | antara ga-svarpa akti gaana y hra || tath hi dikhae dvdaa-paricchede r -gaddhara paita khte mahottama t ra upakh kichu kari ye gaana paitera gaa saba bhgavata dhanya pra-vallabha sabra r -k a-caitanya ei tina skandhera kailukhra gaana y -sab-smarae bhava-bandha-vimocana y -sab-smarae pi caitanya-caraa y -sab-smarae haya v chita praa ataeva t -sabra vandiye caraa caitanya-ml ra kahi l l-anukrama tath hi madhya-khae ca -dsa vidypati ryera n aka g ti karm ta r g ta govinda mahprabhu rtri dine svarpa-rmnandera sane nce gya parama nanda pur gos ira vtsalya mukhya rmnandera uddha sakhya govinddyera uddha dsya rase gaddhara jagadnanda svarpera mukhya rasnanda ei cri bhve prabhu vaa ata r -bhagavat-k a-caitanya-devasyntara ga-akti-varga-mukhyatama r -gaddharapaita | ata r -n lcale sva-sevdhi-kritvena r -bhgavata-kath-kathandhikritvena ca tena

sa ca nirpita | evagaua-dea-mukhya-pradea-sva-praka a-sthala-navadv pe tay sarva-dhmapravara-r -v ndvanepi | iti tu r -caitanya-bhgavate r -caitanya-caritm tdau prasiddha vartate | tatra r -caitanya-bhgavate r -navadv pa-l lyr mahprabhor j e e gaddhara prati bulilena vkya | tumi vi u pja mora nhika se bhgya || tath ctra n lcale bhgavata-p ha gaddharera vi aya | dmodara svarpera k rtana sadya || tatra ca r -v ndvane r -r -sevdhikras tu prvalikhitosti | tath hi oaa-paricchede r v ndvana-gamane (CC 2.16.130-144) gaddhara-paita yabe sa gete calil k etra-sannysa n chiha prabhu ni edhil paita kahe yhtumi sei n lcala k etra-sannysa mora yuka rastala prabhu kahe i h kara gop ntha sevana paita kahe ko i-sev tvat-pda-darana prabhu kahe sev chibe mya lge do a i h rahi sev kara mra santo a paita kahe saba do a mra upara tom-sa ge n yiba yiba ekevara ike dekhite yiba n yiba tom lgi pratij-sev-tyga-do a tra mi bhg eta bali paita-gosi p thak calil ka aka si prabhu t re sa ge nil paitera gaur ga-prema bujhana n yya pratij r -k a-sev chila t a-prya t hra caritre prabhu antare santo a t hra hte dhari kahe kari praaya-ro a pratij sev chibe e tomra uddea se siddha ha-ila chi il dra dea mra sa ge rahite cha vcha nija-sukha tomra dui dharma yya mra haya dukha mora sukha cha yadi n lcale cala mra apatha yadi ra kichu bala eta bali mahprabhu naukte cail mrcchita ha paita tathi pail paite la yite srvabhaume j dil bha crya kahe u ha aiche prabhura l l tumi jna k a nija-pratij chil bhakta k p-vae bh mera pratij rkhil tath hi sva-nigamam apahya mat-pratij m tam adhikartum (BhP 1.9.37) ity di | tath hi saptama-paricchede (CC 3.7.148-173) vallabha-bha era haya vtsalya-upsana bla-gopla-mantre te ho karena sevana paitera sane tra mana phirigela kiora-gopla-upsanya mana dila paitera h i che mantrdi ikhite paita kahe ei karma nahe m haite mi paratantra mra prabhu gauracandra t ra j vin mi n ha-i svatantra' tumi ye mra h i kara gamana

thtei prabhu more dena olhana ei-mata bha era katheka dina gela e e yadi prabhu tre suprasanna haila nimantraera dine paite bolil svarpa jagadnanda govinde p hil pathe paitere svarpa kahena vacana par k ite prabhu tomre kail upek aa tumi kene sit re n dil olhana bh ta-prya ha k he karil sahana paita kahena prabhu svatantra sarvaj a-iromai t ra saneha hakari bhla nhi mni yei kahe sei sahi nija-ire dhari pane karibena k p gua-do a vicri eta balipaita prabhura sthne il rodana kariy prabhura carae pail at hsiy prabhu kail li gana sabre un kahena madhura vacana mi clilutom tumi n calil krodhe kichu n kahil sakala sahil mra bha g te tomra mana n calil sud ha sarala-bhve mre kinil paitera bhva-mudr kahana n yya gaddhara-pra-nthanma haila yya paite prabhura prasda kahana n yya gadira gaur gabaliy re loke gya caitanya-prabhura l l ke bujhite pre eka-l lya vahe ga gra ata ata dhre paitera saujanya brahmayat-gua d ha prema-mudr loke karil khypana abhimna-pa ka dhu bha ere odhil sei-dvr ra saba loke ikhil antare anugraha bhye upek ra prya bhyrtha yei laya sei na yya nigha caitanya-l l bujhite k'ra akti sei bujhe gauracandre y ra d ha bhakti dinntare paita kaila prabhura nimantraa prabhu thbhik kaila la nija-gaa th i vallabha-bha a prabhura j laila paita- h i prva-prrthita saba siddhi haila ei takahiluvallabha-bha era milana yhra ravae pya gaura-prema-dhana r -rpa-raghuntha-pade yra a caitanya-caritm ta kahe k adsa r -caitanya-ma gale madhya-khae rgabaro (dhul-khel-jta) ra aparpa kath una gor-gua-gth loke vede agocara v aveera vee kara bhakti-yoga paracre karu vigraha gua-mai una kath mana diy na kath psariy aparpa kahibra bel nija jana sa ge kari r -vivambhara hari r candraekhara bi gel kath parasa ge kath gopikra gua-gth kahite se gadagada bh a arua varua bhela du-nayane bhare jala sei rasveera vilsa

kamal yhra pada sev kare avirata hena pahubhve gopikre parasa ge haya bhor hena bhakti kaila tr kath mtre se vea dhare tabe vivambhara hari gopikra vea dhari r candraekharcrya ghare ncaye nande bhor r nivsa hena bel nrada vee bhela tre prabhure prama kare vinaya vacane bole dsa kari jniha mre e bola boliy v tabe sei mah-muni gaddhara paitere bole unaha gopik tumi ye kichu kahiye mi pan marama kichu jna aprva kahiye mi jagate durlabha tumi tora kath una svadhne mi to sabhra kath kahi una gua-gth gokule janmila jane jane chi nija pati suta sev kara avirata abhimata p v ndvane aichana karili bhakti keho n jnaye yukti parama nigha tina loke brahm mahevara kib lakhim ananta-dev tatodhika parasda toke prahlda nrada uka santana sa-sanaka keho n jnaye bhakti-lea trailokya lakhim pati tore mge pir ti a ge baraye vara-vea lakhim jhra ds tora prema prati h daye dharaye anurga sakala bhuvana pati bhulili pir ti dhani dhani bhva to svabhva tor se jnili tattva prabhura marma mahattva pri te b dhili bhla-mate uddhava akrra di saba tora pada sdhi anugraha n chiha cite eteka kahila v r nivsa dvijamai uni nandita saba jana sakala vai ava mili kari kare kolkuli dekhi vivambharera caraa chaye nande bhor preme garagara tr hena bele il haridsa daa eka kari kare sammukhe dy bole gua gya parama ullsa hari gua k rtana kara bhi anuk aa ih buli a a a a hse hari gua gne bhor du-nayane bahe dhr nande phiraye cri die uni haridsa v sakala vai ava mai am ta si cila yena gya hara ite nce gya mjhe kari gor rya k diy dharaye r g pya tabe sarva-gua-dhma advaita crya nma il sarva vai avera rj rpe lo kari mah sammukhe d iy rahi prabhu a e janma mah-tej hari hari bali ke camaka paila loke nande ncaye prema-bhare

pulakita saba gya pda mastaka yya prema-vri du-nayane jhare vivambhara carae neharaye ghane ghane huhu kra mre mlas a sakala vai ava mili premera pasar li pasrila aparpa h a gaura-pada holi khelata gaura kiora rasavat nr gaddhara kora sveda-bindu mukhe pulaka ar ra bhva bhare galatahi locana n ra vraja rasa gota narahari sa ge mukunda murri vsu ncata ra ge k ae k ae muruccha-i paita kora hera-ite sahacar sukhe bhela bhora niku ja mandire pahukarala bithra bhme pai kahe k h mural hmra k h govardhana ra yamunra kula niku ja mdhav yuth mlat ka phula ivnanda kahe pahuuni rasa v y h pahugaddhara t h rasa khni atha hakkura-v ndvanasya gaur ga nce panra sukhe y hra anubhava se se jnaye kahane n yya ata mukhe gaur ga a ge obhe kanay kadamba aichana pulaka bh nande bhulala hkura nitynanda dkehiy bhiyra obh ke jne kemana o c da vadana nii dii parake vme rahala paita gaddhara hine narahari dse hena avatre ye jana va cita tre k p karu nthe r -k a caitanya hkura nitynanda gua gna v ndvana dse priya gaddhara sa ge kari kautuke kaup na pari veda nigha avatra ha-ila ka v avatra iromai tribhuvane deya jaya jayakra prakila a-bhuja dekhila pratparudra o rase va cita srvabhaume sa ge nitynanda rya v ndvana dsa gya mu i se va cita gora-preme tath narottama- hakkura-k ta-prrthanym dhana mora nitynanda pati mora goracandra deva mora yugala kiora advaita crya bala gaddhara mora kula narahari vila ye mora parama kruya dhma nitya japa harinma

r -guru vai ava kari dhyna r -vai ava pada-dhuli the mora snna keli tarapaa tsabhra nma hena anumni mane bhakti rasa svdane madhyastha pura bhgavata vai avera ucchi a the mora ha-u n h ku umbit t sabhra stha v ndvane ca-utar t h y u nitya tvar mane rahusev abhil a mu i atih na-jana mora ei nivedana kahe d na narottama dsa atha r -govinda-kavirjasya phguy-vasanta-khyne (1465) n lcale kanakcala gor govinda phgu-ra ge bhela bhor deva kumr nr gaa sa ga pulaka kadamba karambita a ga phguy khelata gaura tanu prema sudh sindhu murati janu phgu arua tanu aruahi c ra arua nayne bahe aruahin ra ka hahilolata aruita mla arua bhakata saba goye rasla kata kata bhva vitharala a ga nayana hulota prema tara ga heri gaddhara lahu lahu hsa so nhi samujhala govinda dsa atha vraje ya svayabhagavata r -nanda-nandanasya kyavyhya [?] r -balarma, ya ca jagatkart mah-vi u, sarve r -prabho sa gina r -nitynanddvaitdi-rpea jt vartante | tatra pramar -v ndvana-dsd nr -caitanya-bhgavate r -caitanya-caritm te ca prasiddham | tatra r -caitanya-bhgavate ei mata nitynanda blaka j vana vihvala karite lgilena iu gaa mse keo iu gaa n kare hra dekhite lokera citte lge camatkra ha-ilena vihvala sakala bhakta v nda sabhra rak aka ha-ilena nitynanda putra prya kari prabhu sabhre dhariy karyena bhojana pane hasta diy kreo v b dhiy rkhena nija pe mrena b dhena mah a a a a hse eka dina gaddhara dsera mandire ilena t ra pr ti karibra tare gop bhve gaddhara dsa mahaya ha-iychena vihvala parnanda maya mastake kariy ga g jalera kalasa niravadhi kena ki kinibe go rasa r -bla goplera mrti tna devlaya sarva gae hari dhvani vila karaya hu kra kariy nitynanda malla rya karite lgil n tya gopla l lya dna khaa gyena mdhavnanda gho a uni avadhta si ha parama santo a bhgyavanta mdhavera hena divya dhvani unite vi a hana avadhta mai suk ti r gaddhara dsa kari sa ge dna khaa n tya prabhu kare nija ra ge gop bhve bhya nhi gaddhara dse niravadhi panre gop hena vse dna khaa l l uni nitynanda rya ye n tya karena th varana n yya prema bhakti vikrera yata che nma

sarva prakiy n tya kare anupma vidyutera prya n tya gatira bha gim kib se adbhuta bhuja clana mahim kib se nayana bha g ki sundara hsa kib se adbhuta saba kemana vilsa eke eke kari dui caraa sundara ki se je je lampha dena manohara ye dike chena nitynanda prema rase sei dike k a rase str puru a bhse hena se karen k p d i atiaya parnande deha sm ti kro n thkaya ye bhakti v chaye yog ndrdi muni gae nitynanda prasde th bhu je jane jane hasti sama jala n khila tina dina calite n pre deha haya ati k a eka msa eka iu n kare hra tathpi si hera prya sarva vyavahra hena akti prake r -nitynanda rya tathpi n bujhe keho caitanya myya ei mata katho dina premnanda rase gaddhara dsera mandire prabhu baise tath hi r -caitanya-caritm te (1.1.7) sa kar aa kraa-toya-y garbhoda-y ca payobdhi-y | e a ca yasy a-kal sa nitynandkhya-rma araamamstu || sei v rabhadra-gos ira la-inu araa y hra prasde haya abh a-praa r -rmadsa ra gaddhara dsa caitanya-gos ira bhakta rahe t ra pa nitynande j dila yabe gaue yite mahprabhu ei dui dil t ra sthe ataeva dui-gae du hra gaana mdhava-vsudeva gho erao ei vivaraa gaddhara dsa gop bhve prnanda y ra ghare dnakeli kaila nitynanda tath hi tatraiva mah-vi ur jagat-kart myay ya s jaty ada | tasyvatra evyam advaitcrya vara || tatraiva acyutnanda baa kh crya-nandana janma sevil te ho caitanya-caraa yei yei bhakta-gaa la-ila acyutnandera mata sei cryera gaa mah-bhgavata sei sei cryera k pra bhjana anyse pila sei caitanya caraa evar -caitanya-bhgavate e a-khae (3.4.xx) k aeke acyutnanda advaita kumra prabhura carae si haila namaskra

prema-jale dhuilena t ra kalevara acyutere prabhu n dhena vak a haite acyuto pravi a hail caitanya dehete acyutere dekhi dekhi sarva-bhakta-gaa preme sabhe lgilena karite krandana caitanyera yata priya pri ada-gaa nitynanda svarpera prera samna gaddhara paitera i yete pradhna ih re se bali yogya advaita nandana yena pit yena putra ucita milana kica yath vraje pa ca-vidha-sakh -varga-mukhybhi r -lalit-vikhdybhi sihitay r rdhay saha sukham svdyate, tath r -gaura-govinda-deva r -svarpa-r -rmnanda-rya-r narahari-sarakra-prabh tibhi saha tat sukham svdyate | tat tu r -caitanya-caritm tdau prasiddham eva | tata ke cit pr adnprva-nmni yath-rutbhipryea prakyate | tad yath pra-pre ha-sakh -madhye y vikh pur vraje | sdya svarpa-gosvm r -caitanya-priyo vara || yath r -gaura-gaoddee (160) kalm aik ayad rdhy vikh vraje pur | sdya svarpa-gosvm tat-tad-bhva-vilsavn || tatraiva (120, 122) priya-narma-sakh kacid arjuno ya pur vraje | idn samabhd rmnanda-rya prabho priya || lalitety hur eke yat tad eke nnumanyante | tatraiva (177) pur madhumat pra-sakh v ndvane sthit | adhun narahary-khya sarakra prabho priya || yath r -rpa-k ta-padyam r -v ndvana-vsin rasavat rdh-ghana-ymayo | rsollsa-rastmik madhumat siddhnug y pur || soyar -sarakra- hakkura iha pramrtitha premada | premnanda-mahodadhir vijayate r khaa-bhkhaake || yath r -karapra-k ta-padyam r -caitanya-mahprabhor atik p-mdhv ka-sad-bhjana sndra-prema-parampara-kavalitavci praphullamud | r khae racita-sthitiniravadhi r khaa-carcrcita vande r -madhumaty-updhi-valitaka cin mah-premajam || gaddhara-pra-tulyo naraharis tasya sodyata | ubhayo prantha r -k a-caitanya vara || idam eva rahasyam premm tamaya-stotrai paita r -gaddhara | svarpa-guam utk rtya vraja-rja-sutasya hi || patre vilihya tad dh mn prabho prvam upgata | lajj-bhaya-yutatatu j tv sarvaj a-ekhara ||

tad-dhastt patram n ya stavarjavilokya sa | vsa-yuktay vy paitacvadat prabhu || tvayi k to may prvaakte sa cra eva yat | stavarjas tatoyate mukha-dvr prakita || ity uktv r -stavasynte sva-nmpy alikhat prabhu || iti | [r -raghunandana- hakkurasya gop nkuca-ku kumena nicitavsa kim asyrua nindat-k cana-knti-rsa-rasikle ea gauravapu | tsgha-karbhibandhana-val lomodgamo d yate caryasakhi paya lampa a-guro sannysa-ve ak itau || tath hi vyu-pure pur yo id-gaa sarva idn puru obhavat | iti yasmt kalau vi us tad-arthe puru agata ||]

iti r mad-rdh-govinda-deva-sevdhipati-r -haridsa-gosvm -caranuj vi-r rdh-k a-dsod rit bhakti-sdhana-d pik-saptama-kak sampra |
||7|| (8)

a a-kak
r -r -rdh-k bhynama r mad-rpa-padmbhoja-dvandvavande muhur muhu | yasya prasdd aj opi tan-mata-j na-bhg bhavet || yas tu r -k a-caitanyasyj ay sva-g hahare | tyaktv svargopamasadya prayge tadadara ha || tad v parama-pr ta r -ac nandano hari | sneht taik aymsa bhakti-siddhnta-mdhur m || k a-tattvabhakti-tattvarasa-tattvap thak p thak | sa crya aktisvtasmin k pay karu-nidhi || punas takathaymsa gaccha tvav ndik-vanam | sevprkayas tatra r -govindasya mohin m || svayabagavatas tasya mauna-mudr-dharasya tu | darander jand nprema-bhaktir bhavi yati || lupta-t rtha-praka anabhakti-strasya tat tath | aki cannbhaktnplanasarvathpi ca || mahprabhor vaca rutv r -rpo virahtura | patitv daavad bhmau nanma ca puna puna || prabhor j -planrthagatv v ndvanntare | na d v r -vapus tatra cintita svntare sudh || vraja-vsi-janntu g he u ca vane vane | grme grme na d v tu rodita cintito budhai || ekad vasatas tasya yamunys ta e ucau | vrajavsi-jankra sundara kacid gata || tad v kathitatena he yate dukhito nu kim | tac chrutv vacanatasya sneha-kar ita-mnasa || prema-gambh ray vc dr k ta-mana-klama | kathaymsa tasarvanidear -mahprabho || sa rutv sarva-v ttntam gaccheti dhruvann amum | gum il iti khyte tatra n tvbrav t puna ||

atra kcid gavre h prvhne samupgat | dugdha-rvavikurvpy ahany ahani yti bho || sva-manasi vim yaitad ucitakuru ymy aham | r -rpas tad-vaca rutv rpad v ca mrcchita || puna k antare dh ra dhairyadh tvopacintayan | j ta-sarva-rahasyopi loknuk ta-ce ita || vraja-vsi-jann ha r -govindotra vidyate | etac chrutv tu te sarve prema-sambhinna-cetasa || militv bla-v ddhai ca tbhmisamaodhayat | yoga-p hasya madhyasthapayan tak am varam || sk d vrajendra-tanayako i-manmatha-mohanam | rurudhus tdharyatnd rmasyj nusrata || brahma-kua-ta opntd v nd-dev prakit | prabhor j -balenpi r -rpea k pbdhin | gurau me hari-dskhye r -r -sev samarpit || tath hi r -caitanya-caritm te paita gos ira i ya ananta crya k a-prema-maya-tanu udra mah rya t hra ananta gua ke karu praka t hra priya i ya paita haridsa tatraiva sevra adhyak a r -paita haridsa y ra yaa gua srava-jagate praka tatraiva hi p y ra j -dhana vrajera vai ava-gaa vando t ra mukhya haridsa r mad-rpa-pada-dvandve h di me sphuratsad | rgnugdhikr syd yat k plava-mtrata || r -rpa-ma jar kuryd atulkarumayi | v abhnu-sut-pda-padma-prptir yay bhavet || svarpo haridsa ca rpdyo raghunthaka | rpa santana r mn janma-janmani me gati || tatra akhila-bhagavad-dhmasu mukhyatama-brahmdi-vandya-lak mydy-aprpya-ruty-dyanve a ya-r mad-rdh-govinda-caraaika-nilaya-r mad-vraja-maalcrya r -rpa eva r rdhiky priya-narma-sakh -varge u r -rpa-rati-ma jary-di u mukhy r -rpa-ma jar | asy evnugatye r -rdh-pra-bandho caraa-kamalayo kea-e dy-agamy iti y prema-sev saiva syt | atra pramni r -raghuntha-dsa-gosvmi-pdnmana-ik ym mana-ik -daikdaaka-varam etan madhuray gir gyaty uccai samadhigata-sarvrthayati ya | sa-ytha r -rpnuga iha bhavan gokula-vane jano rdh-k tula-bhajana-ratnasa labhate || r -vai ava-to aym (10.1) r mac-caitanya-rpas te pr tyai guavatokhilam | bhyd idayad dea-balenaiva vilikhyate || r mad-b had-bhgavatm te (1.1.11)

bhagavad-bhakti-strm ahasrasya sa graha | anubhtasya caitanya-deve tat-priya-rpata || tatraiva prva-khae ky(1.1.1) nama caitanya-devya sva-nmm ta-sevine | yad rprayad yasya bheje bhakti-mayajana || tatraiva kye e svayapravartitai k tsnair mamaital likhana-ramai | r mac-caitanya-rposau bhagavn pr yatsad || asya kr mn caitanya caitanya-sa j ay prasiddha r -ac nandanas tat-svarpas tan-mrtir v bhagavn r -k a-deva | pak e r mn caitanyasya tasyaiva priya-sevako rpas tat-sa j ako vai ava-vara | tata ca bhagavn iti | yatiniyaticaiva bhtnm gatigatim | vetti vidym avidyca sa vco bhagavn iti || ity abhipryeeti dik | yath bhrt -sambandhe r -k a-l lyk a-baladevau ca gaura-l lycaitanya-nitynandau ca virjata, tat-tat-parikaratve tat-tad-anusrea rpa-santanau prasiddhv eva | yadyapi te madhye bheda kopi nsti, tathpi l l-akty-anusrea r -k a-caitanya-rpa-pdn mukhyamatam idaj eyam | tath hi caitanya-caritm te r -mahprabhor j ji ha-ite nma du hra rpa santana dainya chi tomra dainye ph e mora mana r -sandarbhdye tau santo ayat santau r la-rpa-santanau | dk ityena bha ena pnuar etad vivicyate || r -dsa-gosvmina sva-niyama-daake (1) gurau mantre nmni prabhu-vara-ac -garbhaja-pade svarpe r -rpe gaa-yuji tad ya-prathamaje | ity di | tath hi, r -sandarbha-e er -r -bhagavat-k a-caitanya-deva-caranucara-viva-vai avarja-sabhjana-bhjana-r -rpa-santanety di | tatra r -k a-dsa-kavirja-mahnubhvn h rdhe kva nu k a kva lalite kva tvavikhesi h h caitanya-mahprabho kva nu bhavn h r -svarpa kva v | h r -rpa-santanety anudinam ity di | tatra ivnanda senera putra kavi karapra du hra milana granthe likhiychena pracura

tasya caitanya-candrodaya-n ake dvayor milana , yath (9.38) klena v ndvana-keli-vrt lupteti tkhypayituvii ya | k pm tenbhi i eca devas tatraiva rpaca santanaca ||

tatraiva r -rpe vie ato, yath (9.29) ya prg eva priya-gua-gaair gha-baddhopi mukto gehdhysd rasa iva paro mrta evpy amrta | premlpair d hatara-pari va ga-ra gai prayge tar -rpasamam anupamennujagrha deva ||9.29|| tatraiva akti-sa cro, yath (9.30) priya-svarpe dayita-svarpe prema-svarpe sahajbhirpe | nijnurpe prabhur eka-rpe tatna rpe svavilsa-rpe || tath hi caitanya-caritm te ca loka-bhia-bhaye gos i davamedha y rpa-gos ike ik karn akti sa criy k a-tattva bhakti-tattva rasa-tattva prnta saba ikhil prabhu bhgavata-siddhnta punas tatraiva madhya-l lnuvda-kathane tra madhye r -rpera akti-sa craa | vi ati-paricchede santanera milana || tatraiva r la-rpa-pda-k ta-loka priya soyak a sahacari kuruk etra-militas tathhas rdh tad idam ubhayo sa gama-sukham | tathpy anta-khelan-madhura-mural -pa cama-ju e mano me klind -pulina-vipinya sp hayati || mha mora h daya tumi jnil kemane eta buli rpe kail premli gane sei loka prabhu la-iy svarpe dekhil rpera par k lgi thre puchil mora antara vrt rpa jnila kemane svarpa kahe tumi k p kariycha pane anyath e artha kro nhi haya j na tumi prve k p kariycha kari anumne prabhu kahe mohe ihoprayge milil yogya-ptra jni ih ya mora k p hail tabe akti sa criy kailuupadea tumiha kahiya ihra rasera vie a svarpa kahe yabe ei loka dekhila tumi k p kariycha tavahijnila ity di | r maj-j va-gosvmi-caraai (r -mdhava-mahotsave 2.106) nikhila-jana-kupyamk p-pra-cet nija-caraa-saroja-prnta-deanin ya | nija-bhajana-padavyair vartayed bhrio yas tam iha mahita-rpak a-rpani eve || r -vai ava-to aym (10.19.16)

gop nparamnanda s d govinda-darane iti kymbhva-prema-sneha-praayamna-rgnurga-mahbhvkhyatay saptama-kak m rhy rate prapka r madanuja-varair viracitojjvala-n lam anvalokan ya | tatraiva k tv tvantam tmnayvat r gopa-yo ita iti kyetac ca r -lalita-mdhavdau mad-anuja-varai spa alikhitam | ippa casosau krama-janmatonuja paramrthato vara | tath hi manu janmada brahma-dt ca gar yn brahma-da pit | rudra-ymale ca janmada ca guru prokto brahmada paramo guru | partpara-gurus tasmt parame h tata param || ity di | r -hari-bhakti-vilse (1.2) bhakter vils cinute prabodhnandasya i yo bhagavat-priyasya | gopla-bha o raghuntha-dsa santo ayan rpa-santanau ca || prmikair apy uktam na rdhna ca k av na gaur gam ahabhaje | r mad-rpa-padmbhoje dhlir bhybhave bhave || ye kecid v abhnuj-caraayo sev-par sajjan r -nandtmaja-sevanetirasik caitanya-pdrit | te rpnugatisad vidadhatas ti hanti v ndvane r -gopla-santana-prabh tayo h yanti csyj ay || sa skra-pa cakair yuktonya-devn na pjayet | j na-karmdi-rahita sa hi rpnuga sudh || gyatr -mantro rdhymantra k asya tat-param | mahprabhor mantra-varo hari-nma tathaiva ca | mnas vara-sev ca pa ca-sa skra-sa j aka || gopla-bha o raghuntha-dsa r -lokantho raghuntha-bha a | rpnugs te v abhnu-putr sev-par r la-santandy || kica r -santana-pdbja-dvandvavande muhur muhu | yat prasda-lavenpi k e bhakti-raso bhavet ||

r -ujjvala-n lamaau ca (1.1) nmk a-rasaj a lenodd payan sadnandam | nija-rpotsava-dy santantm prabhur jayati || tatra bhakti-rasm ta-sindhau (1.1.3) virma-mandiraty tasya santana-tanor mad- asya | bhakti-rasm ta-sindhur bhavatu sadyam pramodya || anyatra

govinda-pda-sarvasvavande gopla-bha akam | r mad-rpj ay yena p thak sev prakit || r -rdh-ramao deva sevy vi ayo mata | k tin r la-rpea soyayosau vinirmita || j y kraaprmika-mukhc chrutam | tat tu prasiddham eva | r mat-prabodhnandasya bhrtu putrak playam | r mad-gopla-bha atanaumi r -vraja-vsinam || r -rpa-caraa-dvandva-rginavraja-vsinam | r -j vasatatavande mande v nanda-dyinam || rdh-dmodaro deva r -rpa-kara-nirmita | j va-gosvmine datta r -rpea k pbdhin || r mad-bhgarbha-gosvmi-pd iha jayanti hi | lokanthena sva-bhrtu putrea vraja-maale || r mad-rpa-priyar la-raghunthkhya-bha akam | yena va -kualaca r -govinde samarpitam || etat r -caitanya-caritm te varitam asti rpdvaita-tanuvande dsa-gosvminavaram | yat prrbuda-sarvasvar -govinda-pada-dvayam || tath vande r -paramnandabha cryarasrayam | rmabhadratath v vilsacopadeakam || v ndvana-priyn vande r -govinda-padritn | r mat-k varaloka-nthar -k a-dsakam || iti r -vai ava-to aym | r -caitanya-priyatama r mad-rdh-gaddhara | tat-parivra-rpasya r -govinda-prasevanam || tayo sat-prema-sat-ptrar -rpa karumbudhi | tat-pda-kamala-dvandve ratir me syd vraje sad || r mad-gaur -dsa-nm paita pr ado hare | caitanyasya praayavn paite r -gaddhare || ata r -h daynanda-caitanyatasya sevakam | ycitv tu svayaninye tat-sauhrda-prakayan || svasya sevdhikratadattavn karumbudhi | yar mad-gaur dsar -subalapravadanti hi || r -karapra-gosvmin(rya-atake 1) ravaso kuvalayam ak or a janam uraso mahendra-mai-dma | v ndvana-rama nm akhila-maanaharir jayati || r -mukt-carite (4) yasya sa ga-balatodbhut may mauktikottama-kath pracrit | tasya k a-kavi-bhpater vraje sa gatir bhavatu me bhave bhave || r -karapra-gosvminmiha vilasati rdh-k a-kudhikr ity di | r -premi-k a-dskhyam anantaparamagurum | yat-k p-lava-mtrea r -govinde matir bhavet ||

prabhor j -balenpi r -rpea k pbdhin | gurau me hari-dskhye r -r -sev samarpit || yat-sevy vaa r mad-govindo nanda-nandana | payas sa yutabhaktaycate karumbudhi || kicsmin kadcid vasanta-vsarvasare rtrau rsa-maale bhramati sati sa criy r v abhnu-suty carya-rpad v tamlasya mle mrcchitavn iti prasiddhi | tasyaiva knt-paricrakosau tayo ca dsa kila kopi nmn | svak ya-lokasya tad ya-dsye mati-praveya karoti yatnam || r mn pratp govinda-pda-bhakti-paryaa | bhakta caitanya-pdbje mna-si ho nardhipa || pratparudras tv aivarya-sev-lagna-man hare | ayamdhurya-sevylobhkrnta-man n pa || mah-mandira-nirmakritayena yatnata | adypi n pa-tad-va y prabhu-bhakti-parya || r -raghuntha-gosvmi-pdn(prrthanm te) r -rpa-rati-ma jaryor a ghri-sevaika-g dhnun | asa khyenpi janu vraje vsostu meniam || kir -karapra-gosvminokta-gaura-gaoddenusrea ke cit prva-nmni likhyante (180184) r -rpa-ma jar khyt ys d v ndvane pur | sdya rpkhya-gosvm bhtv praka atm iyt || y rpa-ma jar -pre h purs d rati-ma jar | sdya gaurbhinna-tanu sarvrdhya santana | tar -lava ga-ma jar ty abrav t kacana paita | ana ga-ma jar ys t sdya gopla-bha aka | bha a-gosvminakecit hu r -gua-ma jar || raghunthkhyako bha a pur y rga-ma jar | k ta-r -rdhik-kua-ku ra-vasate prabho || dsa-raghunthasya prvkhy rasa-ma jar | bhgarbha- hakkurasys t prvkhy prema-ma jar .| lokanthkhya-gosvm r -l l-ma jar pur || ivnanda-cakravart lava ga-ma jar pur || r -rdh-k a-gaoddee kalvat rasolls guatu g vrajasthit | r -vikh-k tag tagyanti smdyat mat || govinda-mdhavnanda-vsudev yathkramam | rga-lekh kalkelau rdh-dsyau pur sthite || et khalu prvparair dehair abhinn r -v abhnujy priya-narma-sakhyopi pda-mardanapayodnbhisrdikaparicrik iva kurvanti yath stavvaly(vraja-vilsa-stave)svbhila itaparicaraa-vie a-lbhya ra gaa-vall -ra gaa-ml-prabh taya | et parama-praayi-sakhyopi paricrik iva vyavaharanti | r -govinda-l lm te(1.86) talpa-prntd updya ka cul rpa-ma jar | priya-narma-sakh sakhyai nirgatya nibh tadadau ||

yat tu r -gaoddea-d pikdau ds tvenoktam asti | tat tu svayagrantha-k tatvd dainyenokti smaraa-ma gala-daa-lok -vai ava-ra ga-bh ye dh t | r -govinda-l lm te varanayath (23.89-91) r -rpa-rati-ma jaryau pda-sa vhanatayo | cakratu cpar dhany vyajanais tv av jayan || k aatau paricaryetthanirgat keli-mandirt | sakhyas t su upu sve sve kalpa-v k a-latlaye || r -rpa-ma jar -mukhy sev-para-sakh -jan | tal-l l-mandira-bahi ku ime iyire sukham || kica r -rdh-pra-tuly priya-sahacar ma jar rpa-prv tasy prdhika-priyatay virutna ga-prv | vikhyt y kila hari-priy-tat-pdbjnugtve tat-pdbje sp hayatitarma jar rsa-prv || r -rpa-ma jar tasy anugna ga-ma jar | haripriy ca t santu rsa-ma jarik h di || atha r -rpa-ma jary-a akam aia-buddhi-vsittma-loka-v nda-durlabh vyakta-rga-vartma-ratna-dna-vij a-vallabh | sa-priyli-go ha-pli-keli-k ra-pa jar mm ur karotu nityadeha rpa-ma jar ||1|| bhakti-h na-mnu e u snukampa-cintay avad-unnacittat-nisarga-visphurad-day | go ha-candra-ce itm tvagli-nirjhar mm ur karotu nityadeha rpa-ma jar ||2|| la-s dhu-sikta-vr abhnav -sakh -ga nitya-tat-tad-nuklya-k tya ucchalan-man | md u mha-dh u sarvata ubha kar mm ur karotu nityadeha rpa-ma jar ||3|| gauracandra-sand upetya v ndik-vana rga-mrga-pntha-sdhu-maalaika-j vanam | viva-varti-bhakta-kma-prti-kalpa-vallar mm ur karotu nityadeha rpa-ma jar ||4|| dh rat-gambh ratdi-sadguaika-sat-khani svnurga-ra jita-vrajendra-snu-h -mai | rdhik-gir ndra-dhri-nitya-dsik-car mm ur karotu nityadeha rpa-ma jar ||5|| sv ghri-pa kajaytra ye vasanti sajjans tan-nije a-dna-kma-nitya-viklavan-man | svs -tulyat-prat ta-sarva-gopa-sundar mm ur karotu nityadeha rpa-ma jar ||6|| prauha-bhva-bhvitntar-udbhramli-kampit sarvad tathpi loka-r tim etya lajjit | kunda-v nda-nindi-k a-k rti-vdi-jhallar mm ur karotu nityadeha rpa-ma jar ||7||

sarva-guhya-ramya-keli-rpadi-sampad tu a-sakhya-vairi-gopikbhir tta-sampad | tbhir i a-k a-sa ga-n tya-ra ga-carcar mm ur karotu nityadeha rpa-ma jar ||8|| rpa-ma jar -guaika-lea-mtra-scaka ya pa hed idanijrtha-sravit sad-a akam | sa-priyea rdhik-suvallabhena tu yat d yatetra sv ghri-padma-sevanesya yogyat ||9|| kica matd bahi k t ye ca r -rpasya k pmbudhe | te u sa go na kartavyo rgdhva-pathikai khalu || te m annaphalamlam anya-dndikaca yat | nitavyana ptavyaprai ka ha-gatair api || ni hbhvt svdhikre itarepi ca kevalt | ye kpi gatir nsti r -bhgavata-tatpare || rupeti nma vada bho rasane sad tva rpaca sa smara mana karu-svarpam | rpanamaskuru ira sadayvaloka tasydvit ya-sutanuraghuntha-dsam || yadi janma hy anekasyt r -rpa-caraay | tac ca sv k tam asmbhir nnyat ghram ihpi ca || r -rpna ga-ma jaryo k p-pr hari-priy | mamnanya-gate svnte k pay sphuratsad || iti r -govinda-deva-sevdhipati-r -haridsa-gosvmi-caranuj virdhk adsod rit sdhana-d pik

ity a a-kak
||8|| (9)

navama-kak
atha mukhyatattvanirpyate | r -bhgavate (1.2.11) vadanti tat tattva-vidas tattvayaj j nam advayam | brahmeti paramtmeti bhagavn iti abdyate || atra tat-tattva-traye u bhagavn eva mukhya | bhagavn svayabhagavn | sa tu r -k o vrajendra-nandano govinda eva | tatra pramam vara parama k a saccidnanda-vigraha | andir dir govinda sarva-kraa-kraam ||1|| yat tu brahma, tad asyaiva prabh-rpam, yath yasya prabh prabhavato jagad-aa-ko iko i v ae a-vasudhdi vibhti-bhinnam | tad brahma ni kalam anantam ae a-bhta govindam di-puru atam ahabhajmi ||40||

tatra bhagavad-g t brahmao hi prati hham ity di | ya ca paramtm sa tu asya bhagavato a-rpa, yath dvit ye (2.2.8) kecit sva-dehntar-h dayvake prdea-mtrapuru avasantam | catur-bhujaka ja-rath ga-a khagad-dharadhraay smaranti || k a-brahmaor aikyam (BRS 2.3.218) kirarokopamju o ity de | atas tat-tattva-traye u parama-tattva-rpasya svaya -bhagavato mukhyatvad yate | tasmd yoga-traye u bhakti-yoga eva mukhya | sa tu anybhil it-nyam ity dua uttamatvena g h ta | yath r -bhgavate (11.11.48) pryea bhakti-yogena sat-sa gena vinoddhava | nopyo vidyate samyak pryaahi satm aham || ity de | [bhakti-rasm ta-sindhau 1.2.1,5] s bhakti sdhanabhva prem ceti tridhodit | vaidh rgnug ceti s dvidh sdhanbhidh || tatra rgnugy mukhyatvam, yath (BRS 1.2.281) rga-bandhena kenpi tabhajanto vrajanty am | a ghri-padma-sudh prema-rps tasya priy jan || vaii yaptra-vaii yd ratir e opagacchati | iti (BRS 2.5.1) yathvidha-svarpnugatya-lak aar mat-prabhu-caraai (BRS 1.2.270) virjant m abhivyaktvraja-vs jandi u | rgtmikm anus t y s rgnugocyate || iti prvavicritam asti | r bhgavate ca (10.14.32) aho bhgyam aho bhgyananda-gopa-vrajaukasm | yan-mitraparamnandaprabrahma santanam || atha rgnug s dvidh sambandhnug kmnug ca | tatra kmnug mukhy | s dvidh sambhogecchmay tat-tad-bhvecchmay ca | keli-ttparyavaty eva sambhogecch-may bhavet | tad-bhvecchtmik tsm bhva-mdhurya-kmit || (BRS 1.2.299) tatrdhikr r -mrter mdhur prek ya tat-tal-l lniamya v | tad-bhvkk io ye syus te u sdhanatnayo | (BRS 1.2.3) mattosya sukhabh d iti sambhogecchmay | mattonayo sukhabhyd iti tat-tadbhvecchmay ti dvayor bheda | yath r -bhgavate (10.44.14) gopyas tapa kim acaran yad amu ya rpa lvaya-sram asamordhvam ananya-siddham | d gbhi pibanty anusavbhinavadurpam eknta-dhma yaasa riya aivarasya ||

trailokye p thiv dhany yatra v ndvanapur | tatrpi gopik prtha tatra rdhbhidh mama || r -bhakti-rasm ta-sindhau (2.5.38) cayathottaram asau ity di, ity uddhavdayopy eta v chati bhagavat-priy | (1.2.286) iti | tad yath (BhP 10.47.61) sm aho caraa-reu-ju m ahasy v ndvane kim api gulma-latau adh nm | y dustyajasva-janam rya-pathaca hitv bhejur mukunda-padav rutibhir vim gym || brahma-stuti (10.14.34) tad bhri-bhgyam iha janma kim apy a avy yad gokulepi katam ghri-rajobhi ekam | ity di | ato vraja-vsi-jandi u virjamny rgtmiky mukhyatvena rgnugy mukhyatvam | tadanusratvt | asym eva rgnugyg hasthods na-bhedendhikrio dvividh d yante | tatra uds n mukhy | tad yath r -nrada-vkye (BhP 1.5.5) tat sdhu manyesura-varya dehin sad samudvigna-dhiym asad-graht | hitvtma-ptag ham andha-kpa vanagato yad dharim rayeta || ity di | kivsanate garusanya kibh aakaustubha-bh aya | lak m -kalatrya kim asti deya vg a kite vacan yam ste || ity de | aivarya-mdhurynubhavi-bhaktndivivdhatvepi puna caturvidh bhakt r -laghubhgavatm te (2.5.39) yasya vsa purdau khyta sthna-catu aye | vraje madhupure dvra-vatygoloka eva ca || tatraiva (1.5.488-9) vrajeder a a-bht ye drody avtaran | k as tn eva vaiku he prhiod iti smpratam || pre hebhyopi priayatamair janair gokula-vsibhi | v ndraye sadaivsau vihrakurute hari || b had-gaoddea-d pikym (125)sarv evkhilakarma jnante ity de | tath hi laghubhgavatm te (1.5.498)yat tu goloka-nma syt tac ca gokula-vaibhavam iti | tathpi stavamly(nandpaharaam) cavaiku haya su hu sandarya ity di | r -k a-sandarbhe (116) r -v ndvane r -goloka-daranatu tasyaivparicchinnasya golokkhya-v ndvanpraka a-praka-vie a paryavasyat ti mhtmyvalambanena bhajat sphurat ti j eyam | tat tu na kevalam upsan-sthnam evedaprpti-sthnam idam eva | tatropsak caturvidhkevalaivarynubhavina, mdhurya-miraivarynubhavina, aivaryamira-mdhurynubhavina, kevala-mdhurynubhavina ca | tatra kevalaivarynubhavin sthnavaiku hamdhurya-miraivarynubhavinmah-vaiku ha-para-vyoma-golokam | aivarya-mira-mdhurynubhavinpura-dvayam | kevala-mdhurynubhavintu r v ndvanam (BRS 1.2.303)

rira ssu hu kurvan yo vidhi-mrgea sevate | kevalenaiva sa tad mahi tvam iyt pure || kica svak y-parak yayor madhye parak yym eva mukhyo raso jyate iti prvavicritosti | ato ratis tridhsdhra sama jas samarth ca | tatra sdhra sambhogecch-nidn kubjdi u | sama jas tu patn bhvbhimna-may kvacid bhedita-sambhogecch-sndr rukimy-di u | samarth khalu sva-svarpa-jt r -k a-sukha-svarp sndratam r -rdhikdi u | yath (UN 14.53) sva-svarpt tad yd v jt yat-ki cid-anvayt | samarth sarva-vismri-gandh sndratam mat || kica mantra-may svrasikyor madhye svrasik re h | svrasik ctra r -rdh-pra-bandhor ity atra msaym api sevysad-bhvt | ataeva g ty(12.10) abhysepy asamarthosi matkarmaparamo bhava | madartham api karmi kurvan siddhim avpsyasi || abhyso nma mano-yogo mat-karma ravaa-k rtandi | r -hari-bhakti-vilse (20.382) evam ekntinprya k rtanasmaraaprabho | kurvatparama-pr ty ity di | evabhakti-sandarbhe12-sad-dharma-sako nityasadcra-niyojaka | samprady k p-pro virg gurur ucyate || kvirg vii a-rgavn | tasmd do a-d y vi aya-parityga sutarlabhyate | tath hi vi ayvi a-cittnvi v-vea sudrata | vru -dig-gatavastu vrajann aindr kim pnuyt ||13 g hrambho hi dukhya na sukhya kadcana | iti ca | r -prahlda-vkye (7.5.5) ca tat sdhu manyesura-varya dehin sad samudvigna-dhym asad-graht | hitvtma-ptag ham andha-kpa vanagato yad dharim rayeta || r -bhgavate bhagavad-uktau (11.7.6) tvatu sarvaparityajya snehasva-jana-bandhu u | mayy veya mana samyak sama-d g vicarasva gm || tyaktv sva-dharmacarambujaharer bhajann apakvotha patet tato yadi | yatra kva vbhadram abhd amu ya ki ko vrtha ptobhajatsva-dharmata || iti |
12 13

This verse is not found in BhaktiS. Padma-pura 5.82.8. Credited in Bhaktisandarbha 147 to Viu-pura.

(g t 18.65) sarva-dharmn parityajya mm ekaaraavraja | (g t 9.30) api cet sudurcro bhajate mm ananya-bhk | sdhur eva sa mantavya samyag vyavasito hi sa || (g t 9.22) anany cintayanto mye jan paryupsate | te nitybhiyuktnyoga-k emavahmy aham || ity de bahua | vie ato rgnugdhikri-lak aadarayati (BRS 1.4.7) na patikmayet ka cid brahmacarya-sthit sad | tam-eva mrtidhyyant candrakantir-varnan || smaraak rtanakeli prek aaguhya-bh aam | sa kalpodhyavasya ca kriy-nirv tir eva ca || etan-maithunam a gapravadanti man ia | vipar tabrahmacaryam etad ev a-lak aam || ity di | ye tu bhagavat-parikarvi ay d yante | te tu siddhnte bhava-bandhanya na bhavanti | nitya-siddh mukundavat ity de | kica r -svmi-caraai g ha-sthitasya punar saktisambhavt ity de | prasa gt i ya-lak aam (HBV 1.59-62, mantra-muktvalym) i ya uddhnvaya r mn vin ta priya-darana | satya-vk puya-caritodabhra-dh r dambha-varjita || kma-krodha-parityg bhakta ca guru-pdayo | devat-pravaa kya-mano-vgbhir div-niam || n rujo nirjite a-ptaka raddhynvita | dvija-deva-pit ca nityam arc-paryaa || yuv viniyate a-karaa karulaya | ity di-lak aair yukta i yo d k dhikravn || ity di | nanv anukrya-j navin katham anusaraa-j nam | ity ata ha rgnug-vivekrtham dau rgtmikocyate || (BRS 1.2.271) katha svarpa-lak aa-ta astha-lak abhytm evopapdayati | i e svrasik rga paramvi at bhavet | tan-may y bhaved bhakti stra rgtmikodit || (BRS 1.2.272) ki e svbh psita-prema-vi aye r -nanda-nandane iti yvat | svrasik svbhvik paramvi at kyik vcik mnas ce | s rgo bhavet | tan-may tan-mtra-prerit y bhakti s rgtimkoditeti yojan | i e premamaya-gha-t eti svarpa-lak aam | i e svrasik paramvi ateti ta astha-lak aam | atha tasy vibhgam ha (BRS 1.2.273) s kmarp sambandha-rp ceti bhaved dvidh || yadyapi kma-rpym api sambandha-vie osty eva, tathpi p thag-updnavaii ypek ay |

tatra kma-rpam ha (BRS 1.2.283) s kmarp sambhoga-t y nayati svatm | yad asyk a-saukhyrtham eva kevalam udyama || atha sambandha-rp (BRS 1.2.288) sambandha-rp govinde pit tvdy-bhimnit | atropalak aatay v nvallav mat || atra uddha-sambandha-rpysambandhd v aya (7.1.20) ity atra v nm upalak aatay ye vallav prpts ta evtra mat | na tu mahima-j na-yukt dvrakdi-nitya-siddha-bhakt ity artha | tad vettum evopapdayati (1.2.288) yadaiya-j na-nyatvd e rge pradhnat || atha prvokta-rgnug-bhakter vibhgam ha (1.2.290) rgtmiky dvaividhyd dvidh rgnug ca s | kmnug ca sambandhnug ceti nigadyate || tatra adhikri-lak aam (1.2.291) rgtmikika-ni h ye vraja-vsi-jandaya | te bhvptaye lubdho bhaved atrdhikravn || nanu rgnugylubdha ced adhikravn tarhi lobha-j navin kathaprav ttir ity ata ha lobha-svarpam (BRS 1.2.292) tat-tad-bhvdi-mdhurye rute dh r yad apek ate | ntra strana yuktica tal-lobhotpatti-lak aa|| ktat-tad-bhvdi-mdhurye rute r -k a-bhakta-mukht r -bhgavatdi u ravaa-dvr yat ki cid anubhte sati dh r yan-mdhurydikam apek ate kad mama tad-bhva-mdhurya-ce mdhuryaca bhavet iti tad eva lobhotpatter lak aasvarpam | ata rayi yame gurau tadbhva-mdhuryam ytam | yata (BhP 11.2.21) tasmd guruprapadyeta jij su reya uttamam ity ekdaa-skandha-padya- kyr -r dhara-svmibhir apy uktam | anyath nyyato bodhasa crbhvt | vikr itavraja-vadhbhir idaca vi o raddhnvito ya uyd atha varayed v | bhaktiparbhagavati parilabhya kma h d-rogam v apahinoty acirea dh ra || (BhP 10.33.39) k--h d-rogakmdikam api ghram eva tyajati | atra smnyatopi paramatva-siddhes tatrpi parama-re ha-r -rdh-sa valita-l l-maya-tad-bhajanatu paramatamam eveti svata sidhyati | kintu rahasya-l l tu pauru a-vikravad indriyai pit -putra-dsa-bhvai ca nopsy sv ya-bhvavirodht | rahasyatvaca tasy kvacid alp ena kvacit tu sarv eneti j eyam | (Bhaktisandarbhe 338) tatratya-bhakti-mrg darit | tath hisva-pu stva-bhvanytu naiva rgnuggat r daame ruty-adhyye striya uragendra-bhoga-bhuja-daa-vi akta-dhiyo [BhP 10.87.23] ity di | ruta-mtropi ya str prasahykar ate mana (BhP 10.90.26) | na patikmayet ka cid brahmacarya-sthit sad (BRS 1.4.7) | evaveda-stutau (!0.87.21) duravagamtma-tattva-nigamya tavtta-tano carita-mahm tbdhi-parivarta-parirama |

na parila anti kecid apavargam ap vara te caraa-saroja-ha sa-kula-sa ga-vis a-g h || (10.87.21) kyni kulni i yopai yatay te sa gena vis a-g h | atha rgnug gny ha (BRS 1.2.294-5, 309, 300-2, 307) k asmaran janacsya pre hanija-sam hitam | tat-tat-kath-rata csau kuryd vsavraje sad || sev sdhaka-rpea siddha-rpea ctra hi | tad-bhva-lipsun kry vraja-loknusrata || k a-tad-bhakta-kruya-mtra-lbhaika-hetuk | pu i-mrgatay kaicid iyargnugocyate || pure ruyate pdme pu sam api bhaved iyam || pur mahar aya sarve daakraya-vsina | d v rmaharitatra bhoktum aicchan suvigraham || te sarve str tvam pann samudbht ca gokule | harisamprpya kmena tato mukt bhavravt || tathpi ruyate stre kacit kurupur -sthita | nanda-snor adhi hnatatra putratay bhajan | nradasyopadeena siddhobhd v ddha-vardhaki || ksiddhibhd iti blavatsa-haraa-l lytat-pit m eva siddhir j ey | evaca sati ruitkany-candraknti-prabh t nnitya-siddha-parkarnugatybhvt r -nanda-nandanasya prakarpasyaiva prptir na tu td a-svarpasya | ataeva prmikair apy uktam dhmnobhedepi parikara-bhede praka | yath tsmadhye dvayor dvayo (10.77.7) iti | nityasiddhnugatntu r -nanda-nandanasya td a-svarpasyaiva prptir ity nugatypek vayak ti bhyn vie ost ti vibhvan yam | atha candraknti-prabh ti u rgnug ya-guru-caravalambanasyd atvd rgnugym etasya kraat na sambhavati cen na | smnyatas td a-guru-caravalambanasya kraaty sk t paramparay sv krt | yatra sk tkraat na sambhavati tatra janmntar a-kraa-kalpanam phala-balt | ataevla krikair blaksaya kavitytathaiva kalpyate | ata svayam eva vak yate (BRS 1.3.57) sdhanek vin yasminn akasmd bhva k yate | vighna-sthagitam atrohyaprg-bhav yasusdhana|| ataeva goplopsak prvam aprptbh a-siddhaya ity dikaca | atha bhva (BRS 1.3.1) uddha-sattva-vie tm prema-sry u-smya-bhk | rucibhi citta-ms ya-k d asau bhva ucyate || yath tantre -premas tu prathamvasth bhva ity abhidh yate | sttvik svalpa-mtr syur atrru-pulakdaya || atha prem (BRS 1.4.1) samya -mas ita-svnto mamatvtiay kita | bhva sa eva sndrtm budhai prem nigadyate || yath pa cartre ananya-mamat vi au mamat prema-sa gat | bhaktir ity ucyate bh ma-prahldoddhava-nradai || (BRS 1.4.15-16) dau raddh tata sdhu-sa gotha bhajana-kriy | tatonartha-niv tti syt tato ni h rucis tata ||

athsaktis tato bhvas tata prembhyuda cati | sdhaknm ayapremna prdurbhve bhavet krama || (BRS 2.1.4-6, 10) athsy keava-rater lak ity nigadyate | smagr -paripo ena param rasa-rpat || vibhvair anubhvai ca sttvikair vyabhicribhi | svdyatvah di bhaktnm n t ravadibhi | e k a-rati sthy bhvo bhakti-raso bhavet || prktany dhunik csti yasya sad-bhakti-vsan | e a bhakti-rassvdas tasyaiva h di jyate || k dibhir vibhvdyair gatair anubhavdhvani | prauhnanda-camatkra-k hm padyate parm || tath hi rutiraso vai sa | rasahy evyalabdhvnand bhavati iti | upapatau parak yym eva rasotkar a | ataeva ujjvala-n lamaau (1.19) atraiva paramotkar a grasya prati hita || katraiva upapatau | tath ca bharatena (UN 1.20-21) bahu vryate khalu yatra pracchanna-kmukatvaca | y ca mitho durlabhat s manmathasya param rati || laghutvam atra yat proktatat tu prk ta-nyake | na k e rasa-nirysa-svdrtham avatrini || punas tatraiva (UN 3.19) kanyak ca paroh ca parak y dvidh mat | vrajea-vrajavsinya et pryea virut | tath hi rudra (UN 3.20) vmat durlabhatvaca str y ca nivra | tad eva pa ca-basya manye paramam yudham || vi u-gupta-sa hityca (UN 3.21) yatra ni edha-vie a sudurlabhatvaca yan m gk m | tatraiva ngarnirbharam sajjate h dayam || (UN 3.22) kivnyad yatas tasym idam eva mahmuni jagau pramaha syca sa hitysvayauka || yath r -daame (10.33.19) k tv tvantam tmnayvat r gopayo ita | reme sa bhagav s tbhir tmrmopi l lay || kgop nyo ita iti tsspa am eva parak yatvam | t vryam patibhi pit bhir bht -bandhubhi | (BhP 10.33.19) yat patyapatyasuh dm anuv ttir a ga str svadharma iti dharmavid tvayoktam | (BhP 10.29.32) tad yta m cirago haur adhvapat n sat | krandanti vats bl ca tn pyayata duhyata || (10.29.22) bhartu ur aastr paro dharmo hy amyay | (10.29.24)

asvargyam ayaasyaca k cchrabhayvaham | jugupsitaca sarvatra aupapatyakula-striy || (10.29.26) tatraiva sa kathadharma-setnvakt kartbhirak it | prat pam carad brahman para-drbhimaranam || (10.33.27) tath r -ekdae (11.12.13) mat-km ramaajram asvarpa-vidobal || padma-pure ca gopa-nr bhir aniayatra kr ati ka sah || krama-d piky ca go-gopa-gopa-vanit-nikarai paritam iti | b had-gautam ya-tantre ca atra y gopa-patnya ca nivasanti mamlaye | r -gopla-stave vicitrmbara-bh bhir gopa-nr bhir v tam || iti | b had-vmane ca jra-dharmea susnehasarvatodhikam uttamam | mayi samprpya sarvopi k tak tyo bhavi yati || iti | atha r -rsa-pa cdhyy -r -b had-vai ava-to ayr -santana-gosvmi-caraair uktam (10.22.21) ytbal vrajasiddh mayem ra syatha k ap | yad uddiya vratam idacerur ryrcanasat || kbharjit kvathit dhn pryo b jya phalntarotpdanya neate | kintu svaya bhogyatpatty sadya eva parama-sukhya samarth bhavant ty artha | ity evapatitvena premavie siddher upapatitvenaiva tat sa siddher iti bhva | tad evha yteti | he abal ity tiblya scayati | atodhun raty-ayogy iti bhva | yad v prvokta-nyyena sarvatodhika-aktimatya ity artha | prakra-vie ea mad-va kra-vie t | yata siddh sampanna-kmitvt tad-at ta-phal ity artha | im nika a evai yac charatkl n iti tsvidravartitvepi im iti sannihitatay ukti sntvanrth | anyat samnam | yad v, hemantasyottara-msa-sambandhin r gamin k ap may saha ramaaprpsyatha iti | nanu asmat-sa kalpitatvayodvahana-sukhasidhyatu, tena rsa-kr di u sukhaca sampadyatm | tatrha yad iti | yad uddiya ryy cic-chakte ktyyany arcanavratacerur bhavatya, tad idamayoktam aupapatyena rsa-kr di-sukham evety artha | vivhena patitve rsa-kr di-sukha-vie o na sampadyata iti bhva | sat he satya iti aupapatyepi yyasarvath sdhvya eva | mad-eka-mtra-ni hatvd iti bhva | tattvatonaupapayt vivhitbhyopy adhikapriyatvt | yad v sat r iti k ap-vie aam | uttam rsnandvirbhvik rad to di-rahit jyotsn cety artha | yad v tat kr -mhtmyam evha yad yasmt satyo lak m -dharadaya | idarsa-kr disukham uddiya ryrcana-vratacerur eva, na tu tat sukhaprpur ity artha | yad ramaam idavratam | anyat samnam |

r maj-j va-gosvmi-caraaiatha vraje praka yca r -k asyaupapatyanityam | r rdhikd nca parak ytvanityam | tayo svarpea dvaividhyansti | kintu aprk tadvpare prk ta-dvparasya milane svaya -rpe r -nanda-nandane vasudeva-nandandi u prake u milite u satsu l ly prka yabhavati | yathoktam kare (LBhg 1.5.438) prapa ca-gocaratvena s l l praka sm t | anys tv apraka bhnti td yas tad-agocar || kica r -k asyaupapatybhve rasotkar bhva syt | yathkare (UN 1.19,21) atraiva paramotkar a grasya prati hita || laghutvam atra yat proktatat tu prk ta-nyake | na k e rasa-nirysa-svdrtham avatrini || ataeva ekdae (11.12.13) mat-km ramaajram asvarpa-vido 'bal | brahma mparamaprpu sa gc chata-sahasraa || asya vykhy sva-daa-lok -bh ye k taiva | tatredab jam | yatraupapatye loka-viruddha dharma-viruddhaca | tatraiva laghutvam | yatra tu tad-ubhaybhvas tatra bahu-nivradihetubhi grasya paramotkar at | tatra laukikaupapatyeparadrn na gacchec ca manaspi kadcana iti stra-viruddhatvena ppa-sambhavt | dharma-viruddham ata eva nindsambhavt lajjkaratvena loka-viruddhatvaca | ata svayar -k enpi (BhP 10.29.26) | asvargyam ayaasyaca k cchrabhayvaham | jugupsitaca sarvatra aupapatyakula-striy || ity anena tasyaivsvargydikam uktam | r -vraja-dev bhir api nisvatyajanti gaik jr bhuktv ratstriyam (10.47.7) iti tasyaivollekha k ta | r -k e tu stra-virodhbhvena ppsambhavn na dharma-viruddhatvam | ataevnindyatvena lajjdy-asambhavn na lokaviruddhaca | pratyuta loke su hpdeyatvam eveti bahu-nivradi-hetubhi grasya paramotkar ateti tsparama-dusaha-loka-lajjndarea tad-eka-pr ty prav tter avagamt | tatpr te ca sarva-stra-phala-rpatvt | tatra (10.33.29) dharma-vyatikramo d a varca shasam | tej yasna do ya vahne sarva-bhujo yath || ity di | vacana-prmyt na dharma-viruddham api, yath go-craynucarai carad vane yad gopiknkuca-ku kum kitam ity atra yad akrrea r -k asyaupapatyasyollekha k ta | tat khalu pit vyatvena dsatvena cety ubhayath na yujyate | kintu updeyatvenaiva | na ca pr ti-vie ollekha eva k ta iti vaktavyam | tadvcaka-abdaynupdnt | yat khalu r -bhgavatdi-pure u nn-jt ya-muni-rja-sabhdi u tad-aupapatya-pratipdik rsa-l l g yate tat tu su hpdeyatvenaiva, nnyath | tstad-ekasukhrtha-prav ttis tu yat te sujta ity di-r -bhgavatokte | tat-pr te sarva-stra-phalarpatvayath tatraiva kurvanti hi tvayi ratikual iti | kual stra-nipu iti k ca | parak ytvacodharati ckare (UN 3.18) rgollsa-vila ghitrya-padav -virntayopy uddhuraraddh-rajyad-arundhat -mukha-sat -v ndena vandyehit | ray api mdhur -parimala-vyk ipta-lak m -riyas ts trailokya-vilak a dadatu va k asya sakhya sukham || iti | ks t ity apek ym ha (UN 3.19)

kanyak ca paroh ca parak y dvidh mat | paramotkar am ha (UN 3.19) pracchanna-kmat hy atra gokuendrasya saukhyat || atra parak ytva-vie e iti | tasmt r -k a-tad-dhma-samaya-parikara-l ld nsarvalaukikt tatvepi yath lokaval l lysac-cid-nanda-maya-r -vigrahe mutra-pur otsargdika sv kriyate tath tal-l l-parikara-rpbhir manvdibhi pi-grahae ko do a | sa game tu do a eva, sa ca nsti | yath (UN 3.32)-na jtu vraja-dev npatibhi saha sa gama || ataeva (BhP 10.33.27) manyamn svaprvasthn svn svn drn vrajaukasa || iti prvasthn na tu sa gamocita-ayy-sthnni | tathpi yogamyay vivhocitalaukikavaidikakarma krayitv pi-grahaapratyyitam | kica gokulasya praka praka a-rpea praka-dvaividhya-sv kre sati l ly dvaividhyasyt | tayo svarpea dvaividhyasybhva | ata r -rdhikdibhi srdhapraka a-vihrepi r k asydhok ajatvt tat parivra-samaya-l ld ntat-svarpa-aktivilsatvena tat-samnadharmatvc ca tasya te ca prapa cendriyvi ayatvam aprka yam | tata svayaprakatvaakty svecch-prakay sobhivyaktyo bhaven netre na netra-vi ayas tv ata iti nirdhrat tasya te ca prapa cendriya-vi ayatvaprka yam | ataeva r -laghu-bhgavatm te (1.5.391-2) yad adypi did k eran utka hrt nija-priy | ttl ltata k o darayet tn k p-nidhi || kair api prema-vaivaya-bhgbhir bhgavatottamai | adypi d yate k a kr an v ndvanntare || ity atraiva v ndvane l ly prapa cgocary sk d-daranam | apraka a-v ndvana-satt-pak e tu brhama-hrada-n t itivad atra tasya sk d-darannupapatti | kicpraka a-v ndvanasya sattve (utkalik-vallar 66) prapadya bhavad yatkalita-nirmala-premabhir mahadbhir api kmyate kim api yatra trajanu | k ttra kujaner api vraja-vane sthitir me yay k pk paa-gmin sadasi naumi tm eva vm || tath r -gndharva-samprrthan ake (1) v ndvane viharator iha keli-ku je ity dy-anupapatti | evaca sati kalpa-v k di-rpnimbdi-rpea yat prat ti | tat tu (nai adh ya-carite 3.94) pittena dne rasane sitpi tiktyate itivat | nayana-do t a khap tam iva payat tivat | prakaika-rpy srya-knter ulke u tamobhivya jakat itivac ca spardhe v ayogye u te u tasya svarppraka-pryikatvc ca | anena r -k asyaupapatye r -rdhikd nparak ytve kecit punar evam huya khalpapatydy-utkar o varita r madbhir grantha-k dbhi sa tu parecchayaiva na tu svbhimata | tan na te prrthan-virodht | yath hy utkalik-vallary (45) l bhi samam abhupetya anakair gndharvikymud go hdh a-kumra hanta kusuma-re harantytava | prek i ye purata praviya sahas gha-smitsyabald cchindnam ihottar yam urasas tvbhnumaty kad ||

ity atra hi svak yatvena tay tay tasya pu pa-haraam | tena ca tat-tat-sakhy | uttar ykar aana sambhavat ti | tath krpaya-pa jiky(35) ca gave ayantv anyo'nyakad v ndvanntare | sa gamayya yuvlapsye hriaprito ikam || tath (34) gurvyattatay kvpi durlabhnyonya-v k aau | mitha sandea-s dhubhynandayisymi vkad || atrpi parasparnve aadulrabhnyonya-v k aaca parak yym eva sambhavat ti | eva r man-mahprabho paramntara ga-bhakta-r -raghuntha-dsa-gosvmi-pdair yath vilpakusum jalym (88) bhrtr goyutam atra ma ju-vadane snehena dattvlaya r dmn k paprato ya ja ilrak khya-rk-k ae | n ty sukha-oka-rodana-bharais te sa dravanty para vtsalyj janakau vidhsyata ita killanmegrata || ity di bahua | kica vraje r -k asya nava-yauvane sam ddhimn gro j eya | sa ca mahbhva-svabhvena cira-pravsavin nika a-pravsepi tat-sphrty sambhavati | tru ir yugyate tvm apayatm ity di nyyena brahma-rtra-tativad virahebht ity di nyyena araj-jyotsn-rse vidhi-rajani-rppi nimi di-nyyena ca | ataeva r mad-ujjvaja-n lamaau (15.203) sampannasyodharae r ha sadtasya padyadattam | ato vidagdha-mdhave (1.36) paugaatvena bhsamnatva daritam | yath duddha-muhassa vacchassa diko kkhu uvvh-osaro | ity dau | nava-yauvanasyaiva sadsthyitvena dhyeyatvam | yath stava-mly(utkalik-vallar 17) ymayor nava-vaya-su ambhym ity dau | ata r -k a-dugdha-mukhatvasya sad sphrty r -vrajevarydibhis tasya pariayodyama kvpi na k ta | kim uta mah-bhvaprabheddhirha-vie a-mdana-bhva-svabhve | sa ca tavin sambhavat ti vaktavyam | yath r -r a-vacanam vande r -rdhikd nbhva-k hm ahaparam | vin viyogasambhogay turyam udapdayat || atra bhva-k hmdana-rpm | mdanasya lak aam (UN 14.219, 226, 229) sarva-bhvodgamolls mdanoyapart para | rjate hldin -sro rdhym eva ya sad || na nirvaktubhavec chaky tensau muninpy alam ||| sphuranti vraja-dev u par bhva-bhid ca y | ts tarkygocaraty na samyag iha varit || ity de ca cira-nika a-pravse cira pravsa sphrty sam ddhimn sambhogo bhavat ti kim caryam | nanu tarhi kathar -gosvmi-pdai sam ddhimn sambhogo nava-v ndvane udh ta ? tat tu spa a-l lynandanandana-vasudeva-nandanayor ektavbhimnt | tad yath (11.12.13) mat km ramaajram asvarpa-vidobal | tath (10.46.3) gacchoddhava vrajasaumya pitror na pr tim vahan ity di | ataeva r mad-ujjvala-n lamaau (15.185-6) harer l l-vie asya praka asynusrata | varit virahvasth go ha-vma-bhruvm asau || v ndraye viharat sad rsdi-vibhramai | hari vraja-dev nvirahosti na karhicit ||

ataeva r -rasm ta-sindhau (2.5.128) r -bhgavatdi-ghrtha r -gosvmi-pdair darita | yath prokteyavirahvasth spa a-l lnusrata | k ena viprayoga syn na jtu vraja-vsinm || yath hi ymala-vacana k onyo yadu-sambhto ya pra sosty ata param | v ndvanaparityajya sa kvacit naiva gacchati || iti | spa a-lk l r -nandanandana-vasudeva-nandanayor ektma-vya jik | aspa a-l l gha-l l tayor bheda-vya jik | ataeva r -nanda-yaodd nparikarai saha dvravatydi-gamanavrajeder a abht ye drody ity divat j eyam | r -lalita-mdhave (10.36) r -rdh-prrthan-y te l l-rasa-parimalodgri-vanypar t dhany k au vilasati v t mthur mdhur bhi | tatrsmbhi ca ula-paup -bhva-mugdhntarbhi sa v tas tvakalaya vadanollsi-veur vihram || 38 || k a priye tathstu | rdhik kadhabia ? (k a sthagitam ivpasavyato vilokate |) (praviya grgy sahpa k epea ekna |) ekna sakhi rdhe ! mtra sa ayak th | yato bhavatya r mati gokule tatraiva vartante kintu mayaiva kla-k epartham anyath prapa citam | tad etan manasy uanbhyatm | k opy e a tatra gata eva prat yatm | grg (svagatam)phalidame tta-muhdo sudena | r -bhgavate yath r -nandanandana-vasudeva-nandanayor ekatva-vya jik spa | tath r -lalitamdhave vindhydra-prast-k rtid-prastayor ekatva-vya jik l l spa | yath gha-l ly r -k o vasudeva-nandana-rpea gatas tath r -rdh satyabhm-rpea gat | yath spa al lyvasudeva-nandane nanda-nandanveas tath r -satyabhmyr -rdhvea iti | nanv apraka a-l lyprva-rgo nst ti praka a-l l-vie opek ya | praka a-l lysam ddhimn sambhogo nst ty apraka a-l l-vie opek ya | ataeva gokulasya praka praka a-prakayo svarpea dvaividhyasyt | eval ly ca ? tatrha sam ddhimn sambhogas tatra praka al lyna jta cet, tad artham apraka a-l l-vie opek ya | sa tatra jta eva yath dantavakravadhnantararamya-keli-sukhentra msa-dvayam uvsa ha iti | kica svak ysu sama jas rati, s cnurgnt | tatra jti-bhedena sam ddhimn sambhogo rasa-nirysatvena na kathyate | parak ysu samarth rati | s ca bhvnt | vaii yaptravaii yd ratir e opagacchati (BRS 2.5.1) iti samarth-rati-sthyika sam ddhimn sambhogo rasanirysatvena kathyate | ataeva praka a-l lyprva-rga-sam ddhimantau jtau | a praka a-l lvie a-sv krea kiprayojanam ? kica jta-prka y prva-rgdi-gat l l apraka adhun vartante tspuna prka ye kipuna prvargdi-rpanija-prayojanabhavati | l ly praka ysam ddhimata svdanam asty eva | tad arthapraka a-l l-vie a ity asa gatir iti | kintu rasa-stre sambhogasya rtri-prdhnyatvt | sa ca sam ddhimn rtrv eva jyate yath nika a-dretydi-prvavat | kecit tu dantavakra-vadhnantaraprauha-yauvane ##14 prauha-yauvanavicryate | nukramik l l nity | s ca janma karma ca me divyam ity de | tasyr -nandanandanasya
14

Text missing here?

vayo-gaanar -vai ava-to aym nir tam eva | tat tu pa cavi aty-adhika-ata-var aparyantam | tad-vyavasth | vraje ekdaa-sam | tatra svitrya-janmbhvena dharma-stravirodhd vivho nsti | rsa-kr -sukha-sambhoge parak ytvam evety artha | mathury caturvi ati var | tatrpi nsti vivha | tata sambhogd anantarasatyabhmd n| tata oaa-sahasra-kanynm | tata putra-pautrdayo bahavo jt | tato dantavakra-vadhnantara l lvasne vrajgamanam | tatrpi ke cin mate vivha r -rdhdibhi sammata | tad asa gatam | r -bhgavate kutrpy avaritatvt | bandhu-varger ni edhbhvena rasotkar bhvc ca | ataeva gocradi-janya-virahbhvas tato rsa-dna-mndi-l lder abhvena dt pre ader abhva syt | ataeva r -rpa-pdair navayauvanasya saddheyatvena varitatvt r -mahprabho pr adav ndair vivhasya kutrpy avaritatvc ca | r -padma-pura-mate lalita-mdhave vivha-varana kalpa-bhedena samdheyam | tasmt sarve mate praka praka a-l lyparak yaiva nityatvt | vivhasv k tya tenaiva l ly aparaka atvamatv svak yy nityatvamanyate | tad asa gatam | prva-heto r vrajevard nr -k asya sad dugdha-mukhatva-sphrty svitra-janybhvena vivhbhvt | nava-yauvana-sa valita-pratamatvasya r -rpa-gosvmy-dibhi sad dhyeyatvc ca | tat tu r k asya mathurdi-gamanbhvt | sa ca k onyo yadu-sambhta ity di | mathurdi-gamane tu prataratvdiptt | nava-yauvanasya sad dhyeyatvayath stavamly(utkalik-vallar 17) ymayor nava-vaya-su ambhy gaurayor amala-knti-yaobhym | kvpi vm akhila-valgu-vata sau mdhur h di sad sphuratn me || ity de ca | asman-mate tu r -vasudeva-nandana-rpea mathur-dvrakdau gatv dantavakra-vadhnantara punar vrajam gatya tatra tu svaya -praka-rpea r -vrajendra-nandanena l ly praka ana k tam | tat tu trimsy paratas tssk t k ena sa gati iti jtam | asya tu praka praka e jtatvaprvam eva likhitam | tata r mad-vrajendra-nandane pratardi-prake | na tu mathur-dvrakdau ca | ata praka praka e parak yy sad-bhvena nityatvt | tat tu jayati jananivsa ity der vartamna-prayog bahava santi | ata r -k a-caitanya-mahprabho parivre u r man-nitynanddvaitdibhi r -bhgavatnusrea praka praka e vraja-l lyr k asyaupapatyanityatvena sv k tya sva-sva-parivre pravartitad yate | te u ca r -gaddharasvarpa-rpa-santana-bha a-raghuntha-dsa-karaprdibhis tat-tan-matnusrea tatra tatraiva parak ytvasva-sva-grantha-gae varayitv pravartitad yate | l l-mtrasya nityatvt | tat tu jayati jananivsa ity de | tath r -rmnujcrya-madhvcrya-prabh tibhi ca l l-mtrasya nityatvasthpyate | ato l lmtrasya nityatvennukramiky l ly nityatve na do as tasmt praka praka e parak yy nityatvam | tat tu puna parip y vicryate | svayabhagavn r -vrajendra-nandana r -k a-caitanya | sa ca saptottara-caturdaa-ata-akbde praka ita | jagad-gurutvd cryatvam a g k tavn | avatre tu mukhya-kraam ha (CC 1.1.6) r -rdhy praaya-mahim k d o vnayaivsvdyo yendbhuta-madhurim k d o v mad ya | saukhyacsy mad-anubhavata k d aveti lobht tad-bhvhya samajani ac -garbha-sindhau har ndu || ity di | gaua-kraatu bh-bhra-rpa-mah-ppinm asura-svabhvadr k tya kalau mukhyadharma-nma-sa k rtana-pravartanam | tasya pramaanugrahya bhaktnm (10.33.36) ity di | ataeva r -nitynaddvaita-gaddhara-svarpa-rpa-santand n nija-pr adn praka ayya taddvrea yuga-dharmapravartayitv tai saha punar a a-catvri ad-var a-paryantapraka amukhya-kraamukhya-rassvdanak tavn | svdanatu sarva-vednta-sra-r -bhgavatasa matam | tat tu praka praka e nityatvt | tatra ca (10.33.19) k tv tvantam tmnayvat r gopayo ita | reme sa bhagav s tbhir tmrmo 'pi l lay ||

ity di bahua | tasmd vrajendra-nandanasya gopa-str papatitvatstu tasmin parak ytvakrama-l lvasne praka anityam eva | yata r man-mahprabhu r -k acaitanya sarva-bhaktn tad evsvdanakrayitv svayam evsvdanak tavn | tatra svayam svdanayath r -caitanya-caritm te (2.1.11) ca -dsa vidypati ryera n aka g ti karm ta r g ta govinda mahprabhu rtri dine svarpa-rmnandera sane nce gya parama nanda etad-abhve h di yasya preraay pravartitohavarka-rpopi iti vacant | r -mahprabhun nijaprka yasya prayojanasya r mad-rpa-gosvmi-k ta-r mad-ujjvala-n lamay-dibhi sampditatvt | prka ya-mukhya-prayojanasya hny r -mahprabho prka yam aprayojakam | tasmt r -mahprabho k tsvdanasya parama-vij a-sevyatvam | yath tatra r -dsa-gosvmik ta-stavvaly(r -caitany ake 4) anvedyprvair api muni-gaair bhakti-nipuai ruter ghpremojjvala-rasa-phalbhakti-latikm | k plus tgaue prabhu atik pbhi praka ayan ac -snu kime nayana-sara ysyati padam || ataeva r -mahprabho akti-rpai r -rpa-gosvmi-caraai r mad-ujjvala-n lamai-r vidagdha-mdhava-dna-keli-kaumudy-di-granthnsamarth-rati-vilsa-rpstra-rpe r -smaraa-ma gale pratij tamr -rdh-pra-bandho iti | evalaghu-bhgavatm te (1.5.448, 451) prapa cgocaratvena s l l praka mat || iti | atha praka atlabdhe vrajendra-vihite mahe | tatra praka ayaty e a l l blydik kramt | karoti y prake u ko iopraka e v api || evastava-ml-stavval -gaoddea-d pikdi u praka praka e vartamn parak y l l prrthan y vartante | evar -mahprabhu-pr ada-vargai k te u sa sk ta-prk ta-mayagrantha-nicaye u bahu-vidhni pramni vartante| tatra r -mahprabhu-parama-guru-r mdhavendra-pur -gosvmi-pdia r -r -bhagavat-prpti-kle prrthitavn ayi d nadayrdra ntha he, mathurntha kadvalokyase | h dayatvad-aloka-ktara dayita bhrmyati kikaromy aham || ity di | tat tu pr ad r -k a-caitanyasya praka praka e sabhsu svayam svditavantas te i yaprai ydayas tad-grantha-dvreedn m apy svdayanti jayati jananivsa ity di-vartamnaprayogair l l-mtrasya nityatvt | tatra pramni yath r -rmnanda-rya-gosvmi-pdn jaganntha-vallabhkhyan akam, r -svarpa-gosvmi-pdnkarac, r -gaddhara-paitagosvmi-pdnpremm ta-stotrdi, r -narahari- hakkura-pdnr -k a-bhajanm tdi, r vsudeva-gho a-pdnpadvaly-di, r -rghava-paita-gosvmi-pdnr -bhaktiratnaprakdi, r -vi u-pur -gosvmi-pdnbhakti-ratnvaly-di, r -srvabhauma-bha cryapdnr man-mahprabho ata-nma-stotrdi, r -prabodhnanda-sarasvat -pdn pdnr -v ndvana-atakdi, r -santana-gosvmi-pdnr -vai ava-to ay-di, r -rpagosvmi-pdnr -bhakti-rasm ta-sindhu, r -ujjvala-n lamai, r -vidagdha-mdhavdi, r gopla-bha a-gosvmi-pdnr -bhgavata-sandarbha-r -k a-karm ta- kdi, r raghuntha-bha a-gosvmi-pdntat-i ya-dvrea r bhgavatdi-bhakti-stra-pa hanap handikam, r -raghuntha-dsa-gosvmi-pdnmukt-carita-stava-mldi, r -karapragosvmi-pdnr -nanda-v ndvana-camp-r -k hnika-kaumud -r -gaura-gaoddea-r -

caitanya-candrodaya-n akdi, r -bhgavatcrya-pdnr -k a-prema-tara gin , tatra r madanantcrya-pda-r -nayannanda-pdd npadvaly-di | evaca r -mahprabhos tmbla-carvita-janma-r -nitynanda-prabhu-sevaka-r -nrya -putrar -v ndvana- hakkura-varita-r -caitanya-bhgavatdi | tat tu r -nitynanda-prabhun sk t preraay likhitabhavati | tath hi r -caitanya-caritm te (1.8.) caitanya-l lra vysa v ndvana dsa ity di | evar -mahprabhor mata-virodhina r mad-acyutnanddi vin r mad-advaita-prabhu-putr r mad-advaitcrya-pdais tyakt | tat tu r -caitanya-caritm tdau prasiddham | evam upamahatsu r -locana-dsa- hakkura-k ta-r -caitanya-ma gala-durlabha-srdi, r -k adsakavirja-mahnubhva-k ta-r -govinda-l lm ta-r -caitanya-caritm ta-r -k a-karm ta- kdi | r nivscrya-k ta-catu-lok - kdi, r -narottama-dsa- hakkura-r -govinda-kavirja-k tapadvaly-daya sarvatra prasiddh | evam utkala-nivsi-r -ymnandd npadval prasiddh | kica r man-mahprabhor mantra-sevaka sk t kopi r -rpa-santand nca | tatra aktisa cra-k ta-sevakatve pramamana-ik y(7,12) yad ccher vsavraja-bhuvi sa-rga pratijanu ity atraiva, sa-ytha-r -rpnuga iha bhavan gokula-vane ity di | r -b hadbhgavatm ta-prva-khae (1.1.1) nama caitanya-devya sva-nmm ta-sevine | yad rprayad yasya ity di | atha r -j va-gosvmi-pda r mad-rpa-pdasya bhrtu putras tasmt tamantra-sevaka k tavn | tasya tu r man-mahprabhor daranansti r mad-rpd nm apraka e parak ytva svak ytvaca matasva-granthe likhitatena | tatra svak ytvar mad-raghuntha-dsaprabh taya r -caitanya-pr ad r -rpdi-sa ginona g -k tavanta | r -j va-pdasya tat tu svecch-likhanana bhavati | kintu parecch-likhanam | tat-pitya-balt likhana-parip daranena paita-jans tat sv kurvanti | ye ca labdha-r -mahprabhu-k p labdha-r -rpdi-k ps te tu sarvath n g kurvanti | etan-mata-pravartanatu kla-k tam eva | tat tu sarvakla-k tam manye ity di | rey si bahu-vighnni ity di ca | atas tu kecid evavadanti r -j va-pdas tu bhrtu putra eva i ya ca | tan-matasvak ytvam eva | tasmt bryu snigdhasya i yasya guravo guhyam apy uta (1.1.8) ity-di-nyyena r mad-rpapda-matasvak ytvam eva | evacet r man-mahprabho pr ade u viruddhajtam | r manmahprabhu tu r mad-rpa-santanau prati svak ytvam upadi am | anye u tu parak ytvam upadi am iti gurutaraviruddhasyt | r mad-rpa-gosvmi-pdnakti-sa cropadi ar maj-j va-pddi-i ysarve parak yaiva | kevalar -j va-gosvmi-pda-gaa-madhye kvacit kvacid guru-viruddham caryad yate | yatodypi te u santne u evai ye u sva-svagranthe u praka epraka e ca parak ytvad yate | tasmt r man-mahprabhos tat-pr add n ca parak ytvam eva matam | r maj-j va-pdena tu yat svak ytvalikhitam tat parecchayaiva | ataeva r -k a-sandarbhe svak y-siddhntnantaratad-do a prrthanay svayam eva k ampita | tath hi yad etat tu may k udratarea taralyita| k amattat k am- la r mn gokula-vallabha || tatra i ya-parampar-ravaam hagopla-dsa-nm kopi vaiya r -j va-gosvmi-pdn priya-i ya | tat-prrthan-paravaena tena svak ytvasiddhntitam | ataeva r mad-rpasantana-pdd ngranthe u kutra kutrpi chedandikak tam | k tvpi tatra tatrpi sva-do ak ampaak tam | yath r -k a-sandarbhe yad etat tu may k udratamea taralyitam | r laghu-vai ava-to ayca (sarvntime) l l-stava ippa ca seyavai ava-to a | y sa k ipt may k udratarepi tad-j ay || abuddhy buddhy v yad iha mayaklekhi sahas

tath a yad vcchedi dvayam api saheran param api | aho kiv yad yan manasi mama visphoritam abhd ambhobhis tan mtrayadi balam alaa kita-kulai || harinmm te tan-nma spa am evo a kitam | tad yath harinmm ta-sa j ayad artham etat prakaymse | ubhayatra mama mitrasa bhavatu gopla-dskhya || r -gopla-camp-ma galcarae ca (GCP 1.5) r -gopla-gangoplnpramodya | bhavatu samantd e nmn gopla-campr y || r mad-ujjvala-n lamai- kyca svecchay likhitaki cit ki cid atra parecchay | yat prvpara-sambandhatat prvam aparaparam || r -bhgavata-sandarbhe ca tau santo ayat santau r la-rpa-santanau | dk ityena bha ena punar etad vivicyate ||o|| tasydyagranthanlekhakrntam utkrnta-khaitam | parylocytha paryyak tv likhati j vaka ||o|| ity dikaca | r -k a-dsa-nm brhmao gau ya r maj-j va-vidydhyayane i ya, na tu mantra-i ya | te i ykarat | i ya-karae prav tti cet tarhi r nivsa-narottamd ni yatvar -j vena katham atyji | tasmt te v apraka e u svdhikrecchay tan-mantra-i yatva-praka anak adsena svenaiva k tam | te granthe u chedandi kutra k ta , kutrpi pallavitam | ataeva r -vai ava-to ay-di u kutra kutrpi sa ayspadatvena na sarva-sa matam | tasmd ekasyprmyenny asyprmyam iti nyyt svak ytva-siddhnte sarve r -caitanyapr adnm asa matatvena r maj-j va-pdena tu parpek -k tena ca parak ytvasarvasa matamatam iti sa gatam |

iti r mad-rdh-govinda-deva-sevdhipati-r -haridsa-gosvm -caranuj vi-r rdh-k a-dsod rit bhakti-sdhana-d pik-navama-kak ||9||
(10)

daama-kak
(BRS 1.1.10-17) tatrdau su hu vaii yam asy kathayitusphu am | lak aakriyate bhakter uttamy satmatam || tad yath anybhil it-nyaj na-karmdy-anv tam | nuklyena k nu lanabhaktir uttam || yath r -nrada-pa cartre -sarvopdhi-vinirmuktatat-paratvena nirmalam |

h kea h kea-sevanabhaktir ucyate || r -bhgavatasya t t ya-skandhe ca (3.29.11-13) -lak aabhakti-yogasya nirguasya hy udh tam | ahaituky avyavahit y bhakti puru ottame || slokya-sr i-sm pya-srpyaikatvam apy uta | d yamnana g hanti vin mat-sevanajan || sa eva bhakti-yogkhya tyantika udh ta | yentivrajya triguamad-bhvyopapadyate || slokyetydi-padyastha-bhaktotkar a-irpaam | bhakter viuddhat-vyakty lak ae paryavasyati || kle aghn ubhad mok a-laghut-k t sudurlabh | sndrnanda-vie tm r -k kar i ca s || (BRS 1.1.44-47) agrato vak yamys tridh bhakter anukramt | dvia abhi padair etan mhtyaparik rtitam || kica svalppi rucir eva syd bhakti-tattvvabodhik | yuktis tu keval naiva yad asy aprati hat || tatra prc nair apy uktam yatnenpditopy artha kualair anumt bhi | abhiyuktatarair anyair anyathaivopapdyate || (BRS 1.2.1-2) s bhakti sdhanabhva prem ceti tridhodit || tatra sdhana-bhakti k ti-sdhy bhavet sdhya-bhv s sdhanbhidh | nitya-siddhasya bhvasya prka yah di sdhyat || (BRS 1.2.5-7) vaidh rgnug ceti s dvidh sdhanbhidh || tatra vaidh -yatra rgnavptatvt prav ttir upajyate | sanenaiva strasya s vaidh bhaktir ucyate || yatha, dvit ye (2.1.6) tasmd bhrata sarvtm bhagavn varo hari | rotavya k rtitavya ca smartavya cechatbhayam || tatra adhikr (BRS 1.2.15-16)-ya kenpy atibhgyena jta-raddhosya sevane | ntisakto na vairgya-bhg asym adhikry asau || yathaikdae (11.20.28) -yad cchay mat-kathdau jta-raddhostu ya pumn | na nirvio ntisakto bhakti-yogosya siddhida || atha rgnug (BRS 1.2.270) virjant m abhivyaktvraja-vs jandi u | rgtmikm anus t y s rgnugocyate || kabhivyaktasuvyaktayath syt tath vraja-vsi-jandi u virjant rgtmikbhaktim anus t y bhakti | y rgnug ucyate iti yojan | vraja-vsi-jandi v ity atra jana-padena manu ya-mtrabodhitam | di-padena pau-pak y-dayo g hyante | ataevokta trailokya-saubhagam idaca nir k ya rpa

yat go-dvija-druma-m g pulakny abibhran | iti | virjant m iti vie ea rjamnm, na tu dhmntara-parivra-bhaktivad aivaryaj ndinbhibhtm | anus tety atrnusaraanitya-siddha-vraja-vsi-jana-bhvace nugamantmaknukaraam | tac ca r -k a-pre hnugata-ni hatad evnugatyam iti phalitrtha | tac ca tad-anugatatve sati td a-kya-v -mnas ya-sev-kart tvaceti | r -k a-pre hdh natvayathaikdae (11.3.21) tasmd guruprapadyeta jij su reya uttamam | bde pare ca ni tabrahmay upaamrayam || k cauttamareyo jij su | bde brahmai vedkhye ni ta , anyath sa ayanirsakatvyogyatvd dheto | pare brahmai aparok nubhave ca ni tam | anyath yato bodhasa crbhvt | pare brahmai ni tatve dyotakam ha upaamrayam iti | tatraiva r mad-uddhavaprati r -bhagavn (11.10.12) cryorair dya syd ante-vsy uttarrai | tat-sandhnapravacanavidy-sandhi sukhvaha || kdyodhara | tat-sandhnaca tayor madhyamamanthana-k hpravacanam upadea | vidy strotthaj tam | tatra sandhau bhavognir iva | tath ca ruticryaprva-rpa antevsy uttara-rpa ity di | ataeva tad-vij nrthasa gurum evbhigacchet iti | cryavn puru o veda iti | nai tarkea matir paney ity di ca | tath r -k a-pre ha-guru-sa sargeaiva tad-bhvotpatti syt | nnyatheti bhva | ataeva r bhgavate (11.17.27) cryamvijn yn nvamanyeta karhicit | na martya-buddhysyeta sarva-deva-mayo guru || nitya-siddhasya bhvasya prka yah di sdhyat (BRS 1.2.2) iti nitya-siddhasya bhvasya sdhaka-bhaktnh di svayapraka anasdhyat | tat-tad-bhvdi-mdhurye rute dh r yad apek ate (BRS 1.2.292) ity rayi yame gurau tad-bhva-mdhuryasutard yate | etd e r -k a-rpa-gurau d e sati lobha svata eva utpadyate | yath (BRS 1.2.241) d g-ambhobhir dhauta pulaka-patal maita-tanu skhalann anta-phullo dadhad atip thuvepathum api | d o kak yvan mama sa puru a kopy upayayau na jte kitvan matir iha g he nbhiramate || atha ravaa-guru-bhajana-ik -gurvo pryikam ekatvam iti | yath tathaivha r -bhaktisandarbhe (206) tatra bhgavatn dharmn ik ed gurv-tma-daivata | amyaynuv tty yais tu yed tmtma-do hari || (BhP 11.2.21) iti | tatraiva bhagavn deva | ik -guror apy vayakatvam ha r -daame (10.87.33) vijita-h ka-vyubhir adnta-manas tura-ga ya iha yatanti yantum ati-lolam upya-khida | vyasana-atnvit samavahya guro caraa vaija ivja santy ak ta-kara-dhar jaladhau || kye guro caraasamavahn ritytilola-madntam adamitamana eva turagadurgamasmyd vijitair indriyai prai ca yantubhagavad-antarmukh kartuprayatante | te upya-

khidas te u te pye u khidyante | ato vyasana-atnvit bhavanti | ataeva iha sa sra-samudre santi ti hanti dukham eva prpnuvant ty artha | jaladhau ak ta-karadhar asv k ta-nvik vaijo yath tadvat | r -guru-pradarita-bhagavad-bhakti-bhajana-prakrea bhagavad-dharma-j ine sati tat-k pay vyasannabhibhtau ca saty ghram eva mano nicalabhavat ti bhva | atha brahma-vaivarte guru-bhakty sa milati smarat sevyate budhai | militopi na labhyate j vair ahamik-parai || ataeva nrada-pa cartre tat-pjanasyvayakatvam ukta , yath vai avaj na-vaktrayo vidyd vi uvad gurum | pjayed v -mana-kyai sa straj a sa vai ava || loka-pdasya vaktpi ya pjya sa sadaiva hi | kipunar bhagavad-vi o svarpavitanoti ya || ity di | tasmt r -guror vayakatvam | tac-caravalambanavin premotpattir na bhavat ti ni kar rtha | r -raghuntha-dsa-gosvmi-pdenokta-mana-ik y , yath ac -snunand vara-pati-sutatve guru-vara mukunda-pre hatve smara ity di | klik-pure ym-rahasye madhu-lobhd yath bh ga pu pt pu pntaravrajet | j na-lobht tath i yo guror gurv-antaravrajet || stavvalyca (mana-ik 3,12) yad ccher vsavraja-bhuvi sa-rgapratijanur yuva-dvandvatac cet paricartium rd abhila e | svarpar -rpasa-gaam iha tasygrajam api sphu aprem nityasmara nama tad tva u mana || sa-ytha r -rpnuga iha bhavan gokula-vane jano rdh-k tula-bhajana-ratnasa labhate || (vilpa-kusum jal , 14) yad-avadhi mama kcin ma jar rpa-prv vraja-bhuvi bata netra-dvandva-d pticakra | tad-avadhi tava v ndraya-rj i prakma caraa-kamala-lk -sandid k mambht || iti | ata etd nugatyavin r -nandanandanasya tathvidha-svarpa-prptir na bhavati tatrpi r rpnugatyavin r -rdh-k tula-bhajana-ratnana labhata iti ni kar rtha | prasa gt crya-lak aa , yath vyu-pure cinoti ya strrthn svcrai sthpayaty api | svayam carate yasmt tasmd crya ucyate || yath vi u-sm tau (HBV 1.45-46) paricary-yao-lbha-lipsu i yd gurur nahi |

k p-sindhu susampra sarva-sattvopakraka || nisp ha sarvata siddha sarva-vidy-virada | sarva-sa aya-sa chett nlaso gurur h ta || gautam ye na japo nrcananaiva dhynanpi vidhi-krama | kevalasatatak a-carambhoja-bhvinm || iti | kica nyiknca sarvsmadhy re hatam mat | prya sarva-rasotkar o madhyym eva yujyate || ity di |

daritam eva | kicatvad yat-mad yat-madhyayor madhye mad yat re h | iyar -k a-l l ca re h sarva-pradyik | na dtavy na praky jane tv anadhikrii || tath hi (pdme) mca gopaya yena syt s ir e ottarottar | iti | r -bhgavate prathama-skandhe (1.1.8) bryu snigdhasya i yasya guravo guhyam apy uta iti b had-gautam ye ca |

iti r mad-rdh-govinda-deva-sevdhipati-r -haridsa-gosvm -caranuj vi-r rdh-k a-dsod rit bhakti-sdhana-d pik-daama-kak sampra |
r -sdhan-d pik sampt | r -r mad-gurave samarpitam astu |

Potrebbero piacerti anche