Sei sulla pagina 1di 5

The Sun

shriibhairava uvaacha yo devadevo भगवान् भास्करो महसां निधिः. गयत्रीनायको भास्वान् saviteti pragiiyate.. 1.. Shri Bhairava said: तस्याहं कवचं दिव्यं वज्रपञ्जरकाभिधम्. सर्वमन्त्रमयं गुह्यं मूलविद्यारहस्यकम्.. 2.. I speak of his celestial armour known as the Vajra Panjara, consisting of all mantra, hidden, the secret core of the root vidya. (2) सर्वपापापहं देवि दुःखदारिद्र्यनाशनम्. महाकुष्ठहरं पुण्यं सर्वरोगनिवरहणम्.. 3.. Devi, it alleviates all ills, destroys poverty and sadness, removes leprosy, is meritorious and drives away all illnesses. (3) सर्वशत्रुसमूहघ्नं सम्ग्रामे विजयप्रदम्. सर्वतेजोमयं सर्वदेवदानवपूजितम्.. 4.. It slays all enemies, in battles bestows victory, is full of all light, and is worshipped by all the devas and danavas. (4) रणे राजभये घोरे सर्वोपद्रवनाशनम्. मातृकावेष्टितं वर्म भैरवानननिर्गतम्.. 5.. In war, in fear of the king, in situations of terror, it is the destroyer of all poisons, when adorned with the letters of the alphabet it is a shield like Bhairava's face (?) (5) ग्रहपीडाहरं देवि सर्वसङ्कटनाशनम्. धारणादस्य देवेशि ब्रह्मा लोकपितामहः.. 6.. Devi, it destroys malefic planets (graha), and eliminates all difficulties. By wearing it, Deveshi, one is like Brahma, grandfather of the universe. (6) viSNurnaaraayaNo devi रणे दैत्याञ्जिओष्यति. शङ्करः सर्वलोकेशो वासवोऽपि दिवस्पतिः.. 7.. Devi, one is like Vishnu-Narayana in war, victorious over the Daityas, and like Shankara, lord of all the worlds, similar to Divaspati (Indra), lord of the Vasus. (7) ओषधीशः शशी देवि शिवोऽहं भैरवेश्वरः. मन्त्रात्मकं परं वर्म सवितुः सारमुत्तमम्.. 8.. Devi, I am lord of herbs, the moon, Shiva, lord of the Bhairavas. This armour of the Sun, made of mantra, is the supreme shield, the highest essence. (8)

यो धारयेद् भुर्जे मूर्ध्नि रविवारे महेश्वरि. स राजवल्लभो लोके तेजस्वी वैरिमर्दनः.. 9.. Whoever wears it on the shoulder or on the head on a Sunday, Maheshvari, he is beloved of the king, and is brightness itself, destroying enemies. (9) bahunoktena किं देवि कवचस्यास्य धारणात्. इह लक्ष्मीधनारोग्य-वृद्धिर्भवति naanyathaa.. 10.. What use is there here of many words, Devi? By wearing this kavacha, here (in this world) one becomes fortunate, wealthy, healthy, one prospers and not otherwise. (10) paratra paramaa muktirdevaanaaamapi durlabhaa. kavachasyaasya deveshi muulavidyaamayasya cha.. 11.. Deveshi, elsewhere (in heaven) one becomes supremely liberated, equal to a deva, which is hard to get, from this kavacha consisting of the root vidya. (11) वज्रपञ्जरकाख्यस्य मुनिर्ब्रह्मा समीरितः. गायत्र्यं छन्द इत्युक्तं देवता सविता स्मृतः.. 12.. Sung of by saints and brahmins as the Vajrapanjara, the metre for pronouncing it is the gayatri, it is said, while the devata is Savita (the Sun), it is remembered. (12) maayaa बीजं शरत् शक्तिर्नमः कीलकमीश्वरि. सर्वार्थसाधने देवि विनियोगः प्रकीर्तितः.. 13.. Maya is the bija, sharat is the shakti, Namah is the linchpin. Devi, the application is the renowned result of all sadhana. (13) oM aM आं इं ईं शिरः पातु ओं सूर्यो मन्त्रविग्रहः. उं ऊं ऋं ॠं ललाटं मे ह्रां रविः पातु चिन्मयः.. 14.. ओं अं आं इं ईं protect my head, oM Surya, the body of mantra. uM ऊं ऋं ॠं ललाटं protect my forehead, hraaM Ravi, protect my consciousness (14) ऌं ॡं एं ऐं पातु नेत्रे ह्रीं ममारुणसारथिः. ओं औं अं अः श्रुती पातु सः सर्वजगदीश्वरः.. 15.. ऌं ॡं एं ऐं protect my eyes, hriiM Aruna's chariot, Om auM aM aH protect my ears, saH lord of all that moves (the universe). (15) कं खं गं घं पातु गण्डौ सूं सूरः सुरपूजितः. चं छं जं झं च नासां मे पातु yaa^rM अर्यमा प्रभुः.. 16..

कं खं गं घं protect my cheeks, suuM Surah, worshipped by suras. चं छं जं झं and protect my nose, yaa^rM Lord Aryama. (16) टं ठं डं ढं मुखं पायाद् यं योगीश्वरपूजितः. तं थं दं धं गलं पातु नं नारायणवल्लभः.. 17.. टं ठं डं ढं protect my mouth, yaM you worshipped by lords of yoga; तं थं दं धं protect my throat, naM you who are beloved of Narayana. (17) पं फं बं भं मम स्कन्धौ पातु मं महसां निधिः. यं रं लं वं भुर्जौ पातु मूलं सकनायकः.. 18.. पं फं बं भं protect my shoulders, maM Embodiment of Light; यं रं लं वं protect my arms, the root mantra, Sakanayaka. (18) शं षं सं हं पातु वक्षो मूलमन्त्रमयोइ ध्रुवः. ळं क्षः कुक्ष्सिं सदा पातु ग्रहाथो दिनेश्वरः.. 19.. शं षं सं हं protect my chest, Dhruva, consisting of the root mantra; laM xaH protect my belly always, Lord of the Day and of the planets. (19) ङं ञं णं नं मं मे पातु पृष्ठं दिवसनायकः. अं आं इं ईं उं ऊं ऋं ॠं नाभिं पातु तमोपहः.. 20.. ङं ञं णं नं मं protect my front, Lord of the day; aM आं इं ईं उं ऊं ऋं ॠं protect my navel, Dispeller of Darkness. (20) ऌं ॡं एं ऐं ओं औं अं अः लिङ्गं मेऽव्याद् ग्रहेश्वरः. कं खं गं घं चं छं जं झं कटिं भानुर्ममावतु.. 21.. ऌं ॡं एं ऐं ओं औं aM aH protect my penis, Lord of the Planets; कं खं गं घं चं छं जं झं कटिं, Bhanu protect! (21) टं ठं डं ढं तं थं दं धं जानू भास्वान् ममावतु. पं फं बं भं यं रं लं वं जङ्घे मेऽअव्याद् विभाकरः.. 22.. टं ठं डं ढं तं थं दं धं shield my thighs, Shining One; पं फं बं भं यं रं लं वं protect my knees, O Light Maker. (22) शं षं सं हं ळं क्षः पातु मूलं पादौ त्रयितनुः. ङं ञं णं नं मं मे पातु सविता सकलं वपुः.. 23.. शं षं सं हं ळं क्षः protect my root and my feet, Triple Bodied One; ङं ञं णं नं मं, Savita protect my body at all times. (23) सोमः पूर्वे च मां पातु भौमोऽग्नौ मां सदावतु. बुधो मां दक्षिणे पातु नै{ऋ}त्या गुररेव माम्.. 24.. May the Moon in the east protect me, and Mars always in the south east, may Mercury protect me in the south, and Jupiter protect me in the south-west. (24)

पश्चिमे मां सितः पातु वायव्यां मां शनैश्चरः. उत्तरे मां तमः पायादैशान्यां मां shikhii tathaa.. 25.. May Venus protect me in the west, and Saturn guard me in the north west, in the north may Tamas (Ketu) protect me, and in the north east Shikhi (Rahu). (25) ऊर्ध्वं मां पातु मिहिरो मामधस्ताञ्जगत्पतिः. प्रभाते भास्करः पातु मध्याह्ने मां दिनेश्वरः.. 26.. Mihira protect me above, and may Jagadpati protect me below. May Bhaskara protect me in the morning, and Dineshvarah at midday. (26) सायं वेदप्रियः पातु निशीथे विस्फुरापतिः. सर्वत्र सर्वदा सूर्यः पातु मां चक्रनायकः.. 27.. At evening may Vedapriya guard me, and at midnight Visphurapati. Everywhere and always may Surya, Lord of the Chakra, protect me. (27) रणे राजकुले द्यूते विदादे शत्रुसङ्कटे. सङ्गामे च ज्वरे रोगे पातु मां सविता प्रभुः .. 28.. In war, from the king's family, amongst hosts of enemies may Brightness (protect me); in assemblies, in fever and in illness, Lord Savita protect me. (28) oM oM oM uta oM{u}{OM} ha sa ma यः सूरोऽवतान्मां भयाद्. ह्रां ह्रीं ह्रुं हहहा हसौः हसहसौः हंसोऽवतात् सर्वतः. सः सः सः सससा नृपाद्वनचराच्चौराद्रणात् संकटात्. पायान्मां कुलनायकोऽपि सविता ओं ह्रीं ह सौः सर्वदा.. 29.. ओं ओं ओं उत ओं{u}{OM} ह स म यः may the Sun protect me from fear; ह्रां ह्रीं ह्रुं हहहा हसौः हसहसौः Hamsa protect me everywhere, saH saH saH sasasaa (protect me against) kings, beasts in the forest, from thieves, from fights and from battles, protect me Lord of the Kula, Savita always, oM ह्रीं ह सौः. (29) द्रां द्रीं द्रूं दधनं तथा च तरणिर्भांभैर्भयाद् भास्करो रां रीं रूं रुरुरूं रविर्ज्वरभयात् कुष्ठाच्च शूलामयात्. अं अं आं विविवीं महामयभयं मां पातु मार्तण्डको मूलव्याप्ततनुः सदावतु परं हंसः सहस्रांशुमान्.. 30.. द्रां द्रीं द्रूं इति श्रीकवच्चं दिव्यं वज्रपञ्जरकाभिधम्. सर्वदेवरहस्यं च मातृकामन्त्रवेष्टितम्.. 31.. महारोगभयघ्नं च पापघ्नं मन्मुखोदितम्. गुह्यं यशस्करं पुण्यं सर्वश्रेयस्करं शिवे.. 32.. लिखित्वा रविवारे तु तिष्ये वा जन्मभे प्रिये. aSTagandhena दिव्येन सुधाक्षीरेण पार्वति.. 33.. अर्कक्षीरेण पुण्येन भूर्जत्वचि महेश्वरि.

कनकीकाष्ठलेखन्या कवचं भास्करोदये.. 34.. श्वेतसूत्रेण रक्तेन श्यामेनावेष्टयेद् गुटीम्. सौवर्णेनाथ संवेष्ठ्य धारयेन्मूर्ध्नि वा भुजे.. 35.. रणे रिपूञ्जयेद् देवि वादे सदसि जेष्यति. राजमान्यो भवेन्नित्यं सर्वतेजोमयो भवेत्.. 36.. कण्ठस्था पुत्रदा देवि कुक्षिस्था रोगनाशिनी. शिरःस्था गुटिका दिव्या राकलोकवशङ्करी.. 37.. भुजस्था धनदा नित्यं तेजोबुद्धिविवर्धिनी. वन्ध्या वा काकवन्ध्या वा मृतवत्सा च याङ्गना.. 38.. कण्ठे सा धारयेन्नित्यं बहुपुत्रा प्रजायये. यस्य देहे भवेन्नित्यं गुटिकैषा महेश्वरि.. 39.. महास्त्राणीन्द्रमुक्तानि ब्रह्मास्त्रादीनि पार्वति. तद्देहं प्राप्य व्यर्थानि भविष्यन्ति न संशयः.. 40.. त्रिकालं यः पठेन्नित्यं कवचं वज्रपञ्जरम्. तस्य सद्यो महादेवि सविता वरदो भवेत्.. 41.. अज्ञात्वा कवचं देवि पूजयेद् यस्त्रयीतनुम्. तस्य पूजार्जितं पुण्यं जन्मकोटिषु निष्फलम्.. 42.. शतावर्तं पठेद्वर्म सप्तम्यां रविवासरे. महाकुष्ठार्दितो देवि मुच्यते नात्र संशयः.. 43.. निरोगो यः पठेद्वर्म दरिद्रो वज्रपञ्जरम् . लक्ष्मीवाञ्जायते देवि सद्यः सूर्यप्रसादतः.. 44.. भक्त्या यः प्रपठेद् देवि कवचं प्रत्यहं प्रिये. इह लोके श्रियं भुक्त्वा देहान्ते मुक्तिमाप्नुयात्.. 45.. इति श्रीरुद्रयामले तन्त्रे श्रीदेविरहस्ये वज्रपञ्जराख्यसूर्यकवचनिरूपणं त्रयस्त्रिंशः पटलः .. 33 ..

Potrebbero piacerti anche